1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605
Part, -
1001 1 2 | śabdāḥ pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5)
1002 1 2 | santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ
1003 1 2 | śabdāḥ pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5)
1004 1 2 | paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ śabdasya prayogam
1005 1 2 | etat yena atra antareṇa api tadvācinaḥ śabdasya prayogam
1006 1 2 | 140 - 144 {28/61} evam iha api ekaśeṣakṛtam etat yena atra
1007 1 2 | apratyartham iti cet tat api pratyartham eva</V> .~(1.
1008 1 2 | iti cet evam ucyate : yat api ekena anekasya abhidhānam
1009 1 2 | anekasya abhidhānam bhavati tat api pratyartham eva .~(1.2.64.
1010 1 2 | II.140 - 144 {41/61} yat api hi arthau arthau prati tat
1011 1 2 | arthau arthau prati tat api pratyartham eva .~(1.2.64.
1012 1 2 | II.140 - 144 {42/61} yat api hi arthān arthān prati tat
1013 1 2 | arthān arthān prati tat api pratyartham eva .~(1.2.64.
1014 1 2 | prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</V> .~(
1015 1 2 | iti cet evam ucyate : eṣaḥ api nyāyyaḥ eva yat api ekena
1016 1 2 | eṣaḥ api nyāyyaḥ eva yat api ekena api anekasya abhidhānam
1017 1 2 | nyāyyaḥ eva yat api ekena api anekasya abhidhānam bhavati .~(
1018 1 2 | yāvatā idānīm eva uktam ekena api anekasya abhidhānam bhavati
1019 1 2 | 53/61} sarūpāṇām ekena api anekasya abhidhānam bhavati
1020 1 2 | kāraṇam sarūpāṇām ekena api anekasya abhidhānam bhavati
1021 1 2 | 144 {58/61} ubhayam khalu api dṛśyate : virūpāṇām api
1022 1 2 | api dṛśyate : virūpāṇām api ekena anekasya abhidhānam
1023 1 2 | II.144 - 150 {5/54} yadi api tāvat prakhyāviśeṣāt jñāyate
1024 1 2 | ekopadiṣṭam </V>. jñāyate khalu api ekopadiṣṭam .~(1.2.64.8).
1025 1 2 | 150 {21/54} asti khalu api ekam anekādhikaraṇastham
1026 1 2 | sarvatra bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati .~(
1027 1 2 | 144 - 150 {30/54} ekaśeṣe api na ekaḥ vṛkṣaśabdaḥ anekam
1028 1 2 | 150 {41/54} nanu ca yasya api ākṛtiḥ padārthaḥ tasya api
1029 1 2 | api ākṛtiḥ padārthaḥ tasya api yadi anavayavena codyate
1030 1 2 | 150 {46/54} nanu ca yasya api dravyam padārthaḥ tasya
1031 1 2 | dravyam padārthaḥ tasya api anavayavena codyate pratyekam
1032 1 2 | 144 - 150 {48/54} tvayā api tarhi dvivacanabahuvacanāni
1033 1 2 | 150 - 152 {8/21} na khalu api ekam anekādhikaraṇastham
1034 1 2 | 152 {16/21} asti khalu api vairūpyam : gauḥ ca gauḥ
1035 1 2 | 150 - 152 {21/21} ākṛtau api padārthe ekaśeṣaḥ vaktavyaḥ :
1036 1 2 | 22/95} liṅgaparihāraḥ ca api na upapadyate .~(1.2.64.
1037 1 2 | 159 {32/95} nanu ca loke api styāyateḥ eva strī sūteḥ
1038 1 2 | 43/95} pravṛttiḥ khalu api nityā .~(1.2.64.10) P I.
1039 1 2 | 44/95} na hi iha kaḥ cit api svasmin ātmani muhūrtam
1040 1 2 | svasmin ātmani muhūrtam api avatiṣṭhate .~(1.2.64.10)
1041 1 2 | prasavavivakṣāyām pumān ubhayoḥ api avivakṣāyām napuṃsakam .~(
1042 1 2 | 51/95} vacanaparihāraḥ ca api upapannaḥ .~(1.2.64.10)
1043 1 2 | 159 {54/95} yadi tasya api vācanikāni na svābhāvikāni
1044 1 2 | vācanikāni na svābhāvikāni aham api evam vakṣyāmi : ekasmin
1045 1 2 | liṅgam vacanam ca tat guṇasya api bhavati .~(1.2.64.10) P
1046 1 2 | 153 - 159 {64/95} evam iha api yat asau dravyam śritā ākṛtiḥ
1047 1 2 | liṅgam vacanam ca tat ākṛteḥ api bhaviṣyati .~(1.2.64.10)
1048 1 2 | 153 - 159 {68/95} na khalu api ekam anekādhikaraṇastham
1049 1 2 | vṛkṣasthaḥ avatānaḥ vṛkṣe chinne api na vinaśyati .~(1.2.64.10)
1050 1 2 | dravyabhedāt </V>. vairūpyavigrahau api dravyabhedāt bhaviṣyataḥ .~(
1051 1 2 | 165 {16/27} ubhayathā api paṭuḥ ca paṭvī ca paṭū*
1052 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ
1053 1 2 | 20/27} evam ca kṛtvā iha api prāptiḥ : brāhmaṇavatsā
1054 1 2 | II.166 - 167 {14/17} etat api na asti prayojanam .~(1.
1055 1 2 | bibharti iti bhrātā svasari api etat bhavati .~(1.2.68,
1056 1 2 | prīṇāti iti vā putraḥ duhitari api etat bhavati .~(1.2.68,
1057 1 2 | pālayati iti vā pitā mātari api etat bhavati .~(1.2.68,
1058 1 2 | āptavyaḥ śvaśuraḥ śvaśrvām api etat bhavati .~(1.2.68,
1059 1 2 | 168 - 169 {13/27} svasari api bhrātṛśabdaḥ dṛśyatām .~(
1060 1 2 | 169 {23/27} <V>anyatra api tadviṣayadarśanāt</V> .~(
1061 1 2 | 168 - 169 {24/27} anyatra api tadviṣayāḥ śabdāḥ dṛśyante .~(
1062 1 2 | II.170 - 171 {1/31} ayam api yogaḥ śakyaḥ avaktum .~(
1063 1 2 | 170 - 171 {6/31} devadatte api hi saḥ iti etat bhavati
1064 1 2 | etat bhavati yajñadatte api .~(1.2.72.2) P I.251.15 -
1065 1 2 | 171 {12/31} pūrvasya khalu api śeṣaḥ dṛśyate : saḥ ca yaḥ
1066 1 2 | II.170 - 171 {14/31} etat api na asti prayojanam .~(1.
