Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
syasictasayah 6
syat 2139
syata 2
syatam 44
syatasi 7
syatasilrlutoh 1
syateh 7
Frequency    [«  »]
44 prthak
44 sadhiyah
44 suklah
44 syatam
44 vijñatum
44 visesyate
43 abhavat
Patañjali
Mahabhasya

IntraText - Concordances

syatam

   Part,  -
1 1 SS1 | tulyaprayatnau sthānabhinnau syātām īkāraḥ ūkāraḥ iti .~(; 2 1 SS3 | 84 {30/80} yadi hi tau syātām tau eva ayam upadiśet .~(; 3 1 SS7 | padāntayoḥ jhakārabhakārau āgamau syātām .~(;SS 7 - 8.1) P I.35.20 - 4 1 1 | guṇavṛddhigrahaṇam ikaḥ guṇavṛddhī syātām .~(1.1.3.1) P I.42.26 - 5 1 1 | ekasya sthāninaḥ dvau ādeśau syātām .~(1.1.3.2) P I.44.15 - 6 1 1 | 359 {37/46} yadi hi tau syātām tau eva ayam upadiśet .~( 7 1 1 | adhikaraṇasya vṛddhihrāsau syātām .~(1.1.70.2) P I.180.21 - 8 1 2 | luṅvikaraṇānam jñāpakau syātām najiṅ vartamānakālānām ṅvanip 9 1 4 | aṅgasya iti iyaṅuvaṅau syātām .~(1.4.13.2) P I.317.5 - 10 2 1 | rājāśvaḥ iti dvau svarau syātām .~(2.1.4) P I.377.23 - 378. 11 2 1 | iti aṅgasya iti iyaṅuvaṅau syātām .~(2.1.36) P I.388.6 - 390. 12 2 3 | 11/59} atha tau lādeśau syātām syāt pratiṣedhaḥ .~(2.3. 13 3 1 | hrasvayalopau ca vaktavyau syātām .~(3.1.27) P II.37.2 - 38. 14 3 1 | puruṣopagrahau viśeiṣitau syātām .~(3.1.40) P II.47.4 - 48. 15 3 2 | apavādavipratiṣedhāt hi tau syātām .~(3.2.108) P II.115.14 - 16 3 2 | aprathamāsamānādhikaraṇe nityau yathā syātām .~(3.2.124.2) P II.125.21 - 17 3 4 | syāt yadi lādeśau hisvau syātām .~(3.4.2) P II.168.18 - 18 4 1 | ḍāppratiṣedhābhyām mukte ṅībrau api yathā syātām iti .~(4.1.10) P II.203. 19 4 1 | ḍāppratiṣedhābhyām mukte ṅībrau yathā syātām iti .~(4.1.13.1) P II.204. 20 4 1 | avyayavasya vṛddhisvarau syātām .~(4.1.14) P 205.7 - 207. 21 4 1 | avayavasya vṛddhisvarau syātām .~(4.1.48) P II.217.12 - 22 4 3 | 691 {15/25} iha ca na syātām .~(4.3.3) P II.302.18 - 23 5 1 | 25} nañsnañau api yathā syātām .~(5.1.119.1) P II.365.14 - 24 5 1 | abhyantarau na punaḥ pūrvau syātām parau .~(5.1.119.1) P 25 5 1 | tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete .~(5.1.120) 26 5 1 | arthāḥ tatra tvatalau yathā syātām yatra ca ucyete .~(5.1.120) 27 5 1 | tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin 28 5 1 | 7/14} tvatalau api yathā syātām .~(5.1.122) P II.370.14 - 29 5 2 | tebhyaḥ iniṭhanau yathā syātām .~(5.2.97) P II.395.6 - 30 5 2 | tebhyaḥ iniṭhanau yathā syātām .~(5.2.97) P II.395.6 - 31 5 3 | na vyañjanādī guṇavacanāt syātām .~(5.3.60) P II.417.14 - 32 5 3 | 10/29} vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt 33 5 3 | anuvarteran vyañjanādī tarhi na syātām .~(5.3.60) P II.417.14 - 34 5 4 | iti aṅgasya iti iyaṅuvaṅau syātām .~(5.4.7) P II.431.6 - 23 35 6 4 | upadhāyāḥ ca iti dvau ūṭau syātām .~(6.4.19.1) P III.185.9 - 36 6 4 | 102} sati api hi kittve syātām eva atra guṇavṛddhī .~(6. 37 7 1 | anuvartamāne pratyayayoḥ syātām .~(7.1.1.1) P III.236.1 - 38 7 1 | viśeṣayet tasya ānantyayoḥ na syātām .~(7.1.1.1) P III.236.1 - 39 7 3 | ucyate tatra aicau yathā syātām .~(7.3.3) P III.317.8 - 40 8 1 | bhaviṣyataḥ iti na punaḥ vākye syātām mātre .~(8.1.1.1) P III. 41 8 1 | 6} aprāyaścittikṛtau ca syātām~(8.1.35) P III.375.10 - 42 8 3 | śarparayoḥ eva kupvoḥ hkkahppau syātām .~(8.3.37) P III.431.10 - 43 8 3 | śarparayoḥ eva kupvoḥ hkkahppau syātām .~(8.3.37) P III.431.10 - 44 8 4 | vivṛtau dīrghaplutau yathā syātām .~(8.4.68) P III.465.16 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License