Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apeksyante 1
apeksyate 13
aphsarah 1
api 4605
apibama 1
apiban 1
apidarthah 1
Frequency    [«  »]
9870 na
9538 v
8344 ca
4605 api
4329 bhavati
3134 kim
3051 eva
Patañjali
Mahabhasya

IntraText - Concordances

api

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605

     Part,  -
1501 2 1 | api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.1.18). P I.381.9 - 1502 2 1 | 21 R II.579 - 582 {11/27} api ca anyapadārthatā na prakalpeta .~( 1503 2 1 | II.579 - 582 {14/27} atra api hi vayam etābhyām śabdābhyām 1504 2 1 | II.579 - 582 {15/27} yadi api atra etābhyām śabdābhyām 1505 2 1 | arthaḥ ucyate anyapadārthaḥ api tu gamyate .~(2.1.20) P 1506 2 1 | II.579 - 582 {17/27} iha api tarhi anyapadārthaḥ gamyate 1507 2 1 | anyapadārthaḥ gamyate svapadārthaḥ api tu gamyate .~(2.1.20) P 1508 2 1 | sati samāsāntodāttatvena api bhavitavyam pūrvapadaprakṛtisvaratvena 1509 2 1 | pūrvapadaprakṛtisvaratvena api tatpuruṣatve sati pūrvapadaprakṛtisvaratvena 1510 2 1 | II.582 - 587 {24/50} yaḥ api tatpuruṣam ārabhate na tasya 1511 2 1 | 587 {35/50} asti khalu api viśeṣaḥ bahuvrīheḥ tatpuruṣasya 1512 2 1 | anyathājātīyakaḥ khalu api pratyakṣeṇa arthasampratyayaḥ 1513 2 1 | etat gantavyam nūnam rāja api asya sakhā iti .~(2.1.24) 1514 2 1 | 587 {49/50} ubhayam khalu api iṣyate : svasti somasakhā 1515 2 1 | 588 {10/12} gatagrahaṇāt api etat siddham .~(2.1.29) 1516 2 1 | II.589 - 592 {11/52} iha api tarhi na prāpnoti .~(2.1. 1517 2 1 | II.589 - 592 {13/52} atra api na śaṅkulāyāḥ khaṇḍena sāmarthyam .~( 1518 2 1 | II.589 - 592 {18/52} iha api vacanāt bhaviṣyati dadhnā 1519 2 1 | 589 - 592 {38/52} antareṇa api vacanam arthagatiḥ bhaviṣyati .~( 1520 2 1 | iti cet tṛtīyārthanirdeśaḥ api</V> .~(2.1.30) P I.384.22 - 1521 2 1 | 592 {40/52} atha evam api nirdeśaḥ kartavyaḥ iti cet 1522 2 1 | iti cet tṛtīyārthanirdeśaḥ api kartavyaḥ syāt .~(2.1.30) 1523 2 1 | adhikārthavacane anyatra api dṛśyate</V> .kṛtryaiḥ adhikārthavacane 1524 2 1 | adhikārthavacane anyatra api dṛśyate iti vaktavyam .~( 1525 2 1 | 597 {36/37} antareṇa khalu api śabdaprayogam bahavaḥ arthāḥ 1526 2 1 | 598 - 603 {5/105} anena api prāpnoti .~(2.1.36) P I. 1527 2 1 | II.598 - 603 {45/105} yat api ucyate aśvaghāsādīnām upasaṅkhyānam 1528 2 1 | hi yadartham bhavati ayam api tatra abhisambandhaḥ bhavati 1529 2 1 | 52/105} caturthīsamāse api sati antodāttatvena eva 1530 2 1 | ca arthavat bhavati .yat api ucyate arthena nityasamāsaḥ 1531 2 1 | R II.598 - 603 {62/105} api ca sarvaliṅgatā siddhā bhavati .~( 1532 2 1 | 598 - 603 {64/105} atha api katham cit itsañjñā syāt 1533 2 1 | katham cit itsañjñā syāt evam api śryartham bhvartham iti 1534 2 1 | R II.598 - 603 {74/105} api ca sarvaliṅgatā siddhā bhavati .~( 1535 2 1 | II.598 - 603 {81/105} iha api tarhi samāsaḥ prāpnoti chātrāya 1536 2 1 | II.598 - 603 {86/105} iha api tarhi tadarthasya uttarapadasya 1537 2 1 | II.598 - 603 {89/105} iha api tarhi vibhāṣā prāprnoti .~( 1538 2 1 | 603 {101/105} samāsaḥ api tarhi na prāpnoti .~(2.1. 1539 2 1 | 598 - 603 {103/105} yat api ucyate sarvaliṅgatā ca vaktavyā 1540 2 1 | 391.2 R II.604 {2/6} iha api yathā syāt .~(2.1.40) P 1541 2 1 | 4 - 7 R II.605 {3/7} iha api yathā syāt .~(2.1.42) P 1542 2 1 | 13 R II.605 {3/12} iha api yathā syāt .~(2.1.43) P 1543 2 1 | kṛdgrahaṇe gatikārakapūrvasya api iti .~(2.1.48) P I.392.2 - 1544 2 1 | II.607 - 609 {13/32} evam api pañcagrāmī ṣaṇṇagarī tripurī 1545 2 1 | 607 - 609 {18/32} sādṛśye api vartate .~(2.1.51.1). P 1546 2 1 | II.607 - 609 {30/32} idam api evañjātīyakam eva .~(2.1. 1547 2 1 | 609 - 612 {40/54} evam iha api tasmin dviguḥ bhavati yasya 1548 2 1 | 612 {46/54} syādarthe api vartate .~(2.1.51.2) P I. 1549 2 1 | 609 - 612 {52/54} evam iha api taddhitārthe dviguḥ bhavati 1550 2 1 | parimāṇinā iti na punaḥ anyatra api .~(2.1.51.3) P I.395.1 - 1551 2 1 | pūrvamātre akabhikṣā atra api prāpnoti .~(2.1.52) P I. 1552 2 1 | tasmin kutsite tatstham api kutsitam bhavati .~(2.1. 1553 2 1 | yadi tarhi upasarjanāni api evañjātīyakāni bhavanti 1554 2 1 | II.619 - 627 {25/63} evam api guṇaḥ anirdiṣṭaḥ bhavati .~( 1555 2 1 | 27/63} anirdiśyamānasya api guṇasya bhavati loke sampratyayaḥ .~( 1556 2 1 | II.619 - 627 {30/63} evam api samānādhikaraṇena iti vartate .