Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
7589 1 2 | 144 {27/61} te manyāmahe : lopakṛtam etat yena atra antareṇa 7590 1 1 | lumatsañjñāsu yat ucyate tat lopamātre bhūt iti .~(1.1.62.2) 7591 4 1 | III. 530 - 538 {19/119} lopanimittaḥ ṣyaṅ .~(4.1.78.2) P II.229. 7592 6 4 | 13/61} yasya īti yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca 7593 7 4 | 33/48} <V>mīmādīnām tu lopaprasaṅgaḥ</V> .~(7.4.93) P III.359. 7594 7 4 | kimartham iti cet khayām lopapratiṣedhārtham</V> .~(7.4.61) P III.353. 7595 2 1 | samāse ca na dṛśyate tat lopārambham prayojayati .~(2.1.34 - 7596 1 1 | 482 {45/48} asti anyat lopasañjñāyāḥ pṛthaksañjñākaraṇe prayojanam .~( 7597 1 1 | R I.469 - 471 {7/50} <V>lopasañjñāyām arthasatoḥ uktam</V> .~( 7598 3 1 | 22 R III.60 {1/6} halaḥ lopasanniyogena ayam kyaṅ vidhīyate .~(3. 7599 6 4 | 234.3 {2/24} katha ca lopātham syāt katham va niyamārtham .~( 7600 6 4 | R IV.793 {7/15} antyasya lopavacane prayojanam na asti iti kṛtvā 7601 6 1 | 113.19 - 22 R IV.521 {6/8} lopayaṇādeśayoḥ kṛtayoḥ ādyudāttatvam yathā 7602 1 4 | ītvalopābhyām iti ucyate na lopetvābhyāmiti eva ucyeta .~(1.4.2.2) P 7603 1 1 | 14. R I.476 - 478 {13/23} lopottarakalaḥ hi atra tuk āgamaḥ .~(1. 7604 2 4 | tena ca api asau udāttaḥ lopsyate .~(2.4.85.2) P I.501.1 - 7605 2 4 | 893 {127/129} atha yaḥ lopyalopinām samāsaḥ tatra katham bhavitavyam .~( 7606 1 2 | 14 R II.114 - 116 {13/24} lopyalopitā ca na prakalpeta .~(1.2. 7607 1 SS2 | 28 R I.70 - 79 {35/115} ḷphiḍaḥ ḷphiḍḍaḥ .~(;SS 2) P I.19. 7608 1 SS2 | 70 - 79 {35/115} ḷphiḍaḥ ḷphiḍḍaḥ .~(;SS 2) P I.19.10 - 21. 7609 5 4 | 14 R IV.256 {5/9} na hi lpitaraḥ devatā .~(5.4.24) P II.433. 7610 6 4 | kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati tasmāt iti uttarasya iti .~( 7611 6 4 | 768 {5/36} anādeśādeḥ iti lpratiṣedhaḥ prāpnoti .~(6.4.120.1) P 7612 1 3 | V>sañjñāsamāsanirdeśaḥ lpṛthak vibhaktisañjñyanuccāraṇārthaḥ </ 7613 6 1 | karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ akakārādiḥ .~( 7614 8 1 | 322 - 324 {18/34} na hi lṛḍantam antodāttam asti .~(8.1.18. 7615 3 3 | 21 R III.312 - 313 {5/40} lṛṭā ayam nirdeśaḥ kṛiyate .~( 7616 6 1 | 4 R IV.437 {4/6} <V>lṛti lṛvāvacanam</V> .~(6.1.101) P III.77. 7617 4 1 | 488 {31/34} kapprasaṅge lubhayam prāpnoti .~(4.1.25) P II. 7618 3 4 | 414 - 415 {9/21} lūbhyām lūbhiḥ iti .~(3.4.114) P II.188. 7619 3 4 | 15 R III.414 - 415 {9/21} lūbhyām lūbhiḥ iti .~(3.4.114) P 7620 4 2 | nivāsaviṣayatvāt nivāsavivakṣāyām lubviṣayavivakṣāyām pratyayaḥ</V> .~(4.2.52) 7621 3 1 | 6 R III.140 {1/9} idam lucigrahaṇam gluñcigrahaṇam ca kriyate .~( 7622 8 1 | 322 - 324 {11/34} na hi luḍantam ādyudāttam asti .~(8.1.18. 7623 6 3 | R IV.601 - 609 {43/162} lugalugastrīviṣayadvistrīpratyayāḥ .~(6.3.34.2) P III.150.17 - 7624 4 1 | III.606 - 608 {11/41} yat lugantam avṛddham tatra vṛddhiḥ yathāt 7625 4 1 | R III.606 - 608 {10/41} lugarthaḥ tarhi ṇakāraḥ kartavyaḥ .~( 7626 1 1 | duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam .~(1.1.58.4) 7627 2 4 | nirdeśāt eva idam vyaktam lugvikaraṇasya grahaṇam iti .~(2.4.77) 7628 5 1 | V>kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt</V> .~( 7629 5 1 | 42 - 43 {3/9} na arthaḥ lukkhagrahaṇena .~(5.1.55) P II.352.13 - 7630 6 1 | cikṣiyiva , cikṣiyima , luluvatuḥ , luluvuḥ , pupuvatuḥ , 7631 6 1 | cikṣiyima , luluvatuḥ , luluvuḥ , pupuvatuḥ , pupuvuḥ .~( 7632 1 1 | I.479 - 482 {46/48} kim. lumatsañjñāsu yat ucyate tat lopamātre 7633 1 1 | yadi pratyāhāragrahaṇam lunata punata atra api prāpnoti .~( 7634 7 1 | 7 - 17.6 {18/42} lunate lunatām alunata .~(7.1.6) P III. 7635 7 1 | R V.15.7 - 17.6 {18/42} lunate lunatām alunata .~(7.1.6) 7636 2 1 | 8 R II.593 {5/8} dātreṇa lūnavān paraśunā chinnavān .~(2. 7637 2 1 | 12} khaleyavam khalebusam lūnayavam lūyamānayavam pūtayavam 7638 8 2 | 18 R V.397 - 398 {4/14} lūniḥ dhūniḥ .~(8.2.44) P III. 7639 1 3 | II.286 - 290 {12/30} lūñ lunīte pūñ punīte .~(1.3.72). P 7640 6 1 | 3 R IV.455 - 456 {9/10} lunīyateḥ apratyayaḥ .~(6.1.112) P 7641 3 2 | III.260 {13/14} chandasi luṅlaṅliṭaḥ iti anena .~(3.2.106 - 107. 7642 1 3 | 17 R II.269 - 271 {48/50} luṅliṅau api nimittam .~(1.3.62.2). 7643 6 4 | evam vakṣyāmi : bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti .~(6.4. 7644 3 2 | bhūtabhaviṣyatoḥ aviśeṣeṇa vidhīyete luṅlṛṭau .~(3.2.110.1) P II.117.25 - 7645 1 2 | tulyajātīyasya jñāpakam iti caṅaṅau luṅvikaraṇānam jñāpakau syātām najiṅ vartamānakālānām 7646 6 1 | 3 R IV.455 - 456 {10/10} lūnyuḥ , pūnyuḥ .~(6.1.113) P III. 7647 1 2 | 10 R II.98 - 100 {15/21} lupā uktatvāt tasya arthasya 7648 3 2 | ṅit bhavati iti ṅittvāt lupadhālopaḥ bhaviṣyati .<V> ṛṛkārāntaguṇapratiṣedhārtham 7649 7 1 | R V.18.15 - 20.3 {25/38} lupanirdiṣṭaḥ nakāraḥ .