Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
9658 2 4 | 5 R II.851 - 855 {3/70} phala. badarāmalkam badarāmalakani .~( 9659 3 1 | tat yatha puṣpābhihāraḥ phalābhihāraḥ iti .~(3.1.22.1) P II.28. 9660 6 2 | 561 - 562 {5/22} puṣphārī phalahārī .~(6.2.80) P III.131.16 - 9661 4 3 | 740 - 741 {9/9} vṛkṣaḥ api phalaikāntaḥ .~(4.3.166) P II.327.20 - 9662 5 1 | IV.46 - 56 {88/116} pañca phalakaśatāni tīrṇāni .~(5.1.59) P II. 9663 5 1 | tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca 9664 2 1 | puṭāpuṭikā krayākrayikā phalāphalikā mānonmānikā .~(2.1.67) P 9665 6 3 | 635 {13/20} pratyekam phalaśabdaḥ parisamāpyate .~(6.3.61) 9666 1 3 | pradhāne ca kṛtaḥ yatnaḥ phalavān bhavati .~(P 3) P I.1.14 - 9667 1 P13 | vedaśabdāḥ niyamapūrvam adhītāḥ phalavantaḥ bhavanti evam yaḥ śāstrapūrvakam 9668 1 P13 | 11.14 R I.39 -42 {20/54} phalavatā ca nāma prayatnena bhavitavyam 9669 1 P13 | R I.39 -42 {25/54} tatra phalavyatirekaḥ api syāt .~(P 13) P I.10. 9670 6 3 | 634 - 635 {12/20} evam api phalena akṛtaḥ abhisambandhaḥ bhavati .~( 9671 4 3 | 308.8 R III.702 {8/17} phalgunī .~(4.3.34) P II.307.21 - 9672 1 2 | phalgunīsampīpagate candramasi phalgunīśabdaḥ vartate .~(1.2.60) P I.231. 9673 1 2 | 231.4 - 7 R II.110 {3/6} phalgunīsampīpagate candramasi phalgunīśabdaḥ 9674 4 2 | 5 R III.632 - 633 {5/5} phālgunīśravaṇākārttikīcaitrībhyaḥ iti .~(4.2.7) P II.273.7 - 9675 1 2 | phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , udite pūrve proṣṭhapade , 9676 1 2 | 2/6} katham udite pūrve phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , 9677 6 4 | IV.767 - 768 {27/36} <V>phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya</ 9678 6 4 | 767 - 768 {28/36} yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati 9679 5 2 | 8 R IV.171 - 172 {20/48} phalinaḥ .~(5.2.122) P II.399.7 - 9680 1 SS7 | akṣarasamāmnāyaḥ vāksamāmnāyaḥ puṣpitaḥ phalitaḥ candratārakavat pratimaṇḍitaḥ 9681 4 1 | 593 - 594 {12/46} atha api phañaḥ iti ucyate evam api āśvāyanaḥ 9682 7 2 | V.118.5 - 119.12 {30/36} phaṇitam eva anyatra .~(7.2.18) P 9683 4 1 | R III.609 - 610 {12/17} phāṇṭāhṛtā bhāryā asya phāṇṭāhṛtabhāryaḥ .~( 9684 4 1 | phāṇṭāhṛtā bhāryā asya phāṇṭāhṛtabhāryaḥ .~(4.1.150) P II.261.12 - 9685 4 1 | 19 R III.563 - 565 {5/50} phāṇṭahṛtasya yūnaḥ chātrāḥ phāṇṭāhṛtāḥ .~( 9686 4 1 | vṛddhāt ṭhak pheḥ cha ca phāṇṭāhṛti ime catvāraḥ yogāḥ .~(4. 9687 3 1 | II.25.22 R III.69 {1/2} phenāt ca iti vaktavyam .~(3.1. 9688 3 1 | II.25.22 R III.69 {2/2} phenāyate .~(3.1.17) P II.26.2 - 8 9689 1 SS2 | artipravṛttiḥ ca eva loke lakṣyate phiḍiphiḍḍau auṇādikau pratyayau .~(; 9690 4 1 | 10 R III.590 - 591 {6/17} phinaḥ avakāśaḥ tvacāyaniḥ srucāyaniḥ .~( 9691 3 2 | kriyākṛtāḥ viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api 9692 4 1 | 18} iha ke cit dvyekayoḥ phyañam vidadhati bahuṣu ca phakam 9693 4 2 | yat ayam pheḥ cha ca iti phyantam cham śāsti .~(4.2.92) P 9694 6 1 | śakyeta kartum śiti iti pibādeśaḥ .~(6.1.85.2) P III.60.7 - 9695 6 1 | 406 - 411 {11/118} madhu pibanti .~(6.1.85.2) P III.60.7 - 9696 1 SS2 | yaḥ ca anupibati ubhau tau pibataḥ .~(;SS 2) P I.19.10 - 21. 9697 6 1 | yaṇaḥ samprasāraṇam syāt pībhāvavacanam anarthakam syāt .~(6.1.37. 9698 6 1 | 14 R IV.345 - 347 {20/61} pībhāvavacane etat prayojanam āpīnaḥ andhuḥ , 9699 5 2 | 33} yat ayam tundādibhyaḥ picchādīnām nānāyogam karoti tat jñāpayati 9700 5 2 | 5 R IV.163 - 165 {19/33} picchādīni api tundādiṣu eva paṭhet .~( 9701 3 1 | tasya doṣaḥ mipaḥ ādeśe pidabhāvaḥ</V> .~(3.1.83) P II.62.24 - 9702 6 1 | IV.522 - 525 {33/41} atha pidgrahaṇam kimartham .~(6.1.191.2) 9703 3 1 | ṅidvat bhavati ṅit ca na pidvat bhavati iti .~(3.1.83) P 9704 2 1 | II.555 - 561 {8/80} pīḍye pīḍyamāna .~(2.1.2) P I.375.2 - 376. 9705 2 1 | 23 R II.555 - 561 {8/80} pīḍye pīḍyamāna .~(2.1.2) P I. 9706 5 2 | 115 {6/16} klinnasya cil pil iti etau prakṛtyādeśau vaktavyau 9707 4 1 | yat ayam vāvacanam karoti pīlāyāḥ udaśvitaḥ anyatarasyām 9708 7 1 | 7 {39/49} pīluḥ vṛkṣaḥ , pīlu phalam .~(7.1.74) P III. 9709 7 1 | R V.70.2 - 72.7 {39/49} pīluḥ vṛkṣaḥ , pīlu phalam .~( 9710 7 1 | R V.70.2 - 72.7 {40/49} pīlunā , pilunaḥ iti .~(7.1.74) 9711 7 1 | 72.7 {40/49} pīlunā , pilunaḥ iti .~(7.1.74) P III.267. 9712 4 1 | tat yathā tasya pādamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau .~(4.1.27.1) 9713 6 1 | bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ , ślakṣṇapīnamukhī 9714 6 1 | 339 {14/14} bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ , 9715 3 2 | ṭasya avakāśaḥ śrāddhakaraḥ piṇḍakaraḥ .~(3.2.14) P II.100.2 - 9716 4 1 | 8 - 19 R III.523 {15/25} piṇḍaphalā .~(4.1.64) P II.226.8 - 9717 8 4 | 15 R V.509 {7/7} śiṇḍhi piṇḍhi iti~(8.4.68) P III.465.16 - 9718 1 1 | idam api siddham bhavati : piṅgalakāṇvasya chāttrāḥ paiṅgalakāṇvāḥ .~( 9719 2 2 | tāvat : gauram śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati 9720 1 1 | 16 R I.523 - 525 {8/29} pinnirdeśaḥ kartavyaḥ .