Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
10667 5 2 | 119 - 120 {4/10} tvavataḥ purūvaso .~(5.2.39.2) P II.379.2 - 10668 8 2 | 427 - 428 {6/21} agama3ḥ pūrva3n grāma3n agnibhūta3i .~(8. 10669 8 2 | okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ .~(8.2.80.1) P III.414.8 - 10670 6 1 | puṃsprādhānye te eva syuḥ ye doṣāḥ pūrvacoditāḥ</V> .~(6.1.103) P III.80. 10671 6 2 | ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante .~(6.2.199) 10672 5 4 | 3 R IV.257 - 259 {52/88} pūrvāhaḥ .~(5.4.30) P II.433.22 - 10673 2 1 | 9 - 13 R II.605 {12/12} pūrvāhṇe dātavyā bhikṣā iti .~(2. 10674 2 1 | 391.9 - 13 R II.605 {4/12} pūrvāḥṇegeyam sāma prātaḥ adhyeyaḥ anuvākaḥ 10675 6 2 | 67} iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ .~(6.2.52.2) P III.129.22 - 10676 1 4 | R II.298 - 308 {48/162} pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena karmadhārayaḥ 10677 3 4 | ucyate na samānakartṛkayoḥ pūrvakāle iti eva siddham .~(3.4.19) 10678 2 4 | 855 {39/70} aśvavaḍavayoḥ pūrvaliṅgatvasya avakāśaḥ .~(2.4.12) P I. 10679 1 1 | dikśabda : pūrvapāñcālakaḥ , pūrvamāgadhakaḥ .~(1.1.72.4) P I.184.26 - 10680 1 1 | pūrvaśāradam , aparaśāradam , pūrvanaidāgham , aparanaidāgham .~(1.1. 10681 4 3 | 714 {5/7} vāsudevaśabdasya pūrvanipātam vakṣyāmi iti .~(4.3.98) 10682 1 2 | paryudāsaḥ ayam : yat anyat pūrvanipātāt iti .~(1.2.44.1) P I.215 10683 6 1 | IV.431 - 433 {37/77} goḥ pūrvaṇitvātvasvareṣu sthānivat na bhavati iti .~( 10684 6 1 | śāsti tat jñāpayati ācāryaḥ pūrvanivṛttau vyañjanasya anivṛttiḥ iti .~( 10685 1 2 | 21/186} tatra etat syāt : pūrvanivṛttav api satyām saṃyogādilopena 10686 8 4 | 14 R V.497 -498 {7/20} pūrvapadagrahaṇasāmarthyāt .~(8.4.14.1) P III.457.3 - 10687 1 10 | 18/33}         atha pūrvapadalopaḥ atra draṣṭavyaḥ : atyantasiddhaḥ 10688 6 2 | padam varjayitvā sarvāṇi pūrvapadāni .~(6.2.36) P III.125.10 - 10689 6 1 | R IV.406 - 411 {65/118} pūrvapadāntodāttatvasya avakāśaḥ udaśvidudakam .~( 10690 6 2 | 557- 561 {13/67} cursvaraḥ pūrvapadaprakṛtisvarabhāvinaḥ pratiṣedhyaḥ .~(6.2.52.2) 10691 2 1 | antodāttatvam kriyatām pūrvapadaprakṛtisvaraḥ iti antodāttatvam bhavati 10692 6 2 | 557 {35/37} akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ 10693 3 2 | R III.223 - 225 {17/36} pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca 10694 6 2 | kārake atiprasaṅgaḥ</V> 'pūrvapadārtham iti cet kārake atiprasaṅgaḥ 10695 5 1 | uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate .~(5. 10696 6 1 | pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta 10697 8 4 | taddhitapūrvapadasthāpratiṣedhārtham .</V> taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ bhūt .~( 10698 8 4 | 14 R V.497 -498 {5/20} pūrvapadātsañjñāyāmagaḥ iti .~(8.4.14.1) P III.457. 