~(7.1.12) P III. 7650 7 1 | V.57.2 - 58.6 {6/17} <V>luptanakāratvāt</V> .~(7.1.59) P III.261. 7651 6 1 | tat jñāpayati ācāryaḥ na luptavikaraṇebhyaḥ anudāttatvam bhavati iti .~( 7652 3 1 | atyantāparadṛṣṭāḥ parabhūtāḥ lupyantetataḥ anubandhāsañjanam arthavat 7653 6 1 | 25/59} jaśśasī ca atra lupyete .~(6.1.167) P III.105.2 - 7654 3 2 | kimartham āluc ucyate na luś eva ucyeta .~(3.2.158) P 7655 7 1 | 275.22 R V.84 - 91 {75/82} luśiḥ asmai aviśeṣeṇa upadiṣṭaḥ 7656 3 3 | 6/40} lṛṭ ca anadyatane luṭā bādhyate .~(3.3.3) P II. 7657 4 1 | R III.486 - 488 {17/34} lutkpanne tarhi ṅīṣi prāpnoti .~(4. 7658 2 1 | khaleyavam khalebusam lūnayavam lūyamānayavam pūtayavam pūyamānayavam .~( 7659 3 1 | asti iha tu katham na syāt lūyate kedāraḥ svayam eva iti yatra 7660 2 4 | hiprabhṛtīn tu sadā bahiraṅgaḥ lya</V>P<V> bharati iti kṛtam 7661 6 2 | avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam .~( 7662 7 1 | kārakam yāvatā nañi pūrve tu lyabbhāvaḥ na bhaviṣyati .~(7.1.37) 7663 7 1 | iti yat ayam adaḥ jagdhiḥ lyapti kiti iti ti kiti iti eva 7664 1 3 | saḥ lasya sthāne kartavyaḥ lyasya abhinirvṛttasya ātmanepadam 7665 3 2 | 240 {5/38} khyunā mukte lyuṭā bhavitavyam .~(3.2.56) P 7666 6 4 | 20 R IV.778 - 779 {6/21} mabhavā maghavate .~(6.4.133) P 7667 7 3 | anu tvā indraḥ bhramatu madatu atra api prāpnoti .~(7.3. 7668 1 4 | 30} āhosvit tvadbhavasi madbhavāmi iti .~(1.4.105, 107 - 108. 7669 7 2 | tvaddhitam , mahyam hitam maddhitam iti .~(7.2.98.1) P III.305. 7670 1 1 | R I.220 - 226 {86/89} na mādgrahaṇena īdādyantam viśeṣyate .~( 7671 3 2 | 269 {15/21} aruṇat yavanaḥ madhamikām .~(3.2.111) P II.118.22 - 7672 3 1 | 55 - 56 {11/13} dadhīyati madhati kartrīyati hartrīyati .~( 7673 4 4 | madhu anantaram madhavyaḥ mādhavaḥ .~(4.4.128) P II.334.21 - 7674 1 1 | prayojanam : bābhravīyāḥ , mādhavīyāḥ .~(1.1.57.1) P I.141.24 - 7675 4 4 | asiti madhu anantaram madhavyaḥ mādhavaḥ .~(4.4.128) P II. 7676 6 4 | 13 R IV.688 - 693 {77/91} madhonaḥ paśya .~(6.4.22.2) P III. 7677 6 1 | 534 {4/40} dādhīcaḥ , mādhūcaḥ iti .~(6.1.222) P III.118. 7678 6 1 | 431 {102/188} dadhīndraḥ , madhūdakam .~(6.1.91.2) P III.70.15 - 7679 5 1 | 60 {24/25} sthālapatham madhukam .~(5.1.77) P II.358.20 - 7680 6 1 | iha hi śvaliṭ ṣṭhīvati madhuliṭ ṣvaṣkate ṣṭutvasya asiddhatvāt 7681 8 3 | 429.6 R V.443 - 444 {8/30} madhuliṭtsāye .~(8.3.28 - 32) P III.428. 7682 5 2 | 397.5 - 7 R IV.167 {3/6} madhuni eva hi madhu idam madhuram 7683 1 2 | 17} badarī sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti .~(1.2.52.2) 7684 2 1 | ādityaḥ udeti paścāt astam eti madhuraḥ guḍaḥ kaṭukam śṛṅgaveram 7685 5 2 | madhuni eva hi madhu idam madhuram iti prasajyate .~(5.2.107. 7686 1 2 | yuktavadbhāvaḥ vaktavyaḥ : madhurāpañcālāḥ .~(1.2.51.3) P I.228.1 - 7687 2 1 | 37} tathā guḍaḥ iti ukte madhuraśabdasya śṛṅgaveram iti ukte ca kaṭuśabdasya .~( 7688 2 1 | 90} na hi guḍaḥ iti ukte madhuratvam gamyate śṛṅgaveram iti 7689 8 2 | 26/28} yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām 7690 4 3 | R III.716 - 717 {31/36} mādhurī vṛttiḥ .~(4.3.101) P II. 7691 1 1 | dadhiśabdasya dadhiśabdaḥ eva madhuśabdasya madhuśabdaḥ eva ādeśaḥ bhaviṣyati .~( 7692 6 4 | 669 {65/80} dadhiyānam , madhuyānam .~(6.4.1.3) P III.179.11 - 7693 8 4 | 512 {39/51} dadhīyati madhūyati .~(8.4.68) P III.465.16 - 7694 8 2 | 6 R V.362 - 364 {13/26} madhvāśa .~(8.2.4) P III.388.16 - 7695 7 3 | ādhyaśviḥ , dādhyaśviḥ , mādhvaśviḥ iti .~(7.3.3) P III.317. 7696 7 1 | iti vaktavyam dadhyasyati madhvasyati iti evamartham .~(7.1.51) 7697 3 4 | varṇavidheḥ avakāśaḥ dadhyatra madhvatra .~(3.4.77.2) P II.182.1 - 7698 8 4 | yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam .~(8.4.47) 7699 4 3 | III.707 - 708 {23/31} <V>madhya [R: madhyaḥ] madhyam dinaṇ 7700 4 3 | 708 {23/31} <V>madhya [R: madhyaḥ] madhyam dinaṇ ca asmāt</ 7701 1 1 | aparaḥ āha : tribhiḥ ca madhyamaiḥ vargaiḥ laśasaiḥ ca vyavāye 7702 5 3 | anyena śaiphālikam anyena mādhyamikam .~(5.3.55.1) P II.413.2 - 7703 6 3 | yadi ādyasya yogasya viṣaye mādhyamkīyaḥ , śālūkikīyaḥ , atra na 7704 1 4 | 24 R II.468 - 469 {26/38} madhyamottamayoḥ uttamasañjñā prāpnoti .~( 7705 4 3 | R III.707 - 708 {25/31} mādhyandinaḥ udgāyati .~(4.3.60) P II. 7706 4 3 | R III.707 - 708 {24/31} madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ 7707 4 3 | 708 {24/31} madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ ca asmāt 7708 4 3 | 31} <V>īyaḥ kāryaḥ atha madhyasya</V> .~(4.3.60) P II.310. 7709 1 2 | utsahate bhavitum anyat ataḥ madhyāt .~(1.2.27.2) P I.202.16 - 7710 5 4 | 11 - 12 R IV. 261 {4/5} madhyataḥ .~(5.4.44) P II.436.11 - 7711 4 3 | R III.707 - 708 {19/31} madhyīyaḥ .~(4.3.60) P II.310.8 - 7712 1 1 | ca na syāt : tvadīyaḥ , madīyaḥ iti .