1067 1 2 | evam tarhi yena eva khalu api hetunā etat vākyam bhavati
1068 1 2 | iti tena eva hetunā vṛttiḥ api prāpnoti .~(1.2.72.2) P
1069 1 2 | 23 R II.172 {1/19} ayam api yogaḥ śakyaḥ avaktum .~(
1070 1 3 | 173 - 178 {10/55} anyatra api hi ayam paṭhan ādigrahaṇam
1071 1 3 | kim ca syāt yadi eteṣām api dhātusañjñā syāt .~(1.3.
1072 1 3 | 55} sādhanābhāvāt satyām api dhātusañjñāyām tavyādayaḥ
1073 1 3 | II.173 - 178 {52/55} evam api ananubandhakaḥ divśabdaḥ
1074 1 3 | 179 - 185 {46/84} arthaḥ api kaḥ cit gamyate : viklittiḥ
1075 1 3 | 179 - 185 {48/84} arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate
1076 1 3 | II.179 - 185 {58/84} na api brūmaḥ arthavattā na sidhyati
1077 1 3 | II.179 - 185 {67/84} yadi api tāvat atra etat śakyate
1078 1 3 | II.179 - 185 {68/84} yadi api atra dhātuḥ upasargam na
1079 1 3 | adheḥ anyatra arthaḥ sa iha api iti .~(1.3.1.2) P I.254.
1080 1 3 | idam na asti bahvarthāḥ api dhātavaḥ bhavanti iti .~(
1081 1 3 | prakiraṇe ḍṛṣṭaḥ chedane api vartate : keśaśmaśru vapati
1082 1 3 | stuticodanāyācñāsu dṛṣṭaḥ preraṇe api vartate : agniḥ vai itaḥ
1083 1 3 | abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe api vartate : pṛṣṭham kuru pācau ,
1084 1 3 | 185 {81/84} nikṣepaṇe ca api vartate : kaṭe kuru , ghaṭe
1085 1 3 | 179 - 185 {83/84} evam iha api tiṣṭhatiḥ eva vrajikriyām
1086 1 3 | II.185 - 192 {16/70} yadi api tāvat atra etat śakyate
1087 1 3 | kriyā tatra katham : bhavet api bhavet , syāt api syāt iti .~(
1088 1 3 | bhavet api bhavet , syāt api syāt iti .~(1.3.1.3) P I.
1089 1 3 | II.185 - 192 {17/70} atra api anyatvam asti .~(1.3.1.3)
1090 1 3 | 192 {22/70} yāvatā atra api anyatvam asti pacādayaḥ
1091 1 3 | siddhā syāt prātipadikānām api prāpnoti : vṛkṣaḥ , plakṣaḥ
1092 1 3 | 185 - 192 {27/70} etāni api hi bhavanti .~(1.3.1.3)
1093 1 3 | II.185 - 192 {30/70} evam api bhavet keṣām cit na syāt
1094 1 3 | doṣāḥ te eva kriyāvacane api .~(1.3.1.4) P I.258.7 -
1095 1 3 | 196 {24/26} astyādibhiḥ ca api bhūtabhaviṣyadvartamānāḥ
1096 1 3 | dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ dhātuḥ kim
1097 1 3 | 196 - 198 {30/34} eteṣām api avaśyam āṇapayatyādinivṛttyarthaḥ
1098 1 3 | śiṣṭaprayogaḥ upāsyaḥ ye api paṭhyante teṣām api viparyāsanivṛttyarthaḥ .~(
1099 1 3 | upāsyaḥ ye api paṭhyante teṣām api viparyāsanivṛttyarthaḥ .~(
1100 1 3 | II.199 - 202 {4/63} asya api prāpnoti : abhre ā;m apaḥ .~(
1101 1 3 | kārye ca asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ
1102 1 3 | 199 - 202 {50/63} tatra api sañjñāyām iti vartate .~(
1103 1 3 | prāyavacanāt asañjñāyām api bhaviṣyati .~(1.3.2.2) P
1104 1 3 | II.199 - 202 {59/63} atra api kuk eva pradhānam .~(1.3.
1105 1 3 | jñāpyate idānīm iti atra api prāpnoti .~(1.3.4) P I.262.
1106 1 3 | 18/26} evam tarhi tadaḥ api ayam vaktavyaḥ .~(1.3.4)
1107 1 3 | 209 {20/26} nanu ca atra api atve kṛte na asti viśeṣaḥ
1108 1 3 | 211 - 212 {17/24} evam iha api purastāt prathamānirdiṣṭam
1109 1 3 | 212 {20/24} atha kriyamāṇe api ca tasyagrahaṇe katham iva
1110 1 3 | 217 {11/63} kaṇviṣaye aṇ api prāpnoti .~(1.3.9.3) P I.
1111 1 3 | 63} <V>itarathā hi ekānte api sandehaḥ</V> .~(1.3.9.3)
1112 1 3 | akriyamāṇe vyavasitapāṭhe ekānte api sandehaḥ syāt .~(1.3.9.3)
1113 1 3 | II.214 - 217 {59/63} yat api uktam sarvādeśe iti .~(1.
1114 1 3 | II.214 - 217 {60/63} atra api ācāryapravṛttiḥ jñāpayati
1115 1 3 | II.214 - 217 {61/63} yat api uktam dāppratiṣedhe pṛthaktvanirdeśaḥ
1116 1 3 | 13} sthāne antaratamena api etat siddham .~(1.3.10.1)
1117 1 3 | 218 {10/13} nanu ca etat api sthāne antaratamena eva
1118 1 3 | 220 - 227 {57/139} gakāraḥ api atra nirdiśyate .~(1.3.10.
1119 1 3 | 139} tat gakāragrahaṇam api kartavyam .~(1.3.10.3) P
1120 1 3 | anavakḷptyamarṣayoḥ akiṃvṛtte api</V> .~(1.3.10.3) P I.268.
1121 1 3 | 220 - 227 {136/139} evam api svaritam dṛṣṭvā sandehaḥ
1122 1 3 | 229 {12/29} śabdena ca api adhikṛtena kaḥ anyaḥ vyāpāraḥ
1123 1 3 | 228 - 229 {21/29} evam iha api padarujaviśaspṛśaḥ ghañ
1124 1 3 | 228 - 229 {28/29} evam iha api abhividhau bhāve inuṇ ghañaḥ
1125 1 3 | kāryam bhavati iti atra api siddham bhavati .~(1.3.11.
1126 1 3 | kāryam bhavati iti atra api siddham bhavati .~(1.3.11.