10699 6 1 | R IV.424 - 431 {178/188} pūrvapadavikārāṇām avakāśaḥ .~(6.1.91.2) P 10700 4 1 | R III.514 - 516 {43/54} pūrvapadaviśeṣaṇam .~(4.1.54.2) P II.222.19 - 10701 2 1 | uttarapadam tathājātīyakena pūrvapadena samasyate iti .~(2.1.67) 10702 1 1 | 554 {52/59} dikśabda : pūrvapāñcālakaḥ , pūrvamāgadhakaḥ .~(1.1. 10703 6 1 | 403 {14/23} akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ 10704 5 3 | tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā .~(5.3. 10705 1 4 | ekasmin yugapadasambhavāt pūrvaparaprāpteḥ ubhayaprasaṅgaḥ</V> .~(1. 10706 1 1 | 3 R I.278 - 285 {27/84} pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām .~(1.1.27.3) 10707 1 1 | 24 R I.438 - 441 {27/40} pūrvaparavidhiḥ saṃyogaḥ .~(1.1.57.5) P 10708 1 1 | 13 R I.146 - 155 {28/123} pūrvāpekṣaḥ ayam doṣaḥ , hyarthe ca 10709 2 2 | tvatalbhyām nañsamāsaḥ pūrvapratiṣiddham svarsiddhyartham iti .~( 10710 1 4 | iti katham gatimātrasya pūrvaprayogḥ bhavati .~(1.4.62.1) P I. 10711 4 3 | 16 R III.691 - 692 {6/10} pūrvārdhyaḥ paurvārdhikaḥ dakṣiṇārdhyaḥ 10712 1 1 | 21 R I.155 - 161 {78/118} pūrvarūpatve pratiṣiddhe ayādayaḥ api 10713 4 1 | R III.428 - 438 {81/206} pūrvasadṛśa iti iha eva syāt pitrā sadṛśaḥ 10714 2 1 | 22 R II.589 - 592 {52/52} pūrvasadṛśasamonārtha iti arthagrahaṇam na kartavyam 10715 2 1 | R II.547 - 554 {38/110} pūrvaśāl.Māpriyaḥ aparaśāl.Māpriyaḥ .~( 10716 1 4 | R II.325 - 335 {194/197} pūrvaśālāpriyaḥ aparaśālāpriyaḥ ṭatpuruṣāntodāttatvam 10717 1 2 | 91} <V>dīrghaplutayoḥ tu pūrvasañjñāprasaṅgaḥ </V>. dīrghaplutayoḥ api 10718 1 1 | avayavānām prayojanam : pūrvaśāradam , aparaśāradam , pūrvanaidāgham , 10719 1 4 | naḥ pumsi iti anukrāntam pūrvasavarṇadīrgham pratinirdiśati tat jñāpayati 10720 6 1 | 441 - 446 {68/107} tasmāt pūrvasavarṇadīrghāt iti .~(6.1.102.2) P III. 10721 6 1 | 66} evam api prathamayoḥ pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam 10722 6 1 | 17/40} evam api idam iha pūrvasavarṇagrahaṇam kriyate .~(6.1.102.1) P 10723 7 1 | 29.5 {1/16} <V>adbhāve pūrvasavarṇapratiṣedhaḥ</V> .~(7.1.25) P III.249. 10724 6 1 | 455 {63/103} <V>prayojanam pūrvasavarṇapūrvatvatahilopaṭenaṅeyyaṅisminṅiṇalautvam antaraṅgam bahiraṅgalakṣaṇāt 10725 7 1 | 8 - 29.5 {2/16} adbhāve pūrvasavarṇasya pratiṣedhaḥ vaktavyaḥ .~( 10726 6 1 | IV.384 {13/16} sāptamike pūrvasavarṇe kṛte punaḥ ṣāṣṭhikaḥ bhaviṣyati .~( 10727 1 2 | II.170 - 171 {11/31} <V>pūrvaśeṣadarśanāt ca</V> .~(1.2.72.2) P I. 10728 7 1 | api adoṣaḥ nirdeśaḥ ayam pūrvasūtreṇa syāt .~(7.1.21) P III. 10729 7 1 | pūrvasūtranirdeśaḥ ayam pūrvasūtreṣu ca ye anubandhāḥ na taiḥ 10730 5 2 | nyūne kṛtsnaśabdaḥ ayam pūrvasyām uttarām yadi sāmarthyam 10731 5 3 | 2 R IV.185 - 186 {9/34} pūrvatare saṃvatsare parāri .~(5.3. 