~(1.1.74) P I.190.12 - 7713 6 4 | avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ .~(6.4.148.2) P III.227. 7714 4 3 | 315.2 R III.715 {7/8} mādraḥ bhaktiḥ asya mādrau bhaktiḥ 7715 1 SS5 | dvirvacanasya : bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam 7716 4 1 | 428 - 438 {131/206} tatra madrajī iti etat rūpam syāt .~(4. 7717 4 3 | asya mādrau bhaktiḥ asya madrakaḥ iti eva yathā syāt .~(4. 7718 2 1 | 23 R II.555 - 561 {18/80} madrāṇām rājan magadhānām rājan .~( 7719 4 1 | rājāhasakhibhyaḥ ṭat yathā iha bhavati madrarājaḥ kaśmīrarājaḥ evam madrarājñī 7720 4 1 | 126/206} na bhavati madrarājī iti .~(4.1.1.2) P II.191. 7721 4 3 | 7/8} mādraḥ bhaktiḥ asya mādrau bhaktiḥ asya madrakaḥ 7722 1 4 | 7/30} tvadrūpaḥ pacasi madrūpaḥ pacāmi iti .~(1.4.105, 107 - 7723 2 3 | parṇena pibati tasyai unm.Mādukaḥ jāyate .~(2.3.62) P I.466. 7724 8 2 | 10 R V.380 - 382 {12/46} mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti .~( 7725 7 1 | suk vaktavyaḥ : dadhisyati madusyati iti evamartham~(7.1.52 - 7726 3 1 | 14 R III.20 - 21 {7/15} madyodāttam yam icchati tatra repham 7727 2 1 | 561 {18/80} madrāṇām rājan magadhānām rājan .~(2.1.2) P I.375. 7728 1 SS1 | tān eva śālīn bhuñjmahe ye magadheṣu , tat eva idam bhavataḥ 7729 2 3 | 460.2 R II.808 {3/4} adya maghā iti .~(2.3.45) P I.460.2 7730 5 2 | 20 R IV.168 - 169 {10/18} maghavānam īmahe .~(5.2.109) P II.397. 7731 1 2 | 14 R II.55 - 56 {9/23} <V>maghavanvarjam </V>. agaccha maghavan .~( 7732 6 4 | 778 - 779 {6/21} mabhavā maghavate .~(6.4.133) P III.223.9 - 7733 4 1 | 464 - 466 {4/39} evam api maghonī atra prāpnoti .~(4.1.7) 7734 1 1 | anuṣaṅgalopārtham tāvat : magnaḥ , magnavān .~(1.1.47.2) 7735 1 1 | anuṣaṅgalopārtham tāvat : magnaḥ , magnavān .~(1.1.47.2) P I.115.5 - 7736 1 SS5 | vaktavyam iha api yathā syāt : mahā;m hi saḥ .~(;SS 5.1) P. 7737 6 3 | 22/32} mahān bāhuḥ asya mahābāhuḥ iti .~(6.3.46.1) P III.160. 7738 6 3 | 627 {10/32} amahati hi mahacchabdaḥ vartate tadvācī ca atra 7739 5 4 | 248 - 251 {34/39} iha hi mahadadhīnam iti āttvakapau prasajyeyātām .~( 7740 2 1 | 598 - 603 {70/105} iha hi mahadartham iti āttvakapau prasajyetām .~( 7741 6 3 | amahatī mahatī sampannā mahadbhūtā brāhmaṇī .~(6.3.46.1) P 7742 6 1 | 368 - 369 {5/35} yācate mahādevaḥ .~(6.1.63) P III.41.19 - 7743 6 3 | 5 R IV.622 - 627 {12/32} mahadvācī .~(6.3.46.1) P III.160.2 - 7744 6 3 | 628 {3/13} mahatyāḥ ghāsaḥ mahāghāsaḥ , mahatyāḥ karaḥ mahākaraḥ , 7745 2 2 | sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum 7746 5 1 | 12/17} mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ .~( 7747 5 1 | 10/17} mahājanāya hitaḥ māhājanikaḥ .~(5.1.9.2) P II.340.19 - 7748 5 1 | mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ .~(5.1.9.2) P II.340.19 - 7749 6 3 | mahāghāsaḥ , mahatyāḥ karaḥ mahākaraḥ , mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ .~( 7750 3 1 | 190 {9/55} mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ .~( 7751 3 1 | mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ .~( 7752 5 1 | 361.5 R IV.62 - 64) {7/33} mahānāmnīḥ carati māhānāmnikaḥ .~(5. 7753 5 1 | 7/33} mahānāmnīḥ carati māhānāmnikaḥ .~(5.1.94) P II.360.8 - 7754 5 1 | mahānāmnīnām brahmacaryam māhānāmnikam .~(5.1.94) P II.360.8 - 7755 5 1 | 361.5 R IV.62 - 64) {3/33} mahānāmnīnām brahmacaryam māhānāmnikam .~( 7756 5 1 | 5 R IV.62 - 64) {15/33} mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam 7757 6 2 | śreṇyādisamāse evat tat iha bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate .~(6.2.42) 7758 2 4 | 10/15} evam api ye ete mahāntaḥ saṃstyāyāḥ teṣu abhyantarāḥ 7759 1 1 | 26/38} dakṣiṇāpathe hi mahānti sarāṃsi sarasyaḥ iti ucyante .~( 7760 1 2 | alpaprāṇasya sarvoccaiḥ tat mahāprāṇasya sarvanīcaiḥ .~(1.2.29 - 7761 1 1 | ghoṣavadaghoṣatā alpaprāṇatā mahāprāṇatā iti .~(1.1.9.2) P. I.61. 7762 4 1 | bhavati mahān priyaḥ asya mahāpriyaḥ evam mahatī priyā asya mahatīpriyaḥ 7763 3 1 | 48 {81/84} mahān putraḥ mahāputraḥ .~(3.1.8.1) P II.16.2 - 7764 3 1 | 12 R III.45 - 48 {82/84} mahāputram icchati mahāputrīyati iti .~( 7765 4 2 | 629 - 630 {13/20} hāridram māhārajanam .~(4.2.2) P II.271.7 - 17 7766 2 1 | yaḥ hi mahārājāya baliḥ mahārājārthaḥ saḥ bhavati .~(2.1.36) P 7767 2 1 | 598 - 603 {13/105} yaḥ hi mahārājāya baliḥ mahārājārthaḥ saḥ 7768 4 1 | 21} hi mathatī śūdrā mahāśūdrā bhavati .~(4.1.4) P II. 7769 4 1 | 17 R III.459 - 461 {5/21} mahāśūdrī .~(4.1.4) P II.201.8 - 17 7770 6 1 | 23 R IV.317 - 318 {22/33} mahatiḥ dānakarmā .~(6.1.12.1) P 7771 3 1 | 190 {20/55} upapadam iti mahatīiham sañjñā kriyate .~(3.1.92. 7772 4 1 | mahāpriyaḥ evam mahatī priyā asya mahatīpriyaḥ iti atra api syāt .~(4.1. 7773 1 1 | 328 {26/44} vibhāṣā iti mahatīsañjñā kriyate .