1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605
Part, -
3501 6 1 | 468 {20/26} kṛtakāri khalu api śāstram parjanyavat .~(6.
3502 6 1 | 25/26} nityagrahaṇasya api etat prayojanam uktam .~(
3503 6 1 | 90.3 R IV.468 {8/14} idam api siddham bhavati .~(6.1.127.
3504 6 1 | plutapratiṣedhe hi sati pragṛhyasya api plutasya trimātratāyāḥ pratiṣedhaḥ
3505 6 1 | 18} kim ca idānīm tasyāḥ api trimātratāyāḥ apratiṣedhe
3506 6 1 | 14 R IV.470 {10/11} idam api siddham bhavati .~(6.1.130)
3507 6 1 | kātpūrvārtham iti cet antareṇa api tat siddham</V> .~(6.1.135.
3508 6 1 | kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam siddham .~(
3509 6 1 | 478 {45/90} kriyamāṇe api vai kātpūrvagrahaṇe atra
3510 6 1 | 90} dvirvacanavidhau ca api dvaitam bhavati .~(6.1.135.
3511 6 1 | deśaprakḷptyartham atha api viśeṣavidhiḥ na tadā doṣaḥ
3512 6 1 | 478 {57/90} dviḥprayoge ca api dvirvacane na doṣaḥ .~(6.
3513 6 1 | 478 {62/90} vyavahitaḥ ca api upasṛṣṭaḥ bhavati .~(6.1.
3514 6 1 | caṅi dīrghapratiṣedhena api na arthaḥ .~(6.1.135.1)
3515 6 1 | bhavati kātpūrvagrahaṇam ca api śakyam akartum .~(6.1.135.
3516 6 1 | 478 - 480 {8/33} suṭaḥ ca api na pratiṣedhyaḥ .~(6.1.135.
3517 6 1 | 478 - 480 {31/33} evam iha api atiṅ iti pratiṣedhāt anyasmāt
3518 6 1 | śakunau vā syāt anyatra api nityam .~(6.1.150) P III.
3519 6 1 | adbhute iti vaktavyam iha api yathā syāt .~(6.1.147) P
3520 6 1 | 485 - 486 {27/28} svarite api udāttaḥ asti .~(6.1.158.
3521 6 1 | 491 {1/92} ārabhyamāṇe api etasmin yoge <V>anudātte
3522 6 1 | jñāpayati ācāryaḥ satiśiṣṭaḥ api vikaraṇasvaraḥ lasārvadhātukasvaram
3523 6 1 | 12 R IV.494 {9/12} iha api dāyaḥ , dhāyaḥ iti yukā
3524 6 1 | 12 R IV.494 {10/12} evam api vihitaviṣeṣanam ākāragrahaṇam
3525 6 1 | IV.494 - 495 {9/20} eṣaḥ api nighāte kṛte anudātte eva
3526 6 1 | kriyatām lopaḥ iti yadi api paratvāt lopaḥ saḥ asau
3527 6 1 | IV.495 - 497 {29/33} idam api siddham bhavati .~(6.1.161.
3528 6 1 | ucyamāne haṃsaḥ , vatsaḥ , atra api prāpnoti .~(6.1.162) P III.
3529 6 1 | IV.497 - 499 {38/52} iha api tarhi na prāpnoti .~(6.1.
3530 6 1 | IV.497 - 499 {42/52} yadi api kaḥ cit arthaḥ na ādiśyate
3531 6 1 | IV.497 - 499 {45/52} iha api prāpnoti .~(6.1.162) P III.
3532 6 1 | svaram bādhate evam nitsvaram api bādheta .~(6.1.166) P III.
3533 6 1 | IV.502 - 504 {10/59} evam api upadeśivadbhāvaḥ vaktavyaḥ .~(
3534 6 1 | bādhate evam vibhaktisvaram api bādheta catasṛṇam iti .~(
3535 6 1 | 504 {27/59} triśabdaḥ ca api na prayojayati .~(6.1.167)
3536 6 1 | 504 {34/59} tisṛśabdaḥ ca api na prayojayati .~(6.1.167)
3537 6 1 | catuḥśabdaḥ tisṛśabdaḥ ca api na prayojayati .~(6.1.167)
3538 6 1 | IV.505 - 506 {8/10} yadi api etat sau na asti prakṛtiḥ
3539 6 1 | IV.505 - 506 {10/10} yadi api tasya prakṛtiḥ asti sau
3540 6 1 | dīrghāt bādhate evam hrasvāt api bādheta .~(6.1.172) P III.
3541 6 1 | 510 {7/21} nakārāntāt api yathā syāt .~(6.1.174) P
3542 6 1 | IV.509 - 510 {19/21} yat api ucyate halpūrvagrahaṇānarthakyam
3543 6 1 | IV.510 - 512 {4/44} iha api tarhi na prāpnoti .~(6.1.
3544 6 1 | 512 {27/44} nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ
3545 6 1 | IV.512 - 513 {5/21} iha api tat eva bhavitum arhati .~(
3546 6 1 | 512 - 513 {7/21} vidhiḥ api atra na sidhyati .~(6.1.
3547 6 1 | saptamībahuvacanasya grahaṇe api eṣaḥ doṣaḥ .~(6.1.182) P
3548 6 1 | taparaḥ tatkālasya iti dakāraḥ api cartvabhūtaḥ nirdiśyate .~(
3549 6 1 | hataḥ , hathaḥ iti atra api prāpnoti .~(6.1.186.1) P
3550 6 1 | upadeśaḥ iti vijñāyamāne api atra api prāpnoti .~(6.1.
3551 6 1 | iti vijñāyamāne api atra api prāpnoti .~(6.1.186.1) P
3552 6 1 | IV.515 - 517 {7/24} etat api hi vyapadeśivadbhāvena akārāntam
3553 6 1 | dhukṣātām , mā hi dhuṣāthām atra api prāpnoti .~(6.1.186.1) P
3554 6 1 | IV.515 - 517 {24/24} yadi api paratvāt lopaḥ saḥ asau
3555 6 1 | 65} kim tarhi. asambhavaḥ api .~(6.1.186.3) P III.111.
3556 6 1 | 520 {16/65} nanu ca atra api asti sambhavaḥ .~(6.1.186.
3557 6 1 | 7/41} anavakāśāḥ khalu api vidhayaḥ bādhakāḥ bhavanti
3558 6 1 | 2 R IV.522 - 525 {15/41} api ca pidbhaktaḥ pidgrahaṇena
3559 6 1 | IV.522 - 525 {19/41} etat api na asti prayojanam .~(6.