10732 6 1 | uttarapadavṛddheḥ avakāśaḥ pūrvatraigartakaḥ, aparatraigartakaḥ .~(6. 10733 8 4 | pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti .~(8.4. 10734 8 2 | 358 {5/14} evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham 10735 1 1 | 7 R I.459 - 461 {16/28} pūrvatrāsiddhena eva siddhāni bhavanti .~( 10736 7 3 | anuvartyaḥ pūrvatryalinde bhavaḥ pūrvatrayalindaḥ iti evamartham .~(7.3.3) 10737 7 3 | avaśyam aijāgamaḥ anuvartyaḥ pūrvatryalinde bhavaḥ pūrvatrayalindaḥ 10738 6 1 | R IV.450 - 455 {68/103} pūrvatva .~(6.1.108.2) P III.82.21 - 10739 6 1 | 17 R IV.399 - 402 {44/59} pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ 10740 6 1 | śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya anyatra kāmacāraḥ 10741 6 1 | brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate .~(6.1.84. 10742 4 1 | arthaviśeṣalakṣaṇāt aṇapavādāt pūrvavipratiṣeddham</V> .~(4.1.85.2) P II.237. 10743 3 1 | yogavibhāgaḥ kartavyaḥ śyanaḥ pūrvavipratiṣedham vocam iti .~(3.1.67.3) 10744 1 3 | yaḥ anyaḥ adhikaḥ kāraḥ pūrvavipratiṣedhārthaḥ saḥ .~(1.3.12.1) P I.274. 10745 2 4 | 27 R II.905 - 907 {16/60} pūrvavipratiṣedhārthena tāvat na arthaḥ ātmanepadagrahaṇena .~( 10746 6 4 | 723 {20/39} sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate .~( 10747 3 1 | iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya</V> .~(3.1.67.3) P II.58. 10748 1 1 | 11 R I.466 - 468 {12/17} pūrvavipratiṣedhe hi sati idam vaktavyam syāt : 10749 1 1 | 14 R I.294 {12/12} māsena pūrvāya iti~(1.1.32) P I.92.16 R 10750 8 3 | 6/29} vyapekṣāsāmarthye pūrvayogaḥ na ca atra vyapekṣāsāmarthyam .~( 10751 1 3 | 269 - 271 {16/50} yathā pūrvayogayoḥ sanantābhyām ātmanepadam 10752 1 3 | 16} katham punaḥ jñāyate pūrvaysa ayam pratiṣedhaḥ iti .~( 10753 8 1 | 329 {5/6} na ca pitṛbhyaḥ pūrvebhyaḥ dāsyati .~(8.1.30.2) P III. 10754 1 1 | I.421 - 431 {113/134} na pūrvgrahaṇena ādeśaḥ abhisambadhyate : 10755 1 1 | asya unmugdhasya saḥ ayam pūrvottaraḥ unmugdhaḥ , tasmai pūrvottarāya 10756 1 1 | pūrvottaraḥ unmugdhaḥ , tasmai pūrvottarāya dehi .~(1.1.28) P I.90.5 - 10757 2 2 | ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca</V> .~(2.2.18) P I.416. 10758 5 3 | 15 R IV.209 - 211 {4/33} pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ .~( 10759 5 1 | lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt</V> .~(5.1.55) 10760 4 1 | 202/206} pratyayasthāt kāt pūrvsasya iti ittvam bhaviṣyati .~( 10761 5 4 | 3 R IV.257 - 259 {51/88} pūrvyāhaḥ .~(5.4.30) P II.433.22 - 10762 5 4 | 3 R IV.257 - 259 {55/88} pūrvyāsaḥ .~(5.4.30) P II.433.22 - 10763 1 3 | 15 R II.233 - 237 {50/53} puṣādidyutādḷrditaḥ parasmaipadeṣu ātmanepadeṣu 10764 3 1 | 18 - 24 R III.140 {6/11} puṣāditvāt .