1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605
Part, -
4001 7 1 | varṇaḥ ca ayam tena ṅittve api adoṣaḥ nirdeśaḥ ayam pūrvasūtreṇa
4002 7 1 | 25.13 {9/34} ṣaḍbhyaḥ api evam prasajyate</V> .~(7.
4003 7 1 | 23.8 - 25.13 {10/34} iha api tarhi prāpnoti .~(7.1.21)
4004 7 1 | 23.8 - 25.13 {14/34} iha api tarhi bādheta .~(7.1.21)
4005 7 1 | V.26.2 - 28.6 {2/37} iha api yathā syāt .~(7.1.23) P
4006 7 1 | 26.2 - 28.6 {9/37} kṛte api atve prāpnoti akṛte api .~(
4007 7 1 | api atve prāpnoti akṛte api .~(7.1.23) P III.248.20 -
4008 7 1 | 26.2 - 28.6 {35/37} atra api arthagrahaṇam eva .~(7.1.
4009 7 1 | 31.14 {5/32} akriyamāṇe api śakāre alaḥ antyasya vidhayaḥ
4010 7 1 | 2 - 33.8 {4/20} anyatra api hi prathamayoḥ grahaṇe vibhaktyoḥ
4011 7 1 | 32.2 - 33.8 {12/20} iha api ācāryapravṛttiḥ jñāpayati
4012 7 1 | viśeṣaḥ na gamyate iti iha api tasya viśeṣaḥ na gamyate :
4013 7 1 | 4 {49/50} atha kriyamāṇe api sasakāragrahaṇe kasmāt eva
4014 7 1 | R V.39.2 - 8 {3/11} atha api dvirvacanam labhyeta evam
4015 7 1 | dvirvacanam labhyeta evam api kṛtam syāt .~(7.1.34) P
4016 7 1 | dvirvacanam ekādeśaḥ iti yadi api paratvāt ekādeśaḥ sthānivadbhāvāt
4017 7 1 | vasugrahaṇeṣu liḍādeśasya api grahaṇam yathā syāt .~(7.
4018 7 1 | atra ke cit pare ādeśāḥ api ca <V>bahiraṅgalakṣaṇatvāt</
4019 7 1 | ācāryapravṛttiḥ jñāpayati antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate
4020 7 1 | kartavyam tena eva yatnena lyap api na bhaviṣyati .~(7.1.37)
4021 7 1 | 41 - 47 {63/81} evam iha api anañ iti nañpratiṣedhāt
4022 7 1 | bhavati iti evam dhātuḥ api ktvāgrahaṇena grāhiṣyate .~(
4023 7 1 | 47 {67/81} nanu ca iyam api paribhāṣā asti : kṛdgrahaṇe
4024 7 1 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti sā
4025 7 1 | grahaṇam bhavati iti sā api iha upatiṣṭhate .~(7.1.37)
4026 7 1 | kṛdgrahaṇe gatikārakapūrvasya api iti .~(7.1.37) P III.254.
4027 7 1 | 49 {8/36} pūrvasavarṇena api etat siddham .~(7.1.39)
4028 7 1 | 49 {11/36} nanu ca etat api pūrvasavarṇena eva siddham .~(
4029 7 1 | 47 - 49 {14/36} idam ca api udāharaṇam .~(7.1.39) P
4030 7 1 | ca uktam pūrvasavarṇena api etat siddham iti .~(7.1.
4031 7 1 | bādhyate savarṇadīrghatvam api na prāpnoti .~(7.1.50) P
4032 7 1 | 50.5 - 51.2 {13/27} evam api ye pūrvāsaḥ ye uparāsaḥ
4033 7 1 | 16 - 54.14 {16/68} atra api āskāsoḥ āmvacanam jñāpakam
4034 7 1 | 16 - 54.14 {21/68} sati api bhavitavyam .~(7.1.52 -
4035 7 1 | 16 - 54.14 {25/68} atha api katham cit kāryam syāt evam
4036 7 1 | katham cit kāryam syāt evam api na doṣaḥ .~(7.1.52 - 54)
4037 7 1 | 16 - 54.14 {37/68} kṛte api nuṭi prāpnutaḥ akṛte api .~(
4038 7 1 | api nuṭi prāpnutaḥ akṛte api .~(7.1.52 - 54) P III.258.
4039 7 1 | 16 - 54.14 {51/68} atha api katham cit itkāryam syāt
4040 7 1 | katham cit itkāryam syāt evam api na doṣaḥ .~(7.1.52 - 54)
4041 7 1 | udāraḥ dharuṇaḥ rayīṇām , api tatra sūtagrāmaṇīnām .~(
4042 7 1 | 16 R V.55.2 - 5 {4/4} api tatra sūtagrāmaṇīnām iti
4043 7 1 | ikāreṇa kriyate akāreṇa api tat śakyam kartum~(7.1.59)
4044 7 1 | 10 - 61.2 {13/21} idam ca api udāharaṇam .~(7.1.68) P
4045 7 1 | 2 {21/21} vyavahitaḥ ca api upasṛṣṭaḥ bhavati~(7.1.69)
4046 7 1 | 8/8} iha upasargāt iti api prakṛtam na iti api tatra
4047 7 1 | iti api prakṛtam na iti api tatra abhisambandhamātram
4048 7 1 | prayojanam adhātubhūtapūrvasya api yathā syāt .~(7.1.70) P
4049 7 1 | 62- 66 {6/79} asati khalu api sambhave bādhanam bhavati
4050 7 1 | syāt yadi atra ugillakṣaṇaḥ api syāt .~(7.1.72) P III.263.
4051 7 1 | 12/79} nanu ca śrutikṛtaḥ api bhedaḥ asti .~(7.1.72) P
4052 7 1 | 66 {15/79} atha ekasmin api numi ṇatvam kasmāt na bhavati .~(
4053 7 1 | 16 R V.62- 66 {35/79} yat api ucyate asati khalu api sambhave
4054 7 1 | yat api ucyate asati khalu api sambhave bādhanam bhavati
4055 7 1 | yat ubhayam syāt iti sati api sambhave bādhanam bhavati .~(
4056 7 1 | takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam
4057 7 1 | 62- 66 {38/79} evam iha api sati api sambhave jhallakṣaṇaḥ
4058 7 1 | 38/79} evam iha api sati api sambhave jhallakṣaṇaḥ ugillakṣaṇam
4059 7 1 | vā astu atra ugillakṣaṇaḥ api .~(7.1.72) P III.263.15 -
4060 7 1 | 44/79} nanu ca śrutikṛtaḥ api bhedaḥ uktaḥ iha tāvat śreyāṃsi ,
4061 7 1 | uttaraḥ na asau jhal na api tadantam napuṃsakam yadantam
4062 7 1 | 16 R V.62- 66 {70/79} iha api tarhi na prāpnoti .~(7.1.
