Part, -
1 1 2 | idam vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni
2 1 2 | yadi vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ
3 1 2 | evam vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni
4 1 3 | upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam .~(1.3.2.2) P I.259.24 -
5 1 3 | upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam kalyāṇyādīnām inaṅ kulaṭāyāḥ
6 1 3 | upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ
7 1 3 | R II.220 - 227 {69/139} viśeṣaṇam rujivahoḥ .~(1.3.10.3) P
8 1 3 | aṇigrahaṇam kasya akarmakgrahaṇam viśeṣaṇam syāt .~(1.3.88). P I.294.
9 1 4 | 344 {14/104} uttaratra ca viśeṣaṇam na prakalpeta yū hrasvau
10 1 4 | 14 R II.453 - 456 {41/43} viśeṣaṇam .~(1.4.80) P I.345.9 - 346.
11 2 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam .~(
12 2 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate
13 2 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate agurukulaputrādīnām
14 2 1 | ayam arthaḥ parārthavirodhī viśeṣaṇam nāma .~(2.1.1.5). P I.364.
15 2 1 | 22/65} atha vā anvayāt viśeṣaṇam bhaviṣyati .~(2.1.1.5).
16 2 1 | ghṛte taile vā anvyayāt viśeṣaṇam bhavati ayam ghṛtaghaṭaḥ
17 2 1 | niṣkīrṇāsu api sumanaḥsu anvayāt viśeṣaṇam bhavati ayam mallikapuṭaḥ
18 2 1 | nanu ca asya api asti kim viśeṣaṇam viśeṣyeṇa bahulam iti. bahulavacanāt
19 2 1 | 632 {5/34} tat ubhayam viśeṣaṇam bhavati ubhayam ca viśeṣyam .~(
20 2 1 | tadā tilāḥ pradhānam kṛṣṇaḥ viśeṣaṇam .~(2.1.57) P I.399.4 - 26
21 2 1 | sandehaḥ kim pradhānam kim viśeṣaṇam iti .~(2.1.57) P I.399.4 -
22 2 1 | evamādi anukramaṇam kriyate na viśeṣaṇam viśeṣyeṇa bahulam iti eva
23 2 1 | 6 R II.639 - 641 {35/37} viśeṣaṇam viśeṣyeṇa bahulam iti .~(
24 2 3 | rājñaḥ puruṣaḥ iti atra rājā viśeṣaṇam puruṣaḥ viśeṣyaḥ .~(2.3.
25 3 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam .~(
26 3 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate
27 3 1 | saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate amuṇḍādīnām
28 4 1 | upasarjanagrahaṇe kasya bahvajgrahaṇam viśeṣaṇam syāt .~(4.1.54.2) P II.222.
29 4 1 | viśeṣārtham kartavyam syāt viśeṣaṇam</V> .~(4.1.78.2) P II.229.
30 4 1 | 86/119} <V>ekaḥ me syāt viśeṣaṇam</V> .~(4.1.78.2) P II.229.
31 4 2 | aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam syāt .~(4.2.72) P II.287.
32 5 1 | upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti .~(5.1.16) P II.342.
33 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam
34 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti .~(5.1.
35 6 1 | uttarapadagrahaṇe kasya ekājgrahaṇam viśeṣaṇam syāt .~(6.1.169) P III.107.
36 6 2 | kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt .~(6.2.50) P III.128.
37 6 4 | saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti .~(6.4.82) P III.209.
38 6 4 | anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati .~(6.4.82) P
39 7 2 | ārdhadhātukagrahaṇe kasya valādigrahaṇam viśeṣaṇam syāt .~(7.2.35) P III.291.
40 7 2 | ajgrahaṇe kasya acāmādigrahaṇam viśeṣaṇam syāt .~(7.2.117.1) P III.
41 8 2 | 375 {6/10} padādhikāraḥ viśeṣaṇam .~(8.2.7.1) P III.394.5 -
42 8 3 | gṛhyamāṇe yuktam caturaḥ viśeṣaṇam bhavati .~(8.3.43) P III.
43 8 3 | padam tadantam tasya api viśeṣaṇam nyāyyam~(8.3.45) P III.435.
|