3560 6 1 | caturaḥ śasi iti śasantasya api prāpnoti .~(6.1.191.2) P
3561 6 1 | 526 {31/36} janādīnām api āttve upadeśavacanam kartavyam .~(
3562 6 1 | antaḥ vā iti ucyamāne iha api prasajyeta papaktha .~(6.
3563 6 1 | IV.527 - 528 {15/21} evam api sarpiḥ āgaccha , sapta āgacchata
3564 6 1 | IV.527 - 528 {18/21} evam api sarvastomaḥ , sarvapṛṣṭhaḥ :
3565 6 1 | IV.529 - 530 {27/32} evam api dattaḥ , atra na prāpnoti
3566 6 1 | IV.529 - 530 {31/32} evam api adya aṣṭaḥ , kadā aṣṭaḥ ,
3567 6 1 | IV. 531 {2/7} tatra ayam api arthaḥ .~(6.1.217) P III.
3568 6 1 | ucyamāne rājavatī , atra api prasajyeta .~(6.1.220 -
3569 6 1 | avatīśabdaḥ evam vatvasya api asiddhatvāt na avatīśabdaḥ .~(
3570 6 1 | bādhate evam pratyayasvaram api bādheta .~(6.1.222) P III.
3571 6 1 | 534 {24/40} matubgrahaṇam api prakṛtam anuvartate .~(6.
3572 6 1 | ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta .~(
3573 6 1 | IV.532 - 534 {34/40} iha api prasajyeta kumārī iti .~(
3574 6 1 | 35/40} satiśiṣṭaḥ khalu api cusvaraḥ .~(6.1.222) P III.
3575 6 1 | 534 - 537 {18/44} tat ca api bruvatā udāttāt ca svaravidhau
3576 6 1 | 44} tasmin nivṛtte halaḥ api svaraprāptiḥ bhavati .~(
3577 6 1 | IV.534 - 537 {33/44} yat api ucyate udāttāt ca svaravidhau
3578 6 1 | IV.534 - 537 {40/44} yat api ucyate tat vyañjanādeḥ vyañjanāntāt
3579 6 2 | IV.538 - 542 {8/63} evam api kutat etat pūrvapadaprakṛtisvaratvam
3580 6 2 | IV.538 - 542 {14/63} yat api ucyate parasya śitiśāsanāt
3581 6 2 | capriyaḥ vāpriyaḥ , atra api prāpnoti .~(6.2.1) P III.
3582 6 2 | 542 {21/63} asati khalu api sambhave bādhanam bhavati .~(
3583 6 2 | IV.538 - 542 {23/63} sati api sambhave bādhanam bhavati .~(
3584 6 2 | takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam
3585 6 2 | 538 - 542 {26/63} evam iha api sati api sambhave pūrvapadaprakṛtisvaram
3586 6 2 | 26/63} evam iha api sati api sambhave pūrvapadaprakṛtisvaram
3587 6 2 | IV.538 - 542 {30/63} evam api kāryapriyaḥ , hāryapriyaḥ ,
3588 6 2 | 538 - 542 {31/63} svarite api udāttaḥ asti .~(6.2.1) P
3589 6 2 | atha vā svaritagrahaṇam api prakṛtam anuvartate .~(6.
3590 6 2 | ṛte siddham </V>. antareṇa api bahuvrīhigrahaṇam siddham .~(
3591 6 2 | IV.538 - 542 {44/63} evam api kutaḥ etat evam niyamaḥ
3592 6 2 | 538 - 542 {51/63} svarite api udāttaḥ asti .~(6.2.1) P
3593 6 2 | 12 R IV.544 {19/20} idam api avaśyam vaktavyam yatra
3594 6 2 | avyayasvaram bādhate evam idam api bādhiṣyate .~(6.2.36) P
3595 6 2 | ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ</
3596 6 2 | ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ bhavati .~(
3597 6 2 | sarvapūrvaḥ saḥ ānīyate evam iha api yat sarvapūrvapadam tasya
3598 6 2 | IV.547 - 549 {5/18} iha api yathā syāt .~(6.2.42) P
3599 6 2 | 20 R IV.549 {8/9} yadi api etat ucyate atha vā etarhi
3600 6 2 | 20 R IV.549 {9/9} iha api kāntārātītaḥ , yojanātītaḥ
3601 6 2 | 555 {19/61} kriyamāṇe api vai anantagrahaṇe atra na
3602 6 2 | 555 {24/61} apūrvapadasya api gateḥ prakṛtisvaratvam yathā
3603 6 2 | evam kārakapūrvapadasya api prāpnoti .~(6.2.49) P III.
3604 6 2 | kṛdgrahaṇe gatikārakapūrvasya api iti .~(6.2.49) P III.126.
3605 6 2 | 556 {11/21} kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam
3606 6 2 | 15/21} yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe
3607 6 2 | 555 - 556 {20/21} iḍādau api siddham bhavati .~(6.2.50)
3608 6 2 | IV.556 - 557 {19/37} etat api ayaṇādiṣṭārtham eva syāt .~(
3609 6 2 | IV.556 - 557 {33/37} etat api ayaṇādiṣṭārtham eva syāt .~(
3610 6 2 | na vā etat vipratiṣedhena api sidhyati .~(6.2.52.2) P
3611 6 2 | bādhate evam anigantasvaram api bādheta .~(6.2.52.2) P III.
3612 6 2 | tāvat saṅkhyātaḥ sāmyam ayam api caturthaḥ .~(6.2.52.2) P
3613 6 2 | eva iti iyati ucyamāne iha api prasajyeta .~(6.2.80) P
3614 6 2 | kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ ,
3615 6 2 | kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ
3616 6 2 | guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām śvetaḥ
3617 6 2 | gatikārakopapadāt iti ucyamāne api tatra prāpnoti .~(6.2.139)
3618 6 2 | 566 - 570 {8/52} idam ca api udāharaṇam paramam kārakam ,
3619 6 2 | IV.566 - 570 {34/52} etat api na asti prayojanam .~(6.
3620 6 2 | IV.566 - 570 {41/52} eṣaḥ api hi kartṛviśiṣṭasya .~(6.
3621 6 2 | IV.566 - 570 {51/52} eṣaḥ api dravyaviśiṣṭasya .~(6.2.
3622 6 2 | dravyavat bhavati kriyāvat api iti .~(6.2.143) P III.136.
3623 6 2 | kapi ca iti vaktavyam iha api yathā syāt .~(6.2.143) P
3624 6 2 | 28/33} uttarapadagrahaṇam api prakṛtam anuvartate .~(6.
3625 6 2 | R IV.574 {7/21} ekayoge api hi sati yasya uttarapadabhūmā
3626 6 2 | 4 R IV.574 {14/21} etat api na asti prayojanam .~(6.
3627 6 2 | R IV.574 {15/21} ekayoge api sati yasya guṇādayaḥ avayavā
3628 6 2 | IV.577 - 579 {20/37} kṛte api antodāttatve prāpnoti akṛte
3629 6 2 | antodāttatve prāpnoti akṛte api .~(6.2.197) P III.139.8 -
3630 6 2 | 579 {21/37} antodāttatvam api nityam .~(6.2.197) P III.
3631 6 2 | IV.577 - 579 {22/37} kṛte api samāsānte prāpnoti akṛte
3632 6 2 | samāsānte prāpnoti akṛte api .~(6.2.197) P III.139.8 -
3633 6 3 | IV.586 - 587 {7/14} yadi api vyākaraṇe bhavā vaiyākaraṇī ,
3634 6 3 | ākhyā vaiyākaraṇākhyā evam api na arthaḥ upasaṅkhyānena .~(
3635 6 3 | 588 {31/32} asakṛt khalu api nipātanam kriyate .~(6.3.
3636 6 3 | IV.589 - 591 {8/31} iha api prāpnoti .~(6.3.10) P III.
3637 6 3 | IV.589 - 591 {16/31} yadi api tāvat jñāpakāt samāsaḥ syāt
3638 6 3 | bhavitavyam .kim ca bhoḥ sañjñāḥ api loke kriyante na lokaḥ sañjñāsu
3639 6 3 | 18 - 146.2 {12/14} evam api na jñāyate kasmin viṣaye
3640 6 3 | 592 - 594 {17/21} te khalu api vidhayaḥ suparigṛhītāḥ bhavanti
3641 6 3 | IV.595 {6/11} kriyamāṇe api vai nakāre raparatvam prāpnoti .~(
3642 6 3 | 8/11} nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate .~(
3643 6 3 | 597 {16/42} putragrahaṇam api prakṛtam anuvartate .~(6.
3644 6 3 | svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti .~(6.3.
3645 6 3 | IV.596 - 597 {29/42} yat api ucyate kāryī ca anirdiṣṭaḥ
3646 6 3 | 597 {34/42} saḥ antareṇa api kāryinirdeśam ṛkārāntasya
3647 6 3 | 597 {38/42} ṛkāragrahaṇam api prakṛtam anuvartate .~(6.
3648 6 3 | kuṭībhāryaḥ , pātrībhāryaḥ atra api prāpnoti .~(6.3.34.1) P
3649 6 3 | 599 - 601 {11/20} tatra api ayam arthaḥ dviḥ pratiṣedhaḥ
3650 6 3 | kārakavṛndārikā iti evam iha api syāt : brahmabandhūḥ vṛndārikā
3651 6 3 | atha pṛthak pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ
3652 6 3 | 609 {8/162} na punaḥ anyat api kim cit puṃsaḥ pratipadam
3653 6 3 | 609 {19/162} evam iha api puṃvat bhavati puṃvat na
3654 6 3 | pratyāpattiḥ iti eva sthānivabhāvaḥ api coditaḥ syāt .~(6.3.34.2)
3655 6 3 | IV.601 - 609 {38/162} tat api paṭhitam .~(6.3.34.2) P
3656 6 3 | 601 - 609 {86/162} asya api prāpnoti , aṅgārakāḥ nāma
3657 6 3 | 601 - 609 {116/162} asya api prāpnoti , aṅgārakāḥ nāma
3658 6 3 | 609 {138/162} asambhavaḥ api .~(6.3.34.2) P III.150.17 -
3659 6 3 | 609 {158/162} evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin
3660 6 3 | 601 - 609 {161/162} evam api iḍabiḍ vṛndārikā , aiḍabiḍvṛndārikā ,
3661 6 3 | 8/11} samānāyām ākṛtau api etau bhāṣitapuṃskau .~(6.
3662 6 3 | kādeśaḥ na bhavati evam iha api na syāt .~(6.3.36) P III.
3663 6 3 | 615 - 616 {4/16} vidhīḥ api atra na sidhyati .~(6.3.
3664 6 3 | amānini iti vaktavyam iha api yathā syāt .~(6.3.40) P
3665 6 3 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam
3666 6 3 | IV.616 - 617 {5/19} tatra api puṃvat bhavati .~(6.3.42.
3667 6 3 | IV.616 - 617 {8/19} tatra api puṃvat bhavati .~(6.3.42.
3668 6 3 | 616 - 617 {12/19} tatra api puṃvat bhavati .~(6.3.42.
3669 6 3 | 616 - 617 {15/19} tatra api puṃvat bhavati .~(6.3.42.
3670 6 3 | 616 - 617 {18/19} tatra api puṃvat bhavati .~(6.3.42.
3671 6 3 | IV.617 - 618 {11/21} yadi api tāvat atra etat śakyate
3672 6 3 | IV.617 - 618 {13/21} atra api na vā astrīpūrvapadavivakṣitatvāt
3673 6 3 | 617 - 618 {15/21} sataḥ api avivakṣā bhavati .~(6.3.
3674 6 3 | 619 {13/33} asambhavaḥ api .~(6.3.42.3) P III.158.1 -
3675 6 3 | khaṭvātarā mālātarā , atra api prasajyeta .~(6.3.43) P
3676 6 3 | IV.620 - 621 {5/28} evam api dattātarā guptātarā , atra
3677 6 3 | dattātarā guptātarā , atra api prāpnoti .~(6.3.43) P III.
3678 6 3 | IV.620 - 621 {7/28} evam api grāmaṇītaraḥ , senāṇītaraḥ
3679 6 3 | grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti .~(6.3.43) P III.
3680 6 3 | IV.620 - 621 {9/28} evam api grāmaṇītarā , senāṇītarā
3681 6 3 | grāmaṇītarā , senāṇītarā atra api prāpnoti .~(6.3.43) P III.
3682 6 3 | 620 - 621 {14/28} antareṇa api ṅīgrahaṇam kḷptaḥ śeṣaḥ .~(
3683 6 3 | 18/28} śeṣagrahaṇam ca api śakyam akartum .~(6.3.43)
3684 6 3 | 627 {7/32} puṃvadbhāvaḥ api tarhi na prāpnoti .~(6.3.
3685 6 3 | 14/32} yadi evam āttvam api prāpnoti .~(6.3.46.1) P
3686 6 3 | 622 - 627 {17/32} āttvam api prāpnoti .~(6.3.46.1) P
3687 6 3 | IV.622 - 627 {21/32} iha api tarhi na prāpnoti .~(6.3.
3688 6 3 | dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ prāpnoti .~(
3689 6 3 | IV.629 - 631 {18/22} atra api śapā vyavadhānam .~(6.3.
3690 6 3 | uttarapadasya iti vaktavyam iha api yathā syāt .~(6.3.57) P
3691 6 3 | R IV.633 {3/19} ucyamāne api etasmin atra prapnoti .~(
3692 6 3 | 164.2 R IV.633 {4/19} etat api ekahalādi .~(6.3.59) P III.
3693 6 3 | uttarapadamātre vaktavyam iha api yathā syāt , alābukarkandhudṛnbhuphalam
3694 6 3 | IV.634 - 635 {12/20} evam api phalena akṛtaḥ abhisambandhaḥ
3695 6 3 | 636 {4/28} puṃvadbhāvena api etat siddham .~(6.3.62)
3696 6 3 | 635 - 636 {9/28} idam ca api udāharaṇam .~(6.3.62) P
3697 6 3 | nanu ca uktam puṃvadbhāvena api etat siddham iti .~(6.3.
3698 6 3 | 636 {17/28} puṃvadbhāvena api etat siddham .~(6.3.62)
3699 6 3 | 635 - 636 {22/28} idam ca api udāharaṇam .~(6.3.62) P
3700 6 3 | nanu ca uktam puṃvadbhāvena api etat siddham iti .~(6.3.
3701 6 3 | tatra vacanāt anajantasya api bhaviṣyati .~(6.3.66) P
3702 6 3 | IV.636 - 637 {37/47} iha api tarhi vacanāt prāpnoti .~(
3703 6 3 | IV.636 - 637 {41/47} evam api khaṭvammanyaḥ , atra na
3704 6 3 | 637 {43/47} ābgrahaṇam api prakṛtam anuvartate .~(6.
3705 6 3 | IV.636 - 637 {46/47} evam api kīlālapammanyaḥ , śubhaṃyammanyaḥ
3706 6 3 | 638 - 639 {34/42} evam iha api sāmānyam yat pratyayakāryam
3707 6 3 | karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta .~(6.3.73) P
3708 6 3 | IV.642 - 643 {5/13} evam api praśnaputraḥ , viśnaputraḥ
3709 6 3 | praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti .~(6.3.73) P III.
3710 6 3 | IV.642 - 643 {8/13} evam api vāmanaputraḥ , pāmanaputraḥ
3711 6 3 | pāmanaputraḥ iti atra api prāpnoti .~(6.3.73) P III.
3712 6 3 | IV.644 {4/14} tatra ayam api arthaḥ .~(6.3.74) P III.
3713 6 3 | 14} yāvatā pūrvāntaḥ saḥ api adoṣaḥ bhavati .~(6.3.74)
3714 6 3 | bādhyate savarṇadīrghatvam api na prāpnoti .~(6.3.76) P
3715 6 3 | IV.645 - 646 {10/12} evam api upadeśivadbhāvaḥ vaktavyaḥ .~(
3716 6 3 | bādhate evam samāsasvaram api bādheta .~(6.3.78) P III.
3717 6 3 | IV.646 - 647 {4/27} asya api prāpnoti : sahayudhvā ,
3718 6 3 | IV.646 - 647 {14/27} evam api sahayudhvapriyaḥ , sahakṛtvapriyaḥ
3719 6 3 | 647 {16/27} nanu etat api bahuvrīhau uttarapadam .~(
3720 6 3 | atra , ayaskṛt ayaskāra iti api siddham bhavati .~(6.3.92)
3721 6 3 | 32/33} nūnam ayam anyān api jānāti .~(6.3.109.1) P III.
3722 6 3 | 656 - 657 {2/30} vṛddhau api kṛtāyām yathā syāt .~(6.
3723 6 3 | IV.656 - 657 {19/30} kṛte api ottve prāpnoti akṛte api .~(
3724 6 3 | api ottve prāpnoti akṛte api .~(6.3.112) P III.175.16 -
3725 6 3 | 656 - 657 {20/30} ottvam api nityam .~(6.3.112) P III.
3726 6 3 | IV.656 - 657 {21/30} kṛte api samprasāraṇe prāpnoti akṛte
3727 6 3 | samprasāraṇe prāpnoti akṛte api .~(6.3.112) P III.175.16 -
3728 6 3 | sudattam pratidattam atra api prāpnoti .~(6.3.124) P III.
3729 6 3 | IV.659<V> {2/4} tat iha api sādhyam .~(6.3.138) P III.
3730 6 4 | 662 - 665 {5/35} aṅgāt iti api vaktavyam .~(6.4.1.2) P
3731 6 4 | ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā ,
3732 6 4 | IV.662 - 665 {29/35} evam api avayavaṣaṣṭhyādayaḥ aviśeṣitāḥ
3733 6 4 | 35} avayavaṣaṣṭhyādayaḥ api sambandhe eva .~(6.4.1.2)
3734 6 4 | IV.662 - 665 {31/35} evam api sthānam aviśeṣitam bhavati .~(
3735 6 4 | 662 - 665 {32/35} sthānam api sambandhaḥ eva .~(6.4.1.
3736 6 4 | IV.662 - 665 {33/35} evam api na jñāyate kva sthānaṣaṣṭhī
3737 6 4 | IV.669 - 670 {14/20} evam api kartṛṛcā kartṛṛce , atra
3738 6 4 | IV.670 - 673 {10/33} kṛte api nuṭi prāpnoti akṛte api .~(
3739 6 4 | api nuṭi prāpnoti akṛte api .~(6.4.3) P III.181.12 -
3740 6 4 | tisṛṇām iti trigrahaṇam api tatra prakṛtam anuvartate .~(
3741 6 4 | aviśeṣe śau niyamam kuru vā api asamīkṣya</V> .~(6.4.12 -
3742 6 4 | IV.673 - 677 {29/45} iha api tarhi niyamāt na prāpnoti :
3743 6 4 | 673 - 677 {32/45} <V>suṭi api vā prakṛte anavakāśaḥ śau
3744 6 4 | śau niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati .~(
3745 6 4 | aviśeṣe śau niyamam kuru vā api asamīkṣya .~(6.4.12 - 13)
3746 6 4 | IV.673 - 677 {44/45} suṭi api vā prakṛte anavakāśaḥ śau
3747 6 4 | atubantam evam ukāralope api kṛte na atvantam .~(6.4.
3748 6 4 | atvantam evam atubantam api .~(6.4.14) P III.183.20 -
3749 6 4 | IV.677 - 679 {25/32} iha api prasajyeta : jagat , janagat .~(
3750 6 4 | IV.677 - 679 {27/32} iha api tarhi na prāpnoti : kṛtavān ,
3751 6 4 | V>agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ</V> .~(6.
3752 6 4 | hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta .~(
3753 6 4 | na vā chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇānarthakyam</
3754 6 4 | 23} chandasi anādeśasya api dīrghatvadarśanāt .~(6.4.
3755 6 4 | 23} chandasi anādeśasya api gameḥ dīrghatvam dṛśyate .~(
3756 6 4 | 23} chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇam
3757 6 4 | tarhi chandasi anādeśasya api gameḥ dīrghatvam bhavati
3758 6 4 | dīrghatvam bhavati evam bhāṣāyām api prāpnoti .~(6.4.16.1) P
3759 6 4 | IV.681 - 683 {19/20} eṣaḥ api ṭhit kariṣyate .~(6.4.19.
3760 6 4 | 683 - 686 {8/36} nivṛtte api kṅidgrahaṇe avaśyam atra
3761 6 4 | 686 {11/36} nanu evam api antyasya prāpnoti .~(6.4.
3762 6 4 | IV.683 - 686 {13/36} evam api aṅgasya prāpnoti .~(6.4.
3763 6 4 | ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam .~(
3764 6 4 | kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam prāpnoti .~(6.
3765 6 4 | IV.683 - 686 {36/36} kvau api ācāryapravṛttiḥ jñāpayati
3766 6 4 | IV.687 - 688 {5/18} iha api asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham
3767 6 4 | IV.688 - 693 {13/91} evam api sakārasya prāpnoti .~(6.
3768 6 4 | 688 - 693 {18/91} ettvam api lopāpavādaḥ vijñāsyate na
3769 6 4 | IV.688 - 693 {23/91} etat api na asti prayojanam .~(6.
3770 6 4 | 693 {36/91} iṇyaṇādeśaḥ ca api na prayojayati .~(6.4.22.
3771 6 4 | IV.688 - 693 {88/91} etat api na asti prayojanam .~(6.
3772 6 4 | ca chandasi sārvadhātukam api bhavati .~(6.4.22.2) P III.
3773 6 4 | IV.693 - 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</
3774 6 4 | 693 - 695 {9/22} <V>mvoḥ api ye ca tathā api anuvṛttau</
3775 6 4 | V>mvoḥ api ye ca tathā api anuvṛttau</V> .~(6.4.22.
3776 6 4 | IV.693 - 695 {10/22} iha api kurvaḥ kurmaḥ kuryāt iti
3777 6 4 | iti mvoḥ ye ca iti etat api anuvartiṣyate .~(6.4.22.
3778 6 4 | 693 - 695 {12/22} ciṇluki api prakṛtam kṅidgrahaṇam anuvartate .~(
3779 6 4 | IV.693 - 695 {18/22} ṇeḥ api ca iṭi katham vinivṛttiḥ .~(
3780 6 4 | IV.693 - 695 {21/22} mvoḥ api ye ca tathā api anuvṛttau .~(
3781 6 4 | 22} mvoḥ api ye ca tathā api anuvṛttau .~(6.4.22.3) P
3782 6 4 | 701 {1/102} ārabhyamāṇe api etasmin yoge <V>siddham
3783 6 4 | 701 {33/102} adhikārāt api etat siddham .~(6.4.22.4)
3784 6 4 | 695 - 701 {50/102} atra api eṣaḥ parihāraḥ samānāśrayavacanāt
3785 6 4 | 695 - 701 {61/102} evam api kutaḥ nu khalu etat uvaṅādeśe
3786 6 4 | 695 - 701 {78/102} sati api hi kittve syātām eva atra
3787 6 4 | tarhi na arthaḥ vukā na api kittvena .~(6.4.22.4) P
3788 6 4 | 102} oḥ iti atra avarṇam api pratinirdiśyate .~(6.4.22.
3789 6 4 | IV.695 - 701 {86/102} iha api tarhi prāpnoti .~(6.4.22.
3790 6 4 | 701 {97/102} yuṭaḥ ca api na vaktavyam .~(6.4.22.4)
3791 6 4 | 701 - 705 {5/76} evam iha api sandehaḥ : prāk bhāt saha
3792 6 4 | 701 - 705 {13/76} yasya api prāk bhāt asiddhatvam tasya
3793 6 4 | prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.
3794 6 4 | ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta .~(
3795 6 4 | IV.701 - 705 {32/76} iha api prasjyeta kumārī iti .~(
3796 6 4 | 701 - 705 {40/76} yasya api prāk bhāt asiddhatvam tasya
3797 6 4 | prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.
3798 6 4 | 701 - 705 {47/76} yasya api prāk bhāt asiddhatvam tasya
3799 6 4 | prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.
3800 6 4 | IV.701 - 705 {68/76} atra api eṣaḥ eva parihāraḥ .~(6.
3801 6 4 | na prāpnoti evam ṭilopaḥ api na bhaviṣyati .~(6.4.23)
3802 6 4 | nanditā nandakaḥ iti atra api prasajyeta .~(6.4.23) P
3803 6 4 | IV.705 - 707 {11/24} evam api hinasti iti atra na prāpnoti .~(
3804 6 4 | IV.705 - 707 {17/24} evam api yajñānām , yatnānām iti
3805 6 4 | 707 {23/24} atha kriyamāṇe api saśakāragrahaṇe iha kasmāt
3806 6 4 | 707 - 709 {18/43} anajādau api dṛśyate : nibṛhyate .~(6.
3807 6 4 | IV.707 - 709 {20/43} iṭau api dṛśyate : nibarhitum .~(
3808 6 4 | 707 - 709 {22/43} ajādau api na dṛśyate : nibṛṃhayati
3809 6 4 | IV.709 - 711 {8/46} yadi api śāsimātrasya grahaṇam evam
3810 6 4 | śāsimātrasya grahaṇam evam api vidhyartham eva .~(6.4.34)
3811 6 4 | IV.709 - 711 {17/46} kṛte api aṅhaloḥ itttve prāpnoti
3812 6 4 | aṅhaloḥ itttve prāpnoti akṛte api .~(6.4.34) P III.195.8 -
3813 6 4 | vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti
3814 6 4 | pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati .~(6.4.34) P
3815 6 4 | IV.709 - 711 {40/46} iha api tarhi niyamāt ittvam prāpnoti .~(
3816 6 4 | 12 R IV.712 {2/6} iha api yathā syāt .~(6.4.40) P
3817 6 4 | samuccayaḥ sani ajhalādau api prāpnoti .~(6.4.42.1) P
3818 6 4 | ca uktam sani ajhalādau api prāpnoti iti .~(6.4.42.1)
3819 6 4 | 713 - 716 {11/83} na khalu api āttvasya anye janādayaḥ
3820 6 4 | 713 - 716 {18/83} āttve api grahaṇam sāvakāśam .~(6.