1127 1 3 | 230 - 232 {31/33} evam iha api adhikam ayam kāram karoti
1128 1 3 | II.233 {24/24} evam iha api purastāt prathamānirdiṣṭam
1129 1 3 | iti na punaḥ vidhyarthaḥ api syāt .~(1.3.12.2) P I.274.
1130 1 3 | 237 {14/53} nityāḥ khalu api vikaraṇāḥ .~(1.3.12.2) P
1131 1 3 | II.233 - 237 {15/53} kṛte api niyame prāpnuvanti akṛte
1132 1 3 | niyame prāpnuvanti akṛte api prāpnuvanti .~(1.3.12.2)
1133 1 3 | II.233 - 237 {26/53} evam api itaretarāśrayam bhavati .~(
1134 1 3 | 237 {34/53} nanu ca etat api ātmanepadānukramaṇe eva
1135 1 3 | 37/53} ātmanepadeṣu ca api na itaretarāśrayam bhavati .~(
1136 1 3 | 233 - 237 {45/53} evam iha api saḥ lasya sthāne kartavyaḥ
1137 1 3 | 237 - 244 {31/128} tatra api niyamāt na prāpnuvanti .~(
1138 1 3 | 244 {33/128} tavyādayaḥ api anavakāśāḥ .~(1.3.12.3)
1139 1 3 | II.237 - 244 {36/128} ciṇ api vacanāt bhaviṣyati .~(1.
1140 1 3 | 237 - 244 {38/128} tatra api prakṛtam karmagrahaṇam .~(
1141 1 3 | 244 {43/128} na khalu api anyat prakṛtam anuvartanāt
1142 1 3 | anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati
1143 1 3 | II.237 - 244 {47/128} yad api ucyate na khalu api anyat
1144 1 3 | yad api ucyate na khalu api anyat prakṛtam anuvartanāt
1145 1 3 | 237 - 244 {58/128} te śeṣe api prāpnuvanti .~(1.3.12.3)
1146 1 3 | kartari bhavati evam bhāve api kartari prāpnoti .~(1.3.
1147 1 3 | 237 - 244 {109/128} evam api śeṣagrahaṇam kartavyam anuparābhyām
1148 1 3 | 244 {112/128} nanu ca etat api yogavibhāgāt eva siddham .~(
1149 1 3 | II.244 - 245 {8/24} evam api kartavyam .~(1.3.14.1) P
1150 1 3 | 244 - 245 {10/24} kriyā api kṛtrimam karma .~(1.3.14.
1151 1 3 | 244 - 245 {14/24} kriyā api kriyepsitatamā bhavati .~(
1152 1 3 | 245 {19/24} evam kriyā api kṛtrimam karma .~(1.3.14.
1153 1 3 | II.244 - 245 {20/24} evam api ubhayoḥ kṛtrimākṛtrimayoḥ
1154 1 3 | kartṛgrahaṇe bhāvakarmaṇoḥ api ātmanepadam prasajyeta .~(
1155 1 3 | pratiṣedhe bhāvakarmaṇoḥ api anena ātmanepadasya pratiṣedhaḥ
1156 1 3 | II.248 - 249 {5/7} yadi api tāvat ayam parāśabdaḥ dṛṣṭāpacāraḥ
1157 1 3 | II.249 - 250 {3/14} iha api yathā syāt .~(1.3.20) P
1158 1 3 | āsyaviharaṇasamānakriyāt api yathā syāt .~(1.3.20) P
1159 1 3 | āsyaviharaṇakriyā tathājātīyakā atra api .~(1.3.20) P I.279.15 -
1160 1 3 | R II.254 {8/22} bahūnām api acittānām ekaḥ bhavati cittavān .~(
1161 1 3 | maṃsthāḥ sacittaḥ ayam eṣaḥ api yathā vayam .~(1.3.25) P
1162 1 3 | 17 R II.254 {11/22} etat api asya kāpeyam yat arkam upatiṣṭhati .~(
1163 1 3 | 256 {13/19} akarmakāḥ ca api sopasargāḥ sakarmakāḥ bhavanti .~(
1164 1 3 | akarmakāḥ bhavanti iti antareṇa api karmakartāram sakarmakāḥ
1165 1 3 | vyaktavācām iti ucyamāne api atra prāpnoti .~(1.3.48)
1166 1 3 | II.257 - 258 {4/19} ete api hi vyaktavācaḥ .~(1.3.48)
1167 1 3 | 257 - 258 {13/19} eteṣām api vāci akārādayaḥ varṇāḥ vyajyante .~(
1168 1 3 | tṛtīyāyuktāt iti ucyamāne api atra prāpnoti .~(1.3.54)
1169 1 3 | II.258 - 259 {4/8} atra api hi tṛtīyayā yogaḥ .~(1.3.
1170 1 3 | II.261 - 263 {11/36} evam api parasmaipadāśrayaḥ bhavati .~(
1171 1 3 | 263 {35/36} atha vā yadi api tāvat etat anyatra bhavati
1172 1 3 | II.263 - 268 {14/67} kṛte api aṭi prāpnuvanti akṛte api
1173 1 3 | api aṭi prāpnuvanti akṛte api prāpnuvanti .~(1.3.60.2).
1174 1 3 | II.263 - 268 {15/67} aṭ api nityaḥ .~(1.3.60.2). P I.
1175 1 3 | 263 - 268 {16/67} kṛteṣu api vikaraṇeṣu prāpnoti akṛteṣu
1176 1 3 | vikaraṇeṣu prāpnoti akṛteṣu api prāpnoti .~(1.3.60.2). P
1177 1 3 | II.263 - 268 {25/67} kṛte api aṭi prāpnoti akṛte api prāpnoti .~(
1178 1 3 | kṛte api aṭi prāpnoti akṛte api prāpnoti .~(1.3.60.2). P
1179 1 3 | II.263 - 268 {29/67} aṭ api nityanimittaḥ .~(1.3.60.
1180 1 3 | II.263 - 268 {30/67} kṛte api ladeśe prāpnoti akṛte api
1181 1 3 | api ladeśe prāpnoti akṛte api prāpnoti .~(1.3.60.2). P
1182 1 3 | II.263 - 268 {41/67} atha api vikaraṇāt aṭ iti aṭ labhyeta
1183 1 3 | aṭ iti aṭ labhyeta evam api kṛtam syāt .~(1.3.60.2).
1184 1 3 | 268 {45/67} aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam
1185 1 3 | II.263 - 268 {53/67} yat api ucyate aḍāḍbhyām api anyat
1186 1 3 | yat api ucyate aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam
1187 1 3 | 268 {65/67} vyavahitaḥ ca api śakyate viśeṣayitum .~(1.