4063 7 1 | R V.62- 66 {78/79} evam api ṣaṣṭhyabhāvāt na prāpnoti .~(
4064 7 1 | V>svaraḥ vai śrūyamāṇe api</V> .~(7.1.73) P III.265.
4065 7 1 | 66 - 69 {11/74} śrūyamāṇe api numi svaraḥ bhavati .~(7.
4066 7 1 | punaḥ kāraṇam śrūyamāne api numi svaraḥ bhavati .~(7.
4067 7 1 | iti kṛtvā tataḥ śrūyamāṇe api numi svaraḥ bhavati .~(7.
4068 7 1 | R V.66 - 69 {34/74} kṛte api nuṭi prāpnoti akṛte api .~(
4069 7 1 | api nuṭi prāpnoti akṛte api .~(7.1.73) P III.265.18 -
4070 7 1 | R V.66 - 69 {36/74} etat api na asti prayojanam .~(7.
4071 7 1 | 66 - 69 {37/74} kriyamāṇe api vā ajgrahaṇe avaśyam atra
4072 7 1 | R V.66 - 69 {59/74} iha api kriyamāṇe prayojanam asti .~(
4073 7 1 | R V.66 - 69 {64/74} etat api na asti prayojanam .~(7.
4074 7 1 | bhavati iha kaḥ cit anyaḥ api prakāraḥ pratyayalakṣaṇam
4075 7 1 | 74} svaraḥ vai śrūyamāṇe api lupte kim na bhaviṣyati .~(
4076 7 1 | tisṛbhāvaḥ ca vyavadhānāt numā api nuṭ vācyaḥ uttarārtham tu
4077 7 1 | 2 - 72.7 {9/49} evam iha api puṃvat bhavati puṃvat na
4078 7 1 | tṛtīyādiṣu bhāṣitapuṃskasya api na bhavati iti .~(7.1.74)
4079 7 1 | numpratiṣedhaḥ iti na punaḥ anyat api puṃsaḥ pratipadam kāryam
4080 7 1 | 70.2 - 72.7 {49/49} etat api arthanirdeśāt siddham~(7.
4081 7 1 | 8 {4/21} pūrvasavarṇena api etat siddham .~(7.1.77)
4082 7 1 | 9 - 73.8 {7/21} idam ca api udāharaṇam .~(7.1.77) P
4083 7 1 | ca uktam pūrvasavarṇena api etat siddham iti .~(7.1.
4084 7 1 | atha idānīm vyavahitam api śakyate anuvartayitum num
4085 7 1 | 74.10 - 75.4 {6/12} atra api ekādeśe kṛte vyapavargābhāvāt
4086 7 1 | dvirvacanam bhavati evam atra api numi kṛte ām bhaviṣyati .~(
4087 7 1 | R V.78.- 79 {18/21} evam api upadeśivadbhāvaḥ vaktavyaḥ .~(
4088 7 1 | bādhate evam prakṛtisvaram api bādheta .~(7.1.89) P III.
4089 7 1 | 81.7 {12/39} antareṇa api vatim atideśaḥ gamyate .~(
4090 7 1 | 81.7 {16/39} evam iha api aṇitam ṇit iti āha ṇidvat
4091 7 1 | 36/39} atha idānīm sati api sthānivadbhāvapratiṣedha
4092 7 1 | 39} nanu ca idānīm asati api sthānivadbhāvapratiṣedhe
4093 7 1 | āha na hi idānīm kva cit api sthānivat syāt~(7.1.95-
4094 7 1 | bhāvanam cet syāt aniṣṭaḥ api prasajyate</V> .~(7.1.95-
4095 7 1 | R V.81- 84 {26/32} yadi api na asti viśeṣaḥ ṅīpaḥ vā
4096 7 1 | viśeṣaḥ ṅīpaḥ vā ṅīṣaḥ vā ṅīn api tu prāpnoti .~(7.1.95- 96.
4097 7 1 | 84 - 91 {9/82} evam iha api anaṅguṇadīrghatvāni atidiṣṭāni
4098 7 1 | guṇe atidiṣṭe raparatvam api atidiṣṭam bhavati .~(7.1.
4099 7 1 | atidiṣṭe anaṅguṇaraparatvāni api atidiṣṭāni bhavanti .~(7.
4100 7 1 | R V.84 - 91 {45/82} yat api ucyate ubhayathā ca svaraḥ
4101 7 1 | R V.84 - 91 {59/82} evam api kim cit eva tṛjantam prāpnoti .~(
4102 7 1 | R V.84 - 91 {60/82} idam api prāpnoti paktā iti .~(7.
4103 7 1 | cet siddham yathā anyatra api</V> .~(7.1.95 - 96.2) P
4104 7 1 | vacanam siddham yathā anyatra api aviśeṣavihitāḥ śabdāḥ niyataviṣayāḥ
4105 7 1 | na vā etat vipratiṣedhena api sidhyati tisṛṇām , catasṛṇām
4106 7 1 | guṇapūrvasavarṇau bādhate eva nuṭam api bādheta .~(7.1.95 - 96.3)
4107 7 2 | varṇagrahaṇasya prayojanam vṛddhau api kṛtāyām ottvam yathā syāt .~(
4108 7 2 | 2 {10/103} atha vā etat api na brūyāt .~(7.2.3) P III.
4109 7 2 | vibhāṣārtham iti cet tat antareṇa api halgrahaṇam siddham .~(7.
4110 7 2 | 101.2 {53/103} kṛtāyām api vṛddhau prāpnoti akṛtāyām
4111 7 2 | vṛddhau prāpnoti akṛtāyām api .~(7.2.3) P III.279.5 -
4112 7 2 | 5 - 101.2 {80/103} etat api na asti prayojanam .~(7.
4113 7 2 | 96.5 - 101.2 {91/103} iha api tarhi vacanāt prāpnoti .~(
4114 7 2 | avyavadhānam tena vyavahite api vacanaprāmāṇyāt .~(7.2.3)
4115 7 2 | 2/23} tat yathā anyatra api vidhyuttarakālāḥ pratiṣedhāḥ
4116 7 2 | 105 {6/23} tatra ayam api arthaḥ dviḥ iḍgrahaṇam na
4117 7 2 | 105 {12/23} tatra ayam api arthaḥ dviḥ pratiṣedhaḥ
4118 7 2 | V.103 - 105 {16/23} evam api sāmānyavihitasya eva iṭaḥ
4119 7 2 | 105 {18/23} yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyate
4120 7 2 | na kriyate iti purastāt api pratiṣedhe sati tat na kariṣyate .~(
4121 7 2 | evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati .~(
4122 7 2 | V.105 - 107 {19/39} etat api na asti prayojanam .~(7.