3821 6 4 | IV.713 - 716 {22/83} evam api ayuktaḥ vipratiṣedhaḥ .~(
3822 6 4 | 49/83} samānāśrayam khalu api asiddham bhavati vyāśram
3823 6 4 | 713 - 716 {59/83} na khalu api tasmin tat eva asiddham
3824 6 4 | 716 {63/83} tat eva khalu api tasmin asiddham bhavati .~(
3825 6 4 | R IV.717 {6/7} iha lopaḥ api prakṛtaḥ āttvam api prakṛtam
3826 6 4 | lopaḥ api prakṛtaḥ āttvam api prakṛtam vibhāṣāgrahaṇam
3827 6 4 | prakṛtam vibhāṣāgrahaṇam api prakṛtam .~(6.4.45) P III.
3828 6 4 | IV.717 - 721 {11/54} etat api na asti prayojanam .~(6.
3829 6 4 | 717 - 721 {21/54} yalopaḥ api prayojanam .~(6.4.46) P
3830 6 4 | 717 - 721 {49/54} idam ca api udāharaṇam : kriyeta hriyeta .~(
3831 6 4 | IV.721 - 723 {27/39} kṛte api bhrasjādeśe prāpnoti akṛte
3832 6 4 | bhrasjādeśe prāpnoti akṛte api .~(6.4.47) P III.199.17 -
3833 6 4 | 723 {28/39} bhrasjādeśaḥ api nityaḥ .~(6.4.47) P III.
3834 6 4 | IV.721 - 723 {29/39} kṛte api samprasāraṇe prāpnoti akṛte
3835 6 4 | samprasāraṇe prāpnoti akṛte api prāpnoti .~(6.4.47) P III.
3836 6 4 | tasya ca upadhāyāḥ ca kṛte api prāpnoti .~(6.4.47) P III.
3837 6 4 | IV.721 - 723 {36/39} atha api gṛhyante evam api anityaḥ .~(
3838 6 4 | atha api gṛhyante evam api anityaḥ .~(6.4.47) P III.
3839 6 4 | dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate .~(6.4.48)
3840 6 4 | IV.726 - 728 {10/43} evam api tena atiprasaktam iti kṛtvā
3841 6 4 | IV.726 - 728 {20/43} evam api antyasya prāpnoti .~(6.4.
3842 6 4 | pratiṣedhārtham iti cet antareṇa api seḍgrahaṇam tat siddham .~(
3843 6 4 | na arthaḥ seḍgrahaṇena na api sūtreṇa .~(6.4.52.1) P III.
3844 6 4 | IV.728 -730 {39/41} iha api tarhi prāpnoti : vartitam
3845 6 4 | 12 R IV.731 {15/15} anye api hi dhātupratyayāḥ ubhayathā
3846 6 4 | 732 - 733 {10/22} evam api hrasvayalopāllopānām asiddhatvāt
3847 6 4 | bhavati iti atra syādayaḥ api anuvartiṣyante .~(6.4.62.
3848 6 4 | IV. 736 - 738 {7/40} evam api ṣaṣṭhyabhāvāt na prāpnoti .~(
3849 6 4 | 736 - 738 {12/40} evam api na sidhyati .~(6.4.62.2)
3850 6 4 | 736 - 738 {16/40} evam api sīyuṭaḥ na prāpnoti .~(6.
3851 6 4 | 738 {31/40} udāttebhyaḥ api vā anena eva iṭ eṣitavyaḥ .~(
3852 6 4 | 40} katham punaḥ icchatā api bhavatā udāttebhyaḥ anena
3853 6 4 | nanu ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api
3854 6 4 | api tasmin prāpnoti akṛte api prāpnoti .~(6.4.62.2) P
3855 6 4 | 37/40} na tu asmin kṛte api saḥ prāpnoti .~(6.4.62.2)
3856 6 4 | 17 R IV. 739 {15/16} kṛte api tasmin iṭi sāptamike ārdhadhātukasya
3857 6 4 | akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam sārvadhātukārtham
3858 6 4 | 741 - 743 {17/26} yathā iṭ api ajgrahaṇena viśeṣyate .~(
3859 6 4 | IV.741 - 743 {26/26} anye api dhātupratyayāḥ ubhayathā
3860 6 4 | IV.745 - 748 {3/66} aṭaḥ api iṣyate .~(6.4.74) P III.
3861 6 4 | āṭ ajādīnām aṭ ca iti aṭ api prāpnoti .~(6.4.74) P III.
3862 6 4 | IV.745 - 748 {12/66} iha api tarhi aṭi kṛte punaḥ āṭ
3863 6 4 | IV.745 - 748 {14/66} iha api tarhi aḍvacanāt na syāt :
3864 6 4 | IV.745 - 748 {16/66} iha api tarhi āḍvacanāt prāpnoti :
3865 6 4 | IV.745 - 748 {46/66} yadi api etat ucyate atha vā etarhi
3866 6 4 | IV.749 - 751 {4/26} evam api paramaniyau paramaniyaḥ
3867 6 4 | anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati .~(
3868 6 4 | IV.751 - 752 {11/33} evam api dhiyanti , piyanti iti atra
3869 6 4 | IV.751 - 752 {13/33} evam api suvanti , ruvanti iti atra
3870 6 4 | IV.751 - 752 {15/33} evam api asuvan , aruvan iti atra
3871 6 4 | IV.751 - 752 {16/33} etat api aṭaḥ asiddhatvāt ekāc bhavati .~(
3872 6 4 | IV.751 - 752 {17/33} evam api prorṇuvanti iti atra prāpnoti .~(
3873 6 4 | IV.751 - 752 {30/33} anye api hi dhātupratyayāḥ ubhayathā
3874 6 4 | siddham bhavati bhāṣāyām api .~(6.4.89) P III.211.16 -
3875 6 4 | ayādeśapratiṣedhārthena api na arthaḥ .~(6.4.89) P III.
3876 6 4 | 15 R IV.754 {11/11} atra api samānāśrayavacanāt siddham
3877 6 4 | IV.754 - 755 {10/16} evam api asiddhatvāt na prāpnoti .~(
3878 6 4 | adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ
3879 6 4 | triprabhṛtayaḥ santi dvau api tatra staḥ .~(6.4.96) P
3880 6 4 | halgrahaṇam anarthakam anyatra api darśanāt</V> .~(6.4.100)
3881 6 4 | 756 - 757 {4/7} anyatra api darśanāt .~(6.4.100) P III.