~(1.1.68.3) P 9721 3 1 | 42 {31/48} kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante 9722 1 3 | 250 {14/14} vyādadate pipīlikāḥ pataṅgamukham iti .~(1.3. 9723 1 4 | 478 - 484 {30/53} kukkuṭaḥ pippakā pittam iti .~(1.4.109) P 9724 1 SS3 | na sidhyati : kukkuṭaḥ , pippalaḥ , pittam iti .~(;SS 3 - 9725 2 4 | 862 {58/68} ardham ca pippalī ca ardhapippalī iti .~(2. 9726 2 4 | II.857 - 862 {66/68} evam pippalyardham iti bhavitavyam .~(2.4.26) 9727 5 2 | II.400.16 R IV.174 {2/2} piśācakī vaiśravaṇaḥ .~(5.2.135) 9728 5 2 | II.400.16 R IV.174 {1/2} piśācāt ca iti vaktavyam .~(5.2. 9729 4 1 | 216.4 - 9 R III.496 {9/9} piśaṅgī .~(4.1.42) P II.216.13 - 9730 6 1 | IV.468 {13/14} ka īm are piśaṅgila .~(6.1.127.2) P III.89.20 - 9731 2 1 | ālabheta kṛṣṇam ālabheta iti na piṣṭapiṇḍīm ālabhya kṛtī bhavati .~( 9732 5 1 | āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti .~( 9733 5 3 | 17 R IV.222 - 226 {51/74} pītakalpam iti .~(5.3.67) P II.419. 9734 4 2 | 17 R III.629 - 630 {9/20} pītakaśabdaḥ prakṛtyantaram .~(4.2. 9735 4 2 | 641 {10/26} pituḥ pitā pitāmahaḥ .~(4.2.36) P II.270.13 - 9736 4 2 | 640 - 641 {13/26} mātāmahī pitāmahī .~(4.2.36) P II.270.13 - 9737 6 3 | 18 R IV.596 - 597 {5/42} pitāputrau .~(6.3.25.2) P III.147.18 - 9738 1 1 | 17 R I.507 - 511 {24/42} pitāputravat .~(1.1.66 - 67.1) P I.171. 9739 6 3 | IV.598 {5/5} a gantām pitarāmātarā ca a somaḥ amṛtatvaya 9740 2 1 | kṛtāpakṛtam bhuktavibhuktam pītavipītam .~(2.1.60) P I.400.20 - 9741 4 2 | 17 R III.629 - 630 {8/20} pītena raktam pītakam .~(4.2.2) 9742 6 1 | dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .~( 9743 3 1 | 31/109} na idānīm aśvasya pīṭhasya devadattaḥ iti sañjñā 9744 3 1 | 12 {30/109} yaḥ aśve yaḥ pīṭhe iti ukte nimittasya nimittikāryārthatvāt 9745 3 1 | III.112 - 114 {4/29} <V>pitkaraṇānarthakyam ca anackatvāt</V> .~(3.1. 9746 3 1 | 50/58} evam api bhavet pitkaraṇasāmarthyāt pitkṛtam syāt ṅitkaraṇasāmarthyāt 9747 3 4 | R III.393 - 396 {27/27} pītodakāḥ pitāḥ iti .~(3.4.69) P II. 9748 1 1 | R I.246 - 247 {11/34} <V>pitpratiṣedhāt </V> .~(1.1.20.4) P I. 9749 3 4 | R III.369 - 373 {36/80} pitpratiṣedhe yogavibhāgaḥ kariṣyate .~( 9750 5 1 | 340.18 R IV.12 - 14 {6/33} pitṛbhogāya hite prāpnoti pitre ca eva 9751 5 1 | evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .~(5.1.9.2) P II.340. 9752 8 1 | 9 R V.329 {5/6} na ca pitṛbhyaḥ pūrvebhyaḥ dāsyati .~(8. 9753 5 3 | 22 R IV.237 - 238 {6/16} pitṛdattakaḥ .~(5.3.83.2) P II.425.13 - 9754 5 4 | 433.12 - 14 R IV.256 {3/9} pitṛdevatyam iti .~(5.4.24) P II.433. 9755 5 1 | 14 {30/33} yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre 9756 6 2 | iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ .~(6.2.52.2) 9757 5 1 | vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt .~(5. 9758 5 3 | 22 R IV.237 - 238 {7/16} pitṛkaḥ .~(5.3.83.2) P II.425.13 - 9759 4 1 | 617 {14/15} yaḥ idānīm pitṛmān svatantraḥ bhavati saḥ ucyate 9760 4 1 | 8 R III.547 - 549 {9/35} pitṛmat .~(4.1.85.1) P II.236.10 - 9761 6 3 | 18 R IV.596 - 597 {12/42} pitṛpitāmahau iti .~(6.3.25.2) P III.147. 9762 4 1 | 438 {82/206} pitrā sadṛśī pitṛsadṛśī iti atra na syāt .~(4.1. 9763 5 1 | IV.12 - 14 {33/33} evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .~( 9764 5 1 | IV.12 - 14 {28/33} yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt 9765 4 1 | dvau eva vaṃśau mātṛvaṃśaḥ pitṛvaṃśaḥ ca .~(4.1.147) P II.260. 9766 4 2 | 641 {4/26} pituḥ bhrātā pitṛvyaḥ .~(4.2.36) P II.270.13 - 9767 4 2 | 10 R III.640 - 641 {1/26} pitṛvyamātula iti kim nipātyate .~(4.2. 9768 2 1 | viśeṣaḥ svasmin bhrātari pitṛvyaputre ca .~(2.1.1.6). P I.365. 9769 6 1 | R IV.319 - 323 {34/161} pittaghnam ghṛtam .~(6.1.12.3) P III. 9770 3 4 | 29/80} <V>tatra padādeśe pittvāṭoḥ pratiṣedhaḥ</V> .~(3.4.2) 9771 6 3 | 595 {5/5} hotuḥputraḥ , pituḥantevāsī .~(6.3.25.1) P III.147.14 - 9772 8 3 | R V.480 {4/9} pituḥṣvasā pituḥsvaseti .~(8.3.85) P III.446.1 - 9773 6 3 | 7 R IV.654 - 655 {23/24} pīvopavasanādīnām chandasi lopaḥ vaktavyaḥ .~( 9774 6 3 | 7 R IV.654 - 655 {24/24} pīvopavasanānām payopavasanānām śriyā idam .~( 9775 6 4 | syāt : dhiyau dhiyaḥ piyau piyaḥ iti .~(6.4.42.2) P III.197. 9776 2 2 | 681 - 684 {57/61} sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti .~( 9777 6 4 | 33} evam api dhiyanti , piyanti iti atra prāpnoti .~(6.4. 9778 1 1 | 171 - 174 {21/34} riyati piyati dhiyati .~(1.1.5.1) P I. 9779 6 4 | doṣaḥ syāt : dhiyau dhiyaḥ piyau piyaḥ iti .~(6.4.42.2) P 9780 2 3 | 814 - 818 {28/54} vṛkṣaḥ plakṣa iti .~(2.3.46.2). P I.461. 9781 5 3 | 24 R IV.231 - 232 {30/31} plakṣakanyagrodakau .~(5.3.71 - 72.4) P II.423. 9782 5 3 | 24 R IV.231 - 232 {31/31} plakṣanyagrodhakau iti .~(5.3.74.) P II.424. 9783 2 4 | 7/70} plakṣanyagrodham plakṣanyarodhāḥ .~(2.4.12) P I.475.17 - 9784 2 2 | nyagrodhasahāyaḥ nyagrodhaḥ api plakṣasahāyaḥ iti .~(2.2.29.2). P I.431. 9785 7 1 | rūpasiddhiḥ vṛkṣāt : plakṣāt .~(7.1.12) P III.245.5 - 9786 7 3 | 235.3 - 7 {6/9} vṛkṣeṣu , plakṣeṣu .