~( 1557 2 1 | II.619 - 627 {33/63} yadi api tāvat vacanāt samāsaḥ syāt 1558 2 1 | II.619 - 627 {38/63} atha api evam vigrahaḥ kriyate yathā 1559 2 1 | iyam devadattā iti evam api devadattāyām śyāmā iti apekṣyam 1560 2 1 | II.619 - 627 {39/63} evam api guṇaḥ anirdiṣṭaḥ bhavati .~( 1561 2 1 | 41/63} anirdiśyamānasya api guṇasya bhavati loke sampratyayaḥ .~( 1562 2 1 | bahūnām sāmānyam āha. dvayoḥ api sāmānyam āha saḥ api sāmānyavacanaḥ 1563 2 1 | dvayoḥ api sāmānyam āha saḥ api sāmānyavacanaḥ eva .~(2. 1564 2 1 | vai pradhānasya sāpekṣasya api samāsaḥ iti .~(2.1.56) P 1565 2 1 | 628 - 632 {19/34} na khalu api ṣaṣṭhīsamāsaḥ tilānām kṛṣṇāḥ 1566 2 1 | avarudhyamānayoḥ kim cit api prayojanam asti .~(2.1.57) 1567 2 1 | 628 - 632 {26/34} saḥ ca api kva sandehaḥ .~(2.1.57) 1568 2 1 | 633 -634 {10/14} te khalu api vidhayaḥ suparigṛhītāḥ bhavanti 1569 2 1 | II.635 - 638 {10/49} iha api yathā syāt .~(2.1.60) P 1570 2 1 | 638 {16/49} prakṛtikṛtaḥ api .~(2.1.60) P I.400.20 - 1571 2 1 | II.635 - 638 {29/49} na api anañ iti pratiṣedhena .~( 1572 2 1 | 638 {31/49} nuḍiḍadhikena api tu tadā samāsaḥ na prāpnoti .~( 1573 2 1 | 638 {37/49} nuḍiḍadhikena api tu samāsadḥ siddhaḥ bhavati .~( 1574 2 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā 1575 2 1 | II.639 - 641 {12/37} atha api kartari paratvāt kṛtsvareṇa 1576 2 1 | 639 - 641 {26/37} yasya api tṛtīyāsamāsaḥ tasya api 1577 2 1 | api tṛtīyāsamāsaḥ tasya api tāni eva trīṇi varṇagrahaṇāni 1578 2 1 | II.639 - 641 {36/37} evam api dve varṇagrahaṇe kartavye 1579 2 1 | uktatvam hetuḥ karmadhārayeṇa api uktatvāt na prāpnoti .~( 1580 2 1 | 653 {30/151} na khalu api sañjñāśrayaḥ matvarthīyaḥ .~( 1581 2 1 | bhavati evam karmadhārayeṇa api uktatvāt na bhaviṣyati .~( 1582 2 1 | 641 - 653 {47/151} evam api yadi atra kadā cit karmadhārayaḥ 1583 2 1 | 641 - 653 {79/151} evam api ayuktaḥ .~(2.1.69.2) P I. 1584 2 1 | 653 {83/151} ātiśāyikaḥ api na antaraṅgaḥ .~(2.1.69. 1585 2 1 | 641 - 653 {86/151} evam api antaraṅgaḥ .~(2.1.69.2) 1586 2 1 | 641 - 653 {89/151} evam api na antaraṅgaḥ .~(2.1.69. 1587 2 1 | 653 {103/151} bahuvrīhiḥ api tarhi na prāpnoti .~(2.1. 1588 2 1 | me syuḥ iti evam guṇeṣu api yatate sūkṣmatarāṇi me syuḥ 1589 2 1 | 653 {127/151} samāsaḥ api guṇavacanaḥ .~(2.1.69.2) 1590 2 1 | 131/151} jahatsvāṛthāyām api na doṣaḥ .~(2.1.69.2) P 1591 2 1 | bahuvrīhau tadguṇasaṃvijñānam api .~(2.1.69.2) P I.403.7 - 1592 2 2 | 64} samāsena mukte vākyam api yathā syāt .~(2.2.3) P I. 1593 2 2 | 660 {7/64} tayā vākyam api bhaviṣyati .~(2.2.3) P I. 1594 2 2 | ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt .~(2.2.3) P I. 1595 2 2 | II.657 - 660 {11/64} etat api na asti prayojanam .~(2. 1596 2 2 | II.657 - 660 {12/64} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~( 1597 2 2 | api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.2.3) P I.407.11 - 408. 1598 2 2 | anudāttatvam ṅībvidhāne hi anyatra api ṅīṣviṣayāt ṅīpprasaṅgaḥ 1599 2 2 | 660 {55/64} kriyamāṇe api vai anyatarasyāṅgrahaṇe 1600 2 2 | II.657 - 660 {60/64} etat api pūraṇāntam eva .~(2.2.3) 1601 2 2 | pūraṇāntāt svārthe bhāge an saḥ api pūraṇam eva .~(2.2.3) P 1602 2 2 | anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .~(2.2.4) P I. 1603 2 2 | 20} samāsena mukte vākyam api yatha syāt .~(2.2.4) P I. 1604 2 2 | 660 {12/20} dvitīyāsamāsaḥ api yatha syāt .~(2.2.4) P I. 1605 2 2 | 4 R II.660 {14/20} etat api na asti prayojanam. ayam 1606 2 2 | na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api .~( 1607 2 2 | api ucyate dvitīyāsamāsaḥ api .~(2.2.4) P I.408.22 - 409. 1608 2 2 | vibhaktiḥ tasyāḥ samāse api śravaṇam bhavati : rājñaḥ 1609 2 2 | dvigoḥ ca iti vaktavyam iha api yathā syāt : dvimāsajātaḥ , 1610 2 2 | vacanam ca tat samāsasya api prāpnoti .~(2.2.6). P I. 1611 2 2 | II.666 - 677 {11/93} yadi api nañsamāsaḥ na paṭhyate nañ 1612 2 2 | 666 - 677 {12/93} pāṭhena api avyayasañjñāyām satyām abhideheyavat 1613 2 2 | liṅgam vacanam ca tat guṇasya api bhavati .~(2.2.6). P I.410. 1614 2 2 | 666 - 677 {25/93} evam iha api yat asau dravyam śritaḥ 1615 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.6). P 1616 2 2 | II.666 - 677 {33/93} iha api tarhi nañ viśeṣakaḥ prayujyate .~( 1617 2 2 | piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇye guṇān 1618 2 2 | vṛttāḥ śabdāḥ avayaveṣu api vartante. tad yathā .~(2. 