3882 6 4 | 756 - 757 {5/7} anyatra api lopaḥ dṛśyate .~(6.4.100)
3883 6 4 | IV.757 - 758 {25/29} kṛte api dhitve prāpnoti akṛte api .~(
3884 6 4 | api dhitve prāpnoti akṛte api .~(6.4.101) P III.213.15 -
3885 6 4 | IV.757 - 758 {26/29} akac api anityaḥ .~(6.4.101) P III.
3886 6 4 | IV.760 - 761 {17/22} yat api ucyate tathā asaṃyogapūrvagrahaṇena
3887 6 4 | 762 - 765 {22/75} asteḥ api ārdhadhātuke bhūbhāvena
3888 6 4 | 765 {26/75} abhyastam api ākārāntam ārdhadhātuke na
3889 6 4 | 762 - 765 {32/75} tatra api śnābhyastayoḥ iti eva .~(
3890 6 4 | IV.762 - 765 {33/75} ataḥ api uttarārtham eva tarhi .~(
3891 6 4 | IV.762 - 765 {36/75} ataḥ api uttarārtham .~(6.4.110)
3892 6 4 | IV.762 - 765 {39/75} ataḥ api uttarārtham eva .~(6.4.110)
3893 6 4 | IV.762 - 765 {42/75} ataḥ api uttarārtham .~(6.4.110)
3894 6 4 | IV.762 - 765 {46/75} ataḥ api uttarārtham .~(6.4.110)
3895 6 4 | IV.762 - 765 {49/75} ataḥ api uttarārtham .~(6.4.110)
3896 6 4 | 762 - 765 {55/75} asteḥ api ārdhadhātuke bhūbhāvena
3897 6 4 | sārvadhātuke bhūtapūrvamātre api yathā syāt : kuru iti .~(
3898 6 4 | IV.767 - 768 {15/36} evam api pakvaḥ pakvavān iti atra
3899 6 4 | IV.767 - 768 {17/36} evam api pāpacyate atra prāpnoti .~(
3900 6 4 | bādhate evam dīrghatvam api bādheta .~(6.4.120.1) P
3901 6 4 | 16} <V>chandasi amipacyoḥ api</V> .~(6.4.120.2) P III.
3902 6 4 | 10/16} chandasi amipacyoḥ api iti vaktavyam .~(6.4.120.
3903 6 4 | IV.770 - 771 {16/22} iha api tarhi na prāpnoti : pecitha
3904 6 4 | IV.770 - 771 {18/22} evam api śaśaritha , atra prāpnoti .~(
3905 6 4 | IV.771 - 772 {11/21} evam api rādheḥ na prāpnoti .~(6.
3906 6 4 | 772 {12/21} ākāragrahaṇam api prakṛtam anuvartate .~(6.
3907 6 4 | 773 {7/11} matubvanī khalu api chandasi vidhīyete .~(6.
3908 6 4 | 773 {9/11} ubhayam khalu api chandasi dṛśyate .~(6.4.
3909 6 4 | IV.773 - 777 {24/74} kṛte api āmi prapnuvanti akṛte api .~(
3910 6 4 | api āmi prapnuvanti akṛte api .~(6.4.130) P III.221.2 -
3911 6 4 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā
3912 6 4 | yuvatīḥ lpaśya iti atra api syāt iti .~(6.4.133) P III.
3913 6 4 | IV.778 - 779 {13/21} yat api ucyate prātipadikagrahaṇe
3914 6 4 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā
3915 6 4 | yuvatīḥ lpaśya iti atra api syāt iti liṅgaviśiṣṭagrahaṇe
3916 6 4 | IV.780 - 781 {12/15} atha api evam niyamaḥ syāt ṣapūrvādīnām
3917 6 4 | ṣapūrvādīnām aṇi eva iti evam api bhavet iha niyamāt na syāt
3918 6 4 | IV.780 - 781 {13/15} atha api ubhayataḥ niyamaḥ syāt ṣapūrvādīnām
3919 6 4 | eva ṣapūrvādīnām iti evam api sāmanyaḥ , vemanyaḥ iti
3920 6 4 | 21 R IV.781 {3/17} iha api yathā syāt : samāse anañpūrve
3921 6 4 | 21 R IV.781 {14/17} etat api nipātanāt siddham .~(6.4.
3922 6 4 | 225.5 R IV.782 {3/16} iha api yathā syāt : tmanyā samañjan .~(
3923 6 4 | 783 {8/9} atha kriyamāṇe api tigrahaṇe antyasya kasmāt
3924 6 4 | 16 R IV.783 {2/7} iha api yathā syāt : upasarajaḥ ,
3925 6 4 | IV.783 {6/7} ḍiti abhasya api anubandhakaraṇasāmarthyāt</
3926 6 4 | 16 R IV.783 {7/7} abhasya api anubandhakaraṇasāmarthyāt
3927 6 4 | 10/14} savarṇadīrghatvena api etāni siddhāni .~(6.4.148.
3928 6 4 | 788 {7/31} iha śyām iti api prakṛtam na iti api .~(6.
3929 6 4 | iti api prakṛtam na iti api .~(6.4.148.2) P III.227.
3930 6 4 | IV.788 - 789 {14/32} evam api na sidhyati .~(6.4.149.1)
3931 6 4 | IV.788 - 789 {27/32} yadi api saha tena asiddhatvam evam
3932 6 4 | saha tena asiddhatvam evam api na doṣaḥ .~(6.4.149.1) P
3933 6 4 | IV.788 - 789 {31/32} evam api sūryacarī , atra prāpnoti .~(
3934 6 4 | 19/21} <V>dṛṣṭaḥ dāśataye api hi ghau lopaḥ antiṣat iti
3935 6 4 | IV.791 - 793 {4/13} evam api bilvakāya , atra prāpnoti .~(
3936 6 4 | IV.791 - 793 {6/13} evam api bilvakasya vikāraḥ avayavaḥ
3937 6 4 | IV.791 - 793 {8/13} evam api bilvakīyāyām bhavaḥ bailvakaḥ ,
3938 6 4 | 794 - 795 {18/19} prādayaḥ api hi iṣyante : priyam ācaṣṭe
3939 6 4 | IV.795 {3/4} yadi lopaḥ api anuvartate tatao yiśabdaḥ .~(
3940 6 4 | 799 {13/53} yāvatā sāmīpye api vartate jāyate vicāraṇā :
3941 6 4 | ṛkārasya iti anṛcīyān , atra api prāpnoti .~(6.4.161) P III.