4123 7 2 | yadi kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam
4124 7 2 | 9 - 115.2 {12/108} etat api na asti prayojanam .~(7.
4125 7 2 | 9 - 115.2 {36/108} etat api na asti prayojanam .~(7.
4126 7 2 | 115.2 {37/108} kriyamāṇe api vā ekājgrahaṇe vadhaḥ iṭpratiṣedhaḥ
4127 7 2 | 107.9 - 115.2 {66/108} yat api ucyate ekācaḥ upadeśe anudāttāt
4128 7 2 | 107.9 - 115.2 {70/108} yat api ucyate sanaḥ ca iṭpratiṣedhaḥ
4129 7 2 | 9 - 115.2 {76/108} atha api dviḥprayogaḥ dvirvacanam
4130 7 2 | dviḥprayogaḥ dvirvacanam evam api na doṣaḥ .~(7.2.10) P III.
4131 7 2 | 9 - 115.2 {78/108} atha api bhidyupadeśe upadeśaḥ evam
4132 7 2 | bhidyupadeśe upadeśaḥ evam api na doṣaḥ .~(7.2.10) P III.
4133 7 2 | 108} evam tarhi pūrvasmāt api vidhiḥ pūrvavidhiḥ .~(7.
4134 7 2 | 9 - 115.2 {93/108} evam api upadeśivadbhāvaḥ vaktavyaḥ .~(
4135 7 2 | bādhate evam pratyayasvaram api bādheta : āvadhiṣīṣṭa iti .~(
4136 7 2 | R V.115.4 - 7 {8/9} evam api upadeśādhikārāt prāpnoti .~(
4137 7 2 | adhyayane cet vṛtiḥ vartate iti api vai vijñāyamāne na sidhyati .~(
4138 7 2 | 123.10 {9/27} akarmakāḥ ca api ṇyantāḥ sakarmakāḥ bhavanti .~(
4139 7 2 | 126.13 {10/34} kriyamāṇe api ārdhadhātukagrahaṇe aniṣṭam
4140 7 2 | 11 - 126.13 {23/34} etat api na asti prayojanam .~(7.
4141 7 2 | 11 - 126.13 {26/34} evam api vṛkṣatvam , vṛkṣatā atra
4142 7 2 | idānīm ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum
4143 7 2 | 127.2 - 130.4 {46/56} atra api dhātuḥ eva āśrīyate .~(7.
4144 7 2 | 130.4 {51/56} tasmāt asati api .~(7.2.36) P III.292.2 -
4145 7 2 | 131.5 - 135.9 {8/76} evam api kartavyam eva .~(7.2.37)
4146 7 2 | 135.9 {14/76} kriyamāṇe ca api iḍgrahaṇe .~(7.2.37) P III.
4147 7 2 | 131.5 - 135.9 {30/76} atra api iṭ dīrghaḥ iti anuvartiṣyate .~(
4148 7 2 | 131.5 - 135.9 {42/76} atra api na iṭ iti eva anuvartate .~(
4149 7 2 | 131.5 - 135.9 {52/76} iha api tarhi prāpnoti .~(7.2.37)
4150 7 2 | 131.5 - 135.9 {55/76} evam api grahītā , grahītum atra
4151 7 2 | 131.5 - 135.9 {57/76} evam api grāhakaḥ atra prāpnoti .~(
4152 7 2 | ca iṭpratīghātena khalu api dīrghatvam ucyamānam iṭam
4153 7 2 | 64/76} nanu ca uktam evam api kartavyam eva agrahaṇe hi
4154 7 2 | 67/76} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam
4155 7 2 | prakṛtasya iṭaḥ dīrghatvam atha api iṭ dīrghaḥ āgamāntaram vijñāyeta .~(
4156 7 2 | evam śryukaḥ kiti iti etam api bādheta .~(7.2.44) P III.
4157 7 2 | 136.2 - 139.5 {26/36} saḥ api vidhiḥ na mṛdūnām iva kārpāsānām
4158 7 2 | pratiṣedham bādhate evam imam api bādhiṣyate .~(7.2.44) P
4159 7 2 | 140.9 - 141.2 {10/21} iha api ātmanepadaparapratiṣedhe
4160 7 2 | akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ
4161 7 2 | kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ pañcamaḥ .~(7.
4162 7 2 | śakyam nivartayitum tṛci api hi prasajyeta .~(7.2.59)
4163 7 2 | idānīm kriyamāṇe kḷpigrahaṇam api kartavyam anyebhyaḥ api
4164 7 2 | api kartavyam anyebhyaḥ api vṛtādibhyaḥ tāsau mā bhūt
4165 7 2 | 142.9 {32/36} anyebhyaḥ api vṛtādibhyaḥ tāsau kasmāt
4166 7 2 | yadi evam tāsgrahaṇena api na arthaḥ .~(7.2.59) P III.
4167 7 2 | 143.2 - 144.5 {6/38} saḥ api hi akāravān .~(7.2.62) P
4168 7 2 | 144.5 {17/38} añjvaśū ca api na prayojayataḥ .~(7.2.62)
4169 7 2 | 144.5 {22/38} kriyamāṇe api vai halādigrahaṇe atra prāpnoti .~(
4170 7 2 | 143.2 - 144.5 {24/38} eṣaḥ api halādiḥ .~(7.2.62) P III.
4171 7 2 | ca yaḥ tāsau na asti aniṭ api asau tāsau bhavati .~(7.
4172 7 2 | 144.5 {34/38} saptamyarthe api vai vatiḥ bhavati .~(7.2.
4173 7 2 | iti na punaḥ vidhyarthaḥ api syāt .~(7.2.67.1) P III.
4174 7 2 | V.147 {8/25} pratiṣedhaḥ api hi atra prāpnoti na iṭ vaśi
4175 7 2 | R V.147 {20/25} na khalu api kaḥ cit ubhayavān pratiṣedhaḥ
4176 7 2 | evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati .~(
4177 7 2 | 148 - 149 {4/25} kriyamāṇe api vā ekājgrahaṇe atra prāpnoti .~(
4178 7 2 | V.148 - 149 {5/25} eṣaḥ api hi ekāc .~(7.2.67.2) P III.
4179 7 2 | V.148 - 149 {20/25} evam api bhūtapūrvagatiḥ vijñāyeta .~(
4180 7 2 | V. 150 - 151 {8/24} kṛte api iṭi prāpnoti akṛte api .~(
4181 7 2 | kṛte api iṭi prāpnoti akṛte api .~(7.2.67.3) P III.301.1 -
4182 7 2 | R V. 150 - 151 {9/24} iṭ api nityaḥ .~(7.2.67.3) P III.