~(1.1.44.3) P I. 7774 2 2 | 46/93} yadi etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ 7775 6 3 | V>anyaprakṛtiḥ tu amahān mahatprakṛtau mahān mahati eva </V>. anyaḥ 7776 4 1 | tatra kaḥ prasaṅgaḥ yat mahatpūrvāt syāt .~(4.1.4) P II.201. 7777 1 2 | 46 {19/28} urutā khasya mahattā kaṇṭhasya .~(1.2.29 - 30. 7778 4 2 | II.285.2 R III.655 {3/3} māhāvārttikaḥ kālapakaḥ .~(4.2.66.1) P 7779 6 3 | mahākaraḥ , mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ .~(6.3.46.2) P III.161.6 - 7780 4 1 | sarveṇa ca gṛhasthena pañca mahāyajñāḥ nivartyāḥ .~(4.1.33) P II. 7781 3 1 | 13 - 15 R III.160 {6/6} mahīaskabhāyat yaḥ askabhāyat udgṛbhāyata 7782 6 1 | 6/12} sanaḥ prabhṛti ā mahiṅaḥ ṅakārāt .~(6.1.58) P III. 7783 7 2 | 19 R V.121.7 - 11 {4/5} mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ .~( 7784 4 2 | II.288.7 R III.662 {1/2} mahiṣāt ca iti vaktavyam .~(4.2. 7785 1 1 | ucyamāne iha prasajyeta mahiṣī rūpam iva brāhmaṇī rūpam 7786 1 2 | dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam iva brāhmaṇīrūpam iva .~( 7787 4 2 | II.288.7 R III.662 {2/2} mahiṣmān .~(4.2.91) P II.288.9 - 7788 1 3 | viśeṣakam bhavati hṛṇīyayati mahīyayati atra api prāpnoti .~(1.3. 7789 1 SS7 | mātāpitarau ca asya svarge loke mahīyete .~ 7790 6 1 | vaktavyaḥ madhoḥ gṛhṇāti , mahoḥ tṛptā iva āsate iti evamartham .~( 7791 5 4 | IV.268 {20/28} mahān ukṣā mahokṣaḥ .~(5.4.77) P II.440.13 - 7792 1 SS5 | sthānivadbhāvāt prāpnoti vyūḍhoraskena mahoraskena iti .~(;SS 5.3) P I.28.16 - 7793 1 1 | paryāyavacanasya iṣyate : mīnān hanti mainikaḥ .~(1.1.69.1) P I.177.18 - 7794 5 4 | 4 R IV.259 - 260 {21/51} maitraḥ .~(5.4.36) P II.435.5 - 7795 1 1 | na sidhyati : kaikeyaḥ , maitreyaḥ .~(1.1.57.6) P I.149.1 - 7796 6 4 | 807 - 809 {30/39} iha hi maitreyakaḥ saṅghaḥ iti saṅghātalakṣaṇeṣu 7797 4 1 | 57} stryaṇaḥ avakāśaḥ : makandikā mākandikaḥ .~(4.1.114) </ 7798 4 1 | stryaṇaḥ avakāśaḥ : makandikā mākandikaḥ .~(4.1.114) </V>P II.256. 7799 4 3 | 20 R III.695 - 696 {6/42} makārāntaḥ sāyaṃśabdaḥ .~(4.3.23.2) 7800 3 4 | 7/10} <V>cvyantasya ca makārāntārtham</V> .~(3.4.26.1) P II.174. 7801 2 4 | 902 {17/39} <V>avyayatvam makārāntatvāt</V> .~(2.4.81.2) P I.496. 7802 1 3 | yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham ukāram 7803 1 1 | ukārāt prabhṛti ā numaḥ makārāt .~(1.1.56.8) P I.138.11 - 7804 5 3 | samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti .~( 7805 2 4 | samaḥ kvau iti : makārasya makāravacane prayojanam na asti iti kṛtvā 7806 6 1 | 23/66} akāralope ca sati makāre ataḥ dīrghaḥ yañi supi ca 7807 1 SS7 | 116 {2/17} katham yāni makāreṇa grahaṇāni halaḥ yamām yami 7808 4 3 | 4 R III.319 - 320 {3/18} makṣikābhiḥ kṛtam mākṣikam .~(4.3.116) 7809 4 3 | 3/18} makṣikābhiḥ kṛtam mākṣikam .~(4.3.116) P II.316.18 - 7810 1 4 | 344 {4/104} khaṭvābandhuḥ mālābandhuḥ .~(1.4.3.1). P I.312.2 - 7811 1 1 | iṣīkatūlena muñjeṣīkatūlena mālabhāriṇī kanyā , utpalamālabhāriṇī 7812 1 SS1 | 60 {46/74} khaṭvāḍhakam mālāḍhakam iti .~(;SS 1.1) P I.15.2 - 7813 4 1 | 16} atra api kṣaudrakyaḥ mālakyaḥ iti na etat teṣām dāse 7814 1 2 | idam asti : khaṭvāpādaḥ , mālāpādaḥ iti .~(1.2.48.2) P I.223. 7815 4 2 | bhavati iti asya avakāśaḥ mālāprastha pālāprasthakaḥ .~(4.2.104. 7816 4 2 | 145/269} gārgikaḥ vātsakaḥ mālavakaḥ .~(4.2.104.2) P II.293.8 - 7817 4 1 | tarhi kṣaudrakāṇām apatyam mālavānām apatyam iti .~(4.1.168.1) 7818 6 1 | kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt .~(6.1.84.2) P III. 7819 6 1 | 420 {4/49} khaṭvendraḥ , mālendraḥ , khaṭvodakam , mālodakam .~( 7820 1 4 | 335 {106/197} khaṭvīyati mālīyati .~(1.4.2.2) P I.306.11 - 7821 3 3 | 148.2 - 9 R III.331 {8/11} mallasya saṅgrāhaḥ muṣṭikasya saṅgāhaḥ 7822 4 3 | 20 -328.3 R III.741 {6/8} mallikā karavīram bisam mṛṇālam .~( 7823 6 1 | mālendraḥ , khaṭvodakam , mālodakam .~(6.1.87.1) P III.66.25 - 7824 8 1 | 10 R V.340 - 341 {14/19} malopābhisambaddham tat .~(8.1.68.1) P III.379. 7825 1 1 | punaḥ bhavān nipātanāt ca malopam icchati aparasparāḥ kriyāsātatye 7826 8 1 | 14 - 19 R V.340 {6/7} <V>malopavacanam ca .</V> malopaḥ ca vaktavyaḥ .~( 7827 6 4 | V>hiraṇyayasya chandasi malopavacanāt siddham</V> .~(6.4.174) 7828 1 SS2 | anukurvan snātānuliptaḥ mālyaguṇakaṇṭhaḥ kadalīstambham chindyāt 7829 4 1 | 213.9 - 10 R III.489 {1/5} māmakagrahaṇam kimartham na aṇantāt iti 7830 4 1 | 213.9 - 10 R III.489 {3/5} māmakaśabdāt sañjñācchandasoḥ eva .~( 7831 4 3 | R III.690 - 691 {17/25} māmakīnāḥ .~(4.3.3) P II.302.18 - 7832 4 1 | api kāśakṛtsninā proktam māmāṃsā kāśakṛtsnīm kāśakṛtsnīm 7833 5 2 | 8 R IV.171 - 172 {10/48} mamāvī .~(5.2.122) P II.399.7 - 7834 4 4 | 743 - 745 {6/23} <V>treḥ mamnityavacanam viṣayārtham</V> .~(4.4.20) 7835 3 2 | 225 {10/36} māṃsabhakṣaḥ māṃsabhakṣā .~(3.2.1.3) P II.95.16 - 7836 3 2 | R III.223 - 225 {10/36} māṃsabhakṣaḥ māṃsabhakṣā .