1619 2 2 | brāhmaṇaśabdaḥ pravṛttaḥ avayaveṣu api vartate jātihīne guṇahīne 1620 2 2 | 677 {75/93} idam khalu api bhūyaḥ uttarapadārthaprādhānye 1621 2 2 | II.666 - 677 {83/93} yadi api tāvat atra etat śakyate 1622 2 2 | bhavati ca evañjātīyakānām api ekasya pratiṣedhena bahūnām 1623 2 2 | II.681 - 684 {9/61} idam api udāharaṇam brāhmaṇasya śuklāḥ 1624 2 2 | 684 {27/61} nanu ca atra api pratiṣidhyate .~(2.2.11) 1625 2 2 | II.681 - 684 {37/61} etat api na asti .~(2.2.11) P I.413. 1626 2 2 | 684 {47/61} nanu ca atra api pratiṣidhyate avyayam iti 1627 2 2 | 684 {58/61} nanu ca atra api asāmarthyāt eva na bhaviṣyati .~( 1628 2 2 | pratiṣedhyam iti cet kartari api pratiṣedhaḥ</V> 'tha evam 1629 2 2 | kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ syāt .~( 1630 2 2 | II.690 - 696 {23/62} etat api dravyvāci .~(2.2.19). P 1631 2 2 | yadi evam dhātūpasargayoḥ api samāsaḥ prāpnoti .~(2.2. 1632 2 2 | vidhiḥ ārabhyamāṇaḥ antareṇa api evakāram niyamārthaḥ bhaviṣyati .~( 1633 2 2 | iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt .~(2.2.24. 1634 2 2 | iyati ucyamāne svapadārthe api bahurvīhiḥ syāt .~(2.2.24. 1635 2 2 | bādhate evam anyapadārthe api bādheta .~(2.2.24.1). P 1636 2 2 | iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt .~( 1637 2 2 | 699 - 704 {22/72} sarpiṣaḥ api syāt .~(2.2.24.1). P I.420. 1638 2 2 | 699 - 704 {23/72} madhunaḥ api syāt .~(2.2.24.1). P I.420. 1639 2 2 | 704 {24/72} gomūtrasya api syāt .~(2.2.24.1). P I.420. 1640 2 2 | 699 - 704 {28/72} bahūnām api samāsaḥ yathā syāt .~(2. 1641 2 2 | II.699 - 704 {31/72} iha api yathā syāt .~(2.2.24.1). 1642 2 2 | II.699 - 704 {33/72} etat api na asti prayojanam .~(2. 1643 2 2 | ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat 1644 2 2 | 704 {35/72} tatpuruṣaḥ api tarhi bahūnām prāpnoti .~( 1645 2 2 | 704 {44/72} na etat api prayojanam asti .~(2.2.24. 1646 2 2 | ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati 1647 2 2 | ekavibhaktiyuktam bhavati iha api prāpnoti .~(2.2.24.1). P 1648 2 2 | II.704 - 710 {21/90} tat api siddham .~(2.2.24.2). P 1649 2 2 | 704 - 710 {34/90} sāmānyam api yathā viśeṣaḥ tadvat .~( 1650 2 2 | liṅgam vacanam ca tat guṇasya api bhavati .~(2.2.24.2). P 1651 2 2 | 704 - 710 {53/90} evam iha api yat asau dravyam śritaḥ 1652 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.24.2). 1653 2 2 | 710 {66/90} sāṅkhyeṣu api uktam karmādīnām anuktāḥ 1654 2 2 | II.704 - 710 {74/90} evam api vyatikaraḥ .~(2.2.24.2). 1655 2 2 | 704 - 710 {75/90} ekasmin api dvivacanabahuvacane prāpnutaḥ 1656 2 2 | dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu 1657 2 2 | ekavacanabahuvacane bahuṣu api ekavacanadvivacane .~(2. 1658 2 2 | vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā 1659 2 2 | II.704 - 710 {82/90} evam api ṣaṣṭhī prāpnoti .~(2.2.24. 1660 2 2 | 714 {28/65} kriyamāṇe api vai parigaṇane yatra abhidhānam 1661 2 2 | kriyate vartiparigaṇanam api kartavyam .~(2.2.24.3) P 1662 2 2 | 46/65} <V>kartṛvacanena api</V> .~(2.2.24.3) P I.423. 1663 2 2 | 714 {47/65} kartṛvacanena api iti vaktavyam .~(2.2.24. 1664 2 2 | iti kartari anujñāte karma api anujñātam bhavati .~(2.2. 1665 2 2 | iti karmaṇi anujñāte kartā api anujñātaḥ bhavati .~(2.2. 1666 2 2 | 26/101} yathā eva khalu api ke sabrahmacāriṇaḥ asya 1667 2 2 | 719 {27/101} nūnam saḥ api kaṭha iti .~(2.2.24.4). 1668 2 2 | 719 {29/101} nūnam te api kaṭhāḥ iti .~(2.2.24.4). 1669 2 2 | 719 {30/101} na khalu api te śakyāḥ samāsena pratinirdeṣṭum .~( 1670 2 2 | 714 - 719 {42/101} evam api kaḥ ṣaṣṭhyarthaḥ .~(2.2. 1671 2 2 | ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām .~(2.2.24. 1672 2 2 | 714 - 719 {73/101} evam api ardhatṛtīyāḥ iti ekasmin 1673 2 2 | bahuvrīhau tadguṇasaṃvijñānam api .~(2.2.24.4). P I.425.14 - 1674 2 2 | 719 {92/101} samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu 1675 2 2 | śabdāḥ pravṛttāḥ avayaveṣu api vartante. tad yathā .~(2. 1676 2 2 | droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati .~(2.2.24.4). P 1677 2 2 | 719 {97/101} samudāyeṣu api hi śabdāḥ pravṛttāḥ avayaveṣu 1678 2 2 | śabdāḥ pravṛttāḥ avayaveṣu api vartante. keṣu avayaveṣu .~( 1679 2 2 | II.719 - 724 {6/65} tadā api sidhyati .~(2.2.25) P I. 1680 2 2 | II.719 - 724 {24/65} evam api atkārāntatvāt saṅkhyā iti 1681 2 2 | 33} yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ .~( 1682 2 2 | 20} atha idānīm anyeṣām api dṛśyate iti dīrghatvam na 1683 2 2 | 729 - 730 {6/28} pāṭhena api avyayasañjñāyām satyām abhideheyavat 1684 2 2 | liṅgam vacanam ca tat guṇasya api bhavati .