4183 7 2 | 150 - 151 {10/24} kṛte api lope prāpnoti akṛte api .~(
4184 7 2 | api lope prāpnoti akṛte api .~(7.2.67.3) P III.301.1 -
4185 7 2 | kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt
4186 7 2 | 152.10 {7/19} idam ca api udāharaṇam .~(7.2.73) P
4187 7 2 | 14 - 152.10 {14/19} atra api na iṭi iti anuvartate .~(
4188 7 2 | 10 {16/19} ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam .~(
4189 7 2 | 13 - 153.4 {11/13} atra api iṣyate .~(7.2.77-78) P III.
4190 7 2 | V.154.1 - 6 {9/11} atra api ataḥ dīrghaḥ yañi iti dīrghatvam
4191 7 2 | dīrghatvam bādhate evam lopam api bādheta .~(7.2.80) P III.
4192 7 2 | 2 - 156.15 {31/32} evam api ṣaṣṭhyabhāvāt na prāpnoti .~(
4193 7 2 | 2 - 159.3<V> {15/25} yat api ucyate uccāraṇasāmarthyāt
4194 7 2 | yadi evam pṛthakparihārayoḥ api na doṣaḥ .~(7.2.84) P III.
4195 7 2 | 163 - 164 {12/24} kṛtayoḥ api ādeśayoḥ prāpnoti akṛtayoḥ
4196 7 2 | ādeśayoḥ prāpnoti akṛtayoḥ api .~(7.2.98.1) P III.305.15 -
4197 7 2 | jñāpayati ācāryaḥ antaraṅgān api vidhīn bādhitvā bahiraṅgaḥ
4198 7 2 | yavamatyate antaraṅgān api numādīn bahiraṅgaḥ luk bādhate
4199 7 2 | 169.4 - 171.3 {18/36} atra api pūrvasavarṇadīrghaḥ prāpnoti .~(
4200 7 2 | pūrvasavarṇam bādhate evam guṇam api bādhiṣyate .~(7.2.100) P
4201 7 2 | 4 - 171.3 {20/36} guṇaḥ api anavakāśaḥ .~(7.2.100) P
4202 7 2 | 169.4 - 171.3 {29/36} eṣaḥ api sambuddhiguṇaḥ eva .~(7.
4203 7 2 | 169.4 - 171.3 {34/36} atha api katham cit sāvakāsaḥ guṇaḥ
4204 7 2 | sāvakāsaḥ guṇaḥ syāt evam api na doṣaḥ .~(7.2.100) P III.
4205 7 2 | punaḥ prathamaikavacanam api .~(7.2.101) P III.309.2 -
4206 7 2 | 174.2 - 178.6 {10/43} <V>api vā upasamastārtham atvābhāvāt
4207 7 2 | 174.2 - 178.6 {33/43} evam api kakāramātrāt parasya prāpnoti .~(
4208 7 2 | 174.2 - 178.6 {35/43} evam api anaikāntikam jñāpakam .~(
4209 7 2 | 43} kim ca avaśyam khalu api uttarārtham kimaḥ grahaṇam
4210 7 2 | 6 {39/43} kādeśaḥ khalu api avaśyam sākackārthaḥ vaktavyaḥ
4211 7 2 | V.174.2 - 178.6 {42/43} api vā upasamastārtham atvābhāvāt
4212 7 2 | 11 - 180.5 {8/28} satvam api sāvakāśam .~(7.2.106) P
4213 7 2 | 11 - 180.5 {14/28} evam api ubhayoḥ sāvakāsaśayoḥ paratvāt
4214 7 2 | V.180 - 182 {25/31} iha api tarhi na prāpnoti .~(7.2.
4215 7 2 | sakhivyañjanādyarthe kriyamāṇe ajgrahaṇam api kartavyam bhavati .~(7.2.
4216 7 2 | 24/26} yathā eva khalu api ṇitkaraṇasāmarthyāt anikaḥ
4217 7 2 | ṇitkaraṇasāmarthyāt anikaḥ api vṛddhiḥ prārthyate evam
4218 7 2 | vṛddhiḥ prārthyate evam tatvam api prāpnoti .~(7.2.115) P III.
4219 7 2 | 5 - 185.7 {25/26} tatvam api hi ñṇiti iti ucyate .~(7.
4220 7 2 | 188 {6/17} asati khalu api sambhave bādhanam bhavati
4221 7 2 | V.186 - 188 {8/17} sati api sambhave bādhanam bhavati .~(
4222 7 2 | takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam
4223 7 2 | 186 - 188 {11/17} evam iha api sati api sambhave acāmādivṛddhiḥ
4224 7 2 | 11/17} evam iha api sati api sambhave acāmādivṛddhiḥ
4225 7 3 | 189.3 - 192.2 {4/49} iha api yathā syāt .~(7.3.1) P III.
4226 7 3 | tadantasya vā na ca idam tat na api tadantam .~(7.3.1) P III.
4227 7 3 | ādyajviśeṣaṇam devikādayaḥ syuḥ iha api prāpnoti : sudevikāyām bhavaḥ
4228 7 3 | 192.2 {22/49} atha atra api ādyajviśeṣaṇatvāt iti eva
4229 7 3 | 194.11 {8/45} kṛtāyām api vṛddhau prāpnutaḥ akṛtāyām
4230 7 3 | vṛddhau prāpnutaḥ akṛtāyām api .~(7.3.3) P III.317.8 -
4231 7 3 | nityatvāt aicoḥ kṛtayoḥ yadi api vṛddhiḥ tayoḥ eva .~(7.3.
4232 7 3 | 29/45} uttarapadādhikāre api avaśyam aijāgamaḥ anuvartyaḥ
4233 7 3 | 13 - 197.2 {19/20} atha api svam adhyayanam svādhyāyaḥ
4234 7 3 | adhyayanam svādhyāyaḥ evam api na doṣaḥ .~(7.3.4) P III.
4235 7 3 | iti pañcamī tatra antareṇa api uttarapadagrahaṇam uttarapadasya
4236 7 3 | iti ukte sutarām nāgaraḥ api na bhakṣyate .~(7.3.14)
4237 7 3 | 201.5 - 18 {14/22} idam ca api prayojanam dvairātrikaḥ ,
4238 7 3 | 203.10 - 204.2 {9/17} evam api cauḍiḥ , bālākiḥ iti atra
4239 7 3 | 10 - 204.2 {16/17} evam api jñā devatā asya sthālīpākasya
4240 7 3 | sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā .~(
4241 7 3 | avyavadhānam tena vyavahite api vacanaprāmāṇyāt .~(7.3.44.