~(7.3.103) P III.340.2 - 9787 1 1 | 561 {46/64} hangrahaṇe plīhangrahaṇam bhūt .~(1.1.72.5) P I. 9788 6 1 | 459 {23/39} bahiraṅgaḥ pluraḥ .~(6.1.113) P III.85.5 - 9789 3 1 | 26.2 - 8 R III.69 {16/24} pluṣṭā .~(3.1.17) P II.26.2 - 8 9790 3 1 | 26.2 - 8 R III.69 {17/24} pluṣṭāyate .~(3.1.17) P II.26.2 - 8 9791 1 1 | plutapragṛhyāḥ aci iti. plutabhāvī prakṛtyā iti evam etat vijñāyate .~( 9792 1 SS2 | 70 - 79 {23/115} ke punaḥ plutādayaḥ .~(;SS 2) P I.19.10 - 21. 9793 1 1 | api padam bhavati , ecaḥ plutādhikāre padāntagrahaṇam codayiṣyati 9794 1 SS2 | 28 R I.70 - 79 {22/115} plutādyarthaḥ ca ḷkāropadeśaḥ kartavyaḥ .~(; 9795 6 1 | 8 R IV.469 - 470 {8/18} plutakāryam pratiṣidhyate .~(6.1.129) 9796 6 1 | 11 R IV.464 - 465 {6/27} plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā 9797 6 1 | 18} anyena hi lakṣaṇena plutapragṛhyasya prakṛtibhāvaḥ ucyate pragṛhyaḥ 9798 6 1 | R IV.465 - 466 {7/18} <V>plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ 9799 8 2 | plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt .~(8.2. 9800 6 1 | asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā .~(6.1.127.1) 9801 8 2 | nivartyau .1. ik tu yadā bhavati plutapūrvaḥ tasya yaṇam vidadhāti apavādam .~( 9802 1 SS3 | R I.84 - 93 {123/138} <V>plutau aicaḥ idutau</V> .~(;SS 9803 8 2 | ubhayavivṛddhiprasaṅgāt idutoḥ plutavacanam .~(8.2.106) P III.420.17 - 9804 1 SS2 | 28 R I.70 - 79 {24/115} plutidvirvacanasvaritāḥ : kḷptaśikha kḷpptaḥ , prakḷptaḥ .~(; 9805 1 4 | pratyabhivāde nāmnaḥ ye plutim na viduḥ kāmam teṣu tu viproṣya 9806 1 1 | yadi punaḥ nalopādividhau plutyante lumatā lupte pratyayalakṣaṇam 9807 8 2 | haiheprayoge haihegrahaṇam haihayoḥ plutyartham .~(8.2.85) P III.417.15 - 9808 7 1 | iha tarhi ālambhyā gauḥ poḥ adupadhāt iti yati avasthite 9809 6 4 | 726 - 728 {13/43} lolūyitā popūyitā .~(6.4.49) P III.201.8 - 9810 3 1 | 172 - 176 {22/74} saḥ etān poṣān apuṣyat gopoṣam aśvapoṣam 9811 3 1 | 26.2 - 8 R III.69 {11/24} poṭāyate .~(3.1.17) P II.26.2 - 8 9812 2 1 | 8 R II.641 - 653 {6/151} poṭāyuvatīnām avakāśaḥ ibhyayuvatiḥ āḍhyayuvatiḥ .~( 9813 4 1 | 14/28} prabaddhavilūnī prabaddhavilūnā .~(4.1.52) P II.221.14 - 9814 4 1 | III.512 - 513 {13/28} <V>prabaddhavilūnādyartham</V> .~(4.1.52) P II.221. 9815 4 1 | R III.512 - 513 {14/28} prabaddhavilūnī prabaddhavilūnā .~(4.1.52) 9816 8 4 | 462.7 - 12 R V.505 {9/9} prabhāpanam paribhāpanam~(8.4.35) P 9817 1 4 | 6/55} pravṛddhaḥ bhāvaḥ prabhāvaḥ .~(1.4.60.2) P I.342.7 - 9818 6 2 | tat prasaṅktavyam bhedaḥ prabhedaḥ iti evamartham .~(6.2.49) 9819 1 1 | tarhi sijādayaḥ na dṛśyante prābhitta iti .~(1.1.26) P I.84.14 - 9820 2 3 | 14 R II.787 - 788 {16/17} prabhuḥmallaḥ mallāya .~(2.3.16) P I.450. 9821 1 3 | 290.15 - 17 R II.275 {3/7} prabhujati vāsasī nibhujati jānuśirasī 9822 4 4 | 742 {6/13} prabhūtam āha prābhūtikaḥ .~(4.4.1) P II.329.2 - 10 9823 1 2 | mṛtaḥ iti śvā nāma loke na pracaret .~(1.2.64.9). P I.244.8 - 9824 4 1 | 500 - 509 {3/132} praṣṭḥī pracarī .~(4.1.48) P II.217.12 - 9825 2 1 | 9 R II.525 - 531 {61/91} pracaye samāsapratiṣedhaḥ vaktavyaḥ .~( 9826 5 3 | 205 {82/88} guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati .~( 9827 3 1 | katham asmin apṛcchati ayam pracchiḥ vartate .~(3.1.26.3) P II. 9828 8 2 | 412.10 - 15 R V.409 {3/8} pracetaḥ rājan .~(8.2.70) P III.412. 9829 8 2 | 412.10 - 15 R V.409 {4/8} pracetar rājan .~(8.2.70) P III.412. 9830 4 1 | 18 R III.463 - 464 {6/9} prācī pratīcī .~(4.1.6.2) P II. 9831 3 1 | 2/90} prakartum aicchat prācikīrṣat .~(3.1.7.1). P II.12- 14. 9832 7 2 | tāvat : prasusnūṣiṣyate , pracikraṃsiṣyate .~(7.2.36) P III.292.2 - 9833 5 4 | astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā śikhā iti 9834 3 1 | 88 {15/16} bhikṣāḥ ca api pracurāḥ vyañjanavatyaḥ labhyamānāḥ 9835 4 1 | III.628 {4/4} yat ayam na prācyabhargādiyaudheyādibhyaḥ iti pratiṣedham śāsti tat 9836 4 2 | 6 R III.687 {6/7} trayaḥ prācyāḥ trayaḥ mādhyamāḥ .~(4.2. 9837 1 P12 | hammatiḥ surāṣṭreṣu raṃhatiḥ prācyamadhyeṣu gamim eva tu āryāḥ prayuñjate .~( 9838 7 2 | bhāradvājaḥ svasmāt matāt pracyāvitaḥ bhavati .~(7.2.63) P III. 9839 1 P12 | 56/62} dātiḥ lavanārthe prācyeṣu dātram udīcyeṣu .~(P 12) 9840 5 2 | IV.105 - 106 {3/6} ayaḥ pradakṣiṇam .~(5.2.9) P II.373.4 - 6 9841 5 2 | 6 R IV.105 - 106 {5/6} pradakṣiṇaprasavyagaminām śārāṇām yasmin paraiḥ padānām 9842 7 4 | V>avadattam vidattam ca pradattam ca ādikarmaṇi , sudattam 9843 7 1 | 41 - 47 {13/81} dattvā , pradāya .~(7.1.37) P III.254.15 - 9844 1 SS3 | 138} yathā tarhi saptadaśa prādeśamātrīḥ aśvatthīḥ samidhaḥ abhyādadhīta 9845 3 2 | 240 {38/38} na hi bhavati pradevadattaḥ iti .~(3.2.57) P II.105. 9846 1 2 | ākṛtipadārthikasya ākṛtiḥ pradhānabhūtā dravyam guṇabhūtam .~(1. 9847 3 1 | 26 R III.80 - 86 {32/70} pradhānakartari lādayaḥ bhavanti iti pradhānakartā 9848 3 1 | 86 {67/70} iha paceḥ kaḥ pradhānārthaḥ .