~(2.2.29.1) P I. 1685 2 2 | 729 - 730 {19/28} evam iha api yat asau dravyam śritaḥ 1686 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.29.1) 1687 2 2 | cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ</ 1688 2 2 | cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam 1689 2 2 | puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati .~(2.2. 1690 2 2 | II.731 - 741 {21/134} yad api ucyate vipratiṣiddheṣu ca 1691 2 2 | II.731 - 741 {23/134} iha api plakṣanyagrodhau iti plakṣaśabdaḥ 1692 2 2 | adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām .~(2.2.29. 1693 2 2 | 731 - 741 {26/134} evam api śabdapaurvāparyaprayogāt 1694 2 2 | paurvāparyam tadvat arthānām api bhavitavyam .~(2.2.29.2). 1695 2 2 | 741 {36/134} vigrahe khalu api yugapadvacanatā dṛśyate : 1696 2 2 | 731 - 741 {56/134} plakṣaḥ api dvyarthaḥ nyagrodhaḥ api 1697 2 2 | api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ .~(2.2.29.2). 1698 2 2 | 134} yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api 1699 2 2 | api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt 1700 2 2 | idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api 1701 2 2 | api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti .~(2.2.29. 1702 2 2 | dvyarthaḥ tābhyām eva aparaḥ api .~(2.2.29.2). P I.431.1 - 1703 2 2 | 731 - 741 {72/134} plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api 1704 2 2 | api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ .~(2.2.29.2). P 1705 2 2 | 134} katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api 1706 2 2 | api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt 1707 2 2 | iti plakṣaḥ syān nyagrodhe api etat bhavati .~(2.2.29.2). 1708 2 2 | rohati iti nyagrodhaḥ plakṣe api etat bhavati .~(2.2.29.2). 1709 2 2 | 731 - 741 {82/134} plakṣe api nyagrodhaśabdaḥ dṛśyatām .~( 1710 2 2 | 741 {92/134} <V>anyatra api tadviṣayadarśanāt</V> .~( 1711 2 2 | 731 - 741 {93/134} anyatra api hi niyataviṣayāḥ śabdāḥ 1712 2 2 | 134} yadi tarhi plakṣaḥ api nyagraodhaḥ nyagrodhaḥ api 1713 2 2 | api nyagraodhaḥ nyagrodhaḥ api plakṣaḥ ekena uktatvāt aparasya 1714 2 2 | idānīm eva uktam plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api 1715 2 2 | api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ iti .~(2.2.29.2). 1716 2 2 | 731 - 741 {113/134} yat ca api asyā nibandhanam uktam dyāvā 1717 2 2 | uktam dyāvā ha kṣāmā iti tat api chāndasam .~(2.2.29.2). 1718 2 2 | cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ 1719 2 2 | ukte gamyate etat plakṣaḥ api nyagrodhasahāyaḥ nyagrodhaḥ 1720 2 2 | nyagrodhasahāyaḥ nyagrodhaḥ api plakṣasahāyaḥ iti .~(2.2. 1721 2 2 | 741 {132/134} samāhāre api kriyate plakṣanyagrodham 1722 2 2 | 741 {133/134} tatra ayam api arthaḥ dvandvaikavadbhāvaḥ 1723 2 2 | 6/25} dundubhiśabdasya api pūrvnipātaḥ prāpnoti .~( 1724 2 2 | 12/25} dundubhiśabdasya api pūrvnipātaḥ prāpnoti iti .~( 1725 2 2 | 747 {11/24} laghvakṣarāt api iti .~(2.2.34.2) P I.436. 1726 2 2 | II.748 - 749 {14/33} atra api pratiṣedhavacanam jñāpakam 1727 2 2 | kaḍārādayaḥ iti vaktavyam iha api yathā syāt .~(2.2.38). P 1728 2 3 | anabhihitavacanam anarthakam anyatra api vihitasya abhāvāt abhihite</ 1729 2 3 | 751 - 762 {8/122} anyatra api vihitasya abhāvāt abhihite .~( 1730 2 3 | 751 - 762 {9/122} anyatra api abhihite vihitam na bhavati .~( 1731 2 3 | II.751 - 762 {20/122} yat api ucyate gargāḥ vatsāḥ vidāḥ 1732 2 3 | II.751 - 762 {25/122} yat api ucyate saptaparṇaḥ aṣṭāpadam 1733 2 3 | 751 - 762 {66/122} atra api abhidhānam asti .~(2.3.1. 1734 2 3 | prathamapuruṣaḥ aprayujyamānaḥ api asti iti .~(2.3.1.1) P I. 1735 2 3 | anabhihitādhikāraḥ asti na api parigaṇanam .~(2.3.1.1) 1736 2 3 | 762 {89/122} atha kaṭaḥ api karma bhīṣmādayaḥ api .~( 1737 2 3 | kaṭaḥ api karma bhīṣmādayaḥ api .~(2.3.1.1) P I.439.2 - 1738 2 3 | 762 {101/122} karmādiṣu api vai vibhaktyartheṣu avaśyam 1739 2 3 | 104/122} atha santi mama api santi .~(2.3.1.1) P I.439. 1740 2 3 | vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā 1741 2 3 | 751 - 762 {118/122} evam api vyatikaraḥ prāpnoti .~(2. 1742 2 3 | 762 {119/122} ekasmin api dvivacanabahuvacane prāpnutaḥ .~( 1743 2 3 | 751 - 762 {120/122} dvayoḥ api ekavavacanabahuvacane prāpnutaḥ .~( 1744 2 3 | 751 - 762 {121/122} bahuṣu api ekavacanadvivacane prāpnutaḥ .~( 1745 2 3 | 762 - 764 {20/29} anyāḥ api na prāpnuvanti .~(2.3.1. 1746 2 3 | 764 {25/29} atha kaṭaḥ api karma bhīṣmādayaḥ api .