Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yanadeh 4
yanadesa 1
yanadesabhavah 1
yanadesah 43
yanadesam 3
yanadesartham 1
yanadesasya 9
Frequency    [«  »]
43 upadhayah
43 vipratisedhat
43 visesanam
43 yanadesah
42 aluk
42 antyat
42 bhoh
Patañjali
Mahabhasya

IntraText - Concordances

yanadesah

   Part,  -
1 1 SS5 | 6/29} ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta .~(;SS 5.5) P 2 1 1 | sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti .~(1.1.57.1) 3 1 1 | mṛdvyā iti yathā sthānini yaṇādeśaḥ bhavati evam ādeśe api .~( 4 1 1 | 441 - 443 {12/19} aci iti yaṇādeśaḥ prāpnoti .~(1.1.57.6) P 5 1 1 | 20} ūnaśabdam hi āśritya yaṇādeśaḥ naśabdam āśritya guṇaḥ .~( 6 1 4 | ghisañjñānivṛttiḥ iti cet evam ucyate yaṇādeśaḥ api na prāpnoti .~(1.4.1. 7 1 4 | 313 {35/73} nadyāśrayaḥ yaṇādeśaḥ .~(1.4.1.3) P I.299.21 - 8 1 4 | 325 - 335 {5/197} guṇāt yaṇādeśaḥ : syonaḥ , syonā .~(1.4. 9 1 4 | 23 R II.325 - 335 {8/197} yaṇādeśaḥ bhavatyantaraṅgataḥ .~(1. 10 1 4 | 325 - 335 {9/197} vṛddheḥ yaṇādeśaḥ .~(1.4.2.2) P I.306.11 - 11 1 4 | R II.325 - 335 {13/197} yaṇādeśaḥ bhavati antaraṅgataḥ .~( 12 1 4 | 335 {14/197} dvirvacanāt yaṇādeśaḥ .~(1.4.2.2) P I.306.11 - 13 1 4 | R II.325 - 335 {18/197} yaṇādeśaḥ bhavati antaraṅgataḥ .~( 14 1 4 | 325 - 335 {20/197} svarāt yaṇādeśaḥ .~(1.4.2.2) P I.306.11 - 15 1 4 | R II.325 - 335 {24/197} yaṇādeśaḥ bhavati antaraṅgataḥ .~( 16 1 4 | 197} pūrvatvam ca prāpnoti yaṇādeśaḥ ca .~(1.4.2.2) P I.306.11 - 17 1 4 | 335 {167/197} paratvāt yaṇādeśaḥ syāt .~(1.4.2.2) P I.306. 18 1 4 | 197} lādeśaḥ ca prāpnoti yaṇādeśaḥ ca .paratvāt yaṇādeśaḥ syāt .~( 19 1 4 | prāpnoti yaṇādeśaḥ ca .paratvāt yaṇādeśaḥ syāt .~(1.4.2.2) P I.306. 20 1 4 | ūṭhaḥ antaraṅgalakṣaṇaḥ yaṇādeśaḥ na prāpnoti .~(1.4.2.3) 21 3 1 | dīrghatvam parasya rūpasya yaṇādeśaḥ .~(3.1.36.1) P II.44.20 - 22 3 2 | R III.263 - 266 {31/60} yaṇādeśaḥ .~(3.2.109) P II.116.11 - 23 3 2 | 60} atha vyañjane eva yaṇādeśaḥ nipātyate .~(3.2.109) P 24 6 1 | kṛte pūrvatvam ca prāpnoti yaṇādeśaḥ ca .~(6.1.17.3) P III.25. 25 6 1 | 334 - 336 {37/61} paratvāt yaṇādeśaḥ syāt .~(6.1.17.3) P III. 26 6 1 | 7/49} tasya asiddhatvāt yaṇādeśaḥ prāpnoti .~(6.1.77.1) P 27 6 1 | R IV.391 - 393 {1/39} <V>yaṇādeśaḥ plutapūrvasya ca</V> .~( 28 6 1 | 4 R IV.391 - 393 {2/39} yaṇādeśaḥ plutapūrvasya ca iti vaktavyam .~( 29 6 1 | ārabhyate plutapūrvasya yaṇādeśaḥ tayoḥ yvau aci saṃhitāyām 30 6 2 | IV.556 - 557 {7/37} yadā yaṇādeśaḥ na .~(6.2.52.1) P III.129. 31 6 2 | 556 - 557 {8/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1) P III.129. 32 6 2 | IV.556 - 557 {20/37} yadā yaṇādeśaḥ na .~(6.2.52.1) P III.129. 33 6 2 | 556 - 557 {21/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1) P III.129. 34 6 3 | 162} tasya sthānivabhāvāt yaṇādeśaḥ prāpnoti .~(6.3.34.2) P 35 6 4 | talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam .~( 36 6 4 | 30/91} astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam .~(6.4.22.2) 37 6 4 | upadidīyāte : yuṭaḥ asiddhatvāt yaṇādeśaḥ prāpnoti .~(6.4.22.4) P 38 6 4 | R IV.749 - 751 {6/26} <V>yaṇādeśaḥ svarapadapūrvopadhasya ca</ 39 6 4 | 15 R IV.749 - 751 {7/26} yaṇādeśaḥ svarapūrvopadhasya padapūrvopadhasya 40 6 4 | sārvadhātuke asti yasya yaṇādeśaḥ syāt .~(6.4.87) P III.22 - 41 7 4 | prāpnoti iti bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ svaraḥ asiddham 42 8 2 | V> atha bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ lopaḥ asiddham 43 8 2 | ārabhyate plutapūrvasya yaṇādeśaḥ plutapurvasya dīrghaśākalapratiṣedhārtham


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License