Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devacchandah 1
devacchandasam 1
devadaruvanam 1
devadatta 44
devadatta3 6
devadattadayah 2
devadattadin 1
Frequency    [«  »]
45 yuni
44 anucyamanam
44 asriyate
44 devadatta
44 etasmat
44 itpratisedhah
44 pariharah
Patañjali
Mahabhasya

IntraText - Concordances

devadatta

   Part,  -
1 1 SS1 | 60 {56/74} vṛkṣābhyām devadattā iti .~(;SS 1.1) P I.15.2 - 2 1 1 | 139} arthavanti tāvat : devadatta gām abhyāja śuklām daṇḍena .~( 3 1 1 | 17 R I.125 - 133 {14/139} devadatta gām abhyāja kṛṣṇām iti .~( 4 1 1 | prāpte tāvat : abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ , 5 1 1 | 34} aprāpte : abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ , kaśmīrān 6 1 1 | tat yathā gaṅgā yamunā devadattā iti .~(1.1.72.3) P I.183. 7 1 2 | pratiṣedhaḥ vaktavyaḥ : devadatta gām abhyāja śuklām .~(1. 8 1 2 | 219.9 R II.71 - 77 {16/66} devadatta gām abhyāja kṛṣṇām iti .~( 9 1 2 | R II.71 - 77 {23/66} iha devadatta iti ukte kartā nirdiṣṭaḥ 10 1 2 | 77 {27/66} iha idānīm devadatta gām abhyāja śuklām iti ukte 11 1 4 | 356 {46/61} gaṅgā yamunā devadattā iti .~(1.4.13.1) P I.315. 12 2 1 | II.496 - 504 {5/96} paśya devadatta kaṣṭam .~(2.1.1.2) P I.359. 13 2 1 | tiṣṭhatu kumārī chatram hara devadatta iti .~(2.1.1.8). P I.368. 14 2 1 | 627 {20/63} kena idānīm devadattā abhidhīyate .~(2.1.55) P 15 2 1 | 63} tat yathā candramukhī devadattā iti .~(2.1.55) P I.397.5 - 16 2 1 | kriyate śastrī iva śyāmā devadattā iti śastryām śyāmā iti etat 17 2 1 | sāstrīśyāmā tadvat iyam devadattā iti evam api devadattāyām 18 2 1 | 63} tat yathā candramukhī devadattā iti .~(2.1.55) P I.397.5 - 19 3 2 | 270 {3/14} abhijānāsi devadatta tatra saktūn apibāma .~( 20 3 2 | 270 {13/14} abhijānāsi devadatta yat kaśmīrān gamiṣyāmaḥ 21 3 2 | 270 {14/14} abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ kaśmīrān 22 6 3 | 7/7} darśanīyām manyate devadattā yajñadattām darśanīyamāninī 23 8 1 | 332 - 333 {3/17} āgaccha devadatta grāmam odanam bhokṣyase .~( 24 8 1 | 332 - 333 {10/17} āhara devadatta śālīn yajñadatta enān bhokṣyate .~( 25 8 1 | 334 - 336 {22/22} ām bhoḥ devadatta iti eva bhavitavyam~(8.1. 26 8 1 | 18 R V.349 {3/3} ām bhoḥ devadatta iti atra āmaekāntaramāmantritamanantike 27 8 1 | iti iha eva bhavati pacasi devadatta .~(8.1.72.3) P III.383.1 - 28 8 1 | 20 R V.350 - 352 {4/22} devadatta yajñadatta iti atra na bhavati 29 8 1 | 20 R V.350 - 352 {8/22} devadatta pacasi iti atra na bhavati 30 8 1 | 350 - 352 {11/22} yāvat devadatta pacati iti atra api siddham 31 8 1 | 20 R V.350 - 352 {14/22} devadatta jātu pacasi iti atra api 32 8 1 | V.350 - 352 {17/22} āho devadatta pacasi iti atra api siddham 33 8 1 | 350 - 352 {19/22} utāho devadatta pacasi iti atra api siddham 34 8 1 | 352 {21/22} ām pacasi devadatta .~(8.1.72.3) P III.383.1 - 35 8 1 | 352 {22/22} ām bhoḥ pacasi devadatta atra api siddham bhavati~( 36 8 2 | devadattaḥ aham bhoḥ āyuṣmān edhi devadatta bho3ḥ .~(8.2.83.2) P III. 37 8 2 | 416.16 - 22 R V.417 {4/16} devadatta bhoḥ .~(8.2.83.2) P III. 38 8 2 | 417.5 R V.417 - 418 {2/18} devadatta kuśalī asi iti .~(8.2.83. 39 8 2 | 24 R V.419 - 420 {4/14} devadatta hai3 .~(8.2.85) P III.417. 40 8 2 | 24 R V.419 - 420 {5/14} devadatta he3 .~(8.2.85) P III.417. 41 8 2 | 24 R V.419 - 420 {9/14} devadatta hai3 .~(8.2.85) P III.417. 42 8 2 | 24 R V.419 - 420 {10/14} devadatta he3 .~(8.2.85) P III.417. 43 8 2 | V.419 - 420 {13/14} hai3 devadatta .~(8.2.85) P III.417.15 - 44 8 2 | V.419 - 420 {14/14} he3 devadatta iti~(8.2.86.1) P III.418.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License