~( 1747 2 3 | kaṭaḥ api karma bhīṣmādayaḥ api .~(2.3.1.2) P I.441.19 - 1748 2 3 | II.764 - 767 {16/39} yadi api tāvat atra etat śakyate 1749 2 3 | II.764 - 767 {19/39} atra api anyatvam asti .~(2.3.1.3) 1750 2 3 | prathamapuruṣaḥ aprayujyamānaḥ api asti</V> .~(2.3.1.4) P I. 1751 2 3 | prathamapuruṣaḥ aprayujyamānaḥ api asti iti gamyate .~(2.3. 1752 2 3 | āmreḍitānteṣu tataḥ anyatra api dṛśyate</V> .~(2.3.2) P 1753 2 3 | 770 {23/25} tataḥ anyatra api dṛśyate .~(2.3.2) P I.443. 1754 2 3 | 771 - 772 {5/27} tṛtīyā api siddhā .~(2.3.3) P I.444. 1755 2 3 | 10/27} evam tarhi tṛtīyā api siddhā .~(2.3.3) P I.444. 1756 2 3 | 774 {4/18} atha yadi api tāvat ayam antareṇaśabdaḥ 1757 2 3 | 774 - 777 {9/40} svāśrayam api yathā syāt .~(2.3.5) P I. 1758 2 3 | II.774 - 777 {20/40} iha api na syāt .~(2.3.5) P I.445. 1759 2 3 | ca etena karmaṇā kaḥ cid api akarmakaḥ .~(2.3.5) P I. 1760 2 3 | na ca etat karma kva cit api na bhavati .~(2.3.5) P I. 1761 2 3 | R II.777 - 778 {2/9} iha api yathā syāt .~(2.3.7) P I. 1762 2 3 | kriyāmadhyam cet kārakamadhyam api bhavati tatra kārakamadhye 1763 2 3 | 779 {14/23} tatra ayam api arthaḥ aprateḥ iti na vaktavyam 1764 2 3 | 778 - 779 {20/23} itaratra api yadi api tāvat ayam pariḥ 1765 2 3 | 20/23} itaratra api yadi api tāvat ayam pariḥ dṛṣṭāpacāraḥ 1766 2 3 | II.779 - 782 {18/55} yadi api na paṭhyate adhiḥ īśvaravācī .~( 1767 2 3 | II.779 - 782 {29/55} evam api antareṇa vacanam siddham .~( 1768 2 3 | II.779 - 782 {42/55} yadi api na paṭhyate adhiḥ īśvaravācī .~( 1769 2 3 | II.779 - 782 {54/55} evam api yadā brahmadatte adhikaraṇe 1770 2 3 | II.782 - 784 {2/29} iha api bhūt .~(2.3.12) P I.448. 1771 2 3 | 782 - 784 {12/29} caturthī api siddhā .~(2.3.12) P I.448. 1772 2 3 | 784 {20/29} kriyāgrahaṇam api tatra codyate .~(2.3.12) 1773 2 3 | kṛtvā anadhvani iti etat api na vaktavyam bhavati .~( 1774 2 3 | 784 - 787 {16/40} na khalu api avaśyaṃ caturthyantasya 1775 2 3 | 787 {18/40} ṣaṣṭhyantasya api bhavati .~(2.3.13) P I.449. 1776 2 3 | II.784 - 787 {22/40} yaḥ api hi upādhyāyāya gauḥ dīyate 1777 2 3 | II.787 - 788 {14/17} iha api yathā syāt .~(2.3.16) P 1778 2 3 | II.788 - 789 {7/13} iha api tarhi prāpnoti : na tvā 1779 2 3 | II.789 - 791 {29/33} atra api tādarthyāt tācchabdyam .~( 1780 2 3 | II.791 - 793 {9/28} etat api na asti prayojanam .~(2. 1781 2 3 | 791 - 793 {17/28} idam ca api udāharaṇam tilaiḥ saha māṣān 1782 2 3 | kṣetram upārjitam tatra anyat api kiṃ cid upyate yadi bhaviṣyati 1783 2 3 | kārakavibhaktibalīyastvāt anyatra api</V> .~(2.3.19) P I.452.17 - 1784 2 3 | 791 - 793 {26/28} anyatra api kārakavibhaktirbalīyasī 1785 2 3 | 23 R II.794 - 795 {3/14} api bhavānkamaṇḍalupāṇim chātrama 1786 2 3 | 10/11} añcūttarapadasya api etat prayojanam uktam .~( 1787 2 3 | 804 {4/7} <V>na tatra api darśanāt apratiṣedhaḥ</V> .~( 1788 2 3 | 804 {5/7} na tatra api darśanāt pañcamyāḥ pratiṣedhaḥ 1789 2 3 | II.803 - 804 {6/7} tatra api pañcamī dṛśyate .~(2.3.35) 1790 2 3 | 806 - 807 {18/22} sakṛt api yat nimittatvāya kalpate 1791 2 3 | nimittatvāya kalpate tat api lakṣaṇam bhavati .~(2.3. 1792 2 3 | 10 R II.806 - 807 {20/22} api bhavān kamaṇḍalupāṇim chātram 1793 2 3 | 19 R II.808 {2/4} iha api yathā syāt .~(2.3.43) P 1794 2 3 | 2/47} uccaiḥ nīcaiḥ iti āpi yathā syāt .~(2.3.46.1). 1795 2 3 | pumān napuṃsakam iti ata api yathā syāt .~(2.3.46.1). 1796 2 3 | droṇaḥ khārī āḍhakam iti atra api yathā syāt .~(2.3.46.1). 1797 2 3 | 814 {28/47} pratyekam api vākyaparisamāptiḥ dṛśyate .~( 1798 2 3 | tarhi prayojanam ukteṣu api ekatvādiṣu prathamā yathā 1799 2 3 | 44/47} idam tarhi ukteṣu api ekatvādiṣu prathamā yathā 1800 2 3 | 46/47} vacanagrahaṇasya api etat prayojanam uktam .~( 1801 2 3 | prathamapuruṣaḥ aprayujyamānaḥ api asti iti .~(2.3.46.2). P 1802 2 3 | prathamapuruṣaḥ aprayujyamānaḥ api asti iti .~(2.3.46.2). P 1803 2 3 | 51/54} vibhaktiniyame ca api dvaitam bhavati .~(2.3.46. 1804 2 3 | aprathamā vidhinā āśrīyate atha api prathamā pratiṣedhena na 1805 2 3 | 819 - 825 {10/72} sataḥ api avivakṣā bhavati .~(2.3. 1806 2 3 | pratyayāḥ aniyatāḥ te śeṣe api prāpnuvanti .~(2.3.50). 1807 2 3 | 819 - 825 {46/72} antareṇa api puruṣaśabdaprayogam rājani 1808 2 3 | aṅga hi bhavān puruṣaśabdāt api uccārayatu gaṃsyate saḥ 1809 2 3 | evañjātīyakam yena atra antareṇa api puruṣaśabdaprayogam rājani 1810 2 3 | tatra ṣaṣṭhī evam puruṣe api svāmikṛtam svatvam .~(2. 