Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etasabdah 1
etasam 1
etasman 1
etasmat 44
etasmin 85
etasya 142
etasyah 23
Frequency    [«  »]
44 anucyamanam
44 asriyate
44 devadatta
44 etasmat
44 itpratisedhah
44 pariharah
44 prthak
Patañjali
Mahabhasya

IntraText - Concordances

etasmat

   Part,  -
1 1 1 | anyasmin ādyantavadbhāvāt etasmāt kāraṇāt ekasmin ādyantāpadiṣṭāni 2 1 1 | apūrvānuttaralakṣaṇatvāt etasmāt kāraṇāt ekasmin api ādyantāpadiṣṭani 3 1 1 | 32} sthānyādeśapṛthaktvāt etasmāt kāraṇāt sthānikāryam ādeśe 4 1 2 | udāttasvaritaparasyasannataraḥ iti etasmāt sūtrāt idam sūtrakāṇḍam 5 1 2 | pratyartham śābdaniveśāt etasmāt kāraṇāt na ekena śabdena 6 1 3 | II.268 - 269 {4/22} prāk etasmāt yogāt yebhyaḥ ātmanepadam 7 1 3 | 276 - 284 {47/59} na ca etasmāt ṇeḥ prāk karma kartā 8 1 4 | anyatra sañjñāsamāveśāt etasmāt kāraṇāt ā kaḍārāt api sañjñānām 9 1 4 | 440 - 442 {8/26} paraḥ api etasmāt kṛt māntaḥ ejantaḥ ca asti .~( 10 2 1 | 24 R II.496 - 504 {80/96} etasmāt hetoḥ brūmaḥ agamakatvāt 11 2 1 | pūrvapadāt sañjñāyām agaḥ iti etasmāt niyamāt na bhaviṣyati .~( 12 2 3 | anyatarasyām karmaṇi iti etasmāt kṛprayoge ṣaṣṭhī bhavati 13 3 1 | 15 R III.48 - 50 {60/63} etasmāt hetoḥ brūmaḥ agamakatvāt 14 3 1 | R III.193 - 198 {52/117} etasmāt samayāt anutpattiḥ na bhaviṣyati .~( 15 3 3 | R III.330 {5/8} śṛṛ iti etasmāt vāyuvarṇanivṛteṣu ghañ vaktavyaḥ .~( 16 4 1 | upadhālopinaḥ anyatarasyām iti etasmāt ūdhasaḥ ṅīṣ bhavati pūrvavipratiṣedhena .~( 17 4 1 | dvyacaḥ ḍhak bhavati iti etasmāt ḍhragḍhañau bhavataḥ vipratiṣedhena .~( 18 4 1 | kāribhyaḥ bhavati iti etasmāt agotrāt phiñ bhavati vipratiṣedhena .~( 19 4 1 | aupagaviḥ iti ekaḥ gotre iti etasmāt niyamāt pratyayaḥ na prāpnoti .~( 20 4 2 | bhavati īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena .~( 21 4 2 | kopadhāt aṇ bhavati iti etasmāt akāntāt chaḥ bhavati vipratiṣedhena .~( 22 5 1 | kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ 23 5 1 | 101 {9/14} ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ .~( 24 5 2 | tat jñāpayati ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate .~( 25 6 1 | 375 - 376 {12/26} na hi etasmāt viśabdāt anunāsikam param 26 6 1 | 380 {37/55} rāt sasya iti etasmāt niyamāt na prāpnoti .~(6. 27 6 1 | āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena .~( 28 6 1 | ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ bhavati 29 6 2 | ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam bahvacaḥ iti 30 6 2 | udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati 31 6 2 | soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati 32 6 4 | inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam 33 6 4 | vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .~(6.4. 34 7 2 | pratiṣedhaḥ na kartavyaḥ iti etasmāt niyamāt iṭ prasajyeta .~( 35 7 2 | yogaḥ pratiṣedhārthaḥ yaḥ etasmāt yogāt iṭ pariprāpyate niyamāt 36 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .~( 37 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .~( 38 8 2 | hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti .~(8.2.56) P 39 8 2 | hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti iti .~(8.2.56) 40 8 2 | jñāpayati ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam 41 8 3 | sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati .~( 42 8 3 | stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati .~( 43 8 3 | stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati .~( 44 8 3 | sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License