~(3.1.52) P II.55.18 - 10765 1 1 | I.523 - 525 {12/29} sve puṣaḥ : svapoṣam puṣyati raipoṣam , 10766 3 1 | 157 - 160 {3/58} kuṣāṇa puṣāṇa iti .~(3.1.83) P II.62.24 - 10767 2 3 | 804 - 806 {27/27} sīmni puṣkalakaḥ hataḥ .~(2.3.37) P I.458. 10768 1 1 | vṛddhitatvapratiṣedhaḥ vaktavyaḥ : vadhakam puṣkaram iti .~(1.1.56.8) P I.138. 10769 7 2 | yat ayam anuśatikādiṣu puṣkarasacśabdam paṭhati tat jñāpayati ācāryaḥ 10770 7 2 | R V.186 - 188 {16/17} <V>puṣkarasadgrahaṇāt </V> .~(7.2.117.2) P III. 10771 3 1 | 74 - 75 {4/12} tat yatha puṣpābhihāraḥ phalābhihāraḥ iti .~(3.1. 10772 6 2 | 25 R IV.561 - 562 {5/22} puṣphārī phalahārī .~(6.2.80) P III. 10773 1 SS7 | akṣarasamāmnāyaḥ vāksamāmnāyaḥ puṣpitaḥ phalitaḥ candratārakavat 10774 8 1 | 318 {26/45} pūrvam pūrvam puṣpyanti .~(8.1.12.2) P III.369.9 - 10775 6 1 | 349 - 350 {12/18} rayiman puṣṭivardhanaḥ .~(6.1.37.3) P III.33.9 - 10776 7 2 | mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ .~(7.2.23) P III.288.15 - 10777 3 2 | III.279 - 285 {5/60} iha puṣyamitram yājayāmaḥ .~(3.2.123) P 10778 1 1 | tadviśeṣāṇām ca na bhavati : puṣyamitrasabhā candraguptasabhā .~(1.1. 10779 5 4 | 9 - 20 R IV.271 {12/22} puṣyanetrāḥ .~(5.4.116) P II.442.9 - 10780 3 1 | varṇānyatvam khalu api puṣyanti .~(3.1.26.6) P II.34.14 - 10781 1 2 | tiṣyapunarvasuparyāyavācinām api yathā syāt : puṣyapunarvasū sidhyapunarvasū .~(1.2.63) 10782 4 2 | puṣyasamīpagate candramasi puṣyaśabdaḥ vartate .~(4.2.3) P II.271. 10783 1 1 | 29} sve puṣaḥ : svapoṣam puṣyati raipoṣam , vidyāpoṣam , 10784 3 1 | 21 R III.92 - 97 {26/80} puṣyayogam jānāti puṣyeṇa yojayati .~( 10785 4 2 | R III.630 - 631 {11/26} puṣyayuktaśabdāt hi pratyayaḥ vidhīyate .~( 10786 4 1 | 493 - 495 {3/3} yayā hi pūtāḥ kratavaḥ pūtakratuḥ bhavati .~( 10787 4 1 | 495 {2/3} pūtakratoḥ strī pūtakratāyī .~(4.1.36.1) P II.215.4 - 10788 4 1 | 2 R III.493 - 495 {2/3} pūtakratoḥ strī pūtakratāyī .~(4.1. 10789 4 1 | yayā hi pūtāḥ kratavaḥ pūtakratuḥ bhavati .~(4.1.36.2) 10790 4 1 | puṃyogaprakaraṇe vacanam </V>. pūtakratvādayaḥ puṃyogaprakaraṇe vaktavyāḥ .~( 10791 4 1 | R III.493 - 495 {1/3} <V>pūtakratvādīnām puṃyogaprakaraṇe vacanam </ 10792 8 2 | 18 R V.397 - 398 {10/14} pūtam dhānyam .~(8.2.44) P III. 10793 2 1 | gatapratyāgatam yātānuyātam puṭāpuṭikā krayākrayikā phalāphalikā 10794 2 1 | lūnayavam lūyamānayavam pūtayavam pūyamānayavam .~(2.1.18). 10795 1 1 | vede api : somasya sthāne pūtīkatṛṇāni abhiṣuṇuyāt iti ucyate na 10796 6 1 | 22 R IV.301 - 302 {21/22} putitrīyiṣati .~(6.1.3) P III.8.9 - 22 10797 1 2 | pratiṣedhaḥ evam kuṭitvā puṭitvā : atra api prāpnoti .~(1. 10798 6 2 | avakāśaḥ , bhāryācelam , putracelam , brāhmaṇarājyam .~(6.2. 10799 8 4 | 464.21 - 22 R V.508 {3/4} putrahatī puttrahatī .