~(3.2.1.3) 7837 3 2 | 225 {7/36} māṃsakāmaḥ māṃsakāmā .~(3.2.1.3) P II.95.16 - 7838 3 2 | māṃse kāmaḥ asya māṃsakāmaḥ māṃsakāmakaḥ iti .~(3.2.1.3) P II. 7839 8 4 | R V.499 {3/17} pravapāni māṃsāni .~(8.4.16) P III.458.11 - 7840 6 1 | 6 R IV.368 - 369 {10/35} māṃsapacanyāḥ iti prāpte .~(6.1.63) P 7841 1 1 | devadattaśabdaḥ āvartate na māṃsapiṇḍaḥ .~(1.1.1.3) P I.37.25 - 7842 3 2 | 225 {4/36} māṃsaśīlaḥ māṃsaśīlā .~(3.2.1.3) P II.95.16 - 7843 3 2 | 11 R III.223 - 225 {4/36} māṃsaśīlaḥ māṃsaśīlā .~(3.2.1.3) P 7844 2 3 | 3 R II.784 - 787 {37/40} māṃsaudanāya vyāharati mṛgaḥ .~(2.3.13) 7845 1 3 | śuṣkaudane pravartante anyathā ca māṃsaudane .~(1.3.1.4) P I.258.7 - 7846 5 1 | 25 - 27 {22/41} avaśyam māṃsaudanikādyartham yogavibhāgaḥ kartavyaḥ .~( 7847 3 2 | R III.223 - 225 {26/36} māṃse kāmaḥ asya māṃsakāmaḥ māṃsakāmakaḥ 7848 3 3 | 2/6} abhokṣyata bhavān māṃsena yadi matsamīpe āsiṣyata 7849 6 1 | 369 {9/35} yat nīkṣaṇam māṃspacanyāḥ .~(6.1.63) P III.41.19 - 7850 1 3 | R II.254 {10/22} evam maṃsthāḥ sacittaḥ ayam eṣaḥ api yathā 7851 3 1 | ojāyamānam yaḥ ahim jagh.Māna .~(3.1.11.1). P II.20.21 - 7852 4 1 | yogābhyām ḍāp yathā syāt manantāt anantāt ca bahuvrīheḥ .~( 7853 4 1 | api vavadhāyikā bhaviṣyati manasākrītī iti na sidhyati .~(4.1.50) 7854 6 2 | 3 R IV.565 {1/8} <V>soḥ manasoḥ kapi</V> .~(6.2.117) P III. 7855 4 1 | 590 {36/200} aupagavī māṇavakī .~(4.1.93) P II.247.2 - 7856 1 3 | 10/35} āgamayasva tāvat māṇavka .~(1.3.21) P I.280.2 - 20 7857 3 1 | III.61 - 64 {44/49} tatra manāyate iti ukte sandehaḥ syāt abhibhavatau 7858 2 3 | 10 - 17 R II.830 {7/12} manāyyai tantuḥ .~(2.3.62) P I.466. 7859 4 1 | R III.500 - 509 {52/132} mañcāḥ hasanti .~(4.1.48) P II. 7860 1 2 | anvākhyānam eva tarhi idam mandabuddheḥ .~(1.2.32.2) P I.209.5 - 7861 2 1 | bahavaḥ arthāḥ gamyante mandakam uttarakam nilīnakam iti 7862 5 1 | eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate .~( 7863 1 4 | udumbaravarṇānām ghaṭīnām maṇḍalam mahat pītam na svargam gamayet 7864 1 4 | 308 {23/162} bābhravyaḥ māṇḍavya iti .~(1.4.1.2) P I.296. 7865 3 1 | R III.172 - 176 {67/74} maṇḍayate kanyā svayam eva .~(3.1. 7866 8 3 | 47} iha tarhi : joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ 7867 6 4 | 11/11} anarvaṇam vṛṣabham mandrajihvam .~(6.4.130) P III.221.2 - 7868 8 1 | 347 {27/39} iha api tarhi mandrasādhanā kriyā āṅā vyajyate .~(8. 7869 5 2 | 103 - 105 {28/43} atha maṇḍūkaplutayaḥ adhikārāḥ .~(5.2.4) P II. 7870 1 1 | tavyattavyānīyaraḥ , ḍhak ca maṇḍūkāt iti .~(1.1.44.4) P I.104. 7871 6 4 | 13 R IV.688 - 693 {72/91} maṇḍūki tābhiḥ āgahi .~(6.4.22.2) 7872 1 3 | 178 {6/55} maṅgalādīni maṅgalamadhyāni maṅgalāntāni hi śāstrāṇi 7873 1 3 | maṅgalādīni maṅgalamadhyāni maṅgalāntāni hi śāstrāṇi prathante vīrapuruṣāṇi 7874 1 1 | 254 {10/39} joṣiṣat , manidṣat iti atra na syāt .~(1.1. 7875 4 1 | III.517 {6/9} kabarapucchī maṇipucchī viṣapucchī śarapucchī .~( 7876 4 2 | R III.674 - 683 {15/269} māṇirūpyakaḥ .~(4.2.104.2) P II.293.8 - 7877 4 2 | R III.674 - 683 {13/269} māṇirūpyāt ubhayam prāpnoti .~(4.2. 7878 5 2 | 20 R IV.168 - 169 {3/18} maṇivaḥ .~(5.2.109) P II.397.12 - 7879 2 1 | krayākrayikā phalāphalikā mānonmānikā .~(2.1.67) P I.402.2 - 5 7880 3 1 | III.55 - 56 {2/13} kyaci māntāvyayānām pratiṣedhaḥ vaktavyaḥ .~( 7881 3 1 | 55 - 56 {1/13} <V>kyaci māntāvyayapratiṣedhaḥ</V> .~(3.1.8.4) P II.19. 7882 7 2 | 119.12 {3/36} kṣubhitam manthena iti eva anyatra .~(7.2.18) 7883 1 1 | sambhavaḥ na asti iti kṛtvā mantrādisahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati 7884 4 1 | 615 {4/13} yadi parādiḥ mānuṣī añantāt īkāraḥ na prāpnoti .~( 7885 1 4 | 18} nabhasvat aṅgirasvat manuṣvat .~(1.4.18) P I.320.2 - 14 7886 4 3 | R III.720 - 722 {27/64} manuṣya daivadattaḥ yājñadattaḥ .~( 7887 4 2 | 672 {7/21} ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate .~(4.2. 7888 5 3 | 185 - 186 {34/34} tasmāt manuṣyebhyaḥ ubhayadyuḥ .~(5.3.27) P 7889 3 2 | 285 {46/60} mīmāṃsakaḥ manyamānaḥ yuvā medhāvisammataḥ kākam 7890 1 4 | iti eke manyante tat eke manyanta iti paratvāt ekavacanam 7891 1 1 | kasmāt na bhavati: ā* evam nu manyase , ā* evam kila tat iti .~( 7892 1 4 | 379 - 386 {41/93} yaḥ hi manyata udyamananipātanāt eva etat 7893 4 4 | III.743 - 745 {18/23} treḥ map bhavati .~(4.4.20) P II. 7894 7 2 | anye ekavacanādeśāḥ syuḥ mapartyantānuvṛttiḥ anarthikā syāt~(7.2.99) 7895 7 2 | 164 {23/24} yat tarhi maparyantagrahaṇam anuvartayati .~(7.2.98.1) 7896 1 1 | apakrakṣyate : ghuprakṛtau māprakṛtau ca iti .~(1.1.20.1) P. I. 7897 1 4 | 16 - 18 {14/29} martyāḥ maraṇadharmāṇaḥ manuṣyāḥ .~(P 4.8) P I.3. 7898 3 1 | 160 - 162 {5/43} saḥ ca na marati .~(3.1.85) P II.64.17 - 7899 2 2 | pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya .~( 7900 1 1 | 67/71} arcayateḥ arkaḥ , marcayateḥ markaḥ .~(1.1.58.3) P I. 7901 4 1 | 620 - 621 {8/8} mṛte hi mārgyaḥ mṛtaḥ iti eva bhavitavyam .~( 7902 5 1 | 60 {25/25} sthālapatham maricam .~(5.1.80) P II.12 - 18 7903 1 1 | 352 - 353 {10/15} bharūjā marīcayaḥ iti .~(1.1.47.2) P I.115. 7904 1 1 | bharūjāśabdaḥ aṅgulyādiṣu paṭhyate marīciśabdaḥ bāhvādiṣu .~(1.1.47.3) P 7905 1 1 | 3/41} katham bebhiditā, marīmṛjakaḥ, kuṣubhitā samidhitā iti .~( 7906 1 1 | pratyayeṣu mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti .~(1. 7907 1 1 | arcayateḥ arkaḥ , marcayateḥ markaḥ .~(1.1.58.3) P I.153.4 - 7908 5 2 | 8 R IV.171 - 172 {9/48} marmaṇaḥ ca iti vaktavyam .~(5.2. 7909 1 1 | ubhayam prāpnoti : medyati mārṣṭi iti .~(1.1.3.2) P I.44.15 - 7910 1 1 | 241 {41/48} avaśyam tatra mārtham prakṛtigrahaṇam kartavyam 7911 1 1 | 89} te evam vijñāsyāmaḥ mārthāt īdādyarthānām iti .~(1.1. 7912 1 4 | 341.19 - 23 R II.445 {3/7} maruddatto marutyaḥ .~(1.4.58 - 59. 7913 6 2 | 133.7 - 14 R IV.564 {8/8} marudvṛdhaḥ suvayāḥ upatasthe .~(6.2. 7914 2 3 | y. snāti tasyai apsu m.Mārukaḥ y. abhyaṅkte tasyai duścarmā 7915 8 2 | 404.9 - 11 R V.393 {4/6} marut asya grabhītā .~(8.2.32. 7916 1 4 | II.445 {3/7} maruddatto marutyaḥ .~(1.4.58 - 59.2) P I.341. 7917 1 4 | 461 {6/6} eṣā asya yaśasaḥ maryādā .~(1.4.90) P I.348.2 - 6 7918 1 1 | 32} īṣadarthe kriyāyoge maryādābhividhau ca yaḥ etam ātam ṅitam vidyāt 7919 2 1 | 380.14 - 16 R II.575 {1/4} maryādābhividhigrahaṇam śakyam akartum .~(2.1.13) 7920 1 4 | 23 - 25 R II.461 {1/6} āṅ maryādābhividhyoḥ iti vaktavyam .~(1.4.89) 7921 7 2 | R V.160.5 - 162.2 {9/23} maryādāntam devadattasya kṣetram .~( 7922 7 2 | 160.5 - 162.2 {10/23} saha maryādayā iti gamyate .~(7.2.91) P 7923 3 1 | R III.212 - 213 {12/24} maryaḥ staryā dhvaryaḥ khanyaḥ .~( 7924 2 3 | kārttikyāḥ prabhṛti āgrahāyaṇī māsa iti .~(2.3.28) P I.455.4 - 7925 4 4 | 2 - 10 R III.742 {3/13} māśabdikaḥ naityaśabdikaḥ kāryaśabdikaḥ .~( 7926 2 3 | yadā tu khalu kasya cin māṣabījāvāpaḥ upasthitaḥ tadartham ca 7927 5 1 | mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati .~( 7928 2 2 | tarhi idānīm idam bhavati : māsajātasya iti .~(2.2.5.1). P I.409. 7929 2 2 | 661 - 662 {7/12} yaḥ asau māsajātayoḥ abhisambandhaḥ saḥ samāse 7930 4 2 | matupaḥ avakāśaḥ udumbarāvatī maśakāvatī .~(4.2.71) P II.287.13 - 7931 8 4 | bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ 7932 8 4 | māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti 7933 8 4 | kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena 7934 8 4 | māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam~( 7935 8 4 | 457.2 R V.496 - 497 {2/5} māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti .~( 7936 2 1 | aharatisṛtāḥ rātryatisṛtāḥ māsapramitaḥ candramāḥ .~(2.1.30) P I. 7937 2 1 | 379.14 - 15 R II.572 {3/3} māṣaprati sūpaprati odanaprati .~( 7938 1 1 | 92. 7 - 14 R I.294 {9/12} māsapūrvāya dehi saṃvatsarapūrvāya dehi .~( 7939 2 2 | 73/93} na hi ayam kālam māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati 7940 4 2 | 13 R III.636 - 637 {5/13} māsārdhamāsayoḥ iti vaktavyam syāt .~(4. 7941 5 1 | 18 R IV.60 - 61 {16/16} māsārthaḥ muhūrtaḥ māsaḥ .~(5.1.84) 7942 1 2 | kārṣāpaṇam ṣoḍaśaphalāḥca māṣaśambaṭyaḥ .~(1.2.64.10) P I.245.6 - 7943 2 4 | vrīhiyavam vrīhiyavāḥ māṣatilam māṣatilāḥ .~(2.4.12) P I.475.17 - 7944 2 4 | 70} vrīhiyavam vrīhiyavāḥ māṣatilam māṣatilāḥ .~(2.4.12) P I. 7945 6 1 | R IV.326 - 330 {135/156} māṣāvāpāṇām iti atra na syāt .~(6.1. 7946 6 1 | R IV.326 - 330 {134/156} māṣāvāpeṇa .~(6.1.13.2) P III.20.23 - 7947 2 1 | 386.3 R II.592 - 593 {3/7} māsāvaraḥ ayam saṃvatsarāvaraḥ ayam .~( 7948 1 4 | vadvidhi. yat udvataḥ nivataḥ y.Māsi bapsat .~(1.4.60.2) P I. 7949 6 1 | 96.11 - 14 R IV.483 {1/9} maskarigrahaṇam śakyam akartum .~(6.1.154) 7950 7 3 | 236.3<V> {15/16} mātṛṛṇām mātajādeśaḥ vaktavyaḥ putrārtham arhate .~( 7951 4 2 | 641 {9/26} mātuḥ pitā mātāmahaḥ .~(4.2.36) P II.270.13 - 7952 4 2 | 10 R III.640 - 641 {6/26} mātāmahapitāmaheti kim nipātyate .~(4.2.36) 7953 4 2 | R III.640 - 641 {13/26} mātāmahī pitāmahī .~(4.2.36) P II. 7954 8 1 | 318 {24/45} paṭapaṭāyati maṭamaṭāyati .~(8.1.12.2) P III.369.9 - 7955 7 2 | ayam tu bhāradvājaḥ svasmāt matāt pracyāvitaḥ bhavati .~(7. 7956 6 4 | iha kasmāt na bhavati : mātayati , bhrātayati .~(6.4.161) 7957 4 1 | 573 {55/59} geham kuṭī maṭhaḥ iti .~(4.1.92.2) P II.245. 7958 1 SS5 | 28.15 R I.95 - 97 {36/36} māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm 7959 4 1 | III.459 - 461 {8/21} hi mathatī śūdrā mahāśūdrā bhavati .~( 7960 7 1 | panthāḥ manthāḥ evam pathī mathī iti atra api prāpnoti .~( 7961 6 3 | 66/68} ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ .~(6.3.35) P III. 7962 2 4 | 474.7 - 11 R II.848 {4/9} mathurāpāṭaliputram iti .