4242 7 3 | V.206 - 208 {31/35} atra api ekādeśe kṛte vyapavargābhāvāt
4243 7 3 | bhavati evañjātīyakānām api ittvam iti yat ayam na yāsayoḥ
4244 7 3 | 208.10 - 210.15 {2/48} iha api yathā syāt .~(7.3.45.) P
4245 7 3 | pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ iti .~(7.3.50) P
4246 7 3 | 215.1 {34/57} evam iha api purastāt pañcamīnirdiṣṭam
4247 7 3 | 212.7 - 215.1 {35/57} evam api uṇādīnām pratiṣedhaḥ vaktavyaḥ .~(
4248 7 3 | 212.7 - 215.1 {38/57} evam api karmaṭhaḥ iti atra prāpnoti .~(
4249 7 3 | 212.7 - 215.1 {49/57} yat api ucyate iha ca mathitam paṇyam
4250 7 3 | 212.7 - 215.1 {54/57} ayam api pūrvavidhiḥ .~(7.3.50) P
4251 7 3 | 215.1 {55/57} pūrvasmāt api vidhiḥ pūrvavidhiḥ iti .~(
4252 7 3 | 212.7 - 215.1 {56/57} atha api uṇādayaḥ vyutpādyante evam
4253 7 3 | uṇādayaḥ vyutpādyante evam api na doṣaḥ .~(7.3.50) P III.
4254 7 3 | 215.7 - 217.13 {14/52} iha api vacanāt prāpnoti .~(7.3.
4255 7 3 | 42/52} nanu ca uktam iha api vacanāt prāpnoti hananīyakaḥ
4256 7 3 | avyavadhānam tena vyavahite api vacanaprāmāṇyāt .~(7.3.54)
4257 7 3 | 215.7 - 217.13 {46/52} yat api ucyate sthānivadbhāvāt ca
4258 7 3 | ca na sannipātakṛtam na api śāstrakṛtam .~(7.3.54) P
4259 7 3 | na eva sannipātakṛtam na api śāstrakṛtam .~(7.3.54) P
4260 7 3 | V.221.2 - 8 {13/14} eṣaḥ api hi kartṛsādhanaḥ eva .~(
4261 7 3 | V.222.10 - 14 {3/10} iha api yathā syāt .~(7.3.69) P
4262 7 3 | 8/10} kim tarhi anyatra api vartate .~(7.3.69) P III.
4263 7 3 | 224.1 {5/15} tatra ayam api arthaḥ ṣṭhivuklamvācamām
4264 7 3 | nanu ca bhoḥ śyangrahaṇam api tarhi uttarārtham kartavyam .~(
4265 7 3 | 223.6 - 224.1 {8/15} atra api astu śiti iti eva .~(7.3.
4266 7 3 | indraḥ bhramatu madatu atra api prāpnoti .~(7.3.71) P III.
4267 7 3 | 223.6 - 224.1 {14/15} evam api tasyati , yasyati atra prāpnoti .~(
4268 7 3 | V.224.7 - 13 {8/18} evam api iṣāṇa iti atra prāpnoti .~(
4269 7 3 | 13/18} yadi evam aci iti api vartamāne na doṣaḥ .~(7.
4270 7 3 | 16 R V.226 {10/25} iha api tarhi prāpnoti .~(7.3.83)
4271 7 3 | 16 R V.226 {13/25} evam api ajuhavuḥ , abibhayuḥ iti
4272 7 3 | ca chandasi sārvadhātukam api bhavati .~(7.3.85) P III.
4273 7 3 | jasi ca iti atra nadyāḥ api guṇaḥ prāpnoti .~(7.3.108)
4274 7 3 | 10/14} atha idānīm asati api sthānivadbhāve dīrghatve
4275 7 3 | 14} nanu ca idānīm sati api sthānivadbhāve etayā paribhāṣayā
4276 7 3 | 14} na ca tadānīm kvacit api sthānivadbhāvaḥ syāt~(7.
4277 7 4 | kārayati , hārayati iti atra api prasajyeta .~(7.4.1.1) P
4278 7 4 | V.242 - 245 {14/54} iha api tarhi na prāpnoti .~(7.4.
4279 7 4 | V.242 - 245 {17/54} iha api tarhi vacanāt prāpnoti .~(
4280 7 4 | V.242 - 245 {28/54} iha api vacanāt prāpnoti .~(7.4.
4281 7 4 | avyavadhānam tena vyavahite api vacanaprāmāṇyāt .~(7.4.1.
4282 7 4 | hrasvatve prāpnoti akṛte api .~(7.4.1.1) P III.344.2 -
4283 7 4 | V 245 - 247 {8/29} evam api aglopinām na iti pratiṣedhaḥ
4284 7 4 | 245 - 247 {14/29} kṛtāyām api vṛddhau prāpnoti akṛtāyām
4285 7 4 | vṛddhau prāpnoti akṛtāyām api .~(7.4.1.2) P III.345.8 -
4286 7 4 | 247 {23/29} yatra vṛddhau api kṛtāyām eva lupyate .~(7.
4287 7 4 | 13/28} aglopinām na iti api tarhi pratiṣedhaḥ na prāpnoti .~(
4288 7 4 | 247.4 - 249.4 {28/28} yat api ucyate yat pralunīhi atra
4289 7 4 | 5 - 252.5 {22/25} iha ca api babhūva iti yadi tāvat sthāne
4290 7 4 | 252.7 - 254.3 {5/30} iha api yathā syāt .~(7.4.10) P
4291 7 4 | 252.7 - 254.3 {8/30} iha api sasvaratuḥ , sasvaruḥ saṃyogopadhasya
4292 7 4 | 5 - 10 {2/10} tatra ayam api arthaḥ guṇagrahaṇam na kartavyam
4293 7 4 | R V.255.7 - 8 {4/5} evam api ā , ūhyate , ohyate , samohyate .~(
4294 7 4 | 256.13 - 257.3 {6/7} evam api upadhālopaḥ na prāpnoti .~(
4295 7 4 | aputrādīnām iti vaktavyam iha api yathā syāt : janīyantaḥ
4296 7 4 | 260.2 - 261.4 {19/38} evam api sūtrabhedaḥ kṛtaḥ bhavati .~(
4297 7 4 | 260.2 - 261.4 {25/38} iha api tarhi prāpnoti .~(7.4.47)
4298 7 4 | V.262.1 - 9 {10/19} evam api īttvam antyasya lopasya
4299 7 4 | bādhakāḥ bhavanti īttvam api sāvakāśam .~(7.4.55) P III.
4300 7 4 | V.262.1 - 9 {18/19} evam api ubhayoḥ sāvakāśayoḥ paratvāt
4301 7 4 | 8 - 266.10 {13/39} evam api antaraṅgatvāt prāpnoti tasmāt
4302 7 4 | 266.10 {22/39} asati khalu api sambhave bādhanam bhavati
4303 7 4 | 10 {23/39} yadi ādiśeṣaḥ api bhavati śarpūrvavacanam
4304 7 4 | 264.8 - 266.10 {36/39} yat api ucyate asati khalu api sambhave
4305 7 4 | yat api ucyate asati khalu api sambhave bādhanam bhavati
4306 7 4 | yat ubhayam syāt iti sati api sambhave bādhanam bhavati .~(
4307 7 4 | takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam
4308 7 4 | 266.10 {39/39} evam iha api sati api sambhave anādiśeṣaḥ
4309 7 4 | 39/39} evam iha api sati api sambhave anādiśeṣaḥ ādiśeṣam
4310 7 4 | 268.2 - 269.2 {10/21} iha api prāpnoti .~(7.4.67) P III.
