Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
1001 3 1 | tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ 1002 5 1 | 93 {32/100} tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ 1003 4 3 | 741 {5/9} prakṛtyantaram āmalakaśabdaḥ phale vartate .~(4.3.163) 1004 6 2 | 132.2 - 6 R IV.562 {6/7} āmalakījaḥ , balabhījaḥ .~(6.2.82) 1005 3 1 | R III.172 - 176 {68/74} amamaṇḍata kanyā svayam eva .~(3.1. 1006 3 1 | R III.130 - 132 {35/56} amaṃsta amaṃsthāḥ .~(3.1.44.1) P 1007 3 1 | 130 - 132 {35/56} amaṃsta amaṃsthāḥ .~(3.1.44.1) P II.51.2 - 1008 7 2 | vāvacanasya avakāśaḥ aṅpūrvāt amano'bhidhānam .~(7.2.28) P III. 1009 6 4 | 9 R IV.728 {16/16} tata āmantālvāyetnviṣṇuṣu ay bhavati iti eva .~(6. 1010 3 3 | 10 - 15 R III.361 {12/12} āmantraṇe kāmacāraḥ .~(3.3.161.2) 1011 3 3 | 51} devadattaḥ bhavantam āmantrayate .~(3.3.161.2) P II.165.16 - 1012 2 1 | tannimittagrahaṇam kartavyam. āmantritanimittam parasya aṅgavat bhavati 1013 1 1 | 166.8 R I.490 - 492 {8/20} āmantritasvara : sarpiḥ āgaccha , sapta 1014 1 1 | 492 {6/20} sarvasvaram āmantritasvaravam sijluksvaram ca varjayitvā .~( 1015 8 1 | avidyamānavattve prayojanam āmantritayuṣmadasmattiṅnighātāḥ .~(8.1.72.3) P III.383.1 - 1016 1 4 | 25 R II.408 - 409 {16/20} āmantryamāṇaḥ āha dadhnā khalu bhuñjīya 1017 4 2 | 671 - 672 {4/21} raṅkoḥ amanuṣyagrahaṇam anarthakam .~(4.2.100) P 1018 4 2 | 671 - 672 {3/21} <V>raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt</ 1019 6 2 | IV.574 {21/21} ajaraḥ , amaraḥ , bahujaraḥ , bahumitraḥ .~( 1020 1 1 | 490 {8/56} vṛddhiḥ : ni amārṭ .~(1.1.62.4) P I.164.11 - 1021 6 2 | avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ .~( 1022 2 1 | 90/96} akiñcit kurvāṇam amāṣam haramāṇam agādhāt utsṛṣṭam 1023 3 2 | tat ca avaśyam nivartyam amāt iti evamartham .~(3.2.68 - 1024 1 4 | 386 {78/93} tat yathā amātyādīnām rājñā saha samavāye pāratantryam 1025 7 3 | 208 {8/11} dākṣiṇātyikā , amātyikā .~(7.3.44.3) P III.324.19 - 1026 3 1 | 212 {8/9} evam tarhi <V>amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām .~( 1027 3 1 | tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti .~(3.1.122) 1028 3 1 | III.211 - 212 {5/9} tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti .~( 1029 5 2 | IV.137 - 140 {24/34} na amāvāsyāyām na caturdaśāyām iti .~(5. 1030 5 2 | 8 R IV.171 - 172 {13/48} āmayāvī .~(5.2.122) P II.399.7 - 1031 2 3 | hitam arocakine hitam āmayāvine .~(2.3.16) P I.450.5 - 14 1032 7 3 | 235.9 - 236.3<V> {2/16} ambāḍe , ambāle , ambike .~(7.3. 1033 7 3 | 236.3<V> {2/16} ambāḍe , ambāle , ambike .~(7.3.107) P III. 1034 4 2 | 650 {13/25} bailvavanakaḥ āmbarīṣaputrakaḥ ātmakāmeyakaḥ .~(4.2.52) 1035 6 1 | 6 R IV.413 - 414 {9/41} ambārthanadīnapuṃsakopasarjanahrasvatvāni .~(6.1.85.4) P III.64.9 - 1036 7 3 | 2 R V.236.5 - 12 {8/18} ambārthānām hrasvaḥ nadīhrasvayoḥ guṇaḥ 1037 3 2 | 28/36} na tu idam bhavati ambhaḥ abhigamaḥ asyāḥ iti .~(3. 1038 6 4 | 670 - 673 {3/33} nuṭ ayam āmbhaktaḥ āmgrahaṇena grāhiṣyate .~( 1039 3 1 | ṛcchipratiṣedhaḥ jñāpakaḥ uccheḥ āmbhāvasya</V> .~(3.1.36.1) P II.44. 1040 5 3 | liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam</V> .~(5.3.66.1) P II.418. 1041 7 2 | 4 {20/27} na atra akṛte ambhāve jarasbhāvaḥ prāpnoti .~( 1042 7 1 | 28.6 {11/37} ataḥ am iti ambhāvena bhavitavyam .~(7.1.23) P 1043 3 2 | 223 - 225 {27/36} <V>na tu ambhobhigamā</V> .~(3.2.1.3) P II.95. 1044 3 2 | R III.223 - 225 {30/36} ambhobhigāmī iti eva bhavati .~(3.2.1. 1045 7 3 | 2/16} ambāḍe , ambāle , ambike .~(7.3.107) P III.340.7 - 1046 1 P15 | saṃvṛtaḥ kalaḥ dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ 1047 1 P15 | nirastam avilambitam nirhatam ambūkṛtam dhmātam atho vikampitam 1048 4 2 | III.672 - 673 {2/26} <V>amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ</ 1049 1 P11 | brāhmaṇaḥ yavāgūvrataḥ rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate .~(P 1050 5 1 | vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam .~( 1051 5 1 | havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam .~( 1052 7 4 | V.276.1 - 278.3 {35/48} amīmapat .~(7.4.93) P III.359.19 - 1053 8 2 | 10 R V.414 {4/12} amībhiḥ amīṣu. iha na syāt .~(8.2.81) 1054 3 3 | pratyayamātram syāt na amīvācakāḥ kṛtāḥ syuḥ .~(3.3.12) P 1055 2 3 | 29 R II.804 - 806 {5/27} āmnātī cchandasi .~(2.3.36) P I. 1056 5 2 | IV.137 - 140 {17/34} <V>āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt</ 1057 4 3 | arhati anyat ataḥ dharmāt āmnāyāt .~(4.3.134) P II.320. 1058 6 3 | 176.8 -13 R IV.658 {1/13} amnuṣyādiṣu iti vaktavyam .~(6.3.122) 1059 2 4 | 903 {6/14} <V>pañcamyāḥ ampratiṣedhārtham </V>. pañcamyāḥ amaḥ pratiṣedhaḥ 1060 1 3 | āmpratyayavat iti ucyate na ca atra āmpratyayāt ātmanepadam paśyāmaḥ .~( 1061 1 1 | 412 {30/40} tasya sarvatra āmrabuddhiḥ prasaktā .~(1.1.56.6) P 1062 1 1 | nyagrodhāḥ iti. saḥ tatra āmrabuddhyāḥ nyagrodhabuddhim pratipadyate .~( 1063 5 1 | 369.2 R IV.93 - 95 {56/59} amradimā .