Part, -
1 1 P13 | nanu ca ye kṛtaprayatnāḥ te sādhīyaḥ śabdān prayokṣyante .~(P
2 1 P13 | I.39 -42 {22/54} te eva sādhīyaḥ abhyudayena yokṣyante .~(
3 1 SS5 | I.101 - 106 {27/101} na sādhīyaḥ hi atra arthasya gatiḥ bhavati .~(;
4 1 SS5 | varṇānām arthavattām bruvatā sādhīyaḥ anarthakatvam dyotitam .~(;
5 1 1 | ubhayagatiḥ tasya bhavati sādhīyaḥ vā yaṣṭihastam gamiṣyati .~(
6 1 1 | R I.370 - 372 {18/30} na sādhīyaḥ nirvṛttiḥ siddhā bhavati .~(
7 1 1 | 378 - 381 {12/41} kim hi sādhīyaḥ ṛvarṇasya asavarṇe yat avarṇam
8 1 1 | 378 - 381 {14/41} kim hi sādhīyaḥ tatra api ṛvarṇasya asavarṇe
9 1 1 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ alvidhiḥ iti .~(1.1.
10 1 1 | 408 - 411 {42/45} kaḥ ca sādhīyaḥ alvidhiḥ .~(1.1.56.5) P
11 1 2 | 79 {34/40} ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati .~(
12 1 3 | 185 {57/84} ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati .~(
13 1 3 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ antyaḥ iti .~(1.3.3.
14 1 3 | 202 - 203 {22/26} kaḥ ca sādhīyaḥ .~(1.3.3.1) P I.261.5 -
15 1 3 | 11 R II.257 - 258 {9/19} sādhīyaḥ ye vyaktavācaḥ iti .~(1.
16 1 3 | 257 - 258 {10/19} ke ca sādhīyaḥ .~(1.3.48) P I.283.2 - 11
17 1 3 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yatra tṛtīyayā yogaḥ iti .~(
18 1 3 | II.258 - 259 {7/8} kva ca sādhīyaḥ .~(1.3.54) P I.283.17 -
19 1 3 | 9 R II.286 - 290 {28/30} sādhīyaḥ yatra kartāram kriyāphalam
20 1 4 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ upayogaḥ iti .~(1.4.
21 1 4 | 396 - 398 {9/30} kaḥ ca sādhīyaḥ .~(1.4.29) P I.329.6 - 22
22 1 4 | R II. 436 - 438 {16/18} sādhīyaḥ jñāpakam bhavati .~(1.4.
23 1 4 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ virāmaḥ iti .~(1.4.109)
24 1 4 | 478 - 484 {25/53} kaḥ ca sādhīyaḥ .~(1.4.109) P I.354.17 -
25 2 1 | prakarṣagatiḥ vijñāsyate : yatra sādhīyaḥ sāmānādhikaraṇyam .~(2.1.
26 2 1 | 540 - 546 {45/90} kva ca sādhīyaḥ sāmānādhikaraṇyam .~(2.1.
27 2 1 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yasya āyāmaḥ iti .~(2.1.
28 2 1 | 23 R II.575 - 576 {8/8} sādhīyaḥ ca gaṅgāyāḥ na vārāṇasyāḥ .~(
29 3 1 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ asarūpaḥ iti .~(3.1.
30 3 1 | 193 - 198 {112/117} kaḥ ca sādhīyaḥ .~(3.1.94.2) P II.78.8 -
31 3 3 | R III.318 - 319 {14/33} sādhīyaḥ tu khalu śeṣagrahaṇena kriyārthopapadāt
32 3 3 | III.348 - 350 {6/21} na sādhīyaḥ prāptiḥ bhavati .~(3.3.132.
33 4 4 | prakarṣagatiḥ bhaviṣyati : sādhīyaḥ yaḥ gṛhapatinā saṃyuktaḥ
34 4 4 | 752 - 753 {6/10} kaḥ ca sādhīyaḥ .~(4.4.90) P II.334.15 -
35 6 1 | 55/66} evam api dalopaḥ sādhīyaḥ prāpnoti .~(6.1.69.1) P
36 6 2 | 557- 561 {61/67} yadi evam sādhīyaḥ jñāpakam .~(6.2.52.2) P
37 6 3 | prakarṣagatiḥ vijñāyate : sādhīyaḥ yaḥ ekahalādiḥ iti .~(6.
38 6 3 | R IV.633 {18/19} kaḥ ca sādhīyaḥ .~(6.3.59) P III.163.14 -
39 7 3 | grāme vidhayaḥ na iṣyante sādhīyaḥ te nagare na kriyante .~(
40 7 3 | tathā grāme na adhyeyam iti sādhīyaḥ nagare na adhīyate .~(7.
41 8 1 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ guṇavacanaḥ iti .~(8.
42 8 1 | 310 - 312 {16/18} kaḥ ca sādhīyaḥ .~(8.1.12.1) P III.368.16 -
43 8 3 | prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ paraḥ sannikarṣaḥ iti .~(
44 8 3 | 447 - 450 {9/31} kaḥ ca sādhīyaḥ .~(8.3.34) P III.430.7 -
|