Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sruyamanavisesanam 1
sruyamane 5
sruyante 6
sruyate 43
sruyeran 1
sruyeta 11
sruyete 1
Frequency    [«  »]
43 nakarah
43 ñniti
43 sasthim
43 sruyate
43 taddhite
43 tatpurusah
43 upadhayah
Patañjali
Mahabhasya

IntraText - Concordances

sruyate

   Part,  -
1 1 7 | 25 {4/21}      evam hi śrūyate : bṛhaspatiḥ indrāya divyam 2 1 P13 | I.39 -42 {50/54} evam hi śrūyate .~(P 13) P I.10.4 -11.14 3 1 1 | 97/118} kim vakāraḥ na śrūyate .~(1.1.3.3) P I.47.14 - 4 1 1 | 47} etat hi īdādyantam ca śrūyate dvivacanāntam ca bhavati 5 1 1 | vakāraḥ śrūyeta saḥ na śrūyate .~(1.1.58.1) P I.151.14 - 6 1 2 | iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ 7 1 3 | iti ukte kaḥ cit śabdaḥ śrūyate : pacśabdaḥ cakārāntaḥ atiśabdaḥ 8 1 3 | 209 {25/26} kim yakāraḥ na śrūyate .~(1.3.4) P I.262.19 - 263. 9 1 3 | 209 {11/12} kim yakāraḥ na śrūyate .~(1.3.7.1) P I.263.11 - 10 1 3 | 8} yatra tṛtīyayā yogaḥ śrūyate .~(1.3.55) P I.284.2 - 8 11 1 4 | pañcamī na vidhīyate tatra api śrūyate .~(1.4.93) P I.348.8 - 20 12 2 2 | 681 - 684 {21/61} ca śrūyate eṣā bāhyam artham apekṣya 13 2 2 | 681 - 684 {39/61} ca śrūyate eṣā bāhyam artham apekṣya 14 3 1 | 16/29} kva ayam akāraḥ śrūyate .~(3.1.34.2) P II.43.20 - 15 3 1 | 114 {17/29} na kva cit śrūyate .~(3.1.34.2) P II.43.20 - 16 3 1 | 19/29} yadi na kva cit śrūyate na arthaḥ svarārthena pakāreṇa 17 3 1 | 130 {1/85} kva ayam cliḥ śrūyate .~(3.1.43). P II.49.2 - 18 3 1 | 130 {2/85} na kva cit śrūyate .~(3.1.43). P II.49.2 - 19 3 1 | 130 {4/85} yad na kva cit śrūyate kimarthaḥ tarhi cluḥ utsargaḥ 20 3 1 | 133 - 135 {31/54} kim na śrūyate yakāraḥ .~(3.1.44.2) P II. 21 3 1 | nityādiṣṭaḥ cliḥ na kva cit śrūyate .~(3.1.45) P II.53.7 - 25 22 3 1 | api tadā bhāve bahuvacanam śrūyate .~(3.1.67.1) P II.56.15 - 23 3 1 | 157 {1/27} kva ayam akāraḥ śrūyate .~(3.1.80) P II.62.10 - 24 3 1 | 157 {2/27} na kva cit śrūyate .~(3.1.80) P II.62.10 - 25 3 1 | 157 {4/27} yadi na kva cit śrūyate kimartham atvam ucyate na 26 3 1 | ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ 27 3 1 | kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate yatra ca 28 3 1 | saptamī śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ 29 3 3 | 8 - 20 R III.338 {20/26} śrūyate anayā śrutiḥ .~(3.3.95) 30 4 1 | uktaḥ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt īkāraḥ iti 31 4 1 | abhidheyāyām aṇ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt īkāraḥ iti 32 5 2 | prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya 33 5 3 | 1/28} kva ayam nakāraḥ śrūyate .~(5.3.5.1) P II.403.2 - 34 5 3 | 179 {2/28} na kva cit śrūyate .~(5.3.5.1) P II.403.2 - 35 5 3 | 179 {4/28} yadi na kva cit śrūyate kimartham uccāryate .~(5. 36 6 1 | 371 {37/50} kim yakāraḥ na śrūyate .~(6.1.64) P III.42.8 - 37 6 2 | avaśyam vaktavyam yatra ṣaṣṭhī śrūyate tadartham .~(6.2.11) P III. 38 6 3 | 1/11} kva ayam nakāraḥ śrūyate .~(6.3.25.1) P III.147.14 - 39 6 3 | IV.595 {2/11} na kva cit śrūyate .~(6.3.25.1) P III.147.14 - 40 6 3 | R IV.595 {4/11} yadi na śrūyate kimartham uccāryate .~(6. 41 7 2 | sannipāte ca eva hi vadhiḥ ekāc śrūyate prakṛtiḥ ca asya anudāttā .~( 42 7 3 | 13 {27/52} yatra nakāraḥ śrūyate tatra yathā syāt .~(7.3. 43 8 1 | 34/34} yatra vibhaktiḥ śrūyate tatra yathā syāt iha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License