~(8.4.48) P 10800 8 4 | 464.21 - 22 R V.508 {4/4} putrajagdhī puttrajagdhī~(8.4.48) P 10801 7 3 | 48/48} sūtakā , sūtikā , putrakā , putrikā , vṛndārakā , 10802 6 1 | 326 {23/36} na ca atra putrapatī uttarapade .~(6.1.13.1) 10803 6 1 | 22 R IV.323 - 326 {3/36} putrapatyādau samprasāraṇam prāpnoti .~( 10804 6 1 | 22 R IV.323 - 326 {9/36} putrapatyante samprasāraṇam prāpnoti .~( 10805 8 4 | 464.18 - 20 R V.508 {3/3} putraputrādini~(8.4.48) P III.464.21 - 10806 5 2 | 397.22 - 24 R IV.169 {4/5} putravalaḥ .~(5.2.112) P II.397.22 - 10807 3 1 | III.48 - 50 {43/63} mahate putrāya dehi .~(3.1.8.2) P II.17. 10808 1 1 | 47/58} yathā tarhi bahuṣu putreṣu etat upapannam : bhavati 10809 7 3 | sūtakā , sūtikā , putrakā , putrikā , vṛndārakā , vṛndārikā~( 10810 7 4 | syāt : janīyantaḥ nvagravaḥ putrīyantaḥ sudānavaḥ .~(7.4.35) P III. 10811 6 1 | 22 R IV.301 - 302 {22/22} putrīyiyiṣati .~(6.1.4) P III.9.2 - 7 10812 8 4 | R V.508 {3/4} putrahatī puttrahatī .~(8.4.48) P III.464.21 - 10813 8 4 | V.508 {4/4} putrajagdhī puttrajagdhī~(8.4.48) P III.465.1 - 3 10814 2 4 | 893 {37/129} ekādeśaḥ pūvavidhau sthānivat bhavati iti sthānivadbhāvāt 10815 2 1 | lūyamānayavam pūtayavam pūyamānayavam .~(2.1.18). P I.381.9 - 10816 1 1 | 466 {52/56} yathājātīyakāḥ puyaṇjayaḥ .~(1.1.59.2) P I.155.19 - 10817 1 1 | 462 - 466 {48/56} yat ayam puyaṇji apare iti āha tat jñāpayati 10818 1 1 | 462 - 466 {47/56} <V>oḥ puyaṇjiṣu vacanam jñāpakam ṇau sthānivadbhāvasya</ 10819 3 1 | 64} <V>śnami śitkaraṇam pvādihrasvārtham</V> .~(3.1.78) P II.60.17 - 10820 3 1 | śnami śitkaraṇam kriyate pvādīnām śiti hrasvatvam yathā syāt .~( 10821 5 2 | upāyena anveṣṭavyān arthān rabhasena upāyena anvicchati saḥ ucyate 10822 6 4 | 10 R IV.794 - 795 {8/19} rabhāvārtham .~(6.4.155) P III.230.2 - 10823 7 2 | 10 {8/15} aniḍvacane hi rabhāvasya aprasiddhiḥ .~(7.2.20) P 10824 2 1 | II.525 - 531 {60/91} p<V>racaye samāsapratiṣedhaḥ</V> .~( 10825 1 SS5 | I.95 - 97 {22/36} jīveḥ radānuk : jīradānuḥ .~(;SS 5.2) 10826 3 3 | 6 R III.337 {3/12} āptiḥ rāddhiḥ dīptiḥ .~(3.3.94) P II.151. 10827 3 1 | R III.164 - 167 {10/31} rādhyati odhanaḥ svayam eva .~(3. 10828 8 2 | varuṇasya laghusyadaḥ varuṇasya raghusyadaḥ .~(8.2.18) P III.398.16 - 10829 6 4 | 4 R IV.707 - 709 {28/43} rāgī .~(6.4.24) P III.194.10 - 10830 1 SS5 | 110 {32/43} yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ 10831 1 4 | sasyavināśe adharmaḥ ca eva rājabhayam ca .~(1.4.27) P I.328.10 - 10832 5 1 | 18 R IV.12 - 14 {11/33} rājabhogīnaḥ .~(5.1.9.1) P II.339.20 - 10833 4 1 | iha bhavati rājakumāraḥ rājabrāhmaṇaḥ evam rājakumārī rājabrāhmaṇī 10834 4 1 | rājabrāhmaṇaḥ evam rājakumārī rājabrāhmaṇī iti atra api syāt .~(4.1. 10835 5 4 | 251 {9/39} rājani idam rājādhīnam .~(5.4.7) P II.431.6 - 23 10836 6 1 | upasaṅkhyānam kartavyam : rājadṛṣat, brāhmaṇasamit .