~(3.1.26.1) P II.31.7 - 9849 2 1 | 632 {22/34} na ca dvayoḥ pradhānaśabdayoḥ ekasmin arthe yugapat avarudhyamānayoḥ 9850 7 3 | V.239.9 - 241.1 {20/34} pradhānaśiṣṭam auttvam anvācayaśiṣṭam attvam 9851 8 2 | plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam .~(8.2.83.3) P 9852 8 2 | V.417 - 418 {5/18} tatra pradhānasthasya ṭisañjñakasya plutyā bhavitavyam 9853 4 1 | 477 {28/81} yāvat brūyāt pradhānāt utpattavyam apradhānāt na 9854 6 3 | IV.622 - 627 {25/32} <V>pradhānataḥ yataḥ vṛttiḥ</V> .~(6. 9855 3 1 | 20.21 - 7 R III.58 {7/25} pradhānśiṣṭaḥ kyaṅ .~(3.1.11.1). P II. 9856 7 1 | 41 - 47 {10/81} hitvā , pradhāya .~(7.1.37) P III.254.15 - 9857 1 4 | 345 - 349 {19/58} ādhyai pradhyai brāhmaṇyai .~(1.4.3.2) P 9858 1 1 | upasarge ghoḥ kiḥ : ādhyoḥ , pradhyoḥ .~(1.1.46.3) P I.113.16 - 9859 2 1 | sarvam śāstram abhijvalayati pradīpavat .~(2.1.1.1) P I.359.2 - 9860 2 2 | dravyāṇām samavasthitānām pradīpnimittam darśanam na ca teṣām pradīpaḥ 9861 2 3 | II.828 - 829 {3/8} gām pradīvyanti .~(2.3.60) P I.466.2 - 3 9862 5 1 | yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat 9863 4 1 | 521 {4/8} aparaḥ āha : <V>prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ 9864 1 2 | 152 {10/21} <V>vināśe prādurbhāve ca sarvam tathā syāt</V> .~( 9865 6 4 | 10 - 15 R IV.754 {6/11} pradūṣya gataḥ .~(6.4.90) P III.212. 9866 6 1 | grāmāt manuṣyāḥ ānīyantām prāgāṅgam grāmebhyaḥ brāhmaṇāḥ ānīyantām 9867 5 2 | 112 {5/23} prakaṭam iti pragarārthaḥ gamyate .~(5.2.28) P II. 9868 4 3 | 16 - 19 R III.694 {3/8} pragasya chandasi galopaḥ ca tnaḥ 9869 1 4 | tasmāt na arthaḥ evamarthena prāgdhātuvacanena .~(1.4.80) P I.345.9 - 346. 9870 4 1 | R III.565 - 569 {23/43} prāgdīvyatodhikāreyūnaḥ vṛddhavat arthaḥ bhavati 9871 4 3 | 696 {17/42} prāhṇetanam pragetanam .~(4.3.23.2) P II.304.20 - 9872 2 4 | jñāpayati ācāryaḥ anyatra prāggrahaṇe bharatagrahaṇam na bhavati 9873 4 1 | 11 R III.518 - 519 {5/20} prāggulphā pratyaglalāṭā .~(4.1.60) 9874 8 4 | prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti .</V> hanteratpūrvasya 9875 2 4 | II.874 {2/2} prātti iti praghasaḥ .~(2.4.42 - 43) P I.485. 9876 8 4 | 460.4 - 7 R V.501 {2/5} praghnanti parighnanti .~(8.4.22) P 9877 1 P15 | ardhakaḥ grastaḥ nirastaḥ pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ 9878 6 1 | 18} <V>plutapratiṣedhe hi pragṛhyaplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt</V> .~( 9879 1 1 | īttvottve svare bahiṣpadalakṣaṇe pragṛhyasañjāyām ca siddhe vaktavye iti .~( 9880 1 1 | matena dīrghaḥ anunāsikaḥ pragṛhyasañjñakaḥ ca u;m iti .~(1.1.17 - 18. 9881 1 1 | 226 {10/89} yat siddhe pragṛhyasañjñākāryam tadartham etat syāt .~(1. 9882 1 1 | iti odantasya nipātasya pragṛhyasañjñām śāsti .~(1.1.17 - 18.1) 9883 1 1 | ayādayaḥ abhinirvartamanāḥ pragṛhyasañjñānimittam vighnanti iti eṣaḥ asambhavaḥ .~( 9884 1 1 | 28/57} kim punaḥ plutasya pragṛhyasañjñāvacane prayojanam .~(1.1.11.1) 9885 1 1 | 220 - 226 {32/89} īdūtoḥ pragṛhyasñjñā .~(1.1.12) P I.68. 9 - 70. 9886 6 1 | plutapratiṣedhe hi sati pragṛhyasya api plutasya trimātratāyāḥ 9887 1 1 | plutakāryapratiṣedhārtham , plutapratiṣedhe hi pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti .~( 9888 6 4 | 8 R IV.753 - 754 {11/28} pragūhya gataḥ .~(6.4.89) P III.211. 9889 5 1 | 27/100} kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit 9890 3 2 | 274 {6/9} kaḥ me manuṣyaḥ praharet vadhāya .~(3.2.115.3) P 9891 1 1 | sidhyati : prakartā prakartum , prahartā prahartum .~(1.1.51.4) P 9892 1 1 | prakartā prakartum , prahartā prahartum .~(1.1.51.4) P I.127.25 - 9893 6 1 | R IV.424 - 431 {45/188} prahārya gataḥ .~(6.1.91.2) P III. 9894 8 1 | R V.330 {3/5} ehi manye prahāse eva yathā syāt .~(8.1.46) 9895 8 4 | 458.11 - 22 R V.499 {2/17} prahimāni kulāni .~(8.4.16) P III. 9896 8 4 | 458.3 - 10 R V.499 {3/13} prahiṇoti pramīṇīte .~(8.4.15) P III. 9897 8 4 | 458.3 - 10 R V.499 {7/13} prahiṇutaḥ pramīṇāti .~(8.4.15) P III. 9898 4 3 | III.695 - 696 {14/42} atha prāhṇapragayoḥ kim nipātyate .~(4.3.23. 9899 4 3 | R III.695 - 696 {17/42} prāhṇetanam pragetanam .~(4.3.23.2) 9900 3 3 | 366 {8/10} tat ca avaśyam praiṣādigrahaṇam anuvartyam .~(3.3.167) P 9901 6 1 | prauhaḥ , prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ .~(6.1.89.2) 9902 6 1 | 421 - 422 {4/27} upaiṣi , praiṣi iti na sidhyati .~(6.1.89. 9903 6 1 | prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ .~(6.1.89.2) P III.69.7 - 9904 6 1 | rūpagrahaṇam siddham upaiti , praiti .~(6.1.89.1) P III.68.16 - 9905 1 4 | 11 R II.335 - 339 {41/60} praiyamedhaḥ praiyamgavaḥ iti .~(1.4. 9906 1 4 | 339 {41/60} praiyamedhaḥ praiyamgavaḥ iti .~(1.4.2.3) P I.309. 9907 4 2 | 653 {38/48} yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ .~(4.2.60) P II. 9908 3 3 | bhūtāni kālaḥ saṃharati prajāḥ .~ 9909 3 3 | 348 {26/26} eṣaḥ asmi prajaniṣṇuḥ .~(3.3.132.1) P II.158.18 - 9910 5 3 | 425.2 - 12 R IV.237 {5/29} prajāpatidattakaḥ .~(5.3.83.1) P II.425.2 - 9911 5 3 | 425.2 - 12 R IV.237 {6/29} prajāpatikaḥ .~(5.3.83.1) P II.425.2 - 9912 4 1 | 549 {13/21} bārhaspatyam prājāpatyam .