~(2.4.7) P I.474.7 - 7963 5 3 | bhavati kāśikasya anyaḥ māthurasya .~(5.3.55.1) P II.413.2 - 7964 3 1 | siddhaḥ bhavati : sraughnī māthurī .~(3.1.3.2). P II.6.15 - 7965 1 4 | 15 R II.477 - 478 {9/30} matkalpaḥ pacāmi iti. evam tarhi yuṣmadvati 7966 1 1 | tvakatpitṛkaḥ iti prāpnoti , matkapitṛkaḥ tvatkapitṛkaḥ iti ca iṣyate .~( 7967 6 1 | 118.5 - 8 R IV. 531 {3/7} matoḥ pūrvam āt sañjñāyām striyām 7968 5 2 | 119 {7/9} evam ca kṛtvā mātrādīnām pratighātaḥ na bhavati .~( 7969 8 1 | na ca vākyadvirvacanena mātrādvirvacanena nityatā vīpsā gamyate .~( 7970 2 3 | II.809 - 814 {32/47} atha mātragrahaṇam kimartham .~(2.3.46.1). 7971 5 2 | 119 {9/9} ḍāvatvantāt mātrajādīnām bhāvaḥ siddhaḥ bhavati .~( 7972 8 1 | sarvālpīyān svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā 7973 6 2 | ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ .~(6.2.52.2) P III.129.22 - 7974 2 3 | tasyai kharvaḥ tisraḥ r.Mātrīḥ .~(2.3.62) P I.466.10 - 7975 1 2 | 24 R II.34 - 40 {46/91} mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ 7976 5 1 | vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt .~( 7977 1 3 | 20 R II.251 - 253 {23/35} mātṛkam gāvaḥ anuharante .~(1.3. 7978 1 2 | janayitrī mātārau ca dhānyasya mātṛmātāraḥ .~(1.2.64.3). P I.234.6 - 7979 2 3 | 17 R II.826 - 827 {14/39} mātroḥ smṛtam .~(2.3.52) P I.465. 7980 4 1 | 601 {2/3} strīliṅgaḥ yaḥ mātṛśabdaḥ tasmāt yathā syāt .~(4.1. 7981 2 3 | 17 R II.826 - 827 {25/39} mātṛśabdāt .~(2.3.52) P I.465.2 - 17 7982 4 1 | tatra idam na sidhyati mātṛṣvasrīyaḥ iti .~(4.1.134)) P II.259. 7983 5 2 | 5 R IV. 119 - 120 {7/10} matsadṛśasya iti .~(5.2.39.2) P II.379. 7984 3 3 | abhokṣyata bhavān māṃsena yadi matsamīpe āsiṣyata iti .~(3.3.139) 7985 6 4 | IV.789 - 791 {5/21} saurī matsī .~(6.4.149.2) P III.228. 7986 3 3 | R III.321 {3/5} visāraḥ matsyaḥ .~(3.3.17) P II.144.5 - 7987 1 1 | pakṣimatsyamṛgān hanti : mātsyikaḥ .~(1.1.68.3) P I.176.25 - 7988 1 4 | prāpnutaḥ : tvattaraḥ pacasi mattaraḥ pacāmi iti .~(1.4.105, 107 - 7989 3 1 | 87.2 - 4 R III.211 {3/6} mattasya na pratigṛhyam .~(3.1.118) 7990 4 2 | 7} <V>oḥ añvidheḥ nadyām matu</V>P<V> vipratiṣiddham</ 7991 5 2 | astivivakṣāyām bhavanti matubādayaḥ</V> .~(5.2.94.4) P II.393. 7992 5 2 | 32} tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ .~( 7993 3 1 | śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ .~( 7994 5 2 | śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ .~( 7995 6 4 | 18 R IV.772 - 773 {7/11} matubvanī khalu api chandasi vidhīyete .~( 7996 6 4 | R IV.772 - 773 {6/11} <V>matubvanyoḥ vidhānāt ca</V> .~(6.4.127</ 7997 4 1 | V>antarvatpativatoḥ tu matubvatve nipātanāt</V> .~(4.1.32) 7998 4 2 | 641 {5/26} mātuḥ bhrātā mātulaḥ .~(4.2.36) P II.270.13 - 7999 4 2 | 683 {121/269} ācāryakam mātulakam .~(4.2.104.2) P II.293.8 - 8000 4 1 | 510 - 511 {14/24} mātulī mātulānī .~(4.1.49) P II.220.14 - 8001 4 1 | R III.510 - 511 {14/24} mātulī mātulānī .~(4.1.49) P II. 8002 1 4 | arthagrahaṇe punaḥ kriyamāṇe matupi ca siddham bhavati yaḥ ca 8003 4 2 | asti ca idānīm abahvac matvantaḥ yadarthaḥ vidhiḥ syāt .~( 8004 4 2 | 21 R III.661 - 662 {5/10} matvantaviśeṣaṇam .~(4.2.72) P II.287.18 - 8005 5 2 | anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate .~(5.2.59) 8006 5 2 | punarvacanam kriyate anyeṣām matvarthīyānām pratiṣedhārtham .~(5.2.95) 8007 4 1 | 8 R III.547 - 549 {7/35} mātyaḥ .~(4.1.85.1) P II.236.10 - 8008 4 2 | 20/34} krauḍāḥ kāṅkatāḥ maudāḥ paippalādāḥ .~(4.2.66.2) 8009 4 2 | avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ .~(4.2.104.2) P II.293.8 - 8010 2 4 | R II.847 {11/11} udagāt maudapaippalādam .~(2.4.7) P I.474.7 - 11 8011 4 1 | prāpnoti : pauṇikeraḥ , maudgalikeraḥ .~(4.1.114) </V>P II.256. 8012 2 1 | 151/151} yaṣṭipradhānaḥ maudgalyaḥ yaṣṭimaudgalyaḥ .~(2.1.71) 8013 5 1 | iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti 8014 4 2 | prāpnoti āpūpikam śāṣkulikam maudikam .~(4.2.39) P II.278.20 - 8015 4 3 | 722 {47/64} kālāpakam maudukam paippalādakam iti .~(4.3. 8016 1 1 | abhisambandhāḥ ārthāḥ yaunāḥ maukhāḥ srauvāḥ ca śabdasya tu śabdena 8017 4 1 | 259.2 - 6 R III.604 {8/8} mauṇḍāraḥ jāṇḍāraḥ pāṇḍāraḥ iti etat 8018 4 1 | III.524 {6/6} sautaṅgamī maunicitī .~(4.1.66.1) P II.227.4 - 8019 4 2 | 7 - 14 R III.684 {3/15} mauñjaḥ nāma vāhīkeṣu grāmaḥ .~( 8020 4 2 | 684 {4/15} tasmin bhavaḥ mauñjīyaḥ .~(4.2.124) P II.299.7 - 8021 5 3 | 429.2 - 4 R IV.244 {7/9} mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ .~( 8022 5 2 | 120 {5/10} yajñam viprasya mavataḥ .~(5.2.39.2) P II.379.2 - 8023 2 3 | tasyai kāṇaḥ dataḥ dh.Māvate tasyai śyāvadan y. nakh. 8024 1 1 | 118} yadi evam bhavān mavīt : atra api prāpnoti .~(1. 8025 4 3 | ca prakṛtiśabdaḥ tasmāt mayaḍabhāvaḥ</V> .~(4.3.155) P II.324. 8026 4 3 | 2 - 7 R III.733 {2/8} <V>mayaḍvaitayorvacanam apavādaviṣaye anivṛttyartham</ 8027 5 3 | atha prātipadikasya tvayakā mayakā tvayaki mayaki iti atra 8028 5 3 | prātipadikasya tvayakā mayakā tvayaki mayaki iti atra api prāpnoti .~( 8029 2 3 | II.830 {5/12} yaḥ tataḥ j.Māyate saḥ bhiśastaḥ y.Mām araṇye 8030 6 4 | 12 R IV.713 - 716 {80/83} mayateḥ it anyatarasyām .~(6.4.42. 8031 3 4 | 12} vaytihāraviṣayaḥ eva mayatiḥ .~(3.4.19) P 171.19 - 172. 8032 4 3 | abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ</V> .~(4.3.155) P II.324. 8033 2 3 | hasitam , naṭasya bhuktam , mayūrasya nṛttam , kokilasya vyāhṛtam 8034 2 1 | 406.13 - 14 R II.654 {3/5} mayūravyaṃsakādayaḥ eva .~(2.1.72). P I.406. 8035 3 1 | 16 - 20 R III.214 {12/12} mayūravyaṃsakāditvāt samāsaḥ viśpaṣṭādivat svaraḥ 8036 2 1 | 14 R II.654 {5/5} paramaḥ mayūravyaṃsakaḥ iti .~ 8037 1 2 | 8} saḥ ca kukkuṭaḥ ca mayūrī kukkuṭamayūryau te .~(1. 8038 2 4 | 479 R II.857 - 862 {19/68} mayūrīkukkuṭau .~(2.4.26) P I.478.5 - 479 8039 2 3 | indrāgnibhyām chāgam haviḥ vapām medaḥ prasthitam preṣya .~(2.3. 8040 3 2 | mīmāṃsakaḥ manyamānaḥ yuvā medhāvisammataḥ kākam sma iha anupṛcchati : 8041 5 2 | 20 R IV.168 - 169 {14/18} medhiraḥ .~(5.2.109) P II.397.12 - 8042 5 2 | 8 R IV.171 - 172 {4/48} mekhalāvī .~(5.2.122) P II.399.7 - 8043 6 4 | 769 {12/16} <V>aneśam menakā iti etat vyemānam liṅi peciran</ 8044 1 4 | vṛṣaṇaśvasya yat śiraḥ vṛṣaṇaśvasya mene .~(1.4.19) P I.320.16 - 8045 3 2 | sadimaniraminamivicīnām sediḥ meniḥ remiḥ .~(3.2.171) P II.134. 8046 6 3 | kuladuhitā , meruputrī , meruduhitā .~(6.3.72) P III.168.16 - 8047 6 3 | kulaputrī , kuladuhitā , meruputrī , meruduhitā .~(6.3.72) 8048 4 4 | 4 - 13 R III.746 {10/15} mesyācchabdalopaḥ draṣṭavyaḥ .~(4.4.30) 8049 4 4 | 13 R III.746 {9/15} <V>mesyāllopaḥ </V> .~(4.4.30) P II.331. 8050 3 1 | 11 - 13 R III.215 {3/3} meyam niceyam iti eva anyatra .~( 8051 1 1 | avibhaktikaḥ nirdeśaḥ : mida , eḥ , mideḥ , mideḥ iti .~( 8052 7 1 | 265.16 R V.62- 66 {50/79} midacaḥ antyāt paraḥ iti ucyate 8053 1 1 | ṣaṣṭhīsamāsaḥ bhaviṣyati midaḥ iḥ , midiḥ , mideḥ iti .~( 8054 6 1 | 23 R IV.317 - 318 {12/33} mīḍhvān iti kim nipātyate .~(6.1. 8055 1 1 | ṣaṣṭhīsamāsaḥ bhaviṣyati midaḥ iḥ , midiḥ , mideḥ iti .~(1.1.3.2) 8056 1 2 | mīnātiminotyoḥ dīrghatve kṛte mīgrahaṇena grahaṇam yathā syāt .~(1. 8057 1 1 | I.245 - 246 {9/18} sani mīmāghurabhalabha iti .~(1.1.20.3) P I.75. 8058 1 2 | mīmaṃsakaḥ ca mīmāṃsakaḥ ca mīmaṃsakau .~(1.2.64.5) P I.239.12 - 8059 3 1 | bhavati hi jugupsiṣate mīmāṃsiṣate iti .~(3.1.7.3). P II.15. 8060 6 1 | 330 {62/156} evam api mimārjiṣati iti atra prāpnoti .~(6.1. 8061 1 2 | 16 R II.153 - 159 {91/95} mimīteḥ māṣaḥ .~(1.2.64.10) P I. 8062 1 1 | paryāyavacanasya iṣyate : mīnān hanti mainikaḥ .~(1.1.69. 8063 1 1 | 23 R I.245 - 246 {4/18} mīnātiminoti iti āttve kṛte sthāghvoḥ 8064 6 1 | 355 {63/84} yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam 8065 1 2 | 11 R II.16 - 21 {53/56} mīnātiminotyoḥ dīrghatve kṛte mīgrahaṇena 8066 3 1 | 6 R III.160 - 162 {6/43} miryate iti prāpte .~(3.1.85) P 8067 1 1 | māṣāḥ na bhoktavyāḥ iti miśrāḥ api na bhujyante .~(1.1. 8068 3 2 | 6/11} mitradruḥ mitadrū mitadravaḥ .~(3.2.180) P II.136.21 - 8069 3 2 | 307 - 308 {6/11} mitradruḥ mitadrū mitadravaḥ .~(3.2.180) P 8070 3 2 | R III.307 - 308 {10/11} mitadruḥ .~(3.2.180) P II.136.21 - 8071 3 2 | 307 - 308 {8/11} iha ca mitadrvā mitadrve na ūṅdhātvoḥ iti 8072 3 2 | 308 {8/11} iha ca mitadrvā mitadrve na ūṅdhātvoḥ iti pratiṣedhaḥ 8073 6 1 | R IV.424 - 431 {173/188} mitaḥ avakāśaḥ .~(6.1.91.2) P 8074 3 2 | 103..4 R III.236 {4/14} mitaṅgamā hastinī .~(3.2.38) P II. 8075 3 2 | 103..4 R III.236 {3/14} mitaṅgamaḥ .~(3.2.38) P II.102.19 - 8076 7 1 | katham tarhi imau dvau mitau acām antyāt parau staḥ .~( 8077 1 4 | śabdaḥ svarataḥ varṇataḥ mithyā prayuktaḥ na tam artham 8078 1 1 | 7 R I.525 - 527 {11/30} miti .~(1.1.69.1) P I.177.18 - 8079 1 1 | yuktam tatra yat anavakāśam mitkaraṇam sthāneyogatvam pratyayaparatvam 8080 7 1 | iti ucyate na ca dvayoḥ mitoḥ acām antyāt paratve sambhavaḥ 8081 3 2 | 2 R III.307 - 308 {6/11} mitradruḥ mitadrū mitadravaḥ .~(3. 8082 1 3 | 5 - 17 R II.254 {14/22} mitrakaraṇe .~(1.3.25) P I. 281.5 - 8083 3 1 | pravartante vetanam ca lapsyāmahe mitrāṇi ca naḥ bhaviṣyanti iti .~( 8084 6 4 | 711 {26/46} āryaśīḥ , mitraśīḥ .~(6.4.34) P III.195.8 - 8085 6 1 | R IV.319 - 323 {42/161} mitrātvaruṇau taturiḥ .~(6.1.12.3) P III. 8086 6 1 | 22 R IV. 394 {3/8} a naḥ mitrāvaruṇā ghṛtaiḥ gavyūtim ukṣatam .~( 8087 7 4 | 11 {5/9} saṃsvedayuḥ , mitrayuḥ .~(7.4.35) P III.349.19 - 8088 6 4 | IV.807 - 809 {20/39} idam mitrayuśabdasya catuḥ grahaṇam kriyate .~(


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License