~(5.1.119.3) P II.368.5 - 1064 1 1 | 24 R I.123 -124 {5/23} āmraguptāyaniḥ śālaguptayaniḥ vṛddhalakṣaṇaḥ 1065 3 1 | 133 - 135 {7/54} amṛkṣat amrākṣīt .~(3.1.44.2) P II.52.9 - 1066 1 1 | sañjñā kriyate tasya param āmreḍitam iti .~(1.1.1.3) P I.37.25 - 1067 1 1 | bhavati iti yat ayam na āmreḍitasya antyasya tu iti āha .~( 1068 3 1 | 5 R III.133 - 135 {7/54} amṛkṣat amrākṣīt .~(3.1.44.2) P 1069 6 3 | pitarāmātarā ca a somaḥ amṛtatvaya gamyāt .~(6.3.34.1) P III. 1070 2 4 | 899 {19/25} arthavataḥ āmśabdasya grahaṇam .~(2.4.81.1) P 1071 3 1 | III.120 {9/11} evam tarhi āmsanniyogena .~(3.1.38) P II.46.17 - 1072 5 1 | 27 {10/41} tatra saḥ asya aṃśavasnabhṛtayaḥ iti eva siddham .~(5.1.19. 1073 4 1 | vivakṣitam kāṭhakam kāpālakam amudakam paippalādakam .~(4.1. 1074 4 1 | pratiṣedhasya avakāśaḥ samukhā amukhā vidyamānmukhā iti .~(4.1. 1075 1 3 | lokau cañcarasi imam ca amum ca devala .~(1.3.54) P I. 1076 8 2 | 413 {22/28} yadi evam amumuyaṅ iti na sidhyati adadryaṅ 1077 8 2 | 21 R V.357 - 358 {10/14} amuṣmai amuṣmāt amuṣya amuṣmin iti 1078 8 2 | 357 - 358 {10/14} amuṣmai amuṣmāt amuṣya amuṣmin iti atra 1079 5 4 | 3 R IV.257 - 259 {30/88} amuṣyaputrasya .~(5.4.30) P II.433.22 - 1080 6 3 | 594 {6/17} āmuṣyāyaṇaḥ , āmuṣyaputrikā .~(6.3.21) P III.146.18 - 1081 6 3 | 147.7 R IV.594 {6/17} āmuṣyāyaṇaḥ , āmuṣyaputrikā .~(6.3.21) 1082 5 4 | 3 R IV.257 - 259 {29/88} āmuṣyāyaṇasya .~(5.4.30) P II.433.22 - 1083 2 4 | meḥ ca ananubandhakasya amvaktavyaḥ .~(2.4.49) P I.485.15 - 1084 7 3 | 7 {1/13} <V>idudbhyām āmvidhānam auttvasya paratvāt</V> .~( 1085 2 2 | hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati .~(2.2.24.2). P 1086 4 3 | 52} tasmāt astu na tena anabhibhānāt iti eva .~(4.3.155) P II. 1087 3 1 | 76 {21/28} tat ca avaśyam anabhidānam āśrayitavyam .~(3.1.22.2) 1088 2 3 | R II.751 - 762 {62/122} anabhihitādhikāram ca tvam karoṣi parigaṇanam 1089 2 3 | vibhaktyarthāḥ na arthaḥ anabhihitādhikāreṇa .~(2.3.2) P I.443.20 - 444. 1090 2 3 | abhidhāne ca anabhidhāne ca anabhihitāśrayā saptamī bhaviṣyati na punaḥ 1091 3 3 | pradhāritaḥ arthaḥ abhinītaḥ ca anabhinītaḥ ca .~(3.3.132.2) P II.159. 1092 1 4 | abhirūpāya kanyā deyā iti na ca anabhirūpe pravṛttiḥ asti .~(1.4.42) 1093 2 3 | II.751 - 762 {44/122} <V>anabhitaḥ tu vibhaktyarthaḥ tasmāt 1094 3 3 | nu kadā adhyetā yaḥ evam anabhiyuktaḥ iti .~(3.3.15.2) P II.143. 1095 6 3 | 14 R IV.641 - 642 {17/33} anabhyāśamityaḥ .~(6.3.70) P III.167.16 - 1096 6 1 | 14 R IV.341 - 344 {27/65} anabhyastasya prasāraṇam yathā syāt .~( 1097 2 1 | 50} jātikālasukhādibhyaḥ anācchādanāt ktaḥ akṛtamitapratipannāḥ 1098 6 2 | sūpamānāt ktaḥ , sañjñāyām anācitādīnām , pravṛddhādīnām ca iti .~( 1099 1 1 | 21 R I.231 - 233 {3/13} anadaḥ , adaḥ , abhavat : adobhavat , 1100 1 4 | 450 - 451 {13/14} tasmāt anādaragrahaṇam kartavyam .~(1.4.63) P I. 1101 1 4 | 10 R II.450 - 451 {11/14} anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ 1102 1 4 | 10 R II.450 - 451 {10/14} anādaraprasaṅge na syāt .~(1.4.63) P I.344. 1103 1 1 | R I.408 - 411 {20/45} <V>anādeśatvāt</V> .~(1.1.56.5) P I.136. 1104 6 3 | adhīyānaḥ anyam paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān 1105 3 3 | 7 R III.345 - 346 {3/7} anāḍhyena bhavatā īṣadāḍhyena śakyam 1106 7 4 | 2 - 264.6 {12/37} tasmāt anādiḥ hal lupyate iti vaktavyam .~( 1107 7 4 | 264.6 {11/37} <V>tasmāt anādilopaḥ</V> .~(7.4.60) P III.353. 1108 7 3 | V>saṅghātagrahaṇam cet aṇādimāthitikādīnām pratiṣedhaḥ</V> .~(7.3.50) 1109 3 2 | III.225 - 228 {42/91} yaḥ anādiṣṭād acaḥ pūrvaḥ tasya vidhim 1110 4 1 | R III.419 - 428 {34/108} aṇādiṣu tarhi .~(4.1.1.1) P II.189. 1111 1 1 | vṛddhasañjñāyām ajasanniveśāt anāditvam</V> .~(1.1.73.1) P I.189. 1112 8 2 | iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .~( 1113 8 2 | tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .~( 1114 1 1 | śrāyasau gaumatau cāturau , ānaḍuhau pāde , udavāhe .~(1.1.57. 1115 3 2 | 278 {10/23} <V>anuvṛttiḥ anadyatanasya lāt sme iti tatra na asti 1116 2 4 | 848 {2/9} agrāmāḥ iti atra anagarāṇām iti vaktavyam .~(2.4.7) 1117 3 2 | R III.279 - 285 {50/60} anāgatam atikrāntam vartamānam iti 1118 3 2 | R III.279 - 285 {47/60} anāgate na patasi atikrānte ca kāka 1119 7 4 | 278.3 {22/48} evam api anaglopaḥ iti pratiṣedham prāpnoti .~( 1120 1 4 | avijñātam nigadena eva śabdyate anagnau iva śuṣkaidhaḥ na tat jvalati 1121 3 2 | 250 - 254 {51/55} anyatra anāhantā .~(3.2.84) P II.111.2 - 1122 6 2 | 137.6 - 10 R IV.573 {3/9} anāhataḥ nadati devadattaḥ .~(6.2. 1123 1 1 | 27 R I.462 - 466 {56/56} anaimittikam āttvam śiti tu pratiṣedhaḥ .~( 1124 1 2 | 24 - 25 {25/36} evam api anaiṣīt , acaiṣīt : atra api prāpnoti .~( 1125 6 4 | asti ca idānīm kva cit iṭ anajādiḥ yadarthaḥ vidhiḥ syāt .~( 1126 6 3 | 637 {36/47} tatra vacanāt anajantasya api bhaviṣyati .~(6.3.66) 1127 1 1 | 252 {50/58} tathā anetya anājigamiṣuḥ āha idam me prathamam āgamanam 1128 6 4 | 20 R IV.778 - 779 {5/21} anakārāntasya bhūt .~(6.4.133) P III. 1129 8 3 | 485 - 486 {7/20} sanoteḥ anakārasya eva yathā syāt .~(8.3.108) 1130 2 1 | 21/37} ekam varṇagrahaṇam anakrthakam .~(2.1.69.1) P I.402.7 - 1131 1 1 | R I.125 - 133 {103/139} anākṛtitām api .~(1.1.1.3) P I.37.25 - 1132 7 4 | R V.263.2 - 264.6 {6/37} ānakṣa , ānakṣatuḥ , ānakṣuḥ .~( 1133 7 4 | 264.6 {6/37} ānakṣa , ānakṣatuḥ , ānakṣuḥ .~(7.4.60) P III. 1134 5 4 | 5 R IV.266 - 267 {1/15} anakṣe iti katham idam vijñāyate .~( 1135 7 4 | 37} ānakṣa , ānakṣatuḥ , ānakṣuḥ .~(7.4.60) P III.353.2 - 1136 1 1 | 17/36} viśiṣṭam hi eṣaḥ analam āśrayati iṭam nāma .~(1. 1137 1 4 | dhruvaceṣṭitayuktiṣu ca api aguṇe tat analpamateḥ vacanam smarata </V>. dhruvayuktiṣu 1138 1 4 | II.418 - 424 {32/57} tat analpmateḥ ācāryasya vacanam smaryatām .~( 1139 1 1 | na evam sati kaḥ cit api analvidhiḥ syāt .~(1.1.56.5) P I.136. 1140 6 1 | 330 {25/156} evam api anāṃsi, manāṃsi iti atra api prāpnoti .~( 1141 7 2 | vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , 1142 7 2 | vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , 1143 6 3 | dvandve na jñāyate kasya ānaṅā bhavitavyam iti .~(6.3.25. 1144 6 1 | 4 R IV.491 - 493 {44/50} ananaḍvāhaḥ .~(6.1.158.4) P III.99.22 - 1145 1 1 | viśeṣayiṣyāmaḥ asthyādibhiḥ anaṅam : aṅgasya vibhaktau anaṅ 1146 1 4 | R II.325 - 335 {150/197} anaṅānaṅbhyām ca iti vaktavyam .~(1.4. 1147 6 1 | 8 R IV.411 - 412 {37/55} āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati 1148 4 1 | 101/119} <V>yaḥ dhātuḥ saḥ ananantaraḥ</V> .~(4.1.78.2) P II.229. 1149 3 2 | hi evam paśyati saḥ api anandhaḥ .~(3.2.123) P II.123.2 - 1150 7 1 | 91 {9/82} evam iha api anaṅguṇadīrghatvāni atidiṣṭāni raparatvam anatidiṣṭam .~( 1151 7 3 | 229.5 - 232.4<V> {15/28} anaṅlopaḥ .~(7.3.86) P III.337.5 - 1152 8 4 | 463.16 - 18 R V.507 {4/4} anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , 1153 6 2 | V>prakṛtisvaravacanāt hi ananodāttatvam</V> .~(6.2.49) P III.126. 1154 7 2 | iṭpratiṣedhasya avakāśaḥ anāṅpūrvāt mano'bhidhānam .~(7.2.28) 1155 6 2 | 61} evamartham eva tarhi anantagrahaṇam kartavyam atra yathā syāt .~( 1156 6 2 | 19/61} kriyamāṇe api vai anantagrahaṇe atra na sidhyati .~(6.2. 1157 6 2 | evam ca kṛtvā na arthaḥ anantagrahaṇena .~(6.2.49) P III.126.22 - 1158 1 1 | 69} śabdasya api śabdena anantarādayaḥ abhisambandhāḥ .~(1.1.49. 1159 1 1 | sthānivadbhāvaḥ tasya api anantaralakṣaṇaḥ vidhiḥ saṃyogasañjñā vidheyā .~( 1160 1 3 | itkāryam : abhre ā;m aṭitaḥ : anantaralakṣaṇāyām itsañjñāyām satyām āditaḥ 1161 3 2 | 50/51} purastād apavādāḥ anantarāñvidhīn bādhante iti evam ayam kaḥ 1162 7 3 | 15/49} atha na anena anantaratamā vṛddhiḥ nirvartyate .~(7. 1163 1 1 | 391 {21/100} graḥ iti anantarayogā eṣā ṣaṣṭhī .~(1.1.51.4) 1164 1 1 | 190 - 192 {2/42} svaraiḥ anantarhitāḥ halaḥ saṃyogasañjñāḥ bhavanti 1165 8 1 | vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ .~(8.1.72.2) P III.382.19 - 1166 8 1 | vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ syāt .~(8.1. 1167 1 SS3 | dīrghavacanāt akāraḥ na ānantaryāt ekākaukārau na .~(;SS 3 - 1168 2 1 | samarthavacanam varṇāśraye śāstre ānantaryavijñānāt</V>. padavidhau samarthādhikāraḥ 1169 2 1 | svare avadhāraṇam kriyate na ānantarye .~(2.1.2) P I.375.2 - 376. 1170 1 1 | 285 {17/84} sarvādīnām ānantaryeṇa yat ucyate kāryam tat api 1171 6 4 | 705 {71/76} aṇi akāralopaḥ aṇantasya īti lopaḥ .~(6.4.22.5) P 1172 4 1 | 22/26} kaḥ prasaṅgaḥ yat anantere syāt .~(4.1.104) P II.254. 1173 5 4 | 442.3 R IV.269 - 270 {7/9} anantodāttāḥ prayojayanti .~(5.4.113) 1174 7 2 | 159.3<V> {8/25} katham anaṇtvam .~(7.2.84) P III.304.2 - 1175 7 2 | 2 {78/103} tarhi eṣā anantyārthā vṛddhiḥ halantasya yathā 1176 3 4 | III.377 - 378 {28/40} <V>anantyavacanāt tu siddham</V> .~(3.4.21. 1177 6 1 | 487 - 491 {31/92} kim idam ananudāttatvāt iti .~(6.1.158.3) P III. 1178 1 1 | 195 {16/18} tasya sarvatra ananunāsikabuddhiḥ prasaktā .~(1.1.8.3) P I. 1179 1 1 | asmai aviśeṣeṇa upadiṣṭaḥ ananunāsikaḥ .~(1.1.8.3) P I.60.17 - 1180 1 1 | chandasi aci parataḥ āṅaḥ ananunāsikasya prasaṅge anunāsikaḥ sādhuḥ 1181 2 4 | 37/37} siddham tu yuvoḥ ananunāsikatvāt iti .~(2.4.54.1) P I.486. 1182 1 P12 | śabdasya prayogaviṣayam ananuniśamya santi aprayuktāḥ iti vacanam 1183 1 1 | 3 R I.453 - 454 {19/21} anānupūrvyeṇa api sanniviṣṭānām yatheṣtam 1184 4 1 | R III.479 - 480 {17/22} ananuvartamāne hi jātigrahaṇe puṃyogāt 1185 5 1 | 56 {83/116} atha atra ananuvṛttau hetuḥ śakyaḥ vaktum .~(5. 1186 8 3 | 474 {10/10} avayavaḥ atra ananyaḥ~(8.3.65.3) P III.443.5 - 1187 1 1 | 4 R I.310 - 318 {7/123} ananyaprakṛtivacanam eva jyāyaḥ .~(1.1.39.2) 1188 6 4 | 6/9} kutaḥ nu khalu etat ananyārthe ārambhe tiśabdasya bhaviṣyati 1189 5 2 | caramopajāte pūrvasmin ca anapagate iti vaktavyam .~(5.2.48) 1190 3 3 | yāvat pacati purā pacati iti anapaśabdatvāya</V> .~(3.3.4) P II.139.23 - 1191 5 1 | IV.93 - 95 {40/59} agotām anapatyatām .~(5.1.119.3) P II.368.5 - 1192 2 3 | 784 {27/29} <V>adhvanaḥ ca anapavādaḥ</V> .~(2.3.12) P I.448.13 - 1193 2 1 | kartari bhavati dhātvarthasya anapavarge .~(2.1.24) P I.383.2 - 384, 1194 1 3 | 14 R II.196 - 198 {25/34} āṇapayati vaṭṭati vaḍḍhati iti .~( 1195 1 3 | 196 - 198 {24/34} ke punaḥ āṇapayatyādayaḥ .~(1.3.1.5) P I.258.22 - 1196 1 3 | 198 {32/34} śiṣṭaprayogāt āṇapayatyādīnām nivṛttiḥ bhaviṣyati .~(1. 1197 1 10 | dhruvam kūṭastham avicāli anapāyopajanavikāri anutpatti avṛddhi avyayayogi 1198 1 1 | yājñikāḥ khalu api sañjñām anārabhamāṇāḥ vibhāṣā iti ukte anityatvam 1199 7 2 | purastāt punaḥ pratiṣedhe sati anārabhyāpavādaḥ ayam bhavati tena yāvān 1200 5 1 | 10 {21/33} yāni ca api anaravanti cakrāṇi tadartham api idam 1201 1 4 | avṛddham tripuruṣānūkam anaripratiṣṭhitam .~(P 4.12) P I.4.22 - 25 1202 6 1 | 8 R IV.469 - 470 {3/18} anārṣaḥ itikaraṇaḥ .~(6.1.129) P 1203 2 2 | pūjāyām ca pratiṣedhaḥ anarthaḥ .~(2.2.14). P I.414.23 - 1204 1 3 | 173 - 178 {37/55} tatra anarthakagrahaṇam na kariṣyate : nipātaḥ prātipadikam 1205 8 2 | prayogagrahaṇam arthavadgrahaṇe anarthakārtham .</V> prayogagrahaṇam kriyate 1206 1 SS5 | arthavattām bruvatā sādhīyaḥ anarthakatvam dyotitam .~(;SS 5.4) P I. 1207 1 4 | 20 R II.462 - 464 {18/24} anarthāntarvācinau anarthakau .~(1.4.93) P 1208 7 2 | syuḥ mapartyantānuvṛttiḥ anarthikā syāt~(7.2.99) P III.307. 1209 6 4 | 18 R IV.772 - 773 {11/11} anarvaṇam vṛṣabham mandrajihvam .~( 1210 6 1 | 330 {46/156} evam api anasā , anase iti atra api prāpnoti .~( 1211 5 4 | 441.12 - 13 R IV.268 {1/5} anasantāt napuṃsakāt chandasi iti 1212 6 1 | 46/156} evam api anasā , anase iti atra api prāpnoti .~( 1213 4 1 | 517 - 518 {6/19} sanāsikā anāsikā vidyamānanāsikā iti .~(4. 1214 1 2 | 16 R II.153 - 159 {78/95} anāśritā ākṛtiḥ dravyam .~(1.2.64. 1215 6 1 | 330 {49/156} evam api anastakṣṇā , anastakṣṇe iti atra api 1216 6 1 | 156} evam api anastakṣṇā , anastakṣṇe iti atra api prāpnoti .~( 1217 8 1 | V.305 - 306 {5/11} na hi anasūyan kutsayati na ca api akupitaḥ 1218 1 3 | 250 {8/14} iha āṅaḥ daḥ anāsye iti iyatā siddham .~(1.3. 1219 2 1 | satyam evamātmakaḥ yām ca na anatareṇa vyapekṣām pravṛttiḥ tasyam 1220 3 1 | viśeṣayiṣyāmaḥ vidinā ca ānataryam .~(3.1.91.1) P II.71.24 - 1221 2 4 | II.848 {5/9} evam tarhi anathikāḥ kṣudrajantavaḥ .~(2.4.8) 1222 1 3 | 295 {19/23} nanu ca uktam aṇav akarmakāt iti curādiṇicaḥ 1223 2 3 | yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .~(2.3.17) 1224 6 1 | paribhāṣā yat ayam yataḥ anāvaḥ iti nāvaḥ pratiṣedham śāsti .~ 1225 1 4 | R II.298 - 308 {24/162} anavakāśe bhapadasañjñe aṅgasañjñāṃ 1226 1 3 | R II.220 - 227 {92/139} anavakḷptyamarṣau dvau kiṃvṛttākiṃvṛtte dve .~( 1227 1 3 | II.220 - 227 {91/139} <V>anavakḷptyamarṣayoḥ akiṃvṛtte api</V> .~(1.3. 1228 1 3 | 290.15 - 17 R II.275 {1/7} anavanakauṭilyayoḥ iti vaktavyam .~(1.3.66) 1229 4 1 | 92/108} etat hs samartham anavarṇāntam .~(4.1.1.1) P II.189.2 - 1230 6 3 | 4/7} aparaḥ āha : īttvam anavarṇāt iti vaktavyam .~(6.3.97) 1231 6 1 | 471 - 478 {26/90} na hi anavasthākāriṇā śāstreṇa bhavitavyam .~( 1232 1 2 | II.45 - 46 {9/28} tasya anavasthānāt sañjñāyāḥ aprasiddhiḥ .~( 1233 8 2 | anavasthitapadārthakaḥ tasya anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām 1234 1 2 | 46 {1/28} <V>uccanīcasya anavasthitatvāt sañjñāprasiddhiḥ</V> .~( 1235 1 4 | II.319 - 325 {20/86} <V>anavayaprasaṅgāt pratipadam vidheḥ ca</V> .~( 1236 6 1 | siddham tu dharmopadeśane anavayavavijñānāt yathā laukikavaidikeṣu</ 1237 7 1 | 257.2 R V.47 - 49 {30/36} āṅayājayārām ca upasaṅkhyānam kartavyam .~( 1238 3 1 | 6 - 8 R III.215 {3/5} <V>ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau 1239 8 2 | 409.2 R V.400 - 401 {8/28} añcatiḥ prakāśane vartate .~(8.2. 1240 6 3 | vartate na ca antareṇa kvipam añcatinahyādayaḥ uttarapadāni bhavanti .~( 1241 2 3 | 456.7 - 8 R II.800 {1/3} añcūttarapadagrahaṇam kimartham na dikśabdaiḥ 1242 2 3 | 10 - 15 R II.801 {10/11} añcūttarapadasya api etat prayojanam uktam .~( 1243 3 1 | 6 R III.160 - 162 {3/43} āṇḍ. śuṣṇasya bhṛṛdati .~( 1244 4 1 | 601 {46/57} ugrasenaḥ nāma andhakaḥ .~(4.1.114) </V>P II.256. 1245 4 1 | R III.559 - 601 {44/57} andhakāṇaḥ avakāśaḥ : śvāphalkaḥ, śvaitrakaḥ .~( 1246 6 2 | rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat niyamārtham bhaviṣyati .~( 1247 1 4 | 393 - 395 {7/27} iha kūpāt andham vārayati iti kūpe apādānasañjñā 1248 7 1 | vyañjanaparasya ekasya aneakasya śravaṇam prati viśeṣaḥ 1249 1 SS1 | tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu 1250 7 1 | iditaḥ num dhātoḥ iti tat anekagrahaṇena vyavacchinnam aśakyam anuvartayitum .~( 1251 1 3 | II.214 - 217 {23/63} <V>anekānte vṛttiviśeṣaḥ</V> .~(1.3. 1252 4 1 | 200} na hi ekasmin apatye anekapratyayaḥ prāpnoti .~(4.1.93) P II. 1253 4 1 | V>na hi ekasmin apatye anekapratyayaprāptiḥ</V> .~(4.1.93) P II.247. 1254 6 1 | 491 - 493 {3/50} <V>tat ca anekapratyayasamāsārtham</V> .~(6.1.158.4) P III. 1255 8 2 | 2 R V.400 - 401 {20/28} anekārthāḥ api dhātavaḥ bhavanti .~( 1256 8 1 | anekārthāśrayatvāt ca vīpsāyāḥ .</V> anekārthāśrayā ca punaḥ vīpsā .~(8.1.4. 1257 1 2 | II.119 - 133 {93/186} <V>anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> .~( 1258 1 2 | ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam .~( 1259 1 2 | hi śabdasya svābhāvikī anekārthatā syāt vācanikī .~(1.2. 1260 1 2 | 13 - 23 R II.172 {18/19} anekaśapheṣu iti vaktavyam iha bhūt : 1261 1 2 | pratyartham śabdaniveśāt ekena anekasyābhidhānāt apratyartham iti cet evam 1262 2 4 | 846 {38/58} na etat dvigoḥ anekatvam .~~(2.4.1) P I.472.2 - 473. 1263 2 2 | II.699 - 704 {39/72} <V>anekavacanam upasarjanārtham</V> .~(2. 1264 2 2 | yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam 1265 1 4 | api vai samavāye sthālyāḥ anenārthaḥ adhikaraṇam kārakam iti .~( 1266 6 3 | 10 - 16 R IV.644 {7/14} aneṣaḥ karoti iti .~(6.3.74) P 1267 6 4 | IV.768 - 769 {12/16} <V>aneśam menakā iti etat vyemānam 1268 1 1 | 247 - 252 {50/58} tathā anetya anājigamiṣuḥ āha idam me 1269 4 1 | R III.419 - 428 {22/108} aṅgabhapadasañjñāḥ ṅyāpprātipadikasya yathā 1270 4 1 | 428 {23/108} kva punaḥ iha aṅgabhapadasañjñārthena ṅyāpprātipadikagrahaṇena 1271 6 1 | 3 R IV.468 {14/14} yathā aṅgadaḥ .~(6.1.128.1) P III.90.5 - 1272 6 4 | 15 R IV.749 - 751 {2/26} aṅgādhikārāt .~(6.4.82) P III.209.24 - 1273 6 1 | 21 R IV.527 - 528 {5/21} aṅgādhikāroktasya saḥ pratiṣedhaḥ na lumatā 1274 1 3 | pāṭaliputrastham devadattam uddiśati : aṅgadī kuṇḍalī kirīṭī vyūḍhoraskaḥ 1275 4 2 | 662 {4/10} atha akriyamāṇe aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam 1276 4 1 | 604 {3/3} aniyatapuṃskā aṅgahīnā .~(4.1.133) P II.259. 1277 1 4 | 162} tasya ante pratyaye aṅgamiti .~(1.4.1.2) P I.296.11 - 1278 2 4 | 893 {10/129} atikrāntaḥ aṅgān atyaṅgaḥ .~(2.4.62) P I. 1279 7 2 | R V.95.10 - 96.3 {13/15} aṅgāntau yau rephalakārau tayoḥ samīpe 1280 7 4 | 276.1 - 278.3 {47/48} atra aṅgānyatvābhāvāt abhyāsalopaḥ syāt .~(7.4. 1281 6 4 | siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt</V> .~(6.4.1.2) P III.178. 1282 1 1 | agneḥ ḍak iti : na śakyate aṅgārebhyaḥ paraḥ ḍhak kartum .~(1.1. 1283 1 4 | 3 R II.345 - 349 {26/58} aṅgarūpam gṛhyate .~(1.4.3.2) P I. 1284 3 1 | 31/41} <V>anadhikāre hi aṅgasañjñābhāvaḥ</V> .~(3.1.91.2) P II.74. 1285 1 4 | ekasañjñādhikāraḥ tasya api aṅgasañjñāpūrvike bhapadasañjñe .~(1.4.1.2) 1286 3 1 | 32/41} anadhikāre hi sati aṅgasañjñāyāḥ abhāvaḥ syāt .~(3.1.91.2) 1287 4 2 | R III.651 - 653 {36/48} āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ 1288 6 4 | nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam .~(6.4.161) 1289 2 4 | āṅgasya kulam āṅgakulam. āṅgayoḥ kulam āṅgakulam .~(2.4.64). 1290 1 3 | pradhānam ca ṣaṭsu aṅgeṣu vyākaraṇam .~(P 3) P I.1. 1291 2 3 | vikṛtāt tadvikārataḥ cet aṅginaḥ vacanam</V> .~(2.3.20) P 1292 4 1 | 4 R III.596 - 597 {5/5} āṅgirasagrahaṇam hi vicchidyeta .~(4.1.112) 1293 5 2 | 115 - 118 {33/54} viṃśinaḥ aṅgirasaḥ .~(5.2.37) P II.337.16 - 1294 1 P11 | 32 -35 {29/35} bhṛgūṇām aṅgirasām gharmasya tapasā tapyadhvam 1295 1 4 | 366 {15/18} nabhasvat aṅgirasvat manuṣvat .~(1.4.18) P I. 1296 5 1 | IV.66 {3/22} trīṇi imāni aṇgrahaṇāni .~(5.1.97) P II.362.2 - 1297 1 SS6 | 115 {64/81} evam tarhi aṇgrahaṇasāmarthyāt pūrveṇa na pareṇa .~(;SS 1298 1 SS6 | I.111 - 115 {2/81} tatra aṇgrahaṇeṣu iṇgrahaṇeṣu ca sandehaḥ 1299 4 3 | 25} saḥ yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave 1300 4 3 | 701 {25/36} tat yathā : aṅgulyā khanati vṛkṣamūlāt āgataḥ 1301 1 1 | 353 {15/15} bharūjāśabdaḥ aṅgulyādiṣu paṭhyate marīciśabdaḥ bāhvādiṣu .~( 1302 2 4 | 893 {32/129} iha bhūt : āṅgyaḥ striyaḥ , vāṅgyaḥ striyaḥ 1303 6 3 | 9 R IV.620 - 621 {13/28} āṅīca nadī ṅyantam ca yat ekāc .~( 1304 8 2 | sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ~(8.2.95) 1305 3 1 | 135 - 136 {23/35} saḥ ca aniḍāśrayaḥ .~(3.1.45) P II.53.7 - 25 1306 6 1 | 5 - 9 R IV.469 {5/6} <V>anigantārtham ca</V> .~(6.1.128.1) P III. 1307 6 2 | udāttanivṛttisvaram bādhate evam anigantasvaram api bādheta .~(6.2.52.2) 1308 7 2 | 101.2 {103/103} ajgrahaṇam anigartham~(7.2.5) P III.281.10 - 19 1309 8 1 | yadādaiḥ eva sarvaiḥ etaiḥ anighātakāraṇaiḥ yoge anighātaḥ ucyate .~( 1310 8 1 | 375.14 - 19 R V.330 {2/6} anighātapratiṣedhābhisambaddham tat .~(8.1.39) P III.375. 1311 4 1 | III.500 - 509 {41/132} ye anīkārāḥ strīpratyayāḥ tadartham 1312 1 4 | gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇikartā saḥ ṇau iti .~(1.4.51.2) 1313 5 4 | 257 - 259 {27/88} raudreṇa anīkena kavyatāyai .~(5.4.30) P 1314 8 3 | iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam .~(8.3.110) P III. 1315 8 3 | paṭhati tat jñāpayati ācāryaḥ aniṇantāt api ṣatvam bhavati iti .~( 1316 1 1 | 23 R I.555 - 561 {57/64} aninasmangrahaṇāni ca arthavatā ca anarthakena 1317 2 3 | dṛṣṭāpacāraḥ nipātaḥ ca anipātaḥ ca ayaṃ tu khalu antarāśabdaḥ 1318 1 4 | api karmasañjñā ārabhyate anīpsitasya api .~(1.4.50) P I.333.13 - 1319 2 4 | pātram saṃskāreṇa śudhyati te aniravasitāḥ .~(2.4.10) P I.475.2 - 10 1320 1 2 | nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā .~(1.2.45.2) P I.217.11 - 1321 8 4 | V.490 - 491 {18/20} yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra bhūt .~( 1322 2 1 | 627 {11/63} mānam hi nāma anirjñātajñānārtham upādīyate anirjñātam artham 1323 3 1 | nirjñātaḥ arthaḥ nimittam anirjñātārthaḥ nimittī .~(3.1.1) P II.1. 1324 8 4 | V.499 {8/17} arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān .~( 1325 3 4 | 13} yadi prāpte ābhīkṣṇye aniṣṭā vibhāṣā prāpnoti anyatra 1326 4 1 | 23 R III.562 - 563 {4/17} aniṣṭapratyayasya śravaṇam prasjyeta .~(4. 1327 6 1 | IV.294 - 301 {41/99} na aniṣṭārthā śāstrapravṛttiḥ bhavitum 1328 1 4 | 14 R II.453 - 456 {8/43} aniṣṭaśabatā bhūt iti .~(1.4.80) P 1329 6 2 | pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti eva siddham .~(6.2.38) 1330 1 4 | prayoganiyamārtham tadā aniṣṭhaśabdanivṛttyartham idam vaktavyam .~(1.4.62. 1331 1 4 | 344. 3 R II.450 {6/9} aniṣṭhaśabdatā bhūt iti .~(1.4.62.2) 1332 8 2 | tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ paṭhati .~(8.2.106) 1333 3 1 | 67/85} dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ .~(3.1.43). 1334 2 2 | 60/62} avyayībhāvasya hi anityasamāsatā prasajyeta .~(2.2.19). P 1335 4 2 | anityatvāt chandobrāhmaṇānām api anityatā prāpnoti .~(4.2.66.1) P 1336 1 3 | 198 {6/34} te utthāpya ānīyante .~(1.3.1.5) P I.258.22 - 1337 3 1 | 19 {10/100} yaḥ idānīm aniyatadeśaḥ saḥ kadā cit pūrvaḥ kadā 1338 4 1 | II.259.8 R III.604 {3/3} aniyatapuṃskā aṅgahīnā .~(4.1.133) 1339 3 1 | 21 {14/15} yaḥ idānīm aniyatasvaraḥ saḥ kadā cit ādyudāttaḥ 1340 5 2 | 110 {3/5} nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ .~( 1341 2 2 | upapannam yadā tu khalu dvau ānīyete tadā na sidhyati .~(2.2. 1342 2 4 | atha yeṣām ā sahasrāt añjaliḥ na pūryate te kṣudrajantavaḥ .~( 1343 5 1 | 33} aparaḥ āha : yat tat añjanopāñjanam iti .~(5.1.2.2) P II.337. 1344 3 1 | 153 - 154 {41/64} aṅktaḥ añjanti .~(3.1.78) P II.60.17 - 1345 3 1 | 20 R III.161 - 162 {8/27} añjasā satyam upa geṣam .~(3.1. 1346 6 3 | 142.18 - 22 R IV.585 {3/6} añjasākṛtam .~(6.3.3) P III.142.18 - 1347 8 2 | R V.400 - 401 {4/28} <V>añjivijñānāt siddham .</V> na etat añceḥ 1348 6 1 | 156} tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram .~( 1349 6 1 | R IV.326 - 330 {47/156} ankāreṇa aṅgam viśeṣayiṣyāmaḥ .~( 1350 4 3 | punaḥ ekavacanaparatvena aṇkhañau viśeṣyeyātām .~(4.3.3) P 1351 8 2 | 2 R V.400 - 401 {16/28} aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ 1352 3 1 | anupasarge kaḥ iti ke api aṇkṛtam prāpnoti .~(3.1.32) P II. 1353 6 4 | jñāpayati ācāryaḥ tācchīlike ṇe aṇkṛtāni bhavanti .~(6.4.172) P III. 1354 3 1 | R III.153 - 154 {41/64} aṅktaḥ añjanti .~(3.1.78) P II. 1355 2 3 | khalatiḥ apamār. y. āṅkte tasyai kāṇaḥ dataḥ dh. 1356 8 2 | 2 R V.400 - 401 {24/28} aṅkteṣiṇī iti ucyate yat tat sitam 1357 3 2 | 10 - 18 R III.231 {9/30} āṅkuśagrahaḥ .~(3.2.9) P II.99.10 - 18 1358 7 1 | 20.3 {18/38} evam tarhi anlopāpavādaḥ vijñāsyate .~(7.1.12) P 1359 4 3 | vṛddhāt chaḥ utsagaḥ tasya aṇmayaṭau apavādau .~(4.3.134) P II. 1360 2 4 | 488.6 R II.879 {13/22} anna .~(2.4.54.2) P I.487.19 - 1361 3 2 | 225 {36/36} ye āhutim annādīm kṛtvā .~(3.2.3) P II.96. 1362 3 2 | 223 - 225 {35/36} annādāya annapataye .~(3.2.1.3) P II.95.16 - 1363 5 1 | IV.83 - 93 {55/100} na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti .~( 1364 2 4 | 488.6 R II.879 {12/22} <V>annavadhakagātravicakṣaṇājirādyartham</V> .~(2.4.54.2) P I.487. 1365 3 2 | 237 {17/18} aśnute yāvat annāya grāmagaḥ .~(3.2.48) P II. 1366 4 1 | 565 {44/50} evam tarhi aṇṇyau sarvatra prayojanam .~(4. 1367 5 3 | 16 - 21 R IV.230 {10/10} anokārasakārabhakārādau iti vaktavyam .~(5.3.71 - 1368 1 SS7 | astu ñakāreṇa pumaḥ khayyi añpare iti .~(;SS 7 - 8.1) P I. 1369 3 1 | R III.119 - 120 {11/11} anṛccha u anṛccho dayāyāsaḥ ca iti .~( 1370 3 1 | 120 {11/11} anṛccha u anṛccho dayāyāsaḥ ca iti .~(3.1. 1371 6 4 | vijñāyate halādeḥ ṛkārasya iti anṛcīyān , atra api prāpnoti .~(6. 1372 1 SS3 | vaktavyam iha api yathā syāt : ānṛdhatuḥ , ānṛdhuḥ iti .~(;SS 3 - 1373 1 SS3 | yathā syāt : ānṛdhatuḥ , ānṛdhuḥ iti .~(;SS 3 - 4.2) P I. 1374 8 4 | 9 R V.493 - 494 {16/25} aṇṛgayanādibhyaḥ iti .~(8.4.3.2) P III.454. 1375 5 2 | upāyena anveṣṭavyān arthān anṛjunā upāyena anvicchati saḥ ucyate 1376 5 4 | 29} atha samāsāntāpekṣam anṛkkam bahvṛkkam sūktam iti na 1377 4 1 | jñāpayati ācāryaḥ bidādiṣu ye anṛṣayaḥ paṭhante teṣām anantare 1378 4 1 | viśvāmitraḥ tapaḥ tepe na anṛṣhiḥ syām iti .~(4.1.104) P II. 1379 5 1 | pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt .~(5.1.122) P 1380 5 1 | pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham</V> .~(5.1.122) P II.370. 1381 4 2 | III.644 - 647 {18/52} <V>añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt</ 1382 1 SS5 | atha kimartham antaḥsthānām aṇsu upadeśaḥ kriyate .~(;SS 1383 6 1 | 493 {11/50} tvasvaraḥ aṇsvaram bādhate .~(6.1.158.4) P 1384 2 2 | guṇavṛddhī vṛddhiguṇau ādyantau antādī~(2.2.35) P I.437.9 - 17 1385 6 1 | antareṇa yatnam na sidhyati iti antādivacvacanam .~(6.1.85.1) P III.59.10 - 1386 6 1 | 406 {13/32} tatra yasya antādivadbhāvaḥ iṣyate tannirdeśaḥ kartavyaḥ .~( 1387 6 1 | IV. 404 - 406 {2/32} <V>antādivadvacanam āmiśrasya ādeśavacanāt</ 1388 8 1 | R V.320 -322 {21/21} <V>antagrahaṇāt nalope .</V> atha 1389 3 1 | 109 {5/34} <V>sanādiṣu antagrahaṇe uktam</V> .~(3.1.32) P II. 1390 6 4 | 791 {16/21} agne tvam naḥ antamaḥ .~(6.4.149.2) P III.228. 1391 2 4 | siddham sthāne arthataḥ antarāḥ .~(2.4.85.1) P I.499.16 - 1392 2 4 | 905 - 907 {34/60} sthāne antaramena vyavasthā bhaviṣyati .~( 1393 1 1 | 542 - 544 {10/20} api ca antaraṅgabahiraṅge na prakalpyeyātām .~(1.1. 1394 1 1 | 12/20} syonaḥ , syonā : antaraṅgalakṣaṇasya yaṇādeśasya bahiraṅgalakṣaṇaḥ 1395 2 4 | II.873 {15/15} jñāpayati antaraṅgāṇām lyapā bhavati bādhanam </ 1396 4 1 | 557 {16/24} bahiraṅgam antaraṅgāt .~(4.1.89.1) P II.240.8 - 1397 1 2 | 14 R II.89 - 94 {62/70} antaraṅgataraḥ kap .~(1.2.48.2) P I.223. 1398 6 1 | evam kṛtvā suṭ sarvataḥ antaraṅgatarakaḥ bhavati kātpūrvagrahaṇam 1399 7 2 | 5 R V.163 - 164 {13/24} antaraṅgau ādeśau .~(7.2.98.1) P III. 1400 2 1 | R II.547 - 554 {57/110} antaraṅgavipratiṣedham .~(2.1.1.10). P I.371.25 - 1401 1 4 | 335 {97/197} na etat antaraṅgeṇa api sidhyati .~(1.4.2.2) 1402 1 4 | nāma vidadhyāt ghoṣavadādi antarantaḥstham avṛddham tripuruṣānūkam 1403 2 3 | II.772 - 774 {8/18} <V>antarāntareṇayuktānām apradhānavacanam</V> .~( 1404 2 3 | 10 R II.772 - 774 {9/18} antarāntareṇayuktānāmapradhānagrahaṇam vaktavyam .~(2.3.4) P I. 1405 2 3 | anipātaḥ ca ayaṃ tu khalu antarāśabdaḥ adṛṣṭāpacāraḥ nipātaḥ eva .~( 1406 1 4 | 22 R II.363 - 364 {13/25} antarasya vidhiḥ bhavati pratiṣedhaḥ 1407 1 4 | hṛkroḥ anyatarasyām iti antarasyāṅgrahaṇam karoti .~(1.4.1.3) P I.299. 1408 1 1 | 11/50} yathā punaḥ iyam antaratamanirvṛtttiḥ kim prakṛtitaḥ bhavati : 1409 1 1 | prakṛtitaḥ bhavati : sthānini antaratame ṣaṣṭhī , āhosvit ādeśataḥ : 1410 7 3 | 189.3 - 192.2 {14/49} <V>āntaratamyanivartakatvāt </V> .~(7.3.1) P III.316. 1411 1 1 | 299 {2/7} iha bhūt : antarāyām puri vasati iti .~(1.1.36. 1412 1 2 | adhīyānam aparaḥ āha : kim antardantakena adhīṣe .~(1.2.29 - 30.2) 1413 1 4 | 12 - 14 R II.452 {4/10} antardhā .~(1.4.65) P I.344. 12 - 1414 1 4 | 2/5} katham upādhyāyāt antardhatte iti .~(1.4.28) P I.329.2 - 1415 1 4 | 12 - 14 R II.452 {6/10} antardhiḥ .~(1.4.65) P I.344. 12 - 1416 2 3 | atha yadi api tāvat ayam antareṇaśabdaḥ dṛṣṭāpacāraḥ nipātaḥ ca 1417 8 3 | bahiraṅgam sati bahiraṅge antargam .~(8.3.15) P III.426.1 - 1418 1 4 | 12 - 14 R II.452 {10/10} antarhaṇyāt gobhyo gāḥ .~(1.4.74) P 1419 1 4 | 12 - 14 R II.452 {8/10} antarhatya .~(1.4.65) P I.344. 12 - 1420 1 1 | 373 {24/25} tathā etāḥ āntarikṣyaḥ sūkṣmāḥ āpaḥ tāsām vikāraḥ 1421 4 1 | III.490 - 491 {23/26} antarvatī devān upait .~(4.1.32) P 1422 4 1 | 491 {12/26} evam tarhi <V>antarvatpativatoḥ tu matubvatve nipātanāt</ 1423 7 2 | R V.160.5 - 162.2 {5/23} antaśabdasya ubhayārthatvāt .~(7.2.91) 1424 8 2 | 16 R V.402 - 403 {7/11} antasthāthaghañktājabitrakāṇām .~(8.2.55.1) P III.409.7 - 1425 1 1 | 183 - 186 {27/45} saṃyogau antau asya tad idam saṃyogāntam , 1426 1 2 | prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati .~( 1427 8 4 | tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati .~(8.4.32) P 1428 6 3 | 145.15 - 16 R IV.591 {3/3} anteguruḥ .~(6.3.13) P III.145.18 - 1429 6 4 | 5 R IV.789 - 791 {21/21} anti ye ca dūrake .~(6.4.153) 1430 5 4 | 3 R IV.261 - 262 {14/21} antikī bhavati .~(5.4.50) P II. 1431 4 3 | 16 - 19 R III.694 {8/8} antimam.~(4.3.23.2) P II.304.20 - 1432 6 1 | 3 R IV.302 - 307 {55/97} antinā .~(6.1.5) P III.9.9 - 11. 1433 6 4 | 5 R IV.789 - 791 {13/21} antitaḥ na dūrāt .~(6.4.149.2) P 1434 6 4 | 5 R IV.789 - 791 {17/21} antitamaḥ avarohati .~(6.4.149.2) 1435 8 2 | evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ iti āha .~( 1436 4 1 | 516 {23/54} evam tarhi antodādāttāt iti vartate .~(4.1.54.2) 1437 6 3 | 10/11} upadeśāvasthāyām antodāttanipātane kṛte samāsasvareṇa bādhanam 1438 6 2 | aprakṛtisvaratvam tasmāt antodāttaprasaṅgaḥ</V>. tatra yasya gateḥ aprakṛtisvaratvam 1439 4 1 | R III.514 - 516 {24/54} antodāttārthaḥ ayam ārambhaḥ .~(4.1.54. 1440 6 2 | 37} na ca samāsāntaḥ eva antodāttatvasya nimittam hanti .~(6.2.197) 1441 6 1 | IV.497 - 499 {21/52} <V>antodāttavacanāt siddham</V> .~(6.1.162) 1442 7 1 | 14 {28/68} yadi evam āmā antre iti prāpnoti .~(7.1.52 - 1443 7 4 | anyatra kidantasya alaḥ antyanivṛttyartham</V> .~(7.4.83) P III.357. 1444 6 1 | antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya kāryam bhaviṣyati .~( 1445 3 1 | 135 {25/54} yadi evam antyasaya sijādayaḥ prāpnuvanti .~( 1446 1 1 | 493 - 498 {74/75} dvandve antyasyalumatā lupte pratyayalakṣaṇam na 1447 6 4 | 20/21} <V>tathā aghau ye antyatharvasu</V> .~(6.4.149.2) P III. 1448 6 1 | 45/99} na aprāpte alaḥ antyavidhau ādividhiḥ ārabhyate .~(6. 1449 6 1 | yathā ādivikāre alaḥ antyavikārābhāvaḥ</V> .~(6.1.2.2) P III.6. 1450 1 1 | abhiprāyaḥ tat na kriyeta iti antyaviśeṣaṇe api sati tat na kariṣyate .~( 1451 7 2 | jñāpayati ācāryaḥ acāmādivṛddhau antyopadhalakṣaṇā vṛddhiḥ na bhavati iti~ 1452 7 2 | taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇapratiṣedhaḥ</V> .~(7.2.117.2) P III. 1453 7 2 | taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇāyāḥ vṛddheḥ pratiṣedhaḥ vaktavyaḥ .~( 1454 7 2 | 17} iha punaḥ aprāptāyām antyopadhalakṣaṇāyām vṛddhau acāmādivṛddhiḥ ārabhyate .~( 1455 4 1 | 28/59} tat yathā : gauḥ anūbadhyaḥ ajaḥ agnīṣomīyaḥ iti ākṛtau 1456 1 SS7 | anubadhyete na ñakāra eva anubadhyeta .~(;SS 7 - 8.1) P I.35.20 - 1457 1 SS7 | mukhanāsikāvacanau varṇau ubhau api anubadhyete na ñakāra eva anubadhyeta .~(; 1458 1 P11 | ucchritya anucchritya paśuḥ anubanddhum .~(P 11) P I.8.1 - 22 R 1459 1 3 | 205 {1/16} <V>lakārasya anubandhājñāpitatvāt halgrahaṇāprasiddhiḥ</V> .~( 1460 1 1 | 30/34} anaimittikaḥ hi anubandhalopaḥ tāvati eva bhavati .~(1. 1461 1 3 | vṛttinimittakaḥ anubandhaḥ syāt na anubandhanimittakena nāma vṛttena bhavitavyam .~( 1462 3 1 | parabhūtāḥ lupyantetataḥ anubandhāsañjanam arthavat bhavati .~(3.1. 1463 3 1 | 18 R III.217- 218 {9/12} anubandhāsañjanārtham tāvat .~(3.1.134) P II.91. 1464 3 1 | 2 R III.12 - 19 {46/100} anubandhāsañjane etat prayojanam kiti ṇiti 1465 3 1 | 12} <V>pacādyanukramaṇam anubandhāsañjārtham apavādabādhanārtham ca</ 1466 1 P15 | etat ucyate atha etarhi anubandhaśatam na uccāryam itsañjñā ca 1467 3 1 | jñāpakam sārvadhātukādeśe anubandhāsthānivattvasya</V> .~(3.1.83) P II.62.24 - 1468 1 3 | 203 - 205 {2/16} lakārasya anubandhatvena ajñāpitatvāt halgrahaṇāprasiddhiḥ .~( 1469 3 3 | prāpnotu bhavān āmantraṇam anubhavatu bhavān amantraṇam iti yatra 1470 3 1 | III.205 - 206 {6/13} tena anubhavyam āmantraṇam iti atra api 1471 4 2 | 18 R III.654 {2/3} katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ .~( 1472 4 2 | anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ .~(4.2.62) P II.284.17 - 1473 4 2 | 2/3} katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ .~(4.2.62) 1474 3 1 | tām bhrūṇahatyām nigṛhya anucaraṇam .~(3.1.108) P II.84.10 - 1475 7 3 | śakyam pṛthagvibhaktiḥ anuccārayitum .~(7.3.108) P III.340.18 - 1476 1 1 | 360 - 364 {48/69} na hi anuccārya śabdam liṅgam śakyam āsaṅktum .~( 1477 1 P11 | cit eva kāṣṭham ucchritya anucchritya paśuḥ anubanddhum .~( 1478 3 4 | II.177.5 R III.388 {2/3} anūci iti bhavitavyam .~(3.4.64) 1479 1 3 | 8 R II.271 - 272 {14/27} anucikīrṣati parācikīrṣati iti .~(1.3. 1480 6 4 | 713 - 716 {29/83} katham anucyamām gaṃsyate .~(6.4.42.2) P 1481 7 3 | 3 {1/11} eṣādve nañpūrve anudāharaṇe asupaḥ iti pratiṣedhāt .~( 1482 8 1 | pūrvam udajayat tam indraḥ anūdajayat iti~(8.1.39) P III.375.14 - 1483 3 3 | R III.344 {6/8} udaṅkaḥ anudakagrahaṇam ca anarthakam .~(3.3.123) 1484 3 3 | III.344 {5/8} <V>udaṅkaḥ anudakagrahaṇānarthakyam ca prāyavacanāt yathā godohanaḥ 1485 3 3 | 156.2 - 7 R III.344 {2/8} anudake it vakṣyāmi iti .~(3.3.123) 1486 6 2 | iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ .~(6.2.107-108) 1487 6 1 | iti yat ayam na uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu 1488 4 3 | 733 {30/35} tatra kaḥ anudāttādilakṣaṇasya añaḥ prasaṅgaḥ .~(4.3.140) 1489 4 3 | 733 {9/35} <V>padasya hi anudāttāditvam</V> .~(4.3.140) P II.323. 1490 4 3 | 733 {16/35} samartham anudāttāditvena viśeṣayiṣyāmaḥ .~(4.3.140) 1491 6 1 | svaritodāttayoḥ abhāvāt anudāttagrahaṇānarthakyam</V> .~(6.1.161.1) P III. 1492 1 2 | api udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ .~(1.2.31) P I. 1493 1 2 | cit udāttaguṇaiḥ kaiḥ cit anudāttaguṇaiḥ kaiḥ cit ubhayaguṇaiḥ .~( 1494 3 1 | 21 - 27 {20/113} yatra hi anudāttaḥpratyayaḥ prakṛtisvaraḥ tat prayojayati .~( 1495 8 2 | upasthitam idam bhavati anudāttampadamekavarjam iti .~(8.2.86.2) P III.418. 1496 8 2 | 24 R V.421 - 422 {27/28} anudāttampraśnāntābhipūjitayoḥ iti .~(8.2.86.2) P III.418. 1497 8 1 | R V.279 - 288 {120/121} anudāttaṃsarvamapādādau iti vakṣyati tat sarvagrahaṇam 1498 6 1 | 50/65} atha yat ayam anudāttaṅidgrahaṇam karoti tat jñāpayati ācāryaḥ 1499 6 1 | IV.518 - 520 {49/65} <V>anudāttaṅidgrahaṇāt </V> .~(6.1.186.3) P III. 1500 1 3 | R II.220 - 227 {31/139} anudāttaṅitau dvau ātmanepadam iti asya 1501 8 2 | 422 {26/28} yaḥ tarhi anudāttaplutaḥ tena samāveśaḥ prāpnoti .~( 1502 1 2 | udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , svarite yaḥ 1503 6 1 | 520 {4/65} tāsyādibhyaḥ anudāttatvasya avakāśaḥ .~(6.1.186.3) P 1504 7 2 | sannipāte ekāctvāt prakṛteḥ ca anudāttatvāt</V> .~(7.2.10) P III.283. 1505 2 4 | litsvare kṛte nighāte etadaḥ anudāttatvena siddham .~(2.4.33) P I.482. 1506 1 2 | ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām 1507 7 2 | udāttārthaḥ ca yebhyaḥ ca anudāttebhyaḥ iṭ prāpyate tadbādhanārthaḥ 1508 7 3 | 12} dhātoḥ ante iti cet anudāttecabagrahaṇam iti .~(7.3.78) P III.334. 1509 6 1 | 21 R IV.525 - 526 {36/36} anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License