Part, -
1 1 1 | dīrghe kṛte āpatyasya ca taddhite anāti iti pratiṣedhaḥ prāpnoti .~(
2 1 1 | āśrīyate tatra prakṛtiḥ : taddhite iti .~(1.1.57.7) P I.149.
3 1 1 | 459 {36/71} bhasya aḍhe taddhite puṃvat bhavati iti .~(1.
4 1 3 | ācāryapravṛttiḥ jñāpāyati na vibhaktau taddhite pratiṣedhaḥ bhavati iti
5 3 1 | 66 {16/51} āpatyayasya ca taddhite anāti kyacvyoḥ ca iti .~(
6 3 1 | utpattivāprasaṅgaḥ yathā taddhite</V> .~(3.1.94.2) P II.78.
7 3 1 | utpattiḥ vibhāṣā prāpnoti yathā taddhite .~(3.1.94.2) P II.78.8 -
8 3 1 | 193 - 198 {32/117} yathā taddhite iti ucyate .~(3.1.94.2)
9 3 1 | utpattivāprasaṅgaḥ yathā taddhite iti .~(3.1.94.2) P II.78.
10 3 1 | 45/117} asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati .~(
11 4 1 | 509 {91/132} <V>kṛdantāt taddhite vṛddhisvarau ca</V> .~(4.
12 4 1 | 509 {92/132} kṛdantāt taddhite vṛddhisvarau ca prayojanam :
13 4 1 | 119} puṃvadbhāvāt yajādau taddhite .~(4.1.78.2) P II.229.23 -
14 4 1 | 530 - 538 {29/119} yajādau taddhite puṃvadbhāvaḥ bhaviṣyati
15 4 1 | puṃvadbhāvaḥ bhaviṣyati bhasya aḍhe taddhite puṃvat bhavati iti .~(4.
16 4 1 | prāptasya lukaḥ yat ajādau taddhite alukam śāsti etat bravīti
17 4 1 | bhūmni prāptasya lukaḥ ajādau taddhite alukam śāsti tat jñāpayati
18 4 1 | puṃvadbhāvaḥ atra bhavati bhasya taddhite aḍhe puṃvadbhāvaḥ bhavati
19 4 2 | atra bhaviṣyate bhasa aḍhe taddhite puṃvat bhavati iti .~(4.
20 5 2 | kimartham na bhasya aḍhe taddhite puṃvat bhavati iti siddham .~(
21 5 2 | 156 {35/56} tasmin ca asya taddhite astigrahaṇam kriyate .~(
22 6 1 | 366 - 368 {1/36} <V>ye ca taddhite śirasaḥ ādeśārtham</V> .~(
23 6 1 | IV.366 - 368 {2/36} ye ca taddhite iti atra śirasaḥ grahaṇam
24 6 1 | 366 - 368 {7/36} yakārādau taddhite askārāntasya śravaṇam prasajyeta .~(
25 6 1 | IV.366 - 368 {21/36} naḥ taddhite iti ṭilopaḥ bhaviṣyati .~(
26 6 1 | 24/36} yadi punaḥ ye aci taddhite iti ucyeta .~(6.1.61) P
27 6 3 | 614 {38/68} <V>bhasya aḍhe taddhite</V> .~(6.3.35) P III.154.
28 6 3 | 614 {39/68} bhasya aḍhe taddhite puṃvadbhāvaḥ vaktavyaḥ .~(
29 6 3 | 21 R IV.635 - 636 {1/28} taddhite kim udāharaṇam .~(6.3.62)
30 6 4 | 14 R IV.791 - 793 {7/13} taddhite taddhitasya iti vartate .~(
31 6 4 | ṭilopam bādhate eva naḥ taddhite iti etam api bādheta .~(
32 6 4 | ṭilopam bādhate eva naḥ taddhite iti etam api bādheta iti .~(
33 6 4 | IV.799 - 804 {53/61} naḥ taddhite iti etasmin punaḥ prāpte
34 6 4 | IV.799 - 804 {55/61} naḥ taddhite iti etam na bādhiṣyate .~(
35 6 4 | kimartham idam ucyate na naḥ taddhite iti eva siddham .~(6.4.172)
36 6 4 | 807 - 809 {2/39} yakārādau taddhite tatvam nipātyate .~(6.4.
37 6 4 | 809 {9/39} <V>jñāpakam tu taddhite tatvapratiṣedhasya</V> .~(
38 6 4 | tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati iti .~(6.
39 7 3 | 8 {1/6} <V>hanteḥ takāre taddhite pratiṣedhaḥ</V> .~(7.3.32)
40 7 3 | 8 {2/6} hanteḥ takāre taddhite pratiṣedhaḥ vaktavyaḥ .~(
41 8 1 | 279 - 288 {69/121} āhosvit taddhite nivṛttyartham taddhitanivṛttyartham
42 8 1 | 72/121} atha vijñāyate taddhite nivṛttyartham taddhitanivṛttyartham
43 8 2 | supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti .~(
|