4311 7 4 | yathā hi nirdeśaḥ tathā iha api prasajyeta .~(7.4.67) P
4312 7 4 | 272.2 {29/36} na khalu api mānprabhṛtīnām dīrghatvam
4313 7 4 | 272.2 {31/36} na khalu api gaṇeḥ īttvam apavādatvāt
4314 7 4 | 2 {24/36} vipratiṣedhena api etāni siddhāni .~(7.4.83)
4315 7 4 | V.274.4 - 10 {5/8} evam api idam eva rūpam syāt ya;myyamyate ,
4316 7 4 | 276.1 - 278.3 {4/48} iha api tarhi na prāpnoti .~(7.4.
4317 7 4 | 276.1 - 278.3 {7/48} iha api vacanāt prāpnoti .~(7.4.
4318 7 4 | avyavadhānam tena vyavahite api vacanaprāmāṇyāt .~(7.4.93)
4319 7 4 | 276.1 - 278.3 {13/48} evam api acikṣaṇat atra na prāpnoti .~(
4320 7 4 | 276.1 - 278.3 {22/48} evam api anaglopaḥ iti pratiṣedham
4321 7 4 | 278.3 {28/48} kṛtāyām api vṛddhau prāpnoti akṛtāyām
4322 7 4 | vṛddhau prāpnoti akṛtāyām api .~(7.4.93) P III.359.19 -
4323 7 4 | 1 - 278.3 {29/48} lopaḥ api anityaḥ .~(7.4.93) P III.
4324 7 4 | 278.3 {46/48} atra sani api ṇyantasya eva upādānam āpjñapyṛdhām
4325 8 1 | pareḥ varjane iti antyasya api dvirvacanena varjyamānatā
4326 8 1 | 288 {37/121} yadā mātre api tadā anekālśitsarvasya iti
4327 8 1 | 279 - 288 {44/121} evam api kutaḥ etat pade dve bhaviṣyataḥ
4328 8 1 | 60/121} atha kriyamāṇe api vai padagrahaṇe samāsanivṛttyartham
4329 8 1 | saptaparṇau saptaparṇāḥ iti atra api prāpnoti .~(8.1.1.1) P III.
4330 8 1 | dvipadikāḥ tripadikāḥ iti atra api prāpnoti .~(8.1.1.1) P III.
4331 8 1 | 279 - 288 {78/121} atha api avayavaḥ bhavatu eva .~(
4332 8 1 | 121} tat etat kriyamāṇe api padagrahaṇe ālūnaviśīrṇam
4333 8 1 | taddhitanivṛttyarthena ca api na arthaḥ padagrahaṇena .~(
4334 8 1 | 100/121} taddhitaḥ khalu api vīpsāyām iti ucyate .~(8.
4335 8 1 | vākyanivṛttyarthena ca api na arthaḥ padagrahaṇena .~(
4336 8 1 | 279 - 288 {116/121} svaraḥ api tarhi chāndasatvāt eva na
4337 8 1 | 119/121} sarvagrahaṇam api tarhi uttarārtham .~(8.1.
4338 8 1 | V.292 - 294 {12/14} yat api ucyate iha paunaḥpunyam
4339 8 1 | cikīrṣati jihīrṣati iti atra api prāpnoti .~(8.1.4.2) P III.
4340 8 1 | V.300 - 302 {18/27} etat api pratyayalakṣaṇena subantam
4341 8 1 | V.300 - 302 {27/27} etat api pratyayalakṣaṇena subantam
4342 8 1 | R V.302 - 304 {7/21} iha api tarhi ātiśāyikāt dvirvacanam
4343 8 1 | 304 {13/21} ātiśāyikaḥ api na antaraṅgaḥ .~(8.1.4.4)
4344 8 1 | anasūyan kutsayati na ca api akupitaḥ bhartsayate .~(
4345 8 1 | 11} nanu ca bhoḥ akupitāḥ api dṛśyante dārakān bhartsayamānāḥ .~(
4346 8 1 | 307 {6/11} dvirvacanam api hi atra kasmāt na bhavati .~(
4347 8 1 | 21/22} svarasamāsāntayoḥ api prakṛtam samāsagrahaṇam
4348 8 1 | guṇavacanāḥ sampadyante tena iha api prāpnoti .~(8.1.12.1) P
4349 8 1 | sarvagrahaṇam kriyate anādeḥ api anudāttatvam yathā syāt
4350 8 1 | jñāpayati ācāryaḥ anādeḥ api anudāttatvam bhavati iti .~(
4351 8 1 | jñāpayati ācāryaḥ anantyasya api anudāttatvam bhavati iti .~(
4352 8 1 | V.322 - 324 {23/34} etat api na asti prayojanam .~(8.
4353 8 1 | yadyuktam tataḥ ubhayoḥ api anighātaḥ .~(8.1.35) P III.
4354 8 1 | R V.329 {7/8} ekam khalu api .~(8.1.35) P III.375.10 -
4355 8 1 | yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta .~(
4356 8 1 | 14 - 19 R V.330 {6/6} iha api yadvṛttānnityam iti evamādibhiḥ~(
4357 8 1 | 10 R V.331 {9/23} atra api apūrvam iti etat anuvartate
4358 8 1 | 10 R V.331 {10/23} atra api tiṅantaviśeṣaṇam eva .~(
4359 8 1 | 10 R V.331 {14/23} etasya api asti vacane prayojanam .~(
4360 8 1 | R V.331 {19/23} antareṇa api anantaragrahaṇam prakḷptaḥ
4361 8 1 | 20/22} yadi evam plutaḥ api tarhi na prāpnoti plutaḥ
4362 8 1 | tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate .~(8.
4363 8 1 | pūrvaiḥ yoge evam paraiḥ api .~(8.1.56) P III.378.8 -
4364 8 1 | āmreḍiteṣu agateḥ sagatiḥ api tiṅ iti atra gatigrahaṇe
4365 8 1 | 13 R V.339 {6/13} eṣaḥ api vibhaktisañjñaḥ .~(8.1.66)
4366 8 1 | ca supi agotrādau sagatiḥ api .~(8.1.68.1) P III.379.20 -
4367 8 1 | 341 {9/19} agatikasya api yathā syāt .~(8.1.68.1)
4368 8 1 | yadi tat anuvarteta iha api malopaḥ prasajyeta .~(8.