~(6.1.223) 10837 6 3 | ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , bhojaduhitā , 10838 3 1 | 21 R III.92 - 97 {10/80} rājāgamanam ācaṣṭe ṛajānam āgamayati .~( 10839 2 1 | gauḥ ca aśvaḥ ca puruṣaḥ ca rājagavāśvapuruṣāḥ iti .~(2.1.1.6). P I.365. 10840 3 2 | 19 - 20 R III.238 {3/3} rājaghaḥ .~(3.2.56) P II.105.3 -20 10841 6 4 | 43} rajakaḥ , rajananam , rajaḥ iti .~(6.4.24) P III.194. 10842 4 1 | III.428 - 438 {125/206} rājāhasakhibhyaḥ ṭat yathā iha bhavati madrarājaḥ 10843 6 4 | 4 R IV.707 - 709 {40/43} rajakaḥ , rajananam , rajaḥ iti .~( 10844 1 4 | śakyate vaktum ye tu ete rājakarmiṇaḥ manuṣyāḥ teṣām kaḥ cit kam 10845 2 4 | evam api takṣāyaskāram rajakatantuvāyam iti na sidhyati .~(2.4.10) 10846 4 1 | brāhmaṇakumārayoḥ iti yathā iha bhavati rājakumāraḥ rājabrāhmaṇaḥ evam rājakumārī 10847 1 2 | 70} samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti .~( 10848 2 2 | 61/72} rājñaḥ kumārī rājakumāryā kṛtam .~(2.2.24.1). P I. 10849 2 2 | 62/72} rājñaḥ kumārī rājakumāryai dehi .~(2.2.24.1). P I.420. 10850 2 2 | 65/72} rājñaḥ kumārī rājakumāryām nidhehi .~(2.2.24.1). P 10851 1 1 | 493 - 498 {10/75} iha hi : rājakumāryau rājakumāryaḥ iti śākalam 10852 5 1 | 25 R IV. 27 - 29 {33/33} rājamāṣebhyaḥ hitam rājamāṣyam .~(5.1. 10853 5 1 | 33} rājamāṣebhyaḥ hitam rājamāṣyam .~(5.1.20.2) P II.346.1 - 10854 6 4 | 709 {40/43} rajakaḥ , rajananam , rajaḥ iti .~(6.4.24) P 10855 1 2 | api nirvacanam : svayam rājante svarāḥ .~(1.2.29 - 30.1) 10856 6 2 | 3 R IV.538 - 542 {41/63} rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat 10857 4 2 | 648 - 650 {10/25} rājanyāḥ rājanyakaḥ daivayātavaḥ daivayātavakaḥ .~( 10858 6 4 | 5 R IV.799 - 804 {61/61} rājanyakam , mānuṣyakam , yauvanikā .~( 10859 6 1 | 493 {15/50} rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ .~( 10860 6 1 | rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ .~(6.1.158.4) P III.99.22 - 10861 6 3 | ugraputrī , ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , 10862 5 4 | 23 R IV.268 {8/28} saha rajasā sarajasam .~(5.4.77) P II. 10863 2 3 | 47/72} na punaḥ antareṇa rājaśabdaprayogam puruṣe saḥ arthaḥ gamyate .~( 10864 1 1 | tasya eva na bhavati : rājasabhā .~(1.1.68.3) P I.176.25 - 10865 2 1 | 587 {47/50} rājñaḥ sakhā rājasakhā .~(2.1.24) P I.383.2 - 384, 10866 2 1 | 587 {29/50} rājñaḥ sakhā rājasakhaḥ .~(2.1.24) P I.383.2 - 384, 10867 1 1 | striyau striyaḥ rājastriyau rājastriyaḥ .~(1.1.72.5) P I.187.1 - 10868 1 1 | 32/64} striyau striyaḥ rājastriyau rājastriyaḥ .~(1.1.72.5) 10869 2 1 | 565 - 569 {6/27} iha ca rājāśvaḥ iti dvau svarau syātām .~( 10870 6 1 | 131/188} rājavaidyartham , rājavaidī īhate .~(6.1.91.2) P III. 10871 6 1 | R IV.424 - 431 {131/188} rājavaidyartham , rājavaidī īhate .~(6.1. 