Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asriyamanayam 2
asriyamane 7
asriyante 1
asriyate 44
asriyeta 1
asrupah 1
asrutaragranthah 1
Frequency    [«  »]
45 purvavipratisedhena
45 yuni
44 anucyamanam
44 asriyate
44 devadatta
44 etasmat
44 itpratisedhah
Patañjali
Mahabhasya

IntraText - Concordances

asriyate

   Part,  -
1 1 1 | sānubandhakeṣu grahaṇeṣu rūpam āśrīyate : yatra etat rūpam iti .~( 2 1 1 | 26} yatra prādhānyena al āśrīyate tatra eva pratiṣedhaḥ syāt .~( 3 1 1 | yatra viśeṣaṇatvena al āśrīyate tatra pratiṣedhaḥ na syāt .~( 4 1 1 | yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau 5 1 1 | na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.56. 6 1 1 | samudāye āśrīyamāṇe avayavaḥ na āśrīyate iti .~(1.1.56.5) P I.136. 7 1 1 | 45} yatra prādhānyena al āśrīyate .~(1.1.56.5) P I.136.5 - 8 1 1 | 45} yatra nāntarīyakaḥ al āśrīyate na asau alvidhiḥ .~(1.1. 9 1 1 | yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau 10 1 1 | na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57. 11 1 1 | yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau 12 1 1 | na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57. 13 1 1 | yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau 14 1 1 | na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57. 15 1 1 | 11 R I.443 - 447 {35/44} āśrīyate tatra prakṛtiḥ : taddhite 16 1 2 | 5/24} rūpam nimittatvena āśrīyate śrutau ca rūpagrahaṇam .~( 17 1 2 | 133 {118/186} rūpam ca iha āśrīyate .~(1.2.64.3). P I.234.6 - 18 1 2 | 133 {126/186} rūpam ca iha āśrīyate rūpanirgrahaḥ ca śabdasya 19 1 2 | 186} vibhaktiḥ sārūpyeṇa āśrīyate .~(1.2.64.3). P I.234.6 - 20 1 2 | tatsadbhāvena ca tallakṣaṇaḥ viśeṣaḥ āśrīyate .~(1.2.68.2) P I.248.19 - 21 1 3 | 36/36} vikaraṇaḥ hi iha āśrīyate śitaḥ iti .~(1.3.60.2). 22 1 3 | 45/50} yatra tarhi śit na āśrīyate mriyateḥ luṅliṅoḥ ca iti .~( 23 1 4 | 4/17} karma nimittatvena āśrīyate .~(1.4.32.1) P I.330.8 - 24 1 4 | dravyāt anyaśca vidhinā āśrīyate .~(1.4.57) P I.341.2 - 9 25 2 1 | samānādhikaraṇena iti tat samānam āśrīyate yat samānam bhavati na ca 26 2 3 | 54} aprathamā vidhinā āśrīyate prathamā pratiṣedhena 27 2 3 | arthaniyamaḥ aprathamā ca vidhinā āśrīyate tadā eṣa doṣaḥ bhavati .~( 28 2 3 | yadi eva aprathamā vidhinā āśrīyate atha api prathamā pratiṣedhena 29 2 4 | yadi tāvat astri vidhinā āśrīyate asti atra astrī iti kṛtvā 30 2 4 | atha strī pratiṣedhena āśrīyate asti atra strī iti kṛtvā 31 6 1 | 22/32} atha yatra ubhayam āśrīyate kim tatra pūrvasya antavat 32 6 4 | bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam .~(6.4.14) 33 6 4 | sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam 34 7 1 | na ca iha param nimittam āśrīyate : asmin parataḥ yuvoḥ anākau 35 7 1 | 32} na ca aparam nimittam āśrīyate : asmin parataḥ kroṣṭuḥ 36 7 2 | 56} yatra tarhi dhātuḥ na āśrīyate bhāvakarmaṇoḥ iti .~(7.2. 37 7 2 | 56} atra api dhātuḥ eva āśrīyate .~(7.2.36) P III.292.2 - 38 7 3 | 13 {49/52} ānantaryam iha āśrīyate hakārasya nakāraḥ iti .~( 39 8 1 | kāraṇam sarvānyatpratiṣedhena āśrīyate na punaḥ asarvānyadvidhānena 40 8 2 | 394 {2/5} ānantaryam iha āśrīyate jhali jhaṣantasya iti .~( 41 8 3 | 435 {19/22} ānantaryam iha āśrīyate ḍhakārasya ḍhakāre iti .~( 42 8 3 | kāraṇam vyapekṣāsāmarthyam āśrīyate na punaḥ ekārthībhāvaḥ yathā 43 8 3 | yadi tāvat aprāṇī vidhinā āśrīyate asti atra aprāṇī iti kṛtvā 44 8 3 | atha prāṇī pratiṣedhena āśrīyate asti atra prāṇī iti kṛtvā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License