4369 8 1 | ca supi agotrādau agatiḥ api iti .~(8.1.68.1) P III.379.
4370 8 1 | 8/13} <V>vibhāṣitam ca api bahvartham .</V> vibhāṣitam
4371 8 1 | bahvartham .</V> vibhāṣitam ca api bahvartham draṣṭavyam .~(
4372 8 1 | 344 {13/13} vibhāṣitam ca api bahvartham .</V>~(8.1.70)
4373 8 1 | V.344 - 347 {17/39} iha api tarhi na prāpnoti .~(8.1.
4374 8 1 | V.344 - 347 {19/39} atra api na abheḥ udam prati kriyāyogaḥ .~(
4375 8 1 | V.344 - 347 {27/39} iha api tarhi mandrasādhanā kriyā
4376 8 1 | R V.349 {2/3} svāśrayam api yathā syāt .~(8.1.72.1)
4377 8 1 | devadatta pacati iti atra api siddham bhavati .~(8.1.72.
4378 8 1 | devadatta jātu pacasi iti atra api siddham bhavati .~(8.1.72.
4379 8 1 | devadatta pacasi iti atra api siddham bhavati .~(8.1.72.
4380 8 1 | devadatta pacasi iti atra api siddham bhavati .~(8.1.72.
4381 8 1 | bhoḥ pacasi devadatta atra api siddham bhavati~(8.1.73)
4382 8 2 | ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ syūḥ .~(8.2.1.1)
4383 8 2 | V.354 - 356 {6/24} yadi api idam tatra asiddham tat
4384 8 2 | sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe
4385 8 2 | vipratiṣedhe param iti sā api iha upatiṣṭheta .~(8.2.1.
4386 8 2 | 357 - 358 {5/14} evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham
4387 8 2 | 18/29} atha vā dvigatāḥ api hetavaḥ bhavanti .~(8.2.
4388 8 2 | 362 {21/29} tathā vākyāni api dvigatāni dṛśyante .~(8.
4389 8 2 | 361 - 362 {29/29} evam iha api ne asiddhatvapratiṣedham
4390 8 2 | asiddhatvapratiṣedham bruvatā nābhāvaḥ api saṅgṛhītaḥ bhavati~(8.2.
4391 8 2 | 365 {8/14} atha kriyamāṇe api svaritagrahaṇe yaḥ siddhaḥ
4392 8 2 | bhavati evam akriyamāṇe api na bhaviṣyati .~(8.2.6.1)
4393 8 2 | 365 - 375 {21/208} kṛte api udāttatve prāpnoti akṛte
4394 8 2 | udāttatve prāpnoti akṛte api prāpnoti .~(8.2.6.2) P III.
4395 8 2 | 375 {22/208} ekādeśaḥ api anityaḥ .~(8.2.6.2) P III.
4396 8 2 | 365 - 375 {31/208} kṛte api āṭi prāpnoti akṛte api prāpnoti .~(
4397 8 2 | kṛte api āṭi prāpnoti akṛte api prāpnoti .~(8.2.6.2) P III.
4398 8 2 | V.365 - 375 {32/208} āṭ api nityaḥ .~(8.2.6.2) P III.
4399 8 2 | 365 - 375 {33/208} kṛte api udāttatve prāpnoti akṛte
4400 8 2 | udāttatve prāpnoti akṛte api prāpnoti .~(8.2.6.2) P III.
4401 8 2 | 375 {36/208} udāttatvam api anityam .~(8.2.6.2) P III.
4402 8 2 | 365 - 375 {59/208} etat api nighāte kṛte na antareṇa
4403 8 2 | 365 - 375 {64/208} kṛte api nighāte prāpnoti akṛte api
4404 8 2 | api nighāte prāpnoti akṛte api prāpnoti .~(8.2.6.2) P III.
4405 8 2 | 375 {65/208} ekādeśaḥ api anityaḥ .~(8.2.6.2) P III.
4406 8 2 | 375 {70/208} nighātaḥ api antaraṅgaḥ .~(8.2.6.2) P
4407 8 2 | nighātaḥ nighāte kṛte etat api na antareṇa udāttānudāttayoḥ
4408 8 2 | 365 - 375 {131/208} etat api na asti prayojanam .~(8.
4409 8 2 | pragṛhyasañjñāyām iti eva svare api bahiṣpadalakṣaṇe coditam
4410 8 2 | pragṛhyasañjñāyām ca iti tad api paṭhitam .~(8.2.6.2) P III.
4411 8 2 | ubhayathā ca ayam doṣaḥ yadi api sthāne dvirvacanam atha
4412 8 2 | sthāne dvirvacanam atha api dviḥprayogaḥ .~(8.2.6.2)
4413 8 2 | V.375 - 376 {16/20} etat api sambuddhyartham eva syāt .~(
4414 8 2 | lohite carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ
4415 8 2 | 36} uktam ubhayasañjñāni api chandāṃsi dṛśyante tad yathā
4416 8 2 | 377 - 378 {25/36} evam iha api padatvāt allopaḥ na bhatvāt
4417 8 2 | 36} sambuddhyarthena ca api na arthaḥ .~(8.2.8) P III.
4418 8 2 | 378 {1/10} <V>anantyayoḥ api niṣṭhāmatupoḥ ādeśaḥ .~(
4419 8 2 | niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam .~(8.2.9,
4420 8 2 | 378 - 379 {6/6} nārmate api uktam na vā bahiraṅgalakṣaṇatvāt
4421 8 2 | nānāyogau ikṣumatī drumatī atra api prāpnoti .~(8.2.11 - 12)
4422 8 2 | uktam ikṣumatī drumatī atra api prāpnoti iti .~(8.2.11 -
4423 8 2 | saptarṣimantam iti atra api prāpnoti .~(8.2.15) P III.
4424 8 2 | V.379 - 380 {6/28} evam api tviṣīmān patīmān iti atra
4425 8 2 | tviṣīmān patīmān iti atra api prāpnoti .~(8.2.15) P III.
4426 8 2 | V.379 - 380 {10/28} evam api sūram te dyāvāpṛthivīmantam
4427 8 2 | dyāvāpṛthivīmantam iti atra api prāpnoti .~(8.2.15) P III.
4428 8 2 | V.380 - 382 {30/46} yat api ucyate anaḥ tu prakṛtibhāve
4429 8 2 | 382 {31/46} ubhayasañjñāni api hi chandāṃsi dṛśyante .~(
4430 8 2 | 380 - 382 {35/46} evam iha api padatvāt allopaṭilopau na
4431 8 2 | 380 - 382 {45/46} avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ
4432 8 2 | V.383 - 384 {24/28} atra api akāreṇa vyavahitatvāt na
4433 8 2 | 400.2 R V.385 {2/13} iha api yathā syāt .~(8.2.21) P
4434 8 2 | 3 - 4 R V.385 {2/3} iha api yathā syāt .~(8.2.22.1)
4435 8 2 | V.385 - 387 {9/27} etat api na asti prayojanam .~(8.
4436 8 2 | V.385 - 387 {12/27} etat api na asti prayojanam .~(8.
4437 8 2 | V.385 - 387 {13/27} atra api sicaḥ iti eva anuvartiṣyate .~(
4438 8 2 | V.385 - 387 {15/27} etat api na asti prayojanam .~(8.
4439 8 2 | V.385 - 387 {16/27} atra api sicaḥ iti eva anuvartiṣyate .~(
4440 8 2 | V.385 - 387 {18/27} etat api na asti prayojanam .~(8.
4441 8 2 | V.385 - 387 {21/27} etat api na asti prayojanam .~(8.
4442 8 2 | V.385 - 387 {26/27} etat api na asti prayojanam .~(8.
4443 8 2 | R V.388 - 389 {4/34} iha api yathā syāt .~(8.2.23.2)
4444 8 2 | 389 {15/34} nanu ca atra api jaśtvam prāpnoti .~(8.2.
4445 8 2 | jaśtvam bādhate evam lopam api bādheta .~(8.2.23.2) P III.
4446 8 2 | V.389 - 391 {10/62} iha api āyandhvam arandhvam iti
4447 8 2 | 391 {11/62} <V>śrutiḥ ca api na bhidyate .</V> śrutikṛtaḥ
4448 8 2 | bhidyate .</V> śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati .~(
4449 8 2 | 391 {12/62} <V>luṅaḥ ca api na mūrdhanye grahaṇam .</
4450 8 2 | grahaṇam .</V> tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'
4451 8 2 | V.389 - 391 {13/62} iha api acyoḍḍhvam aploḍḍhvam iti
4452 8 2 | 391 {56/62} śrutiḥ ca api na bhidyate .~(8.2.25) P
4453 8 2 | 389 - 391 {57/62} luṅaḥ ca api na mūrdhanye grahaṇam .~(
4454 8 2 | jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ
4455 8 2 | V.392 - 393 {14/14} eṣaḥ api vyapadeśivadbhāvena dhātoḥ
4456 8 2 | 24 R V.393 {13/22} evam api ajhaṣantatvāt na prāpnoti .~(
4457 8 2 | R V.394 {1/3} tathoḥ ca api grahaṇam śakyam akartum .~(
4458 8 2 | 3 - 7 R V.394 {1/5} atha api etat na asti pūrvatrāsiddhe
4459 8 2 | pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena
4460 8 2 | anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena .~(8.2.
4461 8 2 | na eva sannipātakṛtam na api śāstrakṛtam .~(8.2.38.3)
4462 8 2 | na eva sannipātakṛtam na api śāstrakṛtam .~(8.2.38.3)
4463 8 2 | ca radābhyām iti ucyamāne api atra prāpnoti .~(8.2.42.
4464 8 2 | 10 R V.395 {4/13} atra api rephadakārābhyām parā niṣṭhā .~(
4465 8 2 | 397 {7/32} atha ucyamāne api pratiṣedhe vṛddhinimittāt
4466 8 2 | 32} evam ca kṛtvā latvam api siddham bhavati phaulliḥ
4467 8 2 | vibhaktiḥ evam iyaṅādeśaḥ api .~(8.2.46) P III.407.19 -
4468 8 2 | ātideśikānām svāśrayāṇi api na nivartante .~(8.2.46)
4469 8 2 | V.398 - 399 {19/24} atha api etat na asti ātideśikānām
4470 8 2 | ātideśikānām svāśrayāṇi api na nivartante iti evam api
4471 8 2 | api na nivartante iti evam api na doṣaḥ .~(8.2.46) P III.
4472 8 2 | V.398 - 399 {23/24} atha api etat na asti prakṛtivat
4473 8 2 | anukaraṇam bhavati iti evam api na doṣaḥ .~(8.2.46) P III.
4474 8 2 | añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate .~(8.
4475 8 2 | 401 {20/28} anekārthāḥ api dhātavaḥ bhavanti .~(8.2.
4476 8 2 | asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate .~(
4477 8 2 | 27/28} anvartham khalu api nirvacanam .~(8.2.48) P
4478 8 2 | R V.401 - 402 {3/5} iha api yathā syāt .~(8.2.50) P
4479 8 2 | 406 {6/7} śakalena ca api abhihite na bhavati tatvam
4480 8 2 | teṣām anyapratyayāntānām api padānte kutvam yathā syāt .~(
4481 8 2 | R V.408 - 409 {8/12} iha api tarhi na prāpnoti .~(8.2.
4482 8 2 | V.409 - 410 {4/28} evam api atra prāpnoti .~(8.2.72)
4483 8 2 | V.409 - 410 {10/28} atra api ruḥ prāpnoti .~(8.2.72)
4484 8 2 | eva rum bādhate evam lopam api bādheta .~(8.2.72) P III.
4485 8 2 | pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti .~(8.2.72) P
4486 8 2 | 19 R V.411 {9/15} evam api kurkuraḥ murmuraḥ iti atra
4487 8 2 | kurkuraḥ murmuraḥ iti atra api prāpnoti .~(8.2.78.1) P
4488 8 2 | 19 R V.411 {14/15} evam api kurkurīyati murmurīyati
4489 8 2 | jñāpayati ācāryaḥ apadāntasya api bhavati iti~(8.2.80.3) P
4490 8 2 | 416 {6/22} doṣaḥ khalu api syāt yadi vākyādhikāraḥ
4491 8 2 | antyaniyame vyañjanāntasya api yathā syāt .~(8.2.82) P
4492 8 2 | R V.417 - 418 {6/18} iha api tarhi na prāpnoti .~(8.2.
4493 8 2 | yadi evam ādheyaśabdasya api tarhi dvitīyasya prayogaḥ
4494 8 2 | 418 {15/18} uktārthānām api prayogaḥ dṛśyate .~(8.2.
4495 8 2 | arthavadgrahaṇe anarthakayoḥ api yathā syāt .~(8.2.85) P
4496 8 2 | haihegrahaṇam kriyate anantyayoḥ api yathā syāt .~(8.2.85) P
4497 8 2 | 15} <V>na vā anantyasya api iti vacanam ubhayanirdeśārtham .</
4498 8 2 | 421 {9/15} anantyasya api iti vacanam ubhayanirdeśārtham
4499 8 2 | 421 {10/15} anantyasya api guroḥ antyasya api ṭeḥ iti .~(
4500 8 2 | anantyasya api guroḥ antyasya api ṭeḥ iti .~(8.2.86.1) P III.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605 |