10872 5 4 | II.441.2 R IV.268 {3/3} rājavarcasam .~(5.4.87) P II.441.4 - 10873 6 1 | vatyāḥ iti iyati ucyamāne rājavatī , atra api prasajyeta .~( 10874 6 4 | 4 R IV.707 - 709 {24/43} rajayati mṛgān .~(6.4.24) P III.194. 10875 3 1 | 23 R III.55 - 56 {13/13} rājīyati takṣīyati .~(3.1.9) P II. 10876 3 1 | 42 {30/48} sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate .~( 10877 2 1 | 33/109} rājñaḥ puruṣaḥ rājñoḥ puruṣaḥ rājñām puruṣaḥ iti .~( 10878 4 1 | 604 {5/8} godhā ākārāntā rak ca pratyayaḥ .~(4.1.130) 10879 1 3 | R I.8 - 14 {3/17}       rakṣārtham vedānām adhyeyam vyākaraṇam .~( 10880 6 1 | 358 {25/73} śiśīte śṛṅge rakṣase vinikṣe .~(6.1.45.2) P III. 10881 1 1 | tat yathā : prajam ekā rakṣati urjam ekā iti .~(1.1.24) 10882 5 4 | 4 R IV.259 - 260 {28/51} rākṣoghnaḥ .~(5.4.36) P II.435.5 - 10883 1 3 | R I.8 - 14 {2/17}       rakṣohāgamalaghvasandehāḥ proyojanam .~(P 3) P I.1. 10884 4 3 | daivāsuram rākṣosuram daivāsurī rakṣosurī .~(4.3.89 - 90) P II.314. 10885 5 1 | yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ 10886 3 1 | III.92 - 97 {76/80} ke cit raktamukhāḥ bhavanti ke cit kālamukhāḥ .~( 10887 1 4 | uktam dhātoḥ hi vṛttiḥ na ralatvataḥ asti .~(1.4.51.3) P I.336. 10888 2 2 | 14 R II.744 - 746 {21/25} rāmaḥ ca keśavaḥ ca rāmakeśavau 10889 3 1 | 12 {7/109} stambakarṇayoḥ ramajapoḥ .~(3.1.1) P II.1.2 - 3.13 10890 6 1 | 336 {15/61} <V>prayojanam ramāllopeyiaṅyaṇaḥ</V> .~(6.1.17.3) P III.25. 10891 5 1 | 354.6 R IV.43 - 46 {36/73} ramaṇīyam kālam bhūtaḥ .~(5.1.57 - 10892 1 4 | yat tat rathe rathatvam ramante asmin rathaḥ iti tat dhruvam 10893 3 1 | mṛgaramaṇam ācaṣṭe mṛgān ramayati iti .~(3.1.26.6) P II.34. 10894 6 4 | 203.7 - 12 R IV.731 {8/15} ramayatu iti evam prāpte .~(6.4.52. 10895 6 1 | 334 - 336 {45/61} kṛte api rambhābe prāpnoti akṛte api .~(6. 10896 1 P12 | 62} hammatiḥ surāṣṭreṣu raṃhatiḥ prācyamadhyeṣu gamim eva 10897 1 4 | 54/79} na avaśyam ayam ramiḥ pravṛttau eva vartate .~( 10898 6 4 | 15} bṛhaspatiḥ tvā sumne ramṇātu .~(6.4.52.2) P III.203.7 - 10899 4 3 | 700 - 701 {19/36} avaśyam randhanādīni pratīkṣyāṇi .~(4.3.25) P 10900 2 1 | 19 R II.598 - 603 {6/105} randhanāya sthālī avahananāya ulūkhalam 10901 1 1 | araṇiṣam , kaṇitā śvaḥ , raṇitā śvaḥ iti .~(1.1.6) P I.55. 10902 6 4 | 4 R IV.707 - 709 {26/43} rañjayati vastrāṇi .~(6.4.24) P III. 10903 4 2 | 14 R III.671 - 672 {2/21} rāṅkavakaḥ manuṣyaḥ .~(4.2.100) P II. 10904 3 1 | 23 R III.177 - 179 {7/57} raṅkṣīṣṭa vastram svayam eva .~(3. 10905 3 1 | R III.177 - 179 {12/57} raṅkṣyate vastram svayam eva .~(3. 10906 3 2 | 22 R III.231 {5/5} sambe rantā karṇe japitā iti eva anyatra .~( 10907 1 1 | avayavagrahaṇāt siddham iti cet ādeśe rāntapratiṣedhaḥ</V> .~(1.1.51.3) P I.127. 10908 1 1 | avyayavagrahaṇāt siddham iti cet ādