Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
1510 4 1 | dvau kila udgatau </V>. anudgatam apekṣya udgataḥ iti etat 1511 1 SS6 | sandehāt alakṣaṇam iti. aṇuditsavarṇam parihāya pūrveṇa aṇgrahaṇam 1512 1 SS6 | tarhi aṇgrahaṇe sandehaḥ : aṇuditsavarṇasya ca apratyayaḥ iti .~(;SS 1513 1 1 | 14} tat ca api etat evam anugamyamānam dṛśyatām : kim cit avyayam 1514 5 4 | 273 {5/6} yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ 1515 3 1 | 80} na iha kaḥ cit paraḥ anugrahītavyaḥ iti pravartate .~(3.1.26. 1516 6 1 | 18 R IV.504 - 505 {10/19} anugṛhītāḥ smaḥ yaiḥ asmābhiḥ prathamaikavacanam 1517 1 4 | 33/45} nirdeśaḥ kartavyaḥ anuḥ hetau iti .~(1.4.84) P I. 1518 1 SS2 | yaḥ ca evam hanti yaḥ ca anuhanti ubhau tau hataḥ .~(;SS 2) 1519 5 4 | 4 R IV.259 - 260 {25/51} ānujāvaraḥ .~(5.4.36) P II.435.5 - 1520 1 3 | 261 {4/16} auṣadhasya anujijñāsate iti .~(1.3.58) P I.284.14 - 1521 2 2 | karmaṇi anujñāte kartā api anujñātaḥ bhavati .~(2.2.24.4). P 1522 2 2 | kartari anujñāte karma api anujñātam bhavati .~(2.2.24.4). P 1523 2 1 | adhītya snātvā gurubhiḥ anujñātena khaṭvā āroḍhavyā .~(2.1. 1524 5 2 | 386.16 - 18 R IV.140 {7/8} anukaḥ .~(5.2.60) P II.386.16 - 1525 5 3 | 237 {3/41} kutsitasya anukampāyām bhaviṣyati anukampitasya 1526 1 4 | 14 R II.365 - 366 {3/18} anukampitaḥ ṣaḍaḍguliḥ ṣaḍikaḥ .~(1. 1527 5 3 | 237 {1/41} iha kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt 1528 5 3 | kutsitasya anukampāyām bhaviṣyati anukampitasya kutsāyām .~(5.3.74.) P II. 1529 1 4 | 450 {13/13} iha api tarhi anukaraṇākṛtiḥ nirdiśyate .~(1.4.62.2) 1530 1 SS2 | 115} ayam khalu api bhūyaḥ anukaraṇaśabdaḥ aparihāryaḥ yadarthaḥ upadeśaḥ 1531 6 1 | IV.437 {4/9} <V>akārantāt anukaraṇāt </V> .~(6.1.99) P III. 1532 2 2 | 409.4 R II.660 {2/20} anukaraṣaṇārthaḥ .~(2.2.4) P I.408.22 - 409. 1533 8 2 | sthānivatpratiṣedhāt </V>. dadhaḥ tathoḥ anukarṣaṇam anarthakam .~(8.2.38.1) 1534 8 2 | 17/22} <V>dadhaḥ tathoḥ anukarṣaṇānarthakyam sthānivatpratiṣedhāt </V>. 1535 8 2 | iti evam api na eva arthaḥ anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena .~( 1536 8 2 | pratiṣedhaḥ </V>. yaḥ hi manyate anukarṣaṇasāmarthyāt me atra bhavati alope tena 1537 2 4 | idamā kathitam idamā yadā anukathyate iti .~(2.4.32.1). P I.480. 1538 5 2 | 386.16 - 18 R IV.140 {8/8} anukīyaḥ .~(5.2.65) P II.386.20 - 1539 8 3 | XkkaXppau ca iti evamādinā anukramaṇena vyavacchinnam bhobhagoaghoapūrvasyayo' 1540 1 1 | yat ca anukrāntam yat ca anukraṃsayte sarvasya eva śeṣaḥ tasya 1541 3 2 | yat ca anukrāntam yat ca anukraṃsyate sarvasya eṣaḥ śeṣaḥ aniṭvam 1542 8 2 | iyam sapādasaptādhyāyī anukrāntā etasyām ayam pādonaḥ adhyāyaḥ 1543 1 1 | sarvādīni iti evam yāni anukrāntāni asañjñāyām tāni draṣṭavyāni .~( 1544 3 4 | R III.414 - 415 {10/21} anukrāntāpekṣam śeṣagrahaṇam .evam api agnikāmpyati 1545 6 1 | 468 {23/26} plutapragṛhyāḥ anukṛṣyante .~(6.1.127.1) P III.89.7 - 1546 5 1 | 95 - 97 {3/24} tvatalau anukṛṣyete .~(5.1.120) P II.369.4 - 1547 3 2 | R III.263 - 266 {52/60} anūktavān anūcānaḥ .~(3.2.109) P II. 1548 2 3 | 762 {4/122} yāvat brūyāt anukte anirdiṣṭe iti tāvat anabhihite 1549 6 2 | ādyudāttatvasya avakāśaḥ , atikūlam , anukūlam .~(6.2.121) P III.134.5 - 1550 5 4 | IV.272 - 273 {4/6} atha anulipte katham bhavitavyam .~(5. 1551 3 2 | bhavati vai pratyakṣāt api anumānabalīyastvam .~(3.2.124.1) P II.125.2 - 1552 1 1 | R I.414 - 421 {111/137} anumgrahaṇena na śatrantam viśeṣyate .~( 1553 3 2 | 60/60} sūkṣmaḥ hi bhāvaḥ anumitena gamyaḥ .~(3.2.124.1) P II. 1554 1 1 | eva viśeṣyate : śatā yaḥ anumkaḥ iti .~(1.1.56.8) P I.138. 1555 6 3 | 81/162} bhāṣitapuṃskāt anūṅaḥ samānādhikaraṇe uttarapade 1556 3 1 | 8 R III.155 - 156 {6/21} anunāsikābhāvāt eva anunāsikalopaḥ na bhaviṣyati .~( 1557 1 SS5 | 36} rephasya paropadeśe anunāsikadvirvacanaparasavarṇānām pratiṣedhaḥ vaktavyaḥ .~(; 1558 3 1 | 8 R III.155 - 156 {4/21} anunāsikalopādīni .~(3.1.79) P II.61.24 - 1559 6 4 | jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ iti eva 1560 1 SS5 | 28.15 R I.95 - 97 {29/36} anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ .~(; 1561 7 2 | aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ</V> .~(7.2.84) P III.304. 1562 1 1 | R I.194 - 195 {6/18} <V>anunāsikasañjñāyām itaretarāśraye uktam</V> .~( 1563 1 1 | 11 R I.443 - 447 {24/44} anunāsikāttva : ajajñi* āśām ajajñy āśām .~( 1564 1 1 | 447 {25/44} ye vibhāṣā iti anunāsikāttvam prāpnoti .~(1.1.57.7) P 1565 7 1 | yakāravakārayoḥ eva idam anunāsikayoḥ grahaṇam .~(7.1.1.4) P III. 1566 7 1 | 5 R V.28.8 - 29.5 {7/16} anunāsikopadhaḥ acśabdaḥ kariṣyate .~(7. 1567 1 1 | 531 {4/46} svarabhedāt ānunāsikyabhedāt kālabhedāt ca aṇ savarṇān 1568 1 1 | yathā tṛtīyāḥ tathā pañcamāḥ ānunāsikyavarjam .~(1.1.9.2) P. I.61.8 - 1569 1 4 | bhavati saḥ anyāni duḥkhāni anuniśamya viṣabhakṣaṇam eva jyāyaḥ 1570 1 3 | tarhi na antareṇa cakāram anuṅrttiḥ bhavati dyudbhyaḥ luṅi iti 1571 3 1 | III.187 - 190 {41/55} <V>anupādāne hi anupapade pratyayaprasaṅgaḥ</ 1572 7 1 | pratiṣedham bādhate evam anupadhāyāḥ api prasajyeta .~(7.1.6) 1573 1 SS2 | I.70 - 79 {90/115} na ca anupadiṣṭā prakṛtiḥ asti. <V>ekadeśavikṛtasya 1574 1 SS5 | 74} yat ayuktāḥ vahanti anupadiṣṭāḥ ca śrūyante .~(;SS 5.3) 1575 1 1 | 272 {46/46} yathā eva ayam anupadiṣṭān kārakakālaviśeṣān avagacchati 1576 1 P15 | R I.47 -53 {16/80} na hi anupadiśya varṇān anubandhāḥ śakyāḥ 1577 6 3 | 651 {2/5} rūpasiddhiḥ : anūpaḥ .~(6.3.98) P III.173.7 - 1578 6 2 | śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī 1579 4 3 | 52} bhūt evam yaḥ anuparsarjanam iti .~(4.3.155) P II.324. 1580 4 1 | 471 - 477 {71/81} tasmāt anupasarjanādhikāraḥ .~(4.1.14) P 205.7 - 207. 1581 4 1 | III.471 - 477 {35/81} na anupasarjanagrahaṇena aṇantam viśeṣyate .~(4.1. 1582 7 1 | 7 {26/57} <V>ṭitkaraṇam anupasarjanārtham .~(7.1.1.2) P III.236.17 - 1583 6 1 | 35/36} astrīpratyayena anupasarjanena .~(6.1.13.1) P III.20.2 - 1584 6 1 | 10 - 14 R IV.470 {3/11} anupasthitārthaḥ ayam ārambhaḥ .~(6.1.130) 1585 6 1 | V>ī3 cākravarmaṇasya iti anupasthitārtham</V> .~(6.1.130) P III.91. 1586 1 SS2 | 115} yaḥ ca pibati yaḥ ca anupibati ubhau tau pibataḥ .~(;SS 1587 3 1 | 124 {40/76} sāmānyavācinaḥ anuprayokṣyante .~(3.1.40) P II.47.4 - 48. 1588 3 2 | medhāvisammataḥ kākam sma iha anupṛcchati : kim te patitalakṣaṇam .~( 1589 3 1 | R III.179 - 183 {51/95} ānupūrvyāt siddham etat .~(3.1.91.1) 1590 7 1 | V.21.2 - 15 {21/29} tat ānupūryā siddham .~(7.1.14) P III. 1591 1 4 | II.458 - 460 {19/45} <V>anurlakṣaṇevacanānarthakyam sāmānyakṛtatvāt</V> .~(1. 1592 1 4 | 21 R II.458 - 460 {20/45} anurlakṣaṇevacanārthakyam .~(1.4.84) P I.346.20 - 1593 1 4 | kriyamāṇe api ātmanepadagrahaṇe ānurpūrvyavacanam kartavyam iti .~(1.4.101) 1594 3 1 | dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt .~(3.1.67.2) P II.57. 1595 1 4 | 413 - 418 {37/43} putram anuśāsti dharmam iti .~(1.4.51.1). 1596 7 2 | 17/17} atha yat ayam anuśatikādiṣu puṣkarasacśabdam paṭhati 1597 8 3 | apratyayaḥ anusūḥ anusvaḥ apatyam ānuseyaḥ~(8.3.88) P III.446.19 - 1598 1 4 | śākalyena sukṛtām samhitām anuśimya devaḥ prāvarṣat .~(1.4.84) 1599 6 3 | 10 - 16 R IV.644 {10/14} anuṣṇaḥ iti nalopaḥ prātipadikāntasya 1600 2 1 | hāstinapuram anugaṅgam vārāṇasī anuśoṇam pāṭaliputram .~(2.1.16) 1601 4 2 | traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva jāgatam .~(4. 1602 4 2 | triṣṭup eva traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva 1603 5 4 | 4 R IV.259 - 260 {26/51} ānuṣūkaḥ .~(5.4.36) P II.435.5 - 1604 8 3 | prayojanam iha bhūt : anusūteḥ apratyayaḥ anusūḥ anusvaḥ 1605 8 3 | anusūteḥ apratyayaḥ anusūḥ anusvaḥ apatyam ānuseyaḥ~(8.3.88) 1606 7 4 | 359.2 R V.274.4 - 10 {4/8} anusvārāgamaḥ vaktavyaḥ .~(7.4.85) P III. 1607 7 4 | R V.274.4 - 10 {3/8} <V>anusvārāgamavacanāt siddham</V> .~(7.4.85) P 1608 7 1 | jhalgrahaṇena grahaṇāt pūrvasya anusvāraparasavarṇau bhaviṣyataḥ .~(7.1.72) P 1609 8 4 | R V.491 - 492 {9/22} <V>anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye 1610 8 4 | anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam .~( 1611 7 1 | 265.16 R V.62- 66 {16/79} anusvārībhūtaḥ ṇatvam atikrāmati .~(7.1. 1612 1 10 | avicāli anapāyopajanavikāri anutpatti avṛddhi avyayayogi iti tan 1613 1 1 | 58} apūrvalakṣaṇaḥ ādiḥ anuttaralakṣaṇaḥ antaḥ .~(1.1.21.1) P I.76. 1614 1 3 | kaḥ cit kam cit āha : anuvākam me bhavān uddiśatu iti .~( 1615 3 1 | 17/26} kuṭilāya krāmati anuvākāya .~(3.1.14) P II.215.2 - 1616 2 3 | 777 {3/3} māsam adhītaḥ anuvāko na ca anena gṛhītaḥ iti .~( 1617 4 2 | 683 {189/269} yat vṛddham anuvarṇāntam vāhīkagrāmaḥ saḥ ṭhaññiṭhayoḥ 1618 3 1 | na arthaḥ kṅidgrahaṇena anuvartamānena .~(3.1.13.1) P II.23.22 - 1619 4 3 | R III.725 - 730 {40/55} anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ 1620 6 4 | 26} asti anyat dhātoḥ iti anuvartanasya prayojanam .~(6.4.82) P 1621 7 1 | śakyate anuvartayitum num eva anuvartya iha ihārtham uttarārtham 1622 1 P12 | dīrghasattravat lakṣaṇena anuvidheyāḥ .~(P 12) P I.8.23 - 10.3 1623 1 4 | śākalyena sukṛtām samhitām anuviśamya devaḥ prāvarṣat .~(1.4.84) 1624 1 4 | ca vanāntam udakāntam anuvrajati .~(1.4.56) P I.340.2 - 25 1625 4 3 | purastāt apavādāḥ iti anuvṛtan śaiṣikāḥ .~(4.3.156.2) P 1626 3 1 | antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham .~(3.1.67.3) P II. 1627 3 1 | 20 R III.88 - 89 {3/28} anuyuṅktām bhavān iti .~(3.1.26. 1628 1 3 | R II.275 {2/4} udyuṅkte anuyuṅkte .~(1.3.64) P I.290.8 - 9 1629 3 1 | R III.121 - 124 {73/76} anv eva ca anuprayogaḥ yathā 1630 4 4 | 747 {1/10} <V>nṛnarābhyām añvacanam</V> .~(4.4.49) P II.331. 1631 5 1 | siddham tu kṛdantasya svārthe añvacanāt </V>. siddham etat .~(5. 1632 7 3 | pradhānaśiṣṭam auttvam anvācayaśiṣṭam attvam yathā kyaṅi salopaḥ .~( 1633 1 1 | kāryeṣu śabdeṣu yugapat anvācayena ca yat ucyate tasya yugapadvacanatā 1634 8 1 | 374.6 R V.326 {21/26} anvādeśārtham .~(8.1.26) P III.373.20 - 1635 1 SS1 | bhavanti iti triḥ prathamam anvāha triḥ uttamam iti āvṛttitaḥ 1636 1 2 | 25 R II.43 - 45 {23/23} anvak bhavati vyañjanam iti .~( 1637 4 1 | 619 {7/42} kim etasya anvākhyāne prayojanam .~(4.1.163) P 1638 1 SS1 | upadiśyamānasya prayojanam anvākhyāyeta saṃvṛtasya upadiśyamānasya 1639 6 1 | 118.11 - 15 R IV.532 {7/9} anvatīśabdaḥ .~(6.1.220 - 221) P III. 1640 1 4 | 413 - 418 {15/43} rudhi : anvavaruṇaddhi gām vrajam .~(1.4.51.1). 1641 4 2 | 170/269} <V>kaṇvādīñaḥ aṇvidheḥ</V> .~(4.2.104.2) P II.293. 1642 6 4 | 8/20} <V>iggrahaṇasya ca aṇviśeṣaṇatvāt</V> .~(6.4.2) P III.180. 1643 3 3 | 8 - 13 R III.341 {6/10} anviṣyate anveṣaṇā .~(3.3.107.2) P 1644 1 1 | sataḥ liṅgasaṅkhyābhyām anvitasya bāhyena arthena yogaḥ bhavati .~( 1645 1 1 | anvākhyāyate sataḥ śāstram anvyākhāyakam bhavati .~(1.1.62.2) P I. 1646 2 1 | api nirjñātasya arthasya anvyākhyane kim cit prayojanam asti .~( 1647 2 1 | iti niṣikte ghṛte taile anvyayāt viśeṣaṇam bhavati ayam ghṛtaghaṭaḥ 1648 1 4 | 325 {77/86} anyaputraḥ anyabhāryā iti gamyate .~(1.4.2.1) 1649 1 1 | siddham tu sthānisañjñānudeśāt ānyabhāvyasya</V> .~(1.1.62.3) P I.162. 1650 8 2 | aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante .~(8. 1651 1 SS3 | ivarṇovarṇe vivṛtatare te*anyābhyām ivarṇovarṇābhyām .~(;SS 1652 6 3 | IV.651 {3/5} anyasya idam anyadīyam .~(6.3.99) P III.173.11 - 1653 3 2 | 18} sadṛk sadṛśaḥ anyādṛk anyādṛśaḥ .~(3.2.60.2) P II.107.6 - 1654 2 2 | 704 {20/72} akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe 1655 2 2 | ekasaṅjñādhikāre na arthaḥ anyagrahaṇena .~(2.2.24.1). P I.420.2 - 1656 5 2 | rasādibhyaḥ punarvacanam anyanirvṛttyartham</V> .~(5.2.95) P II.394. 1657 8 3 | 20/20} atha ayam asti aṇyantaḥ : sisaniṣateḥ apratyayaḥ 1658 3 1 | 86 {46/70} eteṣām eva aṇyantānām yaḥ kartā saḥ ṇau karmasañjñaḥ 1659 1 3 | 5/23} akarmakagrahaṇam aṇyantaviśeṣaṇam yathā vijñāyeta .~(1.3.88). 1660 2 3 | 797 - 800 {28/44} atha anyānyaprādurbhāvā .~(2.3.28) P I.455.4 - 456. 1661 2 1 | 579 - 582 {16/27} tatra anyapadārthāśrayaḥ bahuvrīhiḥ bhaviṣyati .~( 1662 2 2 | 710 {56/90} iha anekam anyapade iti iyatā siddham .~(2.2. 1663 6 3 | R IV.622 - 627 {2/32} <V>anyaprakṛtiḥ tu amahān mahatprakṛtau 1664 8 2 | kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām api padānte kutvam yathā 1665 1 4 | 10 R II.319 - 325 {77/86} anyaputraḥ anyabhāryā iti gamyate .~( 1666 2 3 | 803 {27/38} enapā dvitīyā anyārādibhiryoge pañcamī .~(2.3.32) P I.456. 1667 2 3 | 15 R II.801 - 803 {25/38} anyārāditarartedikśabdāñcūttarapadājāhiyukte pañcamī .~(2.3.32) P I.456. 1668 5 3 | 410.2 - 5 R IV.191 {10/10} anyārāditarartedikśabdāñcūūttarapadājāhiyukte .~(5.3.42) P II.410.7 - 1669 2 3 | bhavati vipratiṣedhena | anyārāditarertadikśabdāñcūttarapadājāhiyukte iti asya avakāśaḥ .~(2.3. 1670 6 4 | anyaratasyām mvoḥ iti atra anyaratasyāṅgrahaṇam na kartavyam bhavati .~( 1671 8 1 | siddham iti cet tadbhede anyasāmānye prakṛtibhāvaprasaṅgaḥ .</ 1672 5 2 | 12/50} <V>yasya bhāvāt anyasaṅkhyātvam tatra</V> .~(5.2.48) P II. 1673 1 4 | kriyādravyavacanaḥ ayam samghāto dravyāt anyaśca vidhinā āśrīyate .~(1.4. 1674 6 1 | 501 {17/24} na aprāpte anyasvare tisṛsvaraḥ ārabhyate .~( 1675 1 1 | 44.14 R 140 - 146 {75/80} anyasyāḥ sañjñāyāḥ vacanāt cakārasya 1676 1 2 | anyasmin deśe anyasmin kāle anyasyām ca vayovasthāyām dṛṣṭvā 1677 3 1 | siddham yadi vātātapakālānām anyatamaḥ kartā syāt .~(3.1.87.4) 1678 6 4 | paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve ubhayoḥ abhāvaḥ iti .~(6. 1679 2 1 | 6 R II.639 - 641 {22/37} anyataratra kasmāt na bhavati .~(2.1. 1680 1 6 | R I.23 - 24 {7/20}      anyataropadeśena kṛtam syāt .~(P 6) P I.5. 1681 1 1 | 17 R I.507 - 511 {4/42} anyathājātīyakena śabdena nirdeśaḥ kriyate 1682 6 3 | 651 {4/5} anyasya kārakam anyatkārakam .~(6.3.99) P III.173.11 - 1683 3 1 | hetumadvacanam tu jñāpakam anyatrābhāvasya</V> .~(3.1.91.2) P II.74. 1684 5 2 | 22 R IV.129 - 133 {50/50} anyatvāt ubhayoḥ nyāyyā vārkṣī śākhā 1685 3 4 | 369 - 373 {67/80} imau ca anyau hisvau sarveṣām puruṣāṇām 1686 2 1 | etāni samānavibhaktīni anyavibhaktiḥ rājā .~(2.1.1.6). P I.365. 1687 1 4 | kriyāyoge iti anuvartate na ca anyayā kriyayā ūryādicviḍācām yogaḥ 1688 2 3 | 21/31} na hi atra gāvaḥ anyayuktāḥ .~(2.3.22) P I.454.2 - 16 1689 1 2 | cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ .~(1.2.64.5) P I. 1690 1 2 | 11 R II.136 - 139 {29/40} anyonyakṛtam sārūpyam .~(1.2.64.5) P 1691 1 2 | cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ 1692 1 4 | 10 R II.319 - 325 {4/86} anyonyapratiṣedhaḥ vipratiṣedhaḥ .~(1.4.2.1) 1693 8 1 | 288 {93/121} ekaikavicitāḥ anyonyasahāyāḥ iti .~(8.1.1.1) P III.361. 1694 7 1 | V>suduroḥ kevalagrahaṇam anyopasargapratiṣedhārtham</V> .~(7.1.68) P III.262. 1695 7 1 | suduroḥ kevalagrahaṇam kriyate anyopasṛṣṭāt bhūt iti .~(7.1.68) P 1696 7 3 | 8 {10/13} <V>jñāpakam tu anytra ṇyadhikasya kutvavijñānārtham</ 1697 1 P13 | prayuñjate yājñe punaḥ karmaṇi na apabhāṣante .~(P 13) P I.10.4 -11.14 1698 1 P13 | punaḥ asuraiḥ yājñe karmaṇi apabhāṣitam .~(P 13) P I.10.4 -11.14 1699 1 4 | brāhmaṇena na mlecchitavai na apabhāṣitavai .~(P 4.1) P I.2.3 - 9 R 1700 6 1 | R IV.424 - 431 {58/188} apacacchatuḥ , apacacchuḥ .~(6.1.91.2) 1701 6 1 | R IV.424 - 431 {63/188} apacacchṛdatuḥ , apacacchṛduḥ .~(6.1.91. 1702 6 1 | 63/188} apacacchṛdatuḥ , apacacchṛduḥ .~(6.1.91.2) P III.70.15 - 1703 6 1 | 58/188} apacacchatuḥ , apacacchuḥ .~(6.1.91.2) P III.70.15 - 1704 6 3 | 8 R IV.642 - 643 {12/13} apacasi vai tvam jālma .~(6.3.73) 1705 2 2 | yena mūrtīnām upacayāḥ ca apacayāḥ ca lakṣyante tam kālam āhuḥ .~( 1706 1 2 | yāvat anena vardhitavyam apacayena yujyate .~(1.2.64.10) 1707 6 1 | 6 R IV.385 - 386 {22/55} apacchāyāt .~(6.1.71) P III.49.21 - 1708 7 2 | 22 R V.125.8 - 9 {5/5} apacitiḥ~(7.2.35) P III.291.2 - 17 1709 1 4 | 379 {14/49} akārakasya api apādādanasañjñā prasajyeta .~(1.4.23.1) 1710 1 4 | II.313 - 317 {14/48} <V>apādādnam uttarāṇi dhanuṣā vidhyati 1711 1 4 | 15 R II.413 - 418 {2/43} apādānādibhiḥ viśeṣakathābhiḥ .~(1.4.51. 1712 1 4 | apāyuktatvāt ca dhruvamapāye apādānamiti apādānasañjñā prāpnoti ādhāraḥ 1713 1 4 | 462 - 464 {9/24} ātaḥ ca apādānapañcamī eṣā .~(1.4.93) P I.348.8 - 1714 2 4 | 9 R II.903 - 904 {3/14} apādānapañcamyāḥ iti vaktavyam .~(2.4.83. 1715 1 4 | 14 R II.313 - 317 {15/48} apādānasañjñām uttarāṇi kārakāṇi bādhante .~( 1716 1 4 | karaṇādhikaraṇayoḥ kartṛtvam nidarśitam apādānīnām kartṛtvanirdarśanāya .~( 1717 8 3 | 437.6 R V.463 {12/12} apadāntābhisambaddham mūrdhanyagrahaṇam anuvartate .~( 1718 8 1 | 21} <V>padādhikāraḥ prāk apadāntādhikārāt .~(8.1.16 - 17) P III.371. 1719 8 1 | 372.7 R V.320 -322 {3/21} apadāntasyamūrdhanyaḥ iti ataḥ prāk padādhikāraḥ .~( 1720 6 1 | 377 - 380 {28/55} evam api apadāntatvāt na prāpnoti .~(6.1.68) P 1721 4 2 | 10 - 15 R III.686 {10/11} apadātau eva sālvāt .~(4.2.133) P 1722 8 3 | ṅamohrasvādaciṅamuṇnityam iti apade bhūt .~(8.3.21) P III. 1723 2 3 | parācīm tasyai hrītamukh. apagagalbhaḥ y. snāti tasyai apsu m. 1724 3 1 | 107/113} kaṃsikyām bhūyān apahāraḥ .~(3.1.3.2). P II.6.15 - 1725 2 3 | prakāraiḥ bhavati krayaṇāt apaharaṇāt yāñcāyāḥ vinimayāt iti .~( 1726 7 2 | tatra ekaḥ yasya iti lopena apahriyate aparaḥ ekādeśena .~(7.2. 1727 4 1 | 499 {3/13} sattve niviśate apaiti pṛthagjātiṣu dṛśyate ādheyaḥ 1728 3 4 | 10/26} <V>suṭtithoḥ tu apakarṣavijñānam</V> .~(3.4.102) P II.185. 1729 7 3 | 8} sunayikā , aśokikā , apākikā~(7.3.47) P III.326.18 - 1730 1 1 | paśyati buddhyā astim ca apakṛṣyamāṇam bhavatim ca ādhīyamānam .~( 1731 1 1 | paśyati buddhyā āmrān ca apakṛṣyamāṇān nyagrodhān ca ādhīyamānān .~( 1732 7 2 | ayam bhāradvājaḥ purastāt apakṛṣyeta .~(7.2.63) P III.299.6 - 1733 1 3 | sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ ca nivṛttiḥ bhavati .~(1. 1734 3 1 | 88.6 - 11 R III.213 {8/8} apalapyam avadāmyam .~(3.1.125.1) 1735 2 3 | pralikhate tasyai khalatiḥ apamār. y. āṅkte tasyai kāṇaḥ 1736 3 4 | pūrvam hi asau yācate paścāt apamayate .~(3.4.21.1) P II.172.6 - 1737 4 2 | III.674 - 683 {114/269} āpaṇāt ubhayam prāpnoti .~(4.2. 1738 3 1 | 109} vikārāgamayuktatvāt apañcamīnirdiṣṭatvāt ca .~(3.1.1) P II.1.2 - 1739 2 2 | ayam kālam māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati 1740 5 4 | śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti .~(5.4.135) P II.443. 1741 4 2 | III.674 - 683 {115/269} āpaṇikam .~(4.2.104.2) P II.293.8 - 1742 2 1 | 504 {59/96} saktvāḍhakam āpaṇīyānām .~(2.1.1.2) P I.359.21 - 1743 2 2 | prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .~( 1744 2 2 | prāptajīvikā āpannā jīvikām āpannajivikā .~(2.2.5.1). P I.409.6 - 1745 1 P13 | dharmaḥ iti bruvataḥ arthāt āpannam bhavati apaśabdajñānapūrvake 1746 4 2 | 276.2 - 4 R III.638 {3/6} apānnapāte anubrūhi .~(4.2.27) P II. 1747 4 2 | 6} atha yat aponaptriyam apānnaptriyam haviḥ katham tasya sampraiṣaḥ 1748 3 2 | 230 {6/12} yaḥ ca śokam apanudati śokāpanodaḥ saḥ bhavati .~( 1749 5 3 | 429.2 - 4 R IV.244 {1/9} apaṇye iti ucyate .~(5.3.99) P 1750 2 1 | iti ayam adhikāraḥ. tataḥ apaparibahirañcavaḥ pañcamyā iti .~(2.1.11 - 1751 6 1 | 345 {5/15} aparaḥ āha : apapūrvāt spardheḥ laṅi ātmanepadānām 1752 1 4 | yathā indraśatruḥ svarataḥ aparādhāt .~(P 4.2) P I.2.10 - 14 1753 2 1 | arjanam krayaṇam bhiṣaṇam aparaharaṇam .~(2.1.51.1). P I.393. 1754 6 1 | 118} pūrvaiṣukāmaśamaḥ , aparaiṣukāmaśaḥ .~(6.1.85.2) P III.60.7 - 1755 1 4 | 20/60} pūrvaiṣukāmaśamaḥ aparaiṣukāmaśamaḥ guḍodakam tilodakam .~(1. 1756 6 1 | 8 R IV.360 - 361 {4/11} apāralaukike iti ucyamāne aniṣṭam prasajyeta .~( 1757 1 1 | aparaśāradam , pūrvanaidāgham , aparanaidāgham .~(1.1.72.4) P I.184.26 - 1758 2 1 | 38/110} pūrvaśāl.Māpriyaḥ aparaśāl.Māpriyaḥ .~(2.1.1.10). P 1759 1 4 | 194/197} pūrvaśālāpriyaḥ aparaśālāpriyaḥ ṭatpuruṣāntodāttatvam ca 1760 1 1 | prayojanam : pūrvaśāradam , aparaśāradam , pūrvanaidāgham , aparanaidāgham .~( 1761 5 3 | 2 R IV.185 - 186 {29/34} aparasmin ahani aparedyuḥ .~(5.3.22) 1762 1 1 | nipātanāt ca malopam icchati aparasparāḥ kriyāsātatye iti yathāprāptam 1763 3 2 | na ha sma vai purā śaśvat aparaśuvṛkṇam dahati .~(3.2.122) P II. 1764 6 1 | avakāśaḥ pūrvatraigartakaḥ, aparatraigartakaḥ .~(6.1.85.2) P III.60.7 - 1765 6 2 | samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati aviravikanyāyena .~( 1766 6 1 | sthāne dvirvacane ṇilopaḥ aparihṛtaḥ .~(6.1.9) P III.13.7 - 16. 1767 5 1 | 344.10 R IV.22 - 25 {4/31} aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām 1768 7 3 | 25 R V.201.5 - 18 {21/22} aparimāṇabistācitakambalyebhyaḥ na taddhitaluki dvivarṣā , 1769 3 3 | 355 {25/28} yaḥ ayam adhvā aparimāṇaḥ gantavyaḥ tasya yat avaram 1770 5 1 | yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram 1771 5 1 | 338.17 - 21 R IV.10 {5/10} aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti .~(5. 1772 2 2 | kālasya yena samāsaḥ saḥ aparimāṇī .~(2.2.5.2). P I.409.13 - 1773 3 3 | vartamānaḥ kālaḥ yatra kriyā aparisamāptā bhavati .~(3.3.142) P II. 1774 1 4 | 17 R II.425 - 428 {16/27} aparisamāptam karma kalma .~(1.4.51.3) 1775 1 1 | 17 R I.125 - 133 {50/139} aparituṣyan khalu api bhavān anena parihāreṇa 1776 3 2 | R III.261 - 263 {19/36} aparokṣagrahaṇena na arthaḥ .~(3.2.108) P 1777 3 2 | III.275 - 278 {11/23} <V>aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau 1778 2 1 | artham jahyāt upaguḥ ca apartyārthe vartamānaḥ svam artham jahyāt .~( 1779 1 1 | 18 R I.177 - 180 {13/14} aparyāptaḥ ca eva hi yāsuṭ samudāyasya 1780 3 3 | R III.317 - 318 {19/29} aparyāyeṇa iti tu vaktavyam .~(3.3. 1781 1 SS2 | apaśabdam prayuñjīta saḥ api apaśabdabhāk syāt .~(;SS 2) P I.19.10 - 1782 1 P13 | atha abhyupāyaḥ eva apaśabdajñānam śabdajñāne .~(P 13) P I. 1783 1 P13 | bruvataḥ arthāt āpannam bhavati apaśabdajñānapūrvake śabdajñāne dharmaḥ iti .~( 1784 5 2 | 22 R IV.166 {2/5} t<V>apasaḥ vinvacanam aṇvidhānāt</V> .~( 1785 2 4 | 15 R II.897 - 898 {5/11} apāsīt dhanam iti .~(2.4.77) P 1786 1 SS6 | laṅ ajarghāḥ pāspardheḥ apāspāḥ iti .~(;SS 6) P I.34.4 - 1787 1 2 | 11/19} kaḥ punaḥ arhati apaśūnām puṃsaḥ utkālayitum ye aśakyāḥ 1788 2 4 | svādayaḥ iti yat ayam avyayāt āpasupaḥ iti sublukam śāsti .~(2. 1789 5 4 | 3 R IV.257 - 259 {21/88} apasyaḥ vasānāḥ .~(5.4.30) P II. 1790 1 4 | 197} kādraveyaḥ mantram apaśyat .~(1.4.2.2) P I.306.11 - 1791 1 4 | yathā eva asya anyatra apaśyataḥ īpsā evam kūpe api .~(1. 1792 2 4 | 9 R II.903 - 904 {6/14} āpāṭaliputram vṛṣṭaḥ devaḥ .~(2.4.83.2) 1793 5 1 | 116} putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ .~(5. 1794 3 1 | ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena 1795 1 3 | 173 - 178 {14/55} na hi apaṭhitāḥ śakyāḥ ādigrahaṇena viśeṣayitum .~( 1796 3 1 | 34} katham tarhi anyeṣām apaṭhyamānānām dhātusañjñā bhavati : asteḥ 1797 8 3 | saha ḍena saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti .~(8. 1798 1 2 | apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ : gargasya apatyam bahavaḥ 1799 4 2 | 8 R III.664 - 670 {3/53} apatyādibhyaḥ cāturarthparyantebhyaḥ ye 1800 4 1 | R III.419 - 428 {14/108} apatyādiṣv artheṣu aṇādayaḥ vidhīyante .~( 1801 4 1 | 13 - 15 R III.481 {1/6} āpatyagrahaṇam kartavyam dvīpāt yañaḥ pratiṣedhārtham .~( 1802 4 1 | 590 {89/200} apatyāntare apatyāntara śabdāntarāt śabdāntarāt 1803 5 1 | syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt 1804 4 1 | saṅkrāmati evam iha api tat eva apatyapratyayāntam dvitīyam ca tṛtīyam ca apatyam 1805 4 1 | 260.2 - 6 R III.606 {6/12} apatyārthābhāvāt .~(4.1.145) P II.260.2 - 1806 4 1 | 15/52} upagoḥ apatyam iti apatyaśabdāt .~(4.1.82) P II.234.2 - 1807 4 1 | 21/21} ditivanaspatibhyām apatyasamūhayoḥ .~(4.1.86) P II.237.19 - 1808 1 1 | 447 {33/44} dīrghe kṛte āpatyasya ca taddhite anāti iti pratiṣedhaḥ 1809 4 1 | pautraprabhṛteḥ gotrasañjñāyām yasya apatyavivakṣā tasya pautraprabhṛteḥ gotrasañjñā 1810 3 1 | 19 R III.64 - 66 {16/51} āpatyayasya ca taddhite anāti kyacvyoḥ 1811 3 1 | R III.193 - 198 {70/117} apavādavelāyām punaḥ utsargaḥ apekṣyate .~( 1812 4 3 | R III.700 - 701 {29/36} apavādavidhānārtham .~(4.3.25) P II.307.2 - 1813 7 4 | V.264.8 - 266.10 {29/39} apavādavijñānāt .~(7.4.61) P III.353.22 - 1814 3 1 | 84.2 {4/10} pravādyam apavādyam iti .~(3.1.106) P II.83. 1815 6 2 | ubhayam prāpnoti parivanam apavanam .~(6.2.33) P III.124.21 - 1816 5 3 | dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ .~(5.3.66.1) 1817 8 4 | yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā bhūt .~( 1818 3 2 | 259 {13/28} ādiḥ atra apavṛktaḥ .~(3.2.102.2) P II.113.24 - 1819 3 2 | bhūtakālaḥ yatra kim cit apavṛktam dṛśyate .~(3.2.102.2) P 1820 3 3 | na ca asya kam cid api apāyam paśyati .~(3.3.133.3) P 1821 1 4 | 5 R II.376 - 379 {41/49} apāyasya avivakṣitatvāt .~(1.4.23. 1822 1 4 | 376 - 379 {38/49} <V> apāyasyāvivakṣitatvāt</V> .~(1.4.23.1) P I.323. 1823 1 2 | 159 {5/95} anityāḥ guṇāḥ apāyinaḥ upāyinaḥ ca .~(1.2.64.10) 1824 1 SS5 | ekavarṇāḥ arthavantaḥ : a*apehi .~(;SS 5.4) P I.30.1 - 32. 1825 4 2 | apekṣamāṇaḥ ayam anantaram yogam apekṣeta .~(4.2.92) P II.290.2 - 1826 1 1 | 53/62} prakṛtayaḥ tarhi apekṣyante .~(1.1.65.2) P I.170.1 - 1827 8 4 | 3/3} vathsaḥ , khṣīram , aphsarāḥ~(8.4.61) P III.465.4 - 6 1828 3 2 | abhijānāsi devadatta tatra saktūn apibāma .~(3.2.114) P II.119.9 - 1829 3 1 | dhātugrahaṇam ānantaryaviśeṣaṇam apiban iti atra api prāpnoti .~( 1830 7 3 | R V.234.14 - 235.1 {3/4} apidarthaḥ ayam ārambhaḥ .~(7.3.95) 1831 7 3 | punaḥ sārvadhātukagrahaṇam apidartham</V> .~(7.3.95) P III.339. 1832 3 1 | III.211 {6/6} pratigrāhyam apigrāhyam iti eva anyatra .~(3.1.122) 1833 3 1 | III.211 {5/6} tasmāt na apigṛhyam .~(3.1.118) P II.87.2 - 1834 1 4 | padam vartate tat prati apiḥ karmapravacanīyasañjñaḥ 1835 6 3 | III.176.6 R IV.658 {1/3} apīlvādīnām iti vaktavyam .~(6.3.121) 1836 7 3 | 47} tatra sārvadhātukam apin ṅit iti ṅittvāt paryudāsaḥ 1837 7 4 | 54} apīpyat , apīpyatām , apīpyan .~(7.4.1.1) P III.344.2 - 1838 7 4 | 7 R V.242 - 245 {36/54} apīpyat , apīpyatām , apīpyan .~( 1839 7 4 | 245 {36/54} apīpyat , apīpyatām , apīpyan .~(7.4.1.1) P 1840 4 1 | āpiśalam adhīte brāhmaṇī āpiśalā brāhmaṇī .~(4.1.14) P 205. 1841 6 2 | 16 R IV.546 - 547 {3/7} āpiśalapāṇinīyavyāḍīyagautamīyāḥ .~(6.2.36) P III.125.10 - 1842 7 4 | api ṇyantasya eva upādānam āpjñapyṛdhām īt iti .~(7.4.93) P III. 1843 8 2 | 13/62} iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve 1844 6 1 | 24 R IV.457 - 459 {10/39} aplutabhāvinaḥ aplutabhāvini iti evam etat 1845 6 1 | 459 {10/39} aplutabhāvinaḥ aplutabhāvini iti evam etat vijñāyate .~( 1846 8 1 | 21 R V.297 - 300 {2/32} āpnoteḥ ayam vipūrvāi icchāyām arthe 1847 1 4 | 424 {49/57} <V>siddham apo anyakarmaṇaḥ .~(1.4.51.2) 1848 4 2 | 276.2 - 4 R III.638 {2/6} aponapāte anubrūhi .~(4.2.27) P II. 1849 4 2 | 276.2 - 4 R III.638 {4/6} aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati .~(4.2. 1850 4 2 | R III.638 {1/6} atha yat aponaptriyam apānnaptriyam haviḥ katham 1851 1 4 | 335 {82/197} ātestīryate āpopūryate .~(1.4.2.2) P I.306.11 - 1852 1 4 | nagare iti ucyate yaḥ yatra apradhānaḥ bhavati .~(1.4.23.1) P I. 1853 4 1 | brūyāt pradhānāt utpattavyam apradhānāt na iti tāvat anupasarjanāt 1854 3 1 | eva pratyayaḥ prayoktavyaḥ aprakṛtiparaḥ na iti .~(3.1.2) P II.3. 1855 1 4 | 26/27}            yaḥ tu apramattagītaḥ tat pramānam .~(P 4.4) P 1856 2 4 | II.893 - 894 {9/18} na hi aprāñcaḥ bharatāḥ santi .~(2.4.66) 1857 4 1 | R III.513 - 513 {25/28} aprāṇistham prāṇini dṛṣṭam ca svāṅgasañjñam 1858 5 4 | 440.7 - 8 R IV.267 {6/6} aprāṇyaṅgāt iti vaktavyam .~(5.4.77) 1859 6 4 | 14 - 234.3 {9/24} tatra aprāptasya ṭilopasya vidhāne prāptasya 1860 6 4 | 234.3 {8/24} <V>tatra aprāptavidhāne prāptapratiṣedhaḥ</V> .~( 1861 8 4 | 22 R V.500 - 501 {5/18} apraraḥ āha .~(8.4.19 - 20) P III. 1862 8 3 | 434 {17/21} naḥ chavi apraśān ruḥ bhavati pumaḥ khayi 1863 6 1 | R IV.279 - 287 {61/130} aprathamasya bhūt .~(6.1.1.1) P III. 1864 5 1 | 369.2 R IV.93 - 95 {55/59} aprathimā .~(5.1.119.3) P II.368.5 - 1865 4 1 | tarhi ṣitkaraṇasāmarthyāt aprātipadikāt īkāraḥ bhavati evam prātipadikāt 1866 6 1 | yakārapratiṣedhaḥ jñāpakaḥ apratiṣedhasya</V> .~(6.1.16) P III.24. 1867 7 1 | 72.7 {28/49} hrasvatvam apratiṣiddham hrasvāśrayāḥ ca ete vidhayaḥ 1868 4 1 | 132} katham punaḥ tasyām apratiṣṭhamānāyām praṣṭhaśabdaḥ varteta .~( 1869 2 3 | 459.18 - 19 R II.808 {1/4} apratyādibhiḥ iti vaktavyam .~(2.3.43) 1870 8 3 | nivṛttam idudupadhasya ca apratyasya iti atra ṣakāragrahaṇam 1871 3 1 | eva prakṛtiḥ prayoktavyā apratyayā na iti .~(3.1.2) P II.3. 1872 1 1 | 178.7 R I.525 - 527 {4/30} apratyayādeśaṭitkinmitaḥ iti vaktavyam .~(1.1.69. 1873 6 3 | 64/162} īkāravidhau vai apratyayakasya pāṭhaḥ kriyate vataṇḍa iti .~( 1874 1 1 | lumati pratyayagrahaṇam apratyayasañjñāpratiṣedhārtham </V>. lumati pratyayagrahaṇam 1875 6 1 | yathāgṛhītasya ādeśavacanāt apratyayasthe siddham</V> .~(6.1.13.2) 1876 1 1 | 24 R I.382 - 385 {33/37} apratyayasvisarjanīyasya iti ucyate .~(1.1.51.3) 1877 3 1 | prakṛteḥ arthābhidhāne apratyayikāḥ dṛśyante .~(3.1.2) P II. 1878 6 1 | 402 {44/59} pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ pratyutthāne 1879 1 P13 | dṛśyante hi kṛtaprayatnāḥ ca apravīṇāḥ akṛtaprayatnāḥ ca pravīṇāḥ .~( 1880 1 4 | 8 R II.484 - 488 {56/79} apravṛttau api .~(1.4.110) P I.356. 1881 2 1 | R II.505 - 516 {104/109} apravṛttiḥ khalu api arthādeśanasya .~( 1882 8 1 | 375.7 - 9 R V.329 {6/6} aprāyaścittikṛtau ca syātām~(8.1.35) P III. 1883 1 2 | prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti .~( 1884 1 4 | R II.456 - 457 {7/7} ye aprayujyamānasya kriyām āhuḥ te karmapravacanīyāḥ .~( 1885 1 3 | 20 R II.251 - 253 {27/35} āpṛcchate gurum .~(1.3.21) P I.280. 1886 3 1 | 16/28} atham katham asmin apṛcchati ayam pracchiḥ vartate .~( 1887 7 1 | 41 - 47 {28/81} pṛṣṭvā , āpṛcchya .~(7.1.37) P III.254.15 - 1888 3 1 | R III.212 - 213 {18/24} āpṛcchyaḥ pratiṣīvyaḥ .~(3.1.123) 1889 4 2 | III.674 - 683 {230/269} āprītamāyavakaḥ .~(4.2.104.2) P II.293.8 - 1890 4 2 | III.674 - 683 {229/269} āprītamāyoḥ ubhayam prāpnoti .~(4.2. 1891 6 1 | R IV.380 - 383 {5/66} <V>apṛktādhikārasya nivṛttatvāt</V> .~(6.1.69. 1892 6 1 | 383 {15/66} nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti .~( 1893 6 1 | 10 R IV.383 - 384 {3/20} apṛktalopasya avakāśaḥ gomān , yavamān .~( 1894 1 1 | 13 R I.486 - 490 {3/56} apṛktalope śilope ca kṛte num amāmau 1895 1 2 | 3/53} ekahal pratyayaḥ apṛktasañjñaḥ bhavati iti vaktavyam .~( 1896 1 1 | 13 R I.486 - 490 {13/56} apṛktaśilopayoḥ kṛtayoḥ ete vidhayaḥ na 1897 1 1 | 490 {2/56} <V>prayojanam apṛktaśilope num amāmau guṇavṛddhidīrghatvemaḍāṭśnamvidhayaḥ</ 1898 1 1 | 421 {52/137} astisicaḥ apṛkte iti dvisakārakaḥ nirdeśaḥ : 1899 6 1 | uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu iti pratiṣedham śāsti .~( 1900 5 1 | pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā 1901 5 1 | apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti .~(5.1.121) P II.369. 1902 5 1 | apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti .~(5.1.121) 1903 5 2 | 9/10} urvaśī vai rūpiṇī apsarasām .~(5.2.95) P II.394.17 - 1904 3 1 | 21 - 7 R III.58 {20/25} apsarāyate .~(3.1.11.1). P II.20.21 - 1905 6 3 | 9 R IV.582 - 584 {27/33} apsavyam .~(6.3.1.2) P III.141.12 - 1906 8 4 | iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam .~(8.4.47) 1907 6 3 | 9 R IV.582 - 584 {31/33} apsujaḥ .~(6.3.1.2) P III.141.12 - 1908 6 3 | 9 R IV.582 - 584 {29/33} apsumatiḥ .~(6.3.1.2) P III.141.12 - 1909 1 4 | svādayaḥ iti yat ayam avyayāt āpsupaḥ iti avyayāt lukam śāsti .~( 1910 6 3 | 9 R IV.582 - 584 {25/33} apsuyoniḥ .~(6.3.1.2) P III.141.12 - 1911 3 1 | apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat ṣaṣṭhyantam .~( 1912 1 2 | 169 {8/27} tathā yadi āśu āptavyaḥ śvaśuraḥ śvaśrvām api etat 1913 3 3 | 152.6 R III.337 {3/12} āptiḥ rāddhiḥ dīptiḥ .~(3.3.94) 1914 3 1 | viśeṣaṇārthena arthaḥ : aptṛntṛc iti .~(3.1.133.1) P II.90. 1915 3 1 | muṇḍaviśiṣṭena karotina tam āptum icchati .~(3.1.8.3) P II. 1916 3 1 | 5 R III.79 - 80 {19/25} āpugvacanasāmarthyāt na bhaviṣyati .~(3.1.25) 1917 3 4 | III.412 - 414 {24/47} aduḥ apuḥ adhuḥ asthuḥ .~(3.4.110) 1918 2 4 | 479 R II.857 - 862 {64/68} apūpārdham mayā bhakṣitam .~(2.4.26) 1919 8 2 | sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra 1920 4 2 | 136/269} ṭhakaḥ avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ .~( 1921 5 3 | 15 R IV.195 {2/6} na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ 1922 1 1 | 93.18 - 23 R I.299 {1/7} apuri iti vaktavyam .~(1.1.36. 1923 3 2 | R III.247 - 248 {17/19} apūrvageyāḥ ślokāḥ .~(3.2.80) P II.109. 1924 8 1 | R V.331 {1/23} kim idam apūrvagrahaṇam jātuviśeṣaṇam .~(8.1.47) 1925 3 4 | R III.375 - 376 {11/12} apūrvakālārthaḥ ayam ārambhaḥ .~(3.4.19) 1926 1 1 | 2 R I.247 - 252 {54/58} apūrvalakṣaṇaḥ ādiḥ anuttaralakṣaṇaḥ antaḥ .~( 1927 6 2 | 14 R IV.550 - 555 {24/61} apūrvapadasya api gateḥ prakṛtisvaratvam 1928 4 2 | 635 - 636 {4/10} kumārī apūrvapatiḥ patim upapannā kaumārī bhāryā .~( 1929 4 2 | 5 R III.635 - 636 {3/10} apūrvapatim kumārīm upapannaḥ kaumāraḥ 1930 1 3 | avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ prayogaḥ asti .~( 1931 8 1 | V.331 {2/23} jātuśabdāt apūrvāt tiṅantam iti .~(8.1.47) 1932 4 2 | kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām bhavati 1933 1 4 | duhiyācirudhiprachibhikṣiciñām upayoganimittam apūrvavidhau bruviśāsiguṇena ca yatsacate 1934 2 2 | 704 {47/72} ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati .~( 1935 3 1 | 12 {57/109} eteṣām hi apūrvopadeśāt prādhānyam .~(3.1.1) P II. 1936 3 1 | 176 {22/74} saḥ etān poṣān apuṣyat gopoṣam aśvapoṣam raipoṣam 1937 3 1 | 80 {15/25} evam tarhi apuṭ kariṣyate .~(3.1.25) P II. 1938 7 4 | 350.5 R V.257.5 - 11 {2/9} aputrādīnām iti vaktavyam iha api yathā 1939 2 2 | 21/65} avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ .~( 1940 3 1 | ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati 1941 7 4 | atyalpam idam ucyate : aputrasya iti .~(7.4.35) P III.349. 1942 6 1 | 12 R IV.338 - 339 {8/14} āpyānaḥ candramāḥ iti .~(6.1.28) 1943 1 4 | 464 - 465 {7/15} na ime apyarthāḥ nirdiśyante .~(1.4.96) P 1944 1 4 | 37} tatra etat syāt yadi apyaviśeṣeṇa vidhīyante na eva viprayogaḥ 1945 1 4 | II.368 - 372 {51/60} yat apyucyate iti eke manyante tat eke 1946 6 1 | 441 {40/40} tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam .~(6. 1947 6 1 | tarhi dvitīyasya dvirvacanam ārabhāmahe .~(6.1.2.2) P III.6.1 - 1948 7 2 | takradānam ārabhyate tat prāpte ārabhyamāṇam bādhakam bhaviṣyati .~(7. 1949 4 3 | 8/57} oḥ añaḥ avakāśaḥ āraḍavam .~(4.3.156.2) P II.326.7 - 1950 1 1 | 359 {34/46} ardhaḥ ekāraḥ aradhaḥ okāraḥ na bhaviṣyati .~( 1951 4 2 | 5 R III.629 {5/6} na hi arāgāt utpadyamānena pratyayena 1952 6 4 | 17 R IV.745 - 748 {48/66} araik u kṛṣṇāḥ .~(6.4.74) P III. 1953 4 1 | evam tarhi siddhe sati yat ārakam śāsti tat jñāpayati ācāryaḥ 1954 8 2 | 383 {7/15} alam bhaktāya aram bhaktāya .~(8.2.18) P III. 1955 1 4 | 30} ātaḥ ca upayogaḥ yat ārambhakāḥ raṅgam gacchanti naṭasya 1956 1 2 | 27 {6/13} antareṇa api ārambham siddhaḥ atra dīrghaḥ : ghumāsthāgāpājahāti 1957 2 1 | ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanāni kriyante .~(2.1.51.1). P 1958 1 2 | V>na aikārthyam iti cet ārambhānarthakyam</V> .~(1.2.64.7) P I.240. 1959 1 4 | 298 - 308 {34/162} tatra ārambhasāmarthyāc ca bhapadasañjñe paraṅkāryatvāt 1960 3 2 | arṇav.Mān badbadhān.Māṃ aramṇāḥ .~(3.2.106 - 107.2) P II. 1961 8 2 | 10/62} iha api āyandhvam arandhvam iti jaśtvena eva siddham .~( 1962 1 1 | 31/40} katham akaṇiṣam araṇiṣam , kaṇitā śvaḥ , raṇitā śvaḥ 1963 2 1 | 587 {16/50} grāmatataḥ araṇyagataḥ .~(2.1.24) P I.383.2 - 384, 1964 4 1 | III.510 - 511 {4/24} mahat araṇyam araṇyānī .~(4.1.49) P II. 1965 4 1 | 511 {4/24} mahat araṇyam araṇyānī .~(4.1.49) P II.220.14 - 1966 2 3 | Māyate saḥ bhiśastaḥ y.Mām araṇye tasyai stenaḥ y.Mām parācīm 1967 2 4 | 55/68} ekadeśisamāsaḥ na ārapsyate .~(2.4.26) P I.478.5 - 479 1968 6 1 | 19 R IV.446 - 448 {16/26} ararakān paśya .~(6.1.103) P III. 1969 6 1 | 448 {13/26} <V>kuṇḍinyāḥ ararakāyāḥ</V> .~(6.1.103) P III.80. 1970 6 4 | idam tarhi : atatakṣat , ararakṣat .~(6.4.48) P III.200.13 - 1971 7 4 | 4} acakāṇat , acīkaṇat , ararāṇat , arīraṇat , aśaśrāṇat , 1972 6 3 | pūrvapadottarapadayoḥ ṛkārasya arārau nipātyete .~(6.3.32 - 33) 1973 1 1 | napuṃsakopasarjanahrasvatvam : ārāśastriṇī dhānāśaṣkulinī niṣkauśāmbinī 1974 4 2 | R III.674 - 683 {6/269} ārātīyaḥ .~(4.2.104.2) P II.293.8 - 1975 4 2 | 674 - 683 {30/269} ārātkī ārātkā .~(4.2.104.2) P II.293.8 - 1976 4 2 | R III.674 - 683 {30/269} ārātkī ārātkā .~(4.2.104.2) P II. 1977 3 1 | 21 R III.92 - 97 {20/80} ārātrimvivāsam ācaṣṭe rātrim vivāsayati 1978 1 3 | kartavyam : rudhir : arudhat , arautsīt .~(1.3.7.2) P I.263.19 - 1979 5 1 | 10 {19/33} yāni etāni aravanti cakrāṇi tadartham .~(5.1. 1980 3 1 | 218 - 219 {9/9} govindaḥ aravindaḥ .~(3.1.140) P II.92.17 - 1981 5 1 | tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate 1982 5 3 | mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ .~(5.3.99) P 1983 2 3 | 12/23} sādhunipuṇābhyām arcāyām saptamī iti saptamī .~(2. 1984 1 1 | 6 R I.455 - 459 {67/71} arcayateḥ arkaḥ , marcayateḥ markaḥ .~( 1985 7 3 | 219.16 - 220.7 {11/13} <V>arceḥ kavidhānāt siddham</V> .~( 1986 1 1 | tathā jyotiṣaḥ vikāraḥ arciḥ ākāśadeśe nivāte suprajvalitaḥ 1987 1 SS6 | vibhaktinirdeśe sammṛdya grahaṇe ardhacatasraḥ mātrāḥ .~(;SS 6) P I.34. 1988 8 2 | ardhamātrā ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti .~(8.2.106) P III. 1989 2 2 | R II.714 - 719 {101/101} ardhāḍhakam punaḥ vyabhicarati .~(2. 1990 6 4 | 721 {1/54} kāni punaḥ ārdhadhātukādhikārasya prayojanāni .~(6.4.46) P 1991 7 2 | kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam asti .~(7.2.8. 1992 6 4 | 21 R IV.741 - 743 {22/26} ārdhadhātukagrahaṇāt siddham .~(6.4.64) P III. 1993 1 2 | 22 R II.10 - 11 {11/13} ārdhadhātukāḥ .~(1.2.4.1) P I.193.15 - 1994 3 1 | vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā 1995 7 2 | 34} yathā valādigrahaṇam ārdhadhātukaviśeṣaṇam vijñāyeta .~(7.2.35) P III. 1996 1 2 | ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit ṅitaḥ karoti : caṅaṅnajiṅṅvanibathaṅnaṅaḥ .~( 1997 5 4 | 21 R IV.263 - 265 {58/70} ardhadhurā .~(5.4.68) P II.437.16 - 1998 1 2 | 209.4 R II.48 - 50 {6/34} ardhahrasvamātram ardhahrasvam iti .~(1.2. 1999 1 2 | tasya svaritasya āditaḥ ardhahrasvram udāttasañjñam bhavati iti .~( 2000 4 1 | 538 {76/119} na ca idānīm ardhajaratīyam labhyam vṛddhiḥ me bhaviṣyati 2001 1 P15 | dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ pragītaḥ 2002 1 P15 | vikampitam sandaṣṭam eṇīkṛtam ardhakam drutam vikīrṇam etāḥ svaradoṣabhāvanāḥ 2003 2 2 | 660 {43/64} ardhapippalī ardhakośātakī .~(2.2.3) P I.407.11 - 408. 2004 5 3 | 24 R IV.231 - 232 {19/31} ardhakośātakikā .~(5.3.71 - 72.4) P II.423. 2005 1 1 | ardha : ardhapāñcālakaḥ , ardhamāgadhakaḥ .~(1.1.72.4) P I.184.26 - 2006 4 2 | bhavati iti asya avakāśaḥ ārdhamāsikam sāṃvatsarikam .~(4.2.104. 2007 8 1 | svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā vyavahāraḥ asti .~(8.1.1. 2008 1 1 | 550 - 554 {50/59} ardha : ardhapāñcālakaḥ , ardhamāgadhakaḥ .~(1.1. 2009 1 1 | 17/38} kanvidhyartham : ardhapañcamakam .~(1.1.23.2) P I.82.10 - 2010 1 1 | samāsavidhyartham tāvat : ardhapañcamaśūrpam .~(1.1.23.2) P I.82.10 - 2011 5 3 | 24 R IV.231 - 232 {18/31} ardhapippalikā .~(5.3.71 - 72.4) P II.423. 2012 1 2 | pippalyāḥ tat ardhapippalī ca ardhapippalyau te .~(1.2.72.2) P I.251. 2013 2 2 | tarhi idānīm idam bhavati : ardharāśiḥ iti .~(2.2.2) P. I.407.2 - 2014 2 4 | 480.14 - 16 R II.864 {1/5} ardharcādayaḥ iti vaktavyam .~(2.4.31) 2015 6 4 | 6/53} tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti .~(6.4.161) 2016 2 4 | R II.864 {2/5} ardharcam ardharcaḥ kārṣāpaṇam kārṣāpaṇaḥ gomayam 2017 2 4 | 480.14 - 16 R II.864 {2/5} ardharcam ardharcaḥ kārṣāpaṇam kārṣāpaṇaḥ 2018 8 2 | R V.423 {2/6} pādasya ardharcasya antyam akṣaram upasaṃhṛtya 2019 2 2 | hetunā yadā dvau droṇau ardhārḍhakam ca kartavyam ardhatṛtīyāḥ 2020 2 2 | grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ .~(2.2.2) P. I.407.2 - 9 2021 2 2 | 9 R II.655 - 656 {2/13} ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam 2022 1 1 | 377 {37/86} āntaryataḥ ardhatṛtīyamātrasya ṭisañjñakasya ardhatṛtīyamātraḥ


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License