1188 1 3 | 268 {66/67} atha vā niḥ api padam viśiḥ api padam .padavidhiḥ
1189 1 3 | atha vā niḥ api padam viśiḥ api padam .padavidhiḥ ca samarthāmām .~(
1190 1 3 | 268 {67/67} vyavahite api sāmarthyam bhavati .~(1.
1191 1 3 | uktam tebhyaḥ sanantebhyaḥ api bhavati iti .~(1.3.62.1).
1192 1 3 | 269 {22/22} uttaratra api pūrvavat sanaḥ iti eva anuvartiṣyate .~(
1193 1 3 | 269 - 271 {14/50} evam iha api pūrvavat bhavati na bhavati
1194 1 3 | ātmanepadam na bhavati evam iha api śadimriyatibhyām sanantābhyām
1195 1 3 | 37/50} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam
1196 1 3 | II.269 - 271 {42/50} śit api nimittam .~(1.3.62.2). P
1197 1 3 | II.269 - 271 {43/50} atha api śadiḥ eva śitparaḥ tu nimittam .~(
1198 1 3 | II.269 - 271 {46/50} atra api na mriyatiḥ eva ātmanepadasya
1199 1 3 | 269 - 271 {48/50} luṅliṅau api nimittam .~(1.3.62.2). P
1200 1 3 | II.269 - 271 {49/50} atha api mriyatiḥ eva luṅliṅparaḥ
1201 1 3 | ātmanepadadarśanam tat sanantasya api atidiśyate .~(1.3.62.3).
1202 1 3 | prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(
1203 1 3 | ātmanepadaliṅgam tat sanantasya api atidiśyate .~(1.3.62.3).
1204 1 3 | dṛṣṭam tebhyaḥ sanantebhyaḥ api bahvati iti .~(1.3.62.3).
1205 1 3 | jugupsayati mīmāṃsāyati iti atra api prāpnoti .~(1.3.62.3). P
1206 1 3 | R II.273 {6/21} ṇijantāt api yathā syāt iti .~(1.3.62.
1207 1 3 | hṛṇīyayati mahīyayati atra api prāpnoti .~(1.3.62.4). P
1208 1 3 | 17 R II.275 {2/7} iha api yathā syāt .~(1.3.66) P
1209 1 3 | II.276 - 284 {4/59} iha api prasajyeta : ārohanti hastinam
1210 1 3 | II.276 - 284 {30/59} atra api yathā bhāradvājīyāḥ paṭhanti
1211 1 3 | iṣyate eva āhosvit prāpnoti api .~(1.3.67.1) P I.290.19 -
1212 1 3 | II.276 - 284 {52/59} etat api na asti prayojanam .~(1.
1213 1 3 | kriyāphale iti ucyamāne api atra prāpnoti .~(1.3.72).
1214 1 3 | II.286 - 290 {23/30} atra api hi kriyāphalam kartāram
1215 1 3 | yājakāḥ punaḥ antareṇa api yajim gāḥ labhante bhṛtakāḥ
1216 1 3 | II.294 - 295 {3/23} iha api yathā syāt : cetayamāṇam
1217 1 3 | 295 {4/23} yadi tarhi atra api iṣyate aṇigrahaṇam idānīm
1218 1 3 | dyudbhyaḥ luṅi iti atra api cakāraḥ kartavyaḥ vibhāṣā
1219 1 3 | 5} atha idānīm antareṇa api cakāram anuvṛttiḥ bhavati
1220 1 3 | cakāram anuvṛttiḥ bhavati iha api na arthaḥ cakāreṇa .~(1.
1221 1 4 | 298 {10/17} vyākaraṇe api kartavyam hartavyam iti
1222 1 4 | etasmāt kāraṇāt ā kaḍārāt api sañjñānām samāveśaḥ prāpnoti .~(
1223 1 4 | 308 {9/162} nanu ca yasya api paraṅkāryatvam tena api
1224 1 4 | api paraṅkāryatvam tena api paragrahaṇam kartavyam .~(
1225 1 4 | 298 - 308 {12/162} mama api tarhi ekagrahaṇam parārtham
1226 1 4 | 308 {35/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1227 1 4 | ekasañjñādhikāraḥ tasya api aṅgasañjñāpūrvike bhapadasañjñe .~(
1228 1 4 | 308 {51/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1229 1 4 | ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā karmadhārayasañjñā .~(
1230 1 4 | 308 {68/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1231 1 4 | ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā dvigusañjñā .~(
1232 1 4 | 308 {82/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1233 1 4 | 308 {87/162} gatisañjñā api anavakāśā sā vacanāt bhaviṣyati .~(
1234 1 4 | 107/162} nanu ca yasya api ekasañjñādhikāraḥtasya api
1235 1 4 | api ekasañjñādhikāraḥtasya api karaṇasañjñāpūrvikā karmasañjñā .~(
1236 1 4 | 127/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1237 1 4 | ekasañjñādhikāraḥ tasya api kartṛsañjñāpūrvikā hetusañjñā .~(
1238 1 4 | 140/162} nanu ca yasya api ekasañjñādhikāraḥ tasya
1239 1 4 | ekasañjñādhikāraḥ tasya api nadīghisaṅghisañjñāpūrvike
1240 1 4 | 155/162} nanu ca yasya api ekasañjñādhikaraḥ tasya
1241 1 4 | ekasañjñādhikaraḥ tasya api parasmaipadasañjñāpūrvikā
1242 1 4 | 162} parasmaipadasañjñā api anavakāśā sā vacanāt bhaviṣyati .~(
1243 1 4 | ṇyantānām karma kartṛsañjñam api prāpnoti .~(1.4.1.3) P I.
1244 1 4 | cet evam ucyate yaṇādeśaḥ api na prāpnoti .~(1.4.1.3)
1245 1 4 | 9 R II.317 - 319 {26/27} api ca etena ānupūrvyeṇa sanniviṣṭānām
1246 1 4 | tasmin krṭe yadi pūrvam api prāpnoti tat api bhavati .~(
1247 1 4 | pūrvam api prāpnoti tat api bhavati .~(1.4.2.1) P I.
1248 1 4 | ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta .~(
1249 1 4 | II.325 - 335 {66/197} iha api prasajyeta : kumārī iti .~(
1250 1 4 | na vā etat antaraṅgeṇa api sidhyati .~(1.4.2.2) P I.
1251 1 4 | 325 - 335 {102/197} iha api syonaḥ , syonā iti śakyam
1252 1 4 | 325 - 335 {117/197} āpaḥ api ekādeśaḥ lope prayojayati .~(
1253 1 4 | paribhāṣā kriyate nanu ca iyam api kartavyā asiddham bahiraṅgalakṣaṇam
1254 1 4 | II.335 - 339 {8/60} iha api syonaḥ syonā iti asiddhatvāt
1255 1 4 | hrasvayoḥ he śakaṭe atra api prasajyeta .~(1.4.3.1).
1256 1 4 | kriyate na arthaḥ ekena api yogavibhāgena .~(1.4.3.1).
1257 1 4 | II.340 - 344 {72/104} yat api ucyate uttaratra viśeṣeṇam
1258 1 4 | 340 - 344 {95/104} evam api kṛtstriyāḥ dhātustriyāḥ
1259 1 4 | 103/104} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam
1260 1 4 | iyaṅuvaṅsthānapratiṣedhe yaṇsthānayoḥ api yvoḥ pratiṣedhaḥ prasajyeta .~(
1261 1 4 | iyuvsthānau ca pravṛttau api strīvacanau eva nadīsañjñau
1262 1 4 | iyatī strīyati iti atra api prasajyeta .~(1.4.13.1)
1263 1 4 | II.351 - 356 {29/61} iha api sasvaratuḥ sasvaruḥ iti
1264 1 4 | tadādeḥ vā na cedam tat na api tadādi .~(1.4.13.1) P I.
1265 1 4 | pañca sapta iti : ekena api apāye na bhavanti .~(1.4.
1266 1 4 | tailam ghṛtam iti : khāryām api bhavanti droṇe api .~(1.
1267 1 4 | khāryām api bhavanti droṇe api .~(1.4.13.1) P I.315.17 -
1268 1 4 | nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre
1269 1 4 | bhavati vaṭakaṇikāmātre api dravye .~(1.4.13.1) P I.
1270 1 4 | 356 {56/61} aṅgasañjñā ca api aktaparimāṇānām kriyate .~(
1271 1 4 | iyati ucyamāne dāśatayasya api aṅgasañjñā prasajyeta .~(
1272 1 4 | kṛdgrahaṇe gatikārakapūrvasya api</V> .~(1.4.13.3) P I.318.
1273 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati ti eṣā
1274 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti na
1275 1 4 | II.361 - 362 {19/21} yat api ucyate kṛttaddhitasamāsāḥ
1276 1 4 | 364 {22/25} yadi tarhi sau api padam bhavati ecaḥ plutavikāre
1277 1 4 | gauḥ iti tasmin kriyamāṇe api prāpnoti .~(1.4.17) P I.
1278 1 4 | II.365 - 366 {8/18} iha api tarhi prāpnoti .~(1.4.18)
1279 1 4 | II.365 - 366 {11/18} iha api tarhi prāpnoti ṣaḍaḍguliḥ
1280 1 4 | II.366 - 367 {8/9} matup api matvarthe vartate .~(1.4.
1281 1 4 | pi brāhmaṇaḥ bhavati saḥ api ānīyate .~(1.4.20) P I.320.
1282 1 4 | evam vṛkṣaḥ plakṣaḥ atra api prāpnoti .~(1.4.21.1) P
1283 1 4 | 372 {13/60} ekatvādiṣu api vai vibhakyartheṣu avaśyam
1284 1 4 | 368 - 372 {23/60} antareṇa api bhāvapratyayam guṇapradhānaḥ
1285 1 4 | 375 {6/37} dṛśyate khalu api viprayogaḥ .~(1.4.21.2).
1286 1 4 | 37} <V>supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā
1287 1 4 | pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā anyatra avidhānāt .~(
1288 1 4 | sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ</V> .~(1.4.23.1)
1289 1 4 | sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ kartavyaḥ .~(1.
1290 1 4 | 379 {14/49} akārakasya api apādādanasañjñā prasajyeta .~(
1291 1 4 | yat asinā chidyate tṛṇena api tat chidyeta .~(1.4.23.2)
1292 1 4 | II.379 - 386 {65/93} atra api na vā svatantryaparatantratvāt
1293 1 4 | nanu ca bhoḥ kartṛsthe api vai yatne kathyamāne sthālī
1294 1 4 | nanu ca bhoḥ pradhānena api vai samavāye sthālyāḥ anenārthaḥ
1295 1 4 | II.387 - 392 {6/57} atra api adhikaraṇasañjñā bādhikā
1296 1 4 | II.387 - 392 {47/57} yadi api tāvat atra etat śakyate
1297 1 4 | II.387 - 392 {50/57} atra api na vā adhrauvyasya avivakṣitatvāt
1298 1 4 | 387 - 392 {52/57} sataḥ api avivakṣā bhavati .~(1.4.
1299 1 4 | 8 R II.393 {1/5} ayam api yogaḥ śakyaḥ avaktum .~(
1300 1 4 | II.393 - 395 {5/27} tasya api māṣāḥ eva īpsitāḥ .~(1.4.
1301 1 4 | 393 - 395 {11/27} tasya api kūpaḥ eva īpsitaḥ .~(1.4.
1302 1 4 | apaśyataḥ īpsā evam kūpe api .~(1.4.27) P I.328.10 -
1303 1 4 | 393 - 395 {16/27} agnau api tarhi bādhikā syāt .~(1.
1304 1 4 | II.393 - 395 {23/27} ayam api yogaḥ śakyaḥ avaktum .~(
1305 1 4 | 4 R II.396 {1/5} ayam api yogaḥ śakyaḥ avaktum .~(
1306 1 4 | 30} upayoge iti ucyamāne api atra prāpnoti .~(1.4.29)
1307 1 4 | II.396 - 398 {5/30} eṣaḥ api hi upayogaḥ .~(1.4.29) P
1308 1 4 | 396 - 398 {25/30} ayam api yogaḥ śakyaḥ avaktum .~(
1309 1 4 | 330.2 R II.399 {1/7} ayam api yogaḥ śakyaḥ avaktum .~(
1310 1 4 | 6 R II.399 {1/6} ayam api yogaḥ śakyaḥ avaktum .~(
1311 1 4 | 403 {1/25} kriyāgrahaṇam api kartavyam .~(1.4.32.2).
1312 1 4 | II.401 - 403 {2/25} iha api yathā syāt .~(1.4.32.2).
1313 1 4 | II.401 - 403 {12/25} evam api kartavyam .~(1.4.32.2).
1314 1 4 | 401 - 403 {14/25} kriyā api kṛtrimam karma .~(1.4.32.
1315 1 4 | 401 - 403 {17/25} kriyā api kriyayā īpsitatamā bhavati .~(
1316 1 4 | 403 {21/25} evam kriyā api kṛtrimam karma .~(1.4.32.
1317 1 4 | II.401 - 403 {22/25} evam api karmaṇaḥ karaṇasañjñā vaktavyā
1318 1 4 | 404 - 406 {12/25} evam iha api sādhakam karaṇam iti ucyate
1319 1 4 | taratamayogaḥ na bhavati iti atra api siddham bhavati .~(1.4.42)
1320 1 4 | taratamayogaḥ na bhavati iti atra api siddham bhavati .~(1.4.48)
1321 1 4 | 13 R II.407 {5/6} agnau api tarhi bādhikā syāt .~(1.
1322 1 4 | 408 - 409 {7/20} ubhyathā api bhavitavyam .~(1.4.49.2)
1323 1 4 | 408 - 409 {19/20} tasya api odanaḥ eva eva īpsitatamaḥ
1324 1 4 | mṛduviśadaḥ syāt iti evam iha api dadhiguṇam odanam bhuñjīya
1325 1 4 | II.410 - 411 {13/16} yadi api tāvat atra etat śakyate
1326 1 4 | II.410 - 411 {16/16} yadi api tasya kriyāmātram īpsitam
1327 1 4 | 411 - 412 {4/22} pūrveṇa api etat sidhyati .~(1.4.50)
1328 1 4 | 412 {7/22} viṣabhakṣaṇam api kasya cit īpsitam bhavati .~(
1329 1 4 | 412 {14/22} iha īpsitasya api karmasañjñā ārabhyate anīpsitasya
1330 1 4 | karmasañjñā ārabhyate anīpsitasya api .~(1.4.50) P I.333.13 -
1331 1 4 | idānīm na eva īpsitamam na api anīpsitam tatra katham bhavitavyam .~(
1332 1 4 | II.411 - 412 {17/22} atra api siddham .~(1.4.50) P I.333.
1333 1 4 | īpsitāt yat na eva īpsitam na api anīpsitam iti .~(1.4.51.
1334 1 4 | dhruvaceṣṭitayuktiṣu ca api aguṇe tat analpamateḥ vacanam
1335 1 4 | dhruvayuktiṣu ceṣṭitayuktiṣu ca api aguṇe karmaṇi lādayaḥ bhavanti .~(
1336 1 4 | V>nīvahyoḥ harateḥ ca api gatyarthānām tathā eva ca
1337 1 4 | upajāyate anyat dhātvarthayogā api ca yatra ṣaṣṭhī tat karma
1338 1 4 | vaktavyam , parasmaipadam api .~(1.4.52.2) P I.337.14 -
1339 1 4 | ca etena karmaṇā kaḥ cit api akarmakaḥ .~(1.4.52.3) P
1340 1 4 | na ca etat karma kva cit api na bhavati .~(1.4.53) P
1341 1 4 | svātrantryāt itarathā hi akurvati api kārayati iti syāt</V> .~(
1342 1 4 | 18} itarathā hi akurvati api kārayati iti syāt .~(1.4.
1343 1 4 | asau svatantraḥ akurvati api tasya kārayati iti etat
1344 1 4 | svātrantryāt itarathā hi akurvati api kārayati iti syāt iti .~(
1345 1 4 | V>kṛt mejantaḥ paraḥ api saḥ</V> .~(1.4.56) P I.340.
1346 1 4 | II.440 - 442 {8/26} paraḥ api etasmāt kṛt māntaḥ ejantaḥ
1347 1 4 | 442 {24/26} atha kriyamāṇe api prāgvacane yāvatā anavakāśāḥ
1348 1 4 | paryudāsaḥ vipraḥ iti atra api prāpnoti .~(1.4.57) P I.
1349 1 4 | 448 {17/55} kriyamāṇe ca api dhātugrahaṇe prarcchaka
1350 1 4 | II.449 - 450 {13/13} iha api tarhi anukaraṇākṛtiḥ nirdiśyate .~(
1351 1 4 | II.452 - 453 {19/23} etat api na asti prayojanam .~(1.
1352 1 4 | yadi ca lavaṇī śabdasya api vibhāṣā lavaṇamśabdaḥ ādeśaḥ
1353 1 4 | 456 {10/43} chandasi pare api vyavahitāḥ ca iti vaktavyam .~(
1354 1 4 | 453 - 456 {15/43} ubhayoḥ api pakṣayoḥ vacanamanarthakam .~(
1355 1 4 | II.453 - 456 {33/43} yadi api atra gateḥ prākprayogaḥ
1356 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti .~(
1357 1 4 | 460 {6/45} yadi evam veḥ api karmapravacanīyasañjñā vaktavyā .~(
1358 1 4 | II.458 - 460 {7/45} veḥ api nighātaḥ na iṣyate : prādeśam
1359 1 4 | 460 {13/45} yadi evam anoḥ api karmapravacanīyasañjñayā
1360 1 4 | II.458 - 460 {14/45} anoḥ api hi na vṛṣim prati kriyāyogaḥ .~(
1361 1 4 | atha idānīm lakṣaṇena hetuḥ api vyāptaḥ na arthaḥ anena .~(
1362 1 4 | 35/45} lakṣaṇena hetuḥ api vyāptaḥ .~(1.4.84) P I.346.
1363 1 4 | 460 {38/45} yat sakṛt api nimittvāya kalpate tat api
1364 1 4 | api nimittvāya kalpate tat api lakṣaṇam bhavati .~(1.4.
1365 1 4 | 460 {39/45} tat yathā api bhavān kamaṇḍulapāṇim chātram
1366 1 4 | II.458 - 460 {42/45} etat api na asti prayojanam .~(1.
1367 1 4 | 25 R II.461 {2/6} iha api yathā syāt ākumāram yaśaḥ
1368 1 4 | 462 - 464 {10/24} yatra api adhiśabdena yoge pañcamī
1369 1 4 | pañcamī na vidhīyate tatra api śrūyate .~(1.4.93) P I.348.
1370 1 4 | jñāpayati ācāryaḥ anarthakānām api eṣām bhavati arthavatkṛtam
1371 1 4 | 464 - 465 {2/15} sarpiṣaḥ api syāt .~(1.4.96) P I.348.
1372 1 4 | 465 {3/15} gomūtrasya api syāt .~(1.4.96) P I.348.
1373 1 4 | 464 - 465 {5/15} dvitīyā api prasajyeta karmapravacanīyayukte
1374 1 4 | 7/13} parasmaipadasañjñā api anavakāśā .~(1.4.99) P I.
1375 1 4 | 468 - 469 {8/38} kriyamāṇe api ca ātmanepadagrahaṇe <V>
1376 1 4 | 468 - 469 {14/38} sañjñāḥ api ṣat eva nirdiśyante .~(1.
1377 1 4 | II.468 - 469 {34/38} yat api ucyate kriyamāṇe api ātmanepadagrahaṇe
1378 1 4 | yat api ucyate kriyamāṇe api ātmanepadagrahaṇe ānurpūrvyavacanam
1379 1 4 | 9/100} tatra prathamaḥ api prāpnoti .~(1.4.105, 107 -
1380 1 4 | 471 - 476 {12/100} atha api upapadaniyamaḥ evam api
1381 1 4 | api upapadaniyamaḥ evam api śeṣagrahaṇam kartavyam śeṣe
1382 1 4 | madhyamottamau aniyatau tau śeṣe api prāpnutaḥ .~(1.4.105, 107 -
1383 1 4 | madhyamottamau aniyatau tau śeṣe api prāpnutaḥ .~(1.4.105, 107 -
1384 1 4 | anekaśeṣabhāvāt tadadhikaraṇānām api anekaśeṣabhāvāt avipratiṣedhaḥ</
1385 1 4 | anekaśeṣabhāvāt tadadhikaraṇānām api yuṣmadasmadadhikaraṇānām
1386 1 4 | yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam .~(
1387 1 4 | tat anumānam uttarayoḥ api kriyayoḥ ekaśeṣaḥ na bhavati
1388 1 4 | 471 - 476 {59/100} tatra api hi evam bhavitavyam tvam
1389 1 4 | anekaśeṣabhāvāt tadadhikaraṇānām api anekaśeṣabhāvāt avipratiṣedhaḥ
1390 1 4 | II.471 - 476 {64/100} yat api ucyate kriyāpṛthaktve ca
1391 1 4 | 100} kriyāpṛthaktve khalu api dravyaikaśeṣaḥ bhavati iti
1392 1 4 | 67/100} evam ca kṛtvā saḥ api doṣo bhavati yat uktam tatra
1393 1 4 | 75/100} madhyamottamau api na prāpnutaḥ .~(1.4.105,
1394 1 4 | 85/100} madhyamottamau api na prāpnutaḥ .~(1.4.105,
1395 1 4 | 93/100} madhyamottamau api na prāpnutaḥ .~(1.4.105,
1396 1 4 | 476 {99/100} sthānini api iti prathamaḥ prāpnoti .~(
1397 1 4 | 100/100} tyadādīnām khalu api yat yat param tat tat śiṣyate
1398 1 4 | II.477 - 478 {4/30} iha api tarhi tadantavidhinā prāpnutaḥ :
1399 1 4 | II.477 - 478 {6/30} ye ca api ete samānādhikaraṇavṛttayaḥ
1400 1 4 | II.477 - 478 {10/30} iha api tarhi prāpnutaḥ : atitvam
1401 1 4 | 13/30} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam
1402 1 4 | pracchādyate evam anekaḥ api .~(1.4.109) P I.354.17 -
1403 1 4 | uccaritapradhvaṃsinaḥ khalu api varṇāḥ .~(1.4.109) P I.354.
1404 1 4 | 484 - 488 {5/79} purastāt api hi śabdasya abhāvaḥ tatra
1405 1 4 | 488 {12/79} nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam
1406 1 4 | ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam .~(
1407 1 4 | II.484 - 488 {16/79} mama api tarhi virāmagrahaṇam parārtham
1408 1 4 | 484 - 488 {19/79} purastāt api śabdasya virāmaḥ tatra mā
1409 1 4 | 484 - 488 {32/79} purastāt api hi śabdasya abhāvaḥ tatra
1410 1 4 | 488 {39/79} nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam
1411 1 4 | ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam .~(
1412 1 4 | II.484 - 488 {43/79} mama api tarhi virāmagrahaṇam parārtham
1413 1 4 | 488 {46/79} nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam
1414 1 4 | ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam .~(
1415 1 4 | II.484 - 488 {50/79} mama api tarhi virāmagrahaṇam parārtham
1416 1 4 | 488 {56/79} apravṛttau api .~(1.4.110) P I.356.15 -
1417 1 4 | svādhyāyaḥ bhūtapūrvaḥ bhavati na api vratāni .~(1.4.110) P I.
1418 2 1 | 496 {17/28} anyatra khalu api samarthagrahaṇāni yuktagrahaṇāni
1419 2 1 | II.491 - 496 {22/28} evam api kva cit akartavyam samarthagrahaṇam
1420 2 1 | 504 {30/96} atha kriyamāṇe api samarthagrahaṇe iha kasmāt
1421 2 1 | 496 - 504 {45/96} evam iha api yāvati etat parisamāpyate
1422 2 1 | ca pradhānasya sāpekṣasya api samāsaḥ .~(2.1.1.2) P I.
1423 2 1 | 496 - 504 {61/96} iha ca api : devadattasya gurukulam ,
1424 2 1 | 496 - 504 {63/96} anyasya api guruputraḥ devadattasya
1425 2 1 | 504 {65/96} anyatra khalu api samarthagrahaṇe sāpekṣasya
1426 2 1 | samarthagrahaṇe sāpekṣasya api kāryam bhavati .~(2.1.1.
1427 2 1 | II.496 - 504 {85/96} iha api bhāryā rājñaḥ puruṣaḥ devadattasya
1428 2 1 | II.496 - 504 {91/96} etat api na asti prayojanam .~(2.
1429 2 1 | 516 {1/109} atha kriyamāṇe api samarthagrahaṇe samartham
1430 2 1 | II.505 - 516 {7/109} na api brūmaḥ anyasya ānayanam
1431 2 1 | 505 - 516 {52/109} eṣaḥ api aviśeṣaḥ .~(2.1.1.3). P
1432 2 1 | 505 - 516 {63/109} eṣaḥ api adoṣaḥ .~(2.1.1.3). P I.
1433 2 1 | 505 - 516 {64/109} samāse api upasarjanaviśeṣaṇam bhavati .~(
1434 2 1 | 516 {87/109} evam iha api cārthe yaḥ saḥ dvandvasamāsaḥ
1435 2 1 | 94/109} asambhavaḥ khalu api ādeśaḥ tasya .~(2.1.1.3).
1436 2 1 | 104/109} apravṛttiḥ khalu api arthādeśanasya .~(2.1.1.
1437 2 1 | 107/109} antareṇa khalu api śabdaprayogam bahavaḥ arthāḥ
1438 2 1 | 516 {108/109} na khalu api nirjñātasya arthasya anvyākhyane
1439 2 1 | 517 - 525 {17/65} jahat api asau svārtham na atyantāya
1440 2 1 | campakaputaḥ iti niṣkīrṇāsu api sumanaḥsu anvayāt viśeṣaṇam
1441 2 1 | anyebhyaḥ svāmibhyaḥ puruṣaḥ api rājānam anyebhyaḥ svebhyaḥ .~(
1442 2 1 | 517 - 525 {63/65} puruṣaḥ api rājānam apekṣate aham asya
1443 2 1 | ekārthībhāvaḥ sāmarthyam atha api vyapekṣā sāmarthyam kim
1444 2 1 | 525 - 531 {22/91} ahānau api vartate .~(2.1.1.6). P I.
1445 2 1 | II.525 - 531 {44/91} na api brūmaḥ anyena āsajya hriyate
1446 2 1 | ca pradhānasya sāpekṣasya api samāsaḥ .~(2.1.1.7). P I.
1447 2 1 | 59/79} rājagokṣīram iti api prāpnoti na ca evam bhavitavyam .~(
1448 2 1 | santoṣam karoti evam rājani api yatate .~(2.1.1.7). P I.
1449 2 1 | ca pradhānasya sāpekṣasya api samāsaḥ~(2.1.1.8). P I.368.
1450 2 1 | samarthādhikāreṇa kim cit api śakyam pravartayitum nivartayitum
1451 2 1 | II.537 - 540 {16/30} evam api dvyekayoḥ na prāpnoti .~(
1452 2 1 | II.537 - 540 {19/30} evam api ṣaṭprabhṛtīnām eva prāpnoti .~(
1453 2 1 | vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~(2.1.1.8).
1454 2 1 | II.537 - 540 {23/30} evam api vivibhaktīnām na prāpnoti .~(
1455 2 1 | 90} dravyapadārthikasya api tarhi guṇabhedāt sāmarthyam
1456 2 1 | II.540 - 546 {18/90} yadi api abhyantaraḥ na tu gamyate .~(
1457 2 1 | 20/90} guṇapadārthikena api tarhi aśakyaḥ guṇasya dravyakṛtaḥ
1458 2 1 | pratijānīte dravyapadārthikaḥ api kasmāt na pratijānīte .~(
1459 2 1 | viśeṣaḥ tatra bhavitavyam iha api tarhi prāpnoti .~(2.1.1.
1460 2 1 | II.540 - 546 {40/90} atra api kim cit samānam kaḥ cit
1461 2 1 | ca etat samānam kva cit api na bhavati .~(2.1.1.9).
1462 2 1 | II.540 - 546 {54/90} evam api idam avaśyam kartavyam samānādhikaraṇam
1463 2 1 | anekam iti vaktavyam iha api yathā syāt .~(2.1.1.10).
1464 2 1 | II.547 - 554 {9/110} atra api dvayoḥ dvayoḥ samāsaḥ bhaviṣyati .~(
1465 2 1 | 547 - 554 {27/110} atra api pareṇa pareṇa saha samāsaḥ
1466 2 1 | 547 - 554 {71/110} atha api evam vigrahaḥ kriyate ekaḥ
1467 2 1 | śitiḥ pādaḥ yasya iti evam api na arthaḥ pāṭhena .~(2.1.
1468 2 1 | 554 {80/110} nanu ca asya api asti kim viśeṣaṇam viśeṣyeṇa
1469 2 1 | 547 - 554 {88/110} iha ca api adhikaṣaṣṭivarṣaḥ iti samāsantaḥ
1470 2 1 | 555 - 561 {9/80} idam ca api udāharaṇam karoṣi aṭan .~(
1471 2 1 | II.555 - 561 {29/80} asya api prasajyeta .~(2.1.2) P I.
1472 2 1 | II.555 - 561 {33/80} idam api siddham bhavati .~(2.1.2)
1473 2 1 | hi na eva ṣaṣthyantam na api āmantritakārakam .~(2.1.
1474 2 1 | parāṅgavadbhāve kṛte pūrvasya api bhaviṣyati .~(2.1.2) P I.
1475 2 1 | 555 - 561 {45/80} <V>param api chandasi</V> .~(2.1.2) P
1476 2 1 | 555 - 561 {46/80} param api chandasi pūrvasya aṅgavat
1477 2 1 | II.555 - 561 {74/80} etat api na asti prayojanam .~(2.
1478 2 1 | 565 {6/32} atha kriyamāṇe api prāgvacane yāvatā anavakāśāḥ
1479 2 1 | 565 {9/32} samāsasañjñā api anavakāśā .~(2.1.3) P I.
1480 2 1 | tena eva samudāyakāryam api bhavati .~(2.1.3) P I.377.
1481 2 1 | svaraḥ tena eva samudākāryam api samāsaḥ bhaviṣyati .~(2.
1482 2 1 | II.561 - 565 {20/32} atra api yena eva avayavakāryam pratyayotpattiḥ
1483 2 1 | II.561 - 565 {23/32} atra api avaśyam tatpuruṣasañjñā
1484 2 1 | II.561 - 565 {26/32} atra api avaśyam gatisañjñā vaktavyā
1485 2 1 | II.561 - 565 {28/32} atra api avaśyam gatisañjñā vaktavyā
1486 2 1 | II.561 - 565 {30/32} evam api ekā sañjñā iti vacanāt na
1487 2 1 | 569 {10/27} nanu ca ayam api asti dṛṣṭāntaḥ samudāye
1488 2 1 | pratyekam iti ucyate iha api sahagrahaṇam kartavyam .~(
1489 2 1 | guṇavṛddhisañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena .~(
1490 2 1 | 575 {6/12} tatra antareṇa api pañcamīgrahaṇam pañcamyantena
1491 2 1 | II.574 - 575 {9/12} tatra api yathā syāt iti .~(2.1.11 -
1492 2 1 | 575 {11/12} atha kriyamāṇe api pañcamīgrahaṇe yāvatā bahiḥśabdena
1493 2 1 | āyāmaḥ iti ucyate gaṅgā ca api āyatā vārāṇasī api āyatā .~(
1494 2 1 | gaṅgā ca api āyatā vārāṇasī api āyatā .~(2.1.16) P I.380.
1495 2 1 | āyāmaḥ iti ucyate gaṅgā ca api āyatā vārāṇasī api āyatā .~(
1496 2 1 | gaṅgā ca api āyatā vārāṇasī api āyatā .~(2.1.16) P I.380.
1497 2 1 | 28} samāsena mukte vākyam api yathā syāt .~(2.1.18). P
1498 2 1 | 579 {7/28} tayā vākyam api bhaviṣyati .~(2.1.18). P
1499 2 1 | II.577 - 579 {10/28} etat api na asti prayojanam .~(2.
1500 2 1 | II.577 - 579 {11/28} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605 |