~(4.1.85.2) P II.237.9 - 9913 7 3 | 8 R V.219.2 - 8 {13/13} prajighāyayiṣati iti atra kutvam siddham 9914 7 3 | 8 R V.219.2 - 8 {2/13} prājīhayat dūtam .~(7.3.56) P III.331. 9915 6 1 | 188} pracikīrṣya gataḥ , prajihīrṣya gataḥ .~(6.1.91.2) P III. 9916 4 1 | 45/108} yāvādibhyaḥ kan prajñāidbhyaḥ aṇ iti .~(4.1.1.1) P II. 9917 1 4 | dhīrāḥ dhyānavantaḥ manasā prajñānena vācam akrata vācam akṛṣata .~( 9918 2 3 | 772 {15/27} agnihotram prajvalayati iti .~(2.3.3) P I.444.13 - 9919 1 SS1 | sthānī yaṇam anunāsikam prakalpayati .~(;SS 1.1) P I.15.2 - 16. 9920 8 2 | ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan .~(8.2.1.1) P III.385.1 - 9921 5 3 | mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ .~(5.3.99) P II.429.2 - 9922 1 1 | ca antaraṅgabahiraṅge na prakalpyeyātām .~(1.1.72.1) P I.182.15 - 9923 2 4 | II.900 - 902 {20/39} yat prakārayām cakāra .~(2.4.81.2) P I. 9924 5 3 | iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni .~(5.3.55.3) P II.415.18 - 9925 5 3 | dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ 9926 3 2 | R III.258 - 259 {18/28} prākārṣīt kaṭam devadattaḥ iti .~( 9927 1 1 | purastāt avayavaṣaṣṭhyartham prakaṛtam etat uttaratra anuvṛttam 9928 6 1 | R IV.424 - 431 {44/188} prakārya gataḥ .~(6.1.91.2) P III. 9929 8 2 | 400 - 401 {8/28} añcatiḥ prakāśane vartate .~(8.2.48) P III. 9930 8 2 | ucyate anyābhyaḥ gobhyaḥ prakāśyante .~(8.2.48) P III.408.11 - 9931 5 2 | 6 R IV.111 - 112 {5/23} prakaṭam iti pragarārthaḥ gamyate .~( 9932 7 1 | 41 - 47 {16/81} khātvā , prakhanya .~(7.1.37) P III.254.15 - 9933 1 2 | hi gauḥ iti ukte viśeṣaḥ prakhyāyate śuklā nīlā kapilā kapotikā 9934 1 1 | 270 - 272 {38/46} evam api prākīrṣṭa iti atra prāpnoti .~(1.1. 9935 1 1 | iha kasmāt na bhavati : prakḷpyamānam paśya iti .~(1.1.9.4) P 9936 4 1 | III.523 {2/25} satpuṣpā prākpuṣpā kāṇḍapuṣpā prāntapuṣpā śatapuṣpā 9937 1 2 | 45 - 46 {27/28} kaḥ punaḥ prakramaḥ .~(1.2.29 - 30.2) P I.207. 9938 7 2 | prasnavitum , prasnavitavyam , prakramitā , prakramitum , prakramitavyam .~( 9939 7 2 | prasnavitavyam , prakramitā , prakramitum , prakramitavyam .~(7.2. 9940 7 2 | sīyuṭi : prasnoṣīṣta , prakraṃsīṣṭa .~(7.2.36) P III.292.2 - 9941 7 2 | 4 {12/56} prasnoṣyante , prakraṃsyante .~(7.2.36) P III.292.2 - 9942 4 1 | R III.452 - 458 {85/90} prakṛṣṭā kālī kālitarā .~(4.1.3.2) 9943 6 2 | 570 {11/52} yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam 9944 4 1 | 108} yat tat śabdasvarūpam prakṛṣṭe vartate tasmāt tadutpattiḥ .~( 9945 4 1 | 15/33} dhātvarthaḥ atra prakṛṣyate</V> .~(4.1.78.1) P II.229. 9946 1 2 | 81 - 82 {15/21} atha prakṛtārthān apekṣya niyamaḥ .~(1.2.45. 9947 1 3 | R II.237 - 244 {56/128} prakṛtarthau niyatau .~(1.3.12.3) P I. 9948 3 1 | III.80 - 86 {6/70} yadi hi prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam 9949 7 1 | 6 {22/37} <V>siddham tu prakṛtārthaviśeṣaṇatvāt</V> .~(7.1.23) P III.248. 9950 1 1 | saptamīnirdiṣṭe yat ucyate prakṛtavibhaktau tat bhavati .~(1.1.27.3) 9951 1 3 | R II.237 - 244 {79/128} prakṛtayarthau niyatau .~(1.3.12.3) P I. 9952 3 1 | 13 R III.3 - 12 {4/109} prakṛti .~(3.1.1) P II.1.2 - 3.13 9953 8 1 | cet tadbhede anyasāmānye prakṛtibhāvaprasaṅgaḥ .</V> kartṛsāmānyāt siddham 9954 4 3 | 26} tatra na eva arthaḥ prakṛtibhāvāṛthena na api ikalopārthena .~( 9955 7 3 | 11/20} prakṛtyā ekāc iti prakṛtibhāvena bhavitavyam .~(7.3.4) P 9956 2 1 | 27 R II.635 - 638 {16/49} prakṛtikṛtaḥ api .~(2.1.60) P I.400.20 - 9957 2 3 | prakṛtyā darśanīyaḥ iti prakṛtikṛtam tasya ābhirūpyam .~(2.3. 9958 7 2 | tulyajātīye asati yathā eva prakṛtilakṣaṇasaya niyāmakaḥ bhavati evam pratyayalakṣaṇasya 9959 1 1 | 503 - 506 {54/62} etāsām prakṛtīnām lopaḥ yathā syāt , iha 9960 1 2 | 133 {17/186} yatra hi prakṛtinimittā pratyayanivṛttiḥ tatra apratyayikāyāḥ 9961 8 3 | śarparevisarjanīyaḥ iti atra prakṛtinirdeśārtham visarjanīyagrahaṇam kartavyam .~( 9962 4 3 | 315.2 R III.715 {4/8} prakṛtinirhrāsaḥ yathā syāt .~(4.3.100) P 9963 1 2 | yatra ca pratyayanimittā prakṛtinivṛttiḥ tatra aprakṛtikasya pratyayasya 9964 1 1 | kaṃsīyaparaśavyayoḥ ca luki prakṛtinivṛttyartham .~(1.1.61) P I.159.6 - 160. 9965 1 1 | asmai aviśeṣeṇa upadiṣṭaḥ prakṛtipāṭhe .~(1.1.1.3) P I.37.25 - 9966 1 1 | 245 - 246 {14/18} na ca prakṛtiprakṛtiḥ prakṛtigrahaṇena gṛhyate .~( 9967 2 1 | jñāpayati vikṛtiḥ caturthyantā prakṛtisvarā bhavati na caturthīmātram 9968 6 1 | 491 {87/92} <V>siddham tu prakṛtisvarabalīyastvāt pratyayasvarabhāvaḥ</V> .~( 9969 6 2 | anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti .~(6.2.52.1) P 9970 6 2 | 14 R IV.550 - 555 {12/61} prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati .~( 9971 6 2 | IV.550 - 555 {11/61} <V>prakṛtisvaravacanāt hi ananodāttatvam</V> .~( 9972 6 2 | jñāyate kasya pūrvapadasya prakṛtisvareṇa bhavitavyam iti .~(6.2.36) 9973 1 1 | 18 R I.515 - 518 {27/62} prakṛtivikārayoḥ ca vyavasthā na prakalpeta .