Part, -
1 1 P15 | 53 {55/80} pāṭhaḥ ca eva viśeṣyate kalādayaḥ ca nivartyante .~(
2 1 SS5 | idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate .~(;SS 5.3) P I.28.16 -
3 1 SS5 | 97 - 101 {57/74} sakāraḥ viśeṣyate .~(;SS 5.3) P I.28.16 -
4 1 1 | 177 {4/42} yadi dhātuḥ viśeṣyate vikaraṇasya na prāpnoti :
5 1 1 | mādgrahaṇena īdādyantam viśeṣyate .~(1.1.12) P I.68. 9 - 70.
6 1 1 | 285 {69/84} pāṭhaḥ ca eva viśeṣyate sañjñā ca .~(1.1.27.3) P
7 1 1 | eva udāttagrahaṇena akāraḥ viśeṣyate : akāraḥ udāttaḥ ādiḥ asya
8 1 1 | rephavakārābhyām dhātuḥ viśeṣyate na punaḥ padam viśeṣyate
9 1 1 | viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya padasya
10 1 1 | 15/100} tasmāt dhātuḥ eva viśeṣyate .~(1.1.51.4) P I.127.25 -
11 1 1 | anumgrahaṇena na śatrantam viśeṣyate .~(1.1.56.8) P I.138.11 -
12 1 1 | 421 {113/137} śatā eva viśeṣyate : śatā yaḥ anumkaḥ iti .~(
13 1 1 | anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca .~(1.1.59.
14 1 1 | asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate .~(1.1.72.2) P I.183.3 -
15 1 1 | 546 {19/22} ukāraḥ eva viśeṣyate : ukāraḥ yaḥ asaṃyogapūrvaḥ
16 1 1 | oṣṭhapūrvagrahaṇena ṛṛkārāntam viśeṣyate .~(1.1.72.2) P I.183.3 -
17 1 1 | 546 {22/22} ṛṛkāraḥ eva viśeṣyate : ṛṛkāraḥ yaḥ oṣṭhyapūrvaḥ
18 4 1 | anupasarjanagrahaṇena aṇantam viśeṣyate .~(4.1.14) P 205.7 - 207.
19 4 1 | 471 - 477 {38/81} aṇ eva viśeṣyate .~(4.1.14) P 205.7 - 207.
20 4 1 | 119} yadi eva yaṅā dhātuḥ viśeṣyate yadi atha api dhātunā yaṅ
21 4 2 | tena tatsañjñakena kālaḥ viśeṣyate .~(4.2.3) P II.271.19 -
22 5 1 | ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate .~(5.1.59) P II.355.2 -
23 5 1 | yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ
24 6 4 | naśabdaḥ eva atra kṅittvena viśeṣyate kṅit cet naśabdaḥ bhavati
25 6 4 | 743 {10/26} na hi kṅitā ac viśeṣyate : aci bhavati .~(6.4.64)
26 6 4 | 13/26} kim tarhi acā kṅit viśeṣyate : kṅiti bhavati .~(6.4.64)
27 6 4 | kim punaḥ kāraṇam acā kṅit viśeṣyate .~(6.4.64) P III.207.9 -
28 6 4 | yathā iṭ api ajgrahaṇena viśeṣyate .~(6.4.64) P III.207.9 -
29 6 4 | asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate .~(6.4.106.1) P III.215.
30 7 1 | 25/37} prakṛtasya arthaḥ viśeṣyate .~(7.1.23) P III.248.20 -
31 7 1 | sandehaḥ kva prakṛtasya arthaḥ viśeṣyate kva gṛhyamāṇasya iti .~(
32 7 1 | śiśīlugnumvidhiṣu prakṛtasya arthaḥ viśeṣyate asthyādiṣu gṛhyamāṇasya .~(
33 7 2 | 103} yadi sicā ānantaryam viśeṣyate akaṇīt , akāṇīt atra na
34 7 2 | 103} yadi sicā ānantaryam viśeṣyate astu bahuvrīheḥ ṣaṣṭhī .~(
35 7 3 | 13 {14/18} na hi acā śit viśeṣyate .~(7.3.77) P III.334.6 -
36 7 3 | 224.7 - 13 {17/18} śitā ac viśeṣyate .~(7.3.77) P III.334.6 -
37 8 1 | 312 {11/18} prakṛtyarthaḥ viśeṣyate .~(8.1.12.1) P III.368.16 -
38 8 1 | 20 R V.327 {7/11} pāṭhaḥ viśeṣyate .~(8.1.27) P III.374.7 -
39 8 2 | rephadakārābhyām niṣṭhā viśeṣyate .~(8.2.42.1) P III.406.1 -
40 8 2 | 10 R V.395 {7/13} takāraḥ viśeṣyate .~(8.2.42.1) P III.406.1 -
41 8 2 | rephavakārābhyām dhātuḥ viśeṣyate .~(8.2.78.1) P III.413.11 -
42 8 2 | rephavakārābhyām dhātuḥ viśeṣyate .~(8.2.78.1) P III.413.11 -
43 8 2 | rephavakārābhyām dhātuḥ viśeṣyate .~(8.2.78.1) P III.413.11 -
44 8 2 | 19 R V.411 {12/15} ik viśeṣyate .~(8.2.78.1) P III.413.11 -
|