3942 6 4 | IV.796 - 799 {30/53} ayam api apṛthuḥ .~(6.4.161) P III.
3943 6 4 | IV.796 - 799 {31/53} ayam api apṛthuḥ .~(6.4.161) P III.
3944 6 4 | IV.796 - 799 {51/53} iha api prasajyeta : kṛtam ācaṣṭe ,
3945 6 4 | khī śauvam adhunā iti atra api prāpnoti .~(6.4.163) P III.
3946 6 4 | IV.799 - 804 {14/61} evam api śriye hitaḥ śrīyaḥ , jñā
3947 6 4 | uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati .~(
3948 6 4 | 804 {31/61} asati khalu api sambhave bādhanam bhavati .~(
3949 6 4 | 33/61} yathā eva khalu api vinmatoḥ luk ṭilopam bādhate
3950 6 4 | eva naḥ taddhite iti etam api bādheta .~(6.4.163) P III.
3951 6 4 | IV.799 - 804 {42/61} yat api ucyate asati khalu api sambhave
3952 6 4 | yat api ucyate asati khalu api sambhave bādhanam bhavati .~(
3953 6 4 | IV.799 - 804 {44/61} sati api sambhave bādhanam bhavati .~(
3954 6 4 | takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam
3955 6 4 | 799 - 804 {47/61} evam iha api sati api sambhave vinmatoḥ
3956 6 4 | 47/61} evam iha api sati api sambhave vinmatoḥ luk ṭilopam
3957 6 4 | IV.799 - 804 {48/61} yat api ucyate yathā eva khalu api
3958 6 4 | api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam bādhate
3959 6 4 | eva naḥ taddhite iti etam api bādheta iti .~(6.4.163)
3960 6 4 | tatra na eva arthaḥ lukā na api yādilopena .~(6.4.174) P
3961 7 1 | 16 R V.1 - 3 {9/31} atra api pratyayalakṣaṇena vibhaktiḥ .~(
3962 7 1 | 7 {27/57} </V>ṭitkaraṇe api anyat prayojanam asti .~(
3963 7 1 | ugitaḥ ṅīp bhavati iti atra api ataḥ ṭāp iti anuvartiṣyate .~(
3964 7 1 | 13 R V.3 - 7 {42/57} evam api akārāntāt ugitaḥ iha eva
3965 7 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā
3966 7 1 | gomatī yavamatī iti atra api syāt .<V> na vā vibhaktau
3967 7 1 | evam śunyā śunyāḥ iti atra api syāt .<V> yūnaḥ samprasāraṇe .~(
3968 7 1 | evam yuvatīḥ paśya iti atra api syāt .<V> ugidacām numvidhau .</
3969 7 1 | gomatī yavamatī iti atra api syāt .<V> anaḍuhaḥ ca āmvidhau .~(
3970 7 1 | iti evam anaḍuhī iti atra api syāt .~(7.1.1.3) R III.238.
3971 7 1 | evam pathī mathī iti atra api prāpnoti .~(7.1.1.3) R III.
3972 7 1 | pumān evam puṃsī iti atra api syāt .~(7.1.1.3) R III.238.
3973 7 1 | sakhyau sakhyaḥ iti atra api prāpnoti .<V> bhavadbhagavadaghavatām
3974 7 1 | bhagavati aghavati iti atra api syāt .~(7.1.1.3) R III.238.
3975 7 1 | 16 R V.9 - 10 {4/28} evam api sūtraviparyāsaḥ kṛtaḥ bhavati .~(
3976 7 1 | R V.9 - 10 {13/28} yadi api tāvat etat ugitkāryam parihṛtam
3977 7 1 | R V.9 - 10 {22/28} evam api bhogavatitarāyām doṣaḥ bhavati .~(
3978 7 1 | 11.2 -13.2 {24/32} kṛte api iṭi prāpnoti akṛte api .~(
3979 7 1 | kṛte api iṭi prāpnoti akṛte api .~(7.1.2) P III.240.17 -
3980 7 1 | 26 R V.13.4 - 15.5 {8/49} api naḥ śvaḥ vijaniṣyamāṇāḥ
3981 7 1 | 13.4 - 15.5 {41/49} evam api paryāyaḥ prasajyeta .~(7.
3982 7 1 | 15.7 - 17.6 {6/42} evam api adṛśram asya ketavaḥ iti
3983 7 1 | 17.6 {12/42} pūrvānte api eṣaḥ doṣaḥ .~(7.1.6) P III.
3984 7 1 | bādhate evam anupadhāyāḥ api prasajyeta .~(7.1.6) P III.
3985 7 1 | R V.15.7 - 17.6 {23/42} api naḥ śvaḥ vijaniṣyamāṇāḥ
3986 7 1 | pratyayaviśeṣaṇam jhādeśaḥ api nityaḥ .~(7.1.6) P III.243.
3987 7 1 | 35/42} antaraṅgaḥ khalu api āḍāgamaḥ .~(7.1.6) P III.
3988 7 1 | anakārāntagrahaṇam pratyayaviśeṣaṇam atha api lādeśe dhātvadhikāraḥ anuvartate
3989 7 1 | dhātvadhikāraḥ anuvartate ubhayathā api pūrvavipratiṣedhena na arthaḥ .~(
3990 7 1 | bahulam chandasi iti atra ruṭ api anuvartiṣyate .~(7.1.7-10)
3991 7 1 | sati nityaḥ aisbhāvaḥ kṛte api ettve prāpnoti akṛte api
3992 7 1 | api ettve prāpnoti akṛte api prāpnoti .~(7.1.9) P III.
3993 7 1 | 20.3 {21/38} an ne ca api ca iti .~(7.1.12) P III.
3994 7 1 | bādhyate savarṇadīrghatvam api na prāpnoti .~(7.1.12) P
3995 7 1 | R V.20.5 - 10 {7/9} iha api tarhi caturthyekavacanasya
3996 7 1 | 21.2 - 15 {12/29} kṛteṣu api smāyādiṣu prāpnoti akṛteṣu
3997 7 1 | smāyādiṣu prāpnoti akṛteṣu api .~(7.1.14) P III.246.6 -
3998 7 1 | kim ucyate aśaḥ iti na iha api kartavyam .~(7.1.14) P III.
3999 7 1 | 22.2 - 23.6 {4/21} atha api auṭ iti ucyate evam api
4000 7 1 | api auṭ iti ucyate evam api dvitīyādvivacanasya eva
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605 |