1811 2 3 | 826 - 827 {8/39} svāśrayam api yathā syāt .~(2.3.52) P 1812 2 3 | vacanam ca tat smṛtaśabdasya api prāpnoti .~(2.3.52) P I. 1813 2 3 | 22 R II.828 {2/8} iha api yathā syāt .~(2.3.54) P 1814 2 3 | 828 - 829 {6/8} pūrveṇa api etat siddham .~(2.3.60) 1815 2 3 | karmakartrartham iti cet pratiṣedhe api tadantakarmakartṛtvāt siddham</ 1816 2 3 | 836 {30/68} atha kriyamāṇe api kṛdgrahaṇe kasmāt eva atra 1817 2 3 | 42/68} inipratyayena ca api na utpattavyam .~(2.3.65) 1818 2 3 | II.831 - 836 {52/68} yat api ucyate inipratyayena ca 1819 2 3 | ucyate inipratyayena ca api na utpattavyam .~(2.3.65) 1820 2 3 | prayojanam kartṛbhūtapūrvamātrāt api ṣaṣṭhīyathā syāt .~(2.3. 1821 2 3 | II.837 - 838 {8/15} sataḥ api avivakṣā bhavati .~(2.3. 1822 2 3 | 838 - 840 {6/59} kikinoḥ api prayoge pratiṣedhaḥ yathā 1823 2 3 | 838 - 840 {18/59} antareṇa api vatim atideśaḥ gamyate .~( 1824 2 3 | 838 - 840 {23/59} evam iha api aliṭam liṭ iti āha .~(2. 1825 2 3 | 838 - 840 {30/59} ukāraḥ api atra nirdiśyate .~(2.3.69) 1826 2 3 | dviṣan vṛṣalasya dviṣan atra api prāpnoti .~(2.3.69) P I. 1827 2 3 | 841 - 842 {11/24} na iha api anabhihitaṃ bhavati .~(2. 1828 2 3 | II.841 - 842 {19/24} iha api tarhi prāpnoti .~(2.3.71) 1829 2 4 | etat samāhāraikatvāt api sidhyati .~~(2.4.1) P I. 1830 2 4 | 474.5 R II.847 {6/11} evam api tiṣṭhantu kaṭhakālāpāḥ iti 1831 2 4 | tiṣṭhantu kaṭhakālāpāḥ iti atra api prāpnoti .~(2.4.3) P I.473. 1832 2 4 | II.849 - 850 {10/15} evam api ye ete mahāntaḥ saṃstyāyāḥ 1833 2 4 | II.849 - 850 {12/15} evam api takṣāyaskāram rajakatantuvāyam 1834 2 4 | yaiḥ bhukte saṃskāreṇa api na śudhyati te niravasitāḥ .~( 1835 2 4 | II.851 - 855 {65/70} etat api na asti prayojanam .~(2. 1836 2 4 | avyayasya saṅkhayā avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api .~( 1837 2 4 | api ārabhyate bahuvrīhiḥ api .~(2.4.16) P I.477.7 - 11 1838 2 4 | II.856 - 857 {9/28} etat api na asti prayojanam .~(2. 1839 2 4 | II.856 - 857 {14/28} etat api na asti prayojanam .~(2. 1840 2 4 | II.856 - 857 {19/28} etat api na asti prayojanam .~(2. 1841 2 4 | yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya .~( 1842 2 4 | II.857 - 862 {30/68} iha api tarhi prāpnoti .~(2.4.26) 1843 2 4 | iṣyate ca ṣaṣṭhīsamāsaḥ api .~(2.4.26) P I.478.5 - 479 1844 2 4 | 867 {8/32} sākackasya api ādeśaḥ yathā syāt .~(2.4. 1845 2 4 | rātriḥ adhītā atho ābhyām api adhītam .~(2.4.32.2) P I. 1846 2 4 | rātriḥ adhītā atho* ābhyām api adhītam iti .~(2.4.32.2) 1847 2 4 | asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .~( 1848 2 4 | II.867 - 868 {10/13} kṛte api litsvare prāptnoti akṛte 1849 2 4 | litsvare prāptnoti akṛte api .~(2.4.33) P I.482.2 - 8 1850 2 4 | 868 - 869 {3/30} idamaḥ api tu iṣyate .~(2.4.34) P I. 1851 2 4 | iti idamaḥ ca iti idamaḥ api prāpnoti .~(2.4.34) P I. 1852 2 4 | prayojanam ajantabhūtapūrvamātrāt api yathā syāt iti .~(2.4.35). 1853 2 4 | II.870 - 872 {34/40} yat api ucyate paurvāparyābhāt ca 1854 2 4 | jñāpayati ācāryaḥ antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate 1855 2 4 | 7 - 9 R II.874 {3/4} iha api yathā syāt .~(2.4.45) P 1856 2 4 | iyati ucyamāne iṇādeśasya api prasajyeta .~(2.4.49) P 1857 2 4 | II.875 - 877 {23/37} iha api yathā syāt : veda vettha .~( 1858 2 4 | II.880 - 881 {3/49} iha api yathā syāt .~(2.4.56) P 1859 2 4 | 24 R II.880 - 881 {7/49} api iti eva bhaviṣyati .~(2. 1860 2 4 | 24 R II.880 - 881 {9/49} api iti na idam pratyayagrahaṇam .~( 1861 2 4 | arthaḥ uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena .~( 1862 2 4 | 881 {22/49} tatra ayam api arthaḥ .~(2.4.56) P I.488. 1863 2 4 | II.880 - 881 {23/49} idam api siddham bhavati : prājitā 1864 2 4 | II.881 - 882 {8/9} idam api siddham bhavati .~(2.4.58) 1865 2 4 | kim cit ācāryāḥ kriyamāṇam api codayanti .~(2.4.62) P I. 1866 2 4 | 882 - 893 {34/129} yasya api bahuvacane parataḥ luk ucyate 1867 2 4 | parataḥ luk ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ 1868 2 4 | 882 - 893 {35/129} atra api cāpā vyavadhānam .~(2.4. 1869 2 4 | dvandve bahvarthāni aham api idam acodyam codye .~(2. 1870 2 4 | 882 - 893 {68/129} mama api sarvatra bahuvacanam param 1871 2 4 | 882 - 893 {80/129} atra api bahuvacane iti eva siddham 1872 2 4 | taddhitaḥ utpadyate aham api idam acodyam codye .~(2. 1873 2 4 | 882 - 893 {87/129} yasya api bahuvacane parataḥ luk tena 1874 2 4 | bahuvacane parataḥ luk tena api atra aluk vaktavyaḥ .~(2. 