~( 9974 2 1 | ācāryapravṛttiḥ jñāpayati prakṛtivikṛtyoḥ yaḥ samāsaḥ tatra tadarthasya 9975 4 1 | 12/52} prathamavacanam prakṛtiviśeṣaṇārtham .~(4.1.82) P II.234.2 - 9976 3 1 | R III.187 - 190 {33/55} prakṛtivivakṣāyām cviḥ vidhīyate .~(3.1.92. 9977 6 1 | yathā eva nipātanasvaraḥ prakṛtsvarasya bādhakaḥ evam samāsasvarasya 9978 5 4 | 431.2 - 4 R IV.248 {5/5} prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan 9979 5 2 | vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ .~(5.2.33) P II. 9980 1 2 | vibhaktiḥ utpadyate tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati .~( 9981 6 3 | 55/68} [R 613: sāpatnaḥ prakṛtyantatatvāt .~(6.3.35) P III.154.6 - 9982 4 3 | 52/52} atha matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha 9983 5 3 | 6 R IV.221 - 222 {9/15} prakṛtyarthasya vaiśiṣṭye iti vaktavyam .~( 9984 5 3 | 222 {6/15} <V>siddham tu prakṛtyarthavaiśiṣṭyavacanāt</V> .~(5.3.66.2) P II.419. 9985 3 1 | 26 R III.80 - 86 {27/70} prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ .~( 9986 4 1 | 610 - 611 {16/22} evam api prakṛtyāśritam anatidiṣṭam bhavati .~(4. 9987 5 1 | 19 {42/46} yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ 9988 3 1 | 13 R III.3 - 12 {21/109} prakṛtyupapaopādhayaḥ nimittam pratyayaḥ nimittī .~( 9989 4 1 | 544 - 545 {17/19} atha prākśabdaḥ ayam dikśabdaḥ .~(4.1.83. 9990 2 4 | 869 {25/30} kuṇḍam ānaya prakṣālaya enat parivartaya enat .~( 9991 5 3 | utpādayamānāḥ dravyāntareṇa prakṣālayanti .~(5.3.55.1) P II.413.2 - 9992 2 1 | ghṛtaghaṭam tṛṇakūrcena prakṣālayatu .~(2.1.1.5). P I.364.6 - 9993 2 2 | 741 {77/134} yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe 9994 2 3 | 27} yavāgūm haviḥ agnau prakṣipati .~(2.3.4) P I.444.24 - 445. 9995 5 1 | mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt .~(5. 9996 1 4 | 25/25} agnau kila paśuḥ prakṣipyate tat rudrāya pahriyate iti .~( 9997 1 2 | khañjati nikhañjati lambate pralambate .~(1.2.45.5). P I.220.25 - 9998 6 1 | ṇau līyateḥ upasaṅkhyānam pralambhanaśālīnīkaraṇayoḥ</V> .~(6.1.48) P III.37. 9999 7 1 | 2 - 5 R V.61.4 - 7 {4/8} prālambhi .~(7.1.69) P III.263.2 - 10000 6 2 | 2 R IV.555 - 556 {21/21} pralavitā pralavitum .~(6.2.52.1) 10001 6 2 | 556 {21/21} pralavitā pralavitum .~(6.2.52.1) P III.129.4 - 10002 2 3 | abhyaṅkte tasyai duścarmā y. pralikhate tasyai khalatiḥ apamār. 10003 1 SS3 | 138} grāmaṇīḥ , ālūya , pralūya .~(;SS 3 - 4.2) P I.23.24 - 10004 6 1 | 51.13 - 17 R IV.388 {6/6} pramā chandaḥ , pramāc chandaḥ .~( 10005 6 1 | 388 {6/6} pramā chandaḥ , pramāc chandaḥ .~(6.1.75 - 76) 10006 1 4 | 21 R II.387 - 392 {13/57} pramāda .~(1.4.24.1) P I.326.19 - 10007 4 2 | R III.660 - 661 {16/21} pramādakṛtam ācāryasya śakyam akartum .~( 10008 1 1 | 17 R I.125 - 133 {62/139} pramāṇabhūtaḥ ācāryaḥ darbhapavitrapāṇiḥ 10009 1 1 | sūtram iti tasya eva punaḥ pramāṇīkaraṇam iti etat ayuktam .~(1.1. 10010 8 4 | 462.6 R V.503 - 504 {5/37} pramaṅkanam parimaṅkanam .~(8.4.32) 10011 1 4 | 15 {25/27}            pramattagītaḥ eṣaḥ tatrabhavataḥ .~(P 10012 6 4 | 196.5 - 8 R IV.711 {3/6} pramatya pratatya .~(6.4.37) P III. 10013 8 4 | V.499 {7/13} prahiṇutaḥ pramīṇāti .~(8.4.15) P III.458.3 - 10014 3 1 | 153 - 154 {47/64} mātaram pramiṇīmi janitrīm .~(3.1.78) P II. 10015 8 4 | R V.499 {3/13} prahiṇoti pramīṇīte .~(8.4.15) P III.458.3 - 10016 1 2 | 16 - 21 {52/56} nimitsati pramitsati .~(1.2.9). P I.195.16 - 10017 6 2 | 1386 - 11 R IV.575 {6/10} pramukhaḥ .~(6.2.177) P III.1386 - 10018 8 4 | R V.500 - 501 {4/18} he prāṇ .~(8.4.19 - 20) P III.459. 10019 7 2 | 4 {19/30} pranaḍbhyām , pranaḍbhiḥ .~(7.2.114) P III.313.10 - 10020 7 2 | V.183.4 - 184.4 {19/30} pranaḍbhyām , pranaḍbhiḥ .~(7.2.114) 10021 5 4 | 3 R IV.257 - 259 {85/88} praṇam .~(5.4.30) P II.433.22 - 10022 8 4 | 14 R V.497 -498 {11/20} praṇāmakaḥ pariṇāmakaḥ .~(8.4.14.1) 10023 8 4 | 14 R V.497 -498 {3/20} praṇamati pariṇamati .~(8.4.14.1) 10024 6 4 | praratya praramya praṇatya praṇamya .~(6.4.40) P III.196.10 - 10025 8 4 | 462.18 - 22 R V.505 {4/8} pranaṅkṣyati parinaṅkṣyati .~(8.4.36) 10026 1 4 | 8 R II.446 - 448 {23/55} praṇasam mukham unnasam mukham .~( 10027 6 4 | prayamya praratya praramya praṇatya praṇamya .~(6.4.40) P III. 10028 1 1 | upaviśya mahatā yatnena sūtram praṇayati sma .~(1.1.1.3) P I.37.25 - 10029 2 4 | 16 R II.893 - 894 {4/18} prāñcaḥ ye bharatāḥ iti .~(2.4.66) 10030 1 4 | hastimaśakayoḥ tulyaḥ sannikarṣaḥ prāṇibhūyastvam tu .~(1.4.109) P I.354.17 - 10031 4 3 | 57} tasmāt mayaḍvidhāne prāṇibhyaḥ pratiṣedhaḥ vaktavyaḥ .~( 10032 1 1 | pratiṣedhaḥ vaktavyaḥ : pranidārayati pranidhārayati .~(1.1.20. 10033 1 1 | vikṛtārtham khalu api : praṇidātā praṇidhātā .~(1.1.20.1) 10034 1 1 | pratiṣidhyate tadartham : praṇidayate praṇidhayati iti .~(1.1. 10035 1 1 | na prāpnoti praṇidāpayati praṇidhāpayati .~(1.1.20.2) P I.74.23 - 10036 1 1 | vaktavyaḥ : pranidārayati pranidhārayati .~(1.1.20.2) P I.74.23 - 10037 1 1 | vikṛtārtham khalu api : praṇidātā praṇidhātā .~(1.1.20.1) P. I.73.20 - 10038 1 1 | tadartham : praṇidayate praṇidhayati iti .~(1.1.20.1) P. I.73. 10039 1 1 | iha kasmāt na bhavati : pranimātā pranimātum iti .~(1.1.20. 10040 1 1 | kasmāt na bhavati : pranimātā pranimātum iti .~(1.1.20.1) P. I.73. 10041 1 1 | prakṛtigrahaṇam kartavyam praṇimayate praṇyamayata iti evamartham .~( 10042 1 1 | prakṛtigrahaṇam kriyate praniminoti pranimīnāti atra api prāpnoti .~(1.1. 10043 1 1 | prakṛtigrahaṇam kriyate praniminoti pranimīnāti atra api prāpnoti .~( 10044 1 2 | atha na atra bhavantaḥ prāṇināḥ .~(1.2.63) P I.231.14 - 10045 8 4 | 460.1 - 3 R V.501 {3/3} prāṇiṇiṣati~(8.4.22) P III.460.4 - 7 10046 4 3 | V>tasmāt mayaḍvidhāne prāṇipratiṣedhaḥ</V> .~(4.3.156.2) P II.326. 10047 5 4 | 70} dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt .~( 10048 2 3 | 789 {12/13} atra yeṣu prāṇiṣu na iṣyate te nāvādayaḥ bhaviṣyanti .~( 10049 3 1 | 213 {10/24} devahūyaḥ praṇīyaḥ unnīyaḥ ucchiṣyaḥ .~(3.1. 10050 2 2 | 660 {37/64} prāṅmukhī prāṅmukhā pratyaṅmukhī pratyaṅmukhā .~( 10051 1 1 | darbhapavitrapāṇiḥ śucau avakāśe prāṅmukhaḥ upaviśya mahatā yatnena 10052 3 1 | kṛtyatrjvacanam tu jñāpakam prāṅṇvulavanānarthyasya</V> .~(3.1.95) P II.81.8 - 10053 3 1 | 1/8} <V>kṛtyasañjñāyām prāṅṇvulvacanam</V> .~(3.1.95) P II.81.8 - 10054 4 1 | satpuṣpā prākpuṣpā kāṇḍapuṣpā prāntapuṣpā śatapuṣpā akapuṣpā .~(4. 10055 1 1 | prakṛtigrahaṇam kartavyam praṇimayate praṇyamayata iti evamartham .~(1.1.20. 10056 2 4 | 847 {3/16} prāṇyaṅgānām prāṇyaṅaiḥ iti vaktavyam .~(2.4.2) 10057 5 2 | 395.2 - 4 R IV.163 {2/6} prāṇyaṅgāt iti vaktavyam .~(5.2.96) 10058 5 1 | aniteḥ annam na adaḥ jagdvhā prāṇyāt .~(5.1.119.2) P II.366.4 - 10059 4 3 | aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ ucyate .~(4.3.134) 10060 3 3 | 26} prapibanti asyām iti prapā .~(3.3.58.2) P II.150.17 - 10061 8 2 | 4 R V.365 - 375 {89/208} prapacatiti .~(8.2.6.2) P III.389.16 - 10062 3 4 | 412 - 414 {18/47} nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ 10063 8 4 | 3} āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat 10064 2 2 | praparṇaḥ prapatitapalāśaḥ prapalāśaḥ .~(2.2.24.3) P I.423.16 - 10065 6 3 | 173.2 - 5 R IV.651 {7/7} prāpam , parāpam .~(6.3.98) P III. 10066 5 1 | 21 R IV.66 - 67 {6/21} prapāpūraṇīyam .~(5.1.111) P II.362.13 - 10067 2 2 | 18/65} prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ .~( 10068 1 4 | paśyati ayam andhaḥ kūpam prāpat iti .~(1.4.27) P I.328.10 - 10069 1 P14 | tat yathā praskandanam prapatanam iti .~(P 14) P I.11.14 - 10070 3 2 | III.274 {4/9} na kārisomam prapau .~(3.2.115.3) P II.120.24 - 10071 8 4 | 462.7 - 12 R V.505 {4/9} prapavaṇam somasya iti .~(8.4.34) P 10072 7 1 | 41 - 47 {22/81} pītvā , prapāya .~(7.1.37) P III.254.15 - 10073 3 1 | 97 {21/80} <V>citrīkaraṇe prāpi</V> .~(3.1.26.6) P II.34. 10074 3 3 | 17 - 24 R III.335 {17/26} prapibanti asyām iti prapā .~(3.3.58. 10075 2 4 | 24 R II.880 - 881 {33/49} prāpitjñaḥ devānām priyaḥ na tu iṣṭajñaḥ .~( 10076 3 3 | 365 {25/51} bhavet siddham prāpnotu bhavān āmantraṇam anubhavatu 10077 2 1 | 105} iha api tarhi vibhāṣā prāprnoti .~(2.1.36) P I.388.6 - 390. 10078 2 2 | 660 {20/20} prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .~( 10079 1 2 | 216.12 - 16 R II.68 {4/7} prāptāpanna : prāptaḥ jivikām prāptajīvikaḥ .~( 10080 2 2 | samasyete atvam ca bhavati prāptapannayoḥ iti .~(2.2.4) P I.408.22 - 10081 2 2 | 409.4 R II.660 {19/20} prāptāpanne dvitīyāntena saha samasyete 10082 6 4 | V>tatra aprāptavidhāne prāptapratiṣedhaḥ</V> .~(6.4.171) P III.233. 10083 3 2 | 36/50} nityau śatṛśānacau prāptau .~(3.2.127.1) P II.128.25 - 10084 7 4 | pacati iti atra yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ 10085 6 1 | prasāraṇaprāptiḥ tasmin prāptipratiṣedhāt</V> .~(6.1.37.2) P III.32. 10086 2 4 | 10/13} kṛte api litsvare prāptnoti akṛte api .~(2.4.33) P I. 10087 1 4 | bhavataḥ ekasmin ca yugapat prāptnutaḥ saḥ vipratiṣedhaḥ .~(1.4. 10088 2 2 | 65} prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ 10089 1 1 | yat pralunīhi atra , yat prapunīhi atra .~(1.1.57.5) P I.147. 10090 7 3 | śabdasañjñāyām pratiṣedhaḥ ucyate prapūrvaḥ ca vaciḥ aśabdasañjñāyām 10091 7 3 | V.221.10 - 222.8 {7/17} prapūrvasya eva vaceḥ aśabdasañjñāyām 10092 1 1 | 7 R I.195 - 197 {11/14} prapūrvāt yatateḥ bhāvasādhanaḥ naṅpratyayaḥ .~( 10093 1 3 | 230 - 232 {11/33} yatra prāpya nivṛttiḥ .~(1.3.11.3) P 10094 6 1 | 12 R IV.338 - 339 {12/14} prapyānaḥ andhuḥ , prapyānam ūdhaḥ .~( 10095 6 1 | 12/14} prapyānaḥ andhuḥ , prapyānam ūdhaḥ .~(6.1.28) P III.28. 10096 3 1 | 97 {22/80} citrīkaraṇe prāpyarthe kṛdantāt ṇic vaktayaḥ kṛlluk 10097 7 4 | prāptijñam tam aham manye prārabdhaḥ tena saṅgrahaḥ</V>~(7.4. 10098 1 2 | saṃyognivṛttyartham tāvat : pratakṣya prarakṣya .~(1.2.28.2) P I.206.3 - 10099 6 4 | prayatya prayamya praratya praramya praṇatya praṇamya .~(6.4. 10100 6 4 | 6/6} prayatya prayamya praratya praramya praṇatya praṇamya .~( 10101 1 4 | kriyamāṇe ca api dhātugrahaṇe prarcchaka iti atra prāpnoti .~(1.4. 10102 6 1 | 469 {7/13} upārdhnoti , prārdhnoti .~(6.1.128.2) P III.90.10 - 10103 6 1 | 21 R IV.422 - 423 {25/27} prārṇam , vatsatarāṇam , vasanārṇam .~( 10104 5 3 | 18/33} devo vaḥ savita prarpayatu śreṣṭhamāya karmaṇe .~(5. 10105 1 4 | sampaśyati sandṛṣṭe prārthanā prārthanāyām adhavasāyaḥ adhyavasāye 10106 1 3 | 18/24} sandṛṣṭe prārthanā prārthite adhyavasāyaḥ adhyavasāye 10107 1 4 | abhiḥ ābhimukhye vartate praśabdaḥ ādikarmaṇi .~(1.4.32.1) 10108 2 3 | 5 R II.797 - 800 {3/44} prāsādam āruhya prekṣate .~(2.3.28) 10109 5 1 | 21 R IV.66 - 67 {11/21} prāśādārohaṇīyam .~(5.1.111) P II.362.13 - 10110 2 3 | 800 {23/44} iha tāvat prāsādāt prekṣate .~(2.3.28) P I. 10111 2 3 | 5 R II.797 - 800 {4/44} prāsādātprekṣate .~(2.3.28) P I.455.4 - 456. 10112 1 1 | 16 R I.193 - 194 {9/20} prāsādavāsinyāyena .~(1.1.8.2) P I.60.5 - 16 10113 3 1 | 20.17 - 19 R II.57 {3/3} prāsādayati kuṭyām kuṭīyati prāsāde 10114 3 1 | 69 {3/12} sukham vedayate prasādhakaḥ devadattasya .~(3.1.18) 10115 1 4 | 325 {21/86} anavayavena prasajyante pratipadam ca vidhīyante .~( 10116 2 1 | mahadartham iti āttvakapau prasajyetām .~(2.1.36) P I.388.6 - 390. 10117 6 3 | 595 {10/11} uḥ sthāne aṇ prasajymānaḥ eva raparaḥ bhavati iti 10118 1 1 | 471 {38/50} <V>siddham tu prasaktādarśanasya lopasañjñitvāt</V> .~(1. 10119 5 2 | 6 R IV.159 - 161 {34/50} praśaṃsāyuktasya eva sattā kathyate .~(5. 10120 8 1 | 288 {15/121} parervarjane prasamupodaḥpādapūraṇe uparyadhyadhasaḥsāmīpye 10121 7 1 | 41 - 47 {25/81} śāntvā , praśamya .~(7.1.37) P III.254.15 - 10122 1 1 | vartate sthānaśabdaḥ ca prasaṅgavācī .~(1.1.51.1) P I.125.17 - 10123 1 4 | idamadasoḥ kāryam ucyamānam kaḥ prasaṅgo yat sakakārayoḥ syāt .~( 10124 2 3 | 827 {23/39} ṣaṣṭhī ca prasaṅktavyā .~(2.3.52) P I.465.2 - 17 10125 6 4 | ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ .~(6.4.141) P III.224.23 - 10126 1 1 | avyayasañjñā bhavati iti yat ayam praśānśabdam svarādiṣu paṭhati .~(1.1. 10127 6 3 | 13} prasevaḥ , prahāraḥ , prasāraḥ .~(6.3.122) P III.176.8 - 10128 7 2 | punaḥprasaṅgavijñānāt siddham yathā prasāraṇādiṣu dvirvacanam</V> .~(7.2.1) 10129 6 1 | prasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇam ataḥ anyatra prasāraṇapratiṣedhārtham</ 10130 6 1 | samprasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇe (R: samprasāraṇagrahaṇe) 10131 4 1 | ḍāp ṭilopaḥ prasāraṇam prasāraṇaparapūrvatvam nadṛtaḥ ca iti kap .~(4. 10132 3 2 | R III.306 - 307 {31/49} prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ 10133 6 1 | R IV.347 - 349 {2/30} <V>prasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇam 10134 6 1 | prasāraṇagrahaṇam ataḥ anyatra prasāraṇapratiṣedhārtham</V> .~(6.1.37.2) P III.32. 10135 6 1 | 350 {11/11} tasmin nitye prasāraṇapratiṣedhe prāpte iyam kiti vibhāṣā 10136 7 2 | kimartham na prasāraṇe kṛte prasāraṇapūrvatve ca ugantāt iti eva siddham .~( 10137 6 1 | 345 - 347 {61/61} tat yat prasāraṇārtham prasāraṇam tasmin pratiṣedhaḥ 10138 4 1 | 5 R III.469 - 470 {9/15} prasāraṇena api na bhavitavyam .~(4. 10139 7 2 | 115.2 {108/108} vasiḥ prasāraṇī~(7.2.13) P III.286.4 - 7 10140 4 1 | 538 {109/119} <V>tathā prasāryeta tu vākpatiḥ te</V> .~(4. 10141 3 2 | 13 R III.298 - 300 {5/30} praśāst. pratihart. .~(3.2.135) 10142 5 3 | adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ .~(5.3.55.1) P II.413.2 - 10143 1 1 | caritavatyaḥ yaḥ yasyāḥ prasavaḥ bhavati tena saha śerate .~( 10144 5 2 | IV.105 - 106 {4/6} anayaḥ prasavyam .~(5.2.9) P II.373.4 - 6 10145 3 1 | kākaḥ śyenāyate atra api prasayjeta .~(3.1.8.1) P II.16.2 - 10146 2 2 | 60} prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam .~(2.2. 10147 6 3 | 176.8 -13 R IV.658 {3/13} prasevaḥ , prahāraḥ , prasāraḥ .~( 10148 5 1 | 22} prāśitā prāptaḥ asya prāśitram .~(5.1.97) P II.362.2 - 10149 6 1 | āntaryataḥ antodāttaḥ ādeśaḥ prasjyate .~(6.1.123) P III.86.22 - 10150 1 P14 | 42 - 47 {37/59} tat yathā praskandanam prapatanam iti .~(P 14) 10151 1 1 | 14 R I.197 - 202 {47/69} praśliṣṭavarṇau etau .~(1.1.9.2) P. I.61. 10152 8 2 | 422.2 R V.427 - 428 {4/21} praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam .~(8.2.107. 10153 3 3 | 17 - 24 R III.335 {14/26} prasnānti tasmin iti prasnaḥ .~(3. 10154 6 3 | 642 - 643 {5/13} evam api praśnaputraḥ , viśnaputraḥ iti atra api 10155 1 4 | II.413 - 418 {22/43} na praśnāt eva apāyaḥ bhavati .~(1. 10156 7 2 | prasnavitā , prasnavitum , prasnavitavyam , prakramitā , prakramitum , 10157 7 2 | ucyate prasnavitā iva ācarati prasnavitrīyate atra na prāpnoti .~(7.2. 10158 7 2 | 130.4 {3/56} prasnavitā , prasnavitum , prasnavitavyam , prakramitā , 10159 3 3 | R III.336 - 337 {14/14} praśne ca āsannakāle iti .~(3.3. 10160 7 2 | 130.4 {10/56} sīyuṭi : prasnoṣīṣta , prakraṃsīṣṭa .~(7.2.36) 10161 7 2 | V.127.2 - 130.4 {12/56} prasnoṣyante , prakraṃsyante .~(7.2.36) 10162 6 4 | idam tarhi udāharaṇam : prasnuvīta .~(6.4.46) P III.198.20 -


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License