1875 2 4 | 882 - 893 {88/129} tasya api hi atra bahuvacanam param 1876 2 4 | kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti 1877 2 4 | pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati .~(2.4.62) P 1878 2 4 | bahavaḥ māṇavakāḥ bidāḥ atra api aluk prāpnoti .~(2.4.62) 1879 2 4 | 882 - 893 {108/129} yat api ucyate ekavacanadvivacanāntasya 1880 2 4 | II.895 - 896 {16/21} evam api pratyayāntayoḥ eva prāpnoti .~( 1881 2 4 | 898 {10/11} pāgrahaṇe ca api vārtam .~(2.4.77) P I.495. 1882 2 4 | 7 R II.898 {13/16} yadi api tāvat ayam taśabdaḥ dṛṣṭāpacāraḥ 1883 2 4 | aliṅgam avyayam evam asaṅkhyam api .~(2.4.82) P I.498.2 - 12 1884 2 4 | asya luki sati na kim cit api prayojanam asti .~(2.4.82) 1885 2 4 | 902 - 903 {10/23} ucyamāne api etasmin svādyutpattiḥ na 1886 2 4 | II.905 - 907 {22/60} kṛte api etve prapnuvanti akṛte api 1887 2 4 | api etve prapnuvanti akṛte api prāpnuvanti .~(2.4.85.1) 1888 2 4 | 907 {23/60} ṭeḥ etvam api nityam .~(2.4.85.1) P I. 1889 2 4 | 905 - 907 {24/60} kṛteṣu api ḍāraurassu prāpnoti akṛteṣu 1890 2 4 | ḍāraurassu prāpnoti akṛteṣu api prāpnoti .~(2.4.85.1) P 1891 2 4 | 907 {28/60} ḍāraurasaḥ api anityāḥ .~(2.4.85.1) P I. 1892 2 4 | 60} samasaṅkhyārthena ca api na arthaḥ ātmanepadagrahaṇena .~( 1893 2 4 | 907 {38/60} atha ādeśāḥ api ṣaṭ eva nirdiśyante .~(2. 1894 2 4 | ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu</V> .~( 1895 2 4 | II.907 - 911 {43/83} kṛte api anudāttatve prapnuvanti 1896 2 4 | anudāttatve prapnuvanti akṛte api prapnuvanti .~(2.4.85.2) 1897 2 4 | 911 {44/83} anudāttatvam api nityam .~(2.4.85.2) P I. 1898 2 4 | 911 {45/83} kṛteṣu kṛteṣu api ḍāraurassu prāpnoti akṛteṣu 1899 2 4 | ḍāraurassu prāpnoti akṛteṣu api prāpnoti .~(2.4.85.2) P 1900 2 4 | 911 {49/83} ḍāraurasaḥ api anityāḥ .~(2.4.85.2) P I. 1901 2 4 | 907 - 911 {70/83} tatra api siddham .~(2.4.85.2) P I. 1902 2 4 | II.907 - 911 {78/83} yadi api paratvāt lopaḥ saḥ asau 1903 2 4 | 907 - 911 {82/83} tena ca api asau udāttaḥ lopsyate .~( 1904 3 1 | prakṛtyupapadopādhīnām api prāpnoti .~(3.1.1) P II. 1905 3 1 | kim ca syāt yadi eteṣām api pratyayasañjñā syāt .~(3. 1906 3 1 | 12 {15/109} adhikāreṇa api pratyayasañjñāyām satyām 1907 3 1 | nimittikāryārthatvāt anyatra api</V> .~(3.1.1) P II.1.2 - 1908 3 1 | 3 - 12 {22/109} anyatra api ca eṣaḥ nyāyaḥ dṛṣṭaḥ .~( 1909 3 1 | nimittikāryārthatvāt atha api pradhāne kāryasampratyayāt 1910 3 1 | III.3 - 12 {103/109} evam api sanādīnām na prāpnoti .~( 1911 3 1 | III.3 - 12 {105/109} evam api kutaḥ etat samāne apūrvopadeśe 1912 3 1 | 3 - 12 {106/109} anyatra api akāreṇa tasya arthasya vacanāt 1913 3 1 | III.12 - 19 {7/100} madhye api yam icchati āha tam : avyayasarvanāmnām 1914 3 1 | III.12 - 19 {9/100} evam api yeṣām eva pratyayānām deśaḥ 1915 3 1 | III.12 - 19 {21/100} iha api sataḥ eva. katham .~(3.1. 1916 3 1 | III.12 - 19 {43/100} etat api na asti prayojanam .~(3. 1917 3 1 | 65/100} atha kriyamāṇe api vai paragrahaṇe katham iva 1918 3 1 | 12 - 19 {99/100} antareṇa api paragrahaṇam syāt ayam paraḥ .~( 1919 3 1 | 20 - 21 {9/15} anudāttam api yam icchati tatra pakāram 1920 3 1 | 20 - 21 {11/15} svaritam api yam icchati karoti tatra 1921 3 1 | pratyayaḥ śeṣaḥ saḥ antareṇa api vacanam ādyudāttaḥ eva bhaviṣyati 1922 3 1 | III.20 - 21 {13/15} evam api yeṣām eva pratyayānām svaraḥ 1923 3 1 | 27 {4/113} tatra ayam api arthaḥ dviḥ ādyudāttagrahaṇam 1924 3 1 | 10/113} atha kriyamāṇe api pratyayasañjñāsanniyogena 1925 3 1 | 27 {25/113} na etat api prayojanam asti .~(3.1.3. 1926 3 1 | III.21 - 27 {38/113} kṛte api iṭi prāpnoti akṛte api prāpnoti .~( 1927 3 1 | kṛte api iṭi prāpnoti akṛte api prāpnoti .~(3.1.3.2). P 1928 3 1 | III.21 - 27 {39/113} iṭ api nityaḥ .~(3.1.3.2). P II. 1929 3 1 | III.21 - 27 {40/113} kṛte api ādyudāttatve prāpnoti akṛte 1930 3 1 | ādyudāttatve prāpnoti akṛte api prāpnoti .~(3.1.3.2). P 1931 3 1 | 27 {44/113} ādyudāttatvam api anityam .~(3.1.3.2). P II. 1932 3 1 | 27 {52/113} ādyudāttatvam api na antaraṅgam yāvatā pratyaye 1933 3 1 | pratyaye āśrīyamāṇe prakṛtiḥ api āśritā bhavati .~(3.1.3. 1934 3 1 | āgamānudāttatve kriyamāṇe api pratyayasañjñāsanniyogena 1935 3 1 | 113} yadi eva vacanāt atha api jñāpakāt āgamāḥ anudāttāḥ 1936 3 1 | III.21 - 27 {72/113} evam api lavitā udāttāt anudāttasya 1937 3 1 | III.21 - 27 {74/113} evam api śikṣitaḥ niṣṭhā ca dvyac 1938 3 1 | asyām paribhāṣāyām kriyamāṇe api pratyayasañjñāsanniyogena 1939 3 1 | 27 - 30 {28/58} ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya 1940 3 1 | III.27 - 30 {37/58} kṛte api svaritatve prāpnoti akṛte 1941 3 1 | svaritatve prāpnoti akṛte api prāpnoti .~(3.1.3.3) P II. 1942 3 1 | 30 {38/58} . svaritatvam api nityam .~(3.1.3.3) P II. 1943 3 1 | III.27 - 30 {39/58} kṛte api ekādeśe prāpnoti akṛte api .~( 1944 3 1 | api ekādeśe prāpnoti akṛte api .~(3.1.3.3) P II.9.15 - 1945 3 1 | 27 - 30 {43/58} ekādeśaḥ api anityaḥ .~(3.1.3.3) P II. 1946 3 1 | 30 {49/58} svaritatvam api antaraṅgam .~(3.1.3.3) P 1947 3 1 | 27 - 30 {55/58} ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya 1948 3 1 | 30 -31 {3/17} kriyamāṇeṣu api anubandheṣu ātmanepadam 1949 3 1 | prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~( 1950 3 1 | jugupsayati mīmāṃsayati iti atra api prāpnoti .~(3.1.5) P II. 1951 3 1 | III.31 - 32 {15/27} evam api halādiśeṣāpavādaḥ īkāraḥ 1952 3 1 | hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt</ 1953 3 1 | sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe sanaḥ 1954 3 1 | III.33 - 39 {30/90} yat api ucyate subantāt ca aprasaṅgaḥ 1955 3 1 | III.33 - 39 {37/90} evam api bhavet kasmāt cit aprasaṅgaḥ 1956 3 1 | III.33 - 39 {41/90} evam api iha prāpnoti : āsanam icchati 1957 3 1 | 33 - 39 {44/90} anyasya api āsanam icchati iti eṣaḥ 1958 3 1 | āsanam icchati iti eṣaḥ api arthaḥ gamyate .~(3.1.7. 1959 3 1 | bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe iha prasajyeta : 1960 3 1 | 7 R III.33 - 39 {61/90} api ca dhātoḥ vihitaḥ pratyayaḥ 1961 3 1 | III.33 - 39 {62/90} yat ca api etat uktam karmagrahaṇāt 1962 3 1 | hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt 1963 3 1 | hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt 1964 3 1 | III.33 - 39 {74/90} eṣaḥ api vyapadeśivadbhāvena karmaṇaḥ 1965 3 1 | tarhi anena eva hetunā kyac api kartavyaḥ .~(3.1.7.1). P 1966 3 1 | III.39 - 42 {17/48} idam api siddham bhavati .~(3.1.7. 1967 3 1 | III.39 - 42 {27/48} yaḥ api asu kaṭam cikīrṣuḥ bhavati 1968 3 1 | 39 - 42 {31/48} kūlasya api pipatiṣataḥ loṣṭāḥ śīryante 1969 3 1 | 42 {32/48} śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ 1970 3 1 | anvicchati kartum anveṣaṇā atra api prāpnoti .~(3.1.7.3). P 1971 3 1 | III.42 - 45 {12/33} evam api iṣyate grāmaḥ gantum iti 1972 3 1 | III.42 - 45 {26/33} iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ 1973 3 1 | 45 {28/33} yena eva khalu api hetunā etat vākyam bhavati 1974 3 1 | iti tena eva hetunā vṛttiḥ api prāpnoti .~(3.1.7.3). P 1975 3 1 | III.42 - 45 {30/33} tam ca api bruvatā iṣisanaḥ iti vaktavyam .~( 1976 3 1 | 84} kye ca iti ucyamāne api kākaḥ śyenāyate atra api 1977 3 1 | api kākaḥ śyenāyate atra api prasayjeta .~(3.1.8.1) P 1978 3 1 | 45 - 48 {21/84} kriyamāṇe api ātmagrahaṇe parecchāyām 1979 3 1 | yadi eva ātmanaḥ icchā atha api parasya ātmecchā eva asau 1980 3 1 | 45 - 48 {37/84} chandasi api tarhi na prāpnoti .~(3.1. 1981 3 1 | 45 - 48 {40/84} antareṇa api atra tṛtīyasya padasya prayogam 1982 3 1 | 84} katham punaḥ antareṇa api atra tṛtīyasya padasya prayogam 1983 3 1 | 48 {44/84} ataḥ antareṇa api atra tṛtīyasya padasya prayogam 1984 3 1 | khyac bhavati evam bhāṣāyām api prāpnoti .~(3.1.8.1) P II. 1985 3 1 | III.45 - 48 {65/84} etat api na asti prayojanam .~(3. 1986 3 1 | 50 {1/63} atha kriyamāṇe api subgrahaṇe kasmāt eva atra 1987 3 1 | 17 R III.50 - 55 {14/72} api kākaḥ śyenāyate iti atra 1988 3 1 | III.50 - 55 {18/72} atra api dve karmaṇī sāmānyakarma 1989 3 1 | tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam 1990 3 1 | III.50 - 55 {38/72} iha api tarhi na prāpnoti muṇḍayati 1991 3 1 | III.50 - 55 {39/72} atra api hi ubhau karotiyukta muṇḍaḥ 1992 3 1 | 44/72} vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati .~(3.1. 1993 3 1 | 57 {5/38} dhātusvareṇa api etat siddham .~(3.1.9) P 1994 3 1 | kārye asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ 1995 3 1 | samprasāraṇam yathā syāt .. etat api na asti prayojanam .~(3. 1996 3 1 | III.56 - 57 {32/38} atha api katham cit itkāryam syāt .~( 1997 3 1 | III.56 - 57 {33/38} evam api na doṣaḥ .~(3.1.9) P II. 1998 3 1 | kuṭīyati prāsāde iti atra api yathā syāt .~(3.1.11.1). 1999 3 1 | 20.21 - 7 R III.58 {5/25} api kākaḥ śyenāyate .~(3.1.11. 2000 3 1 | yadi devadattam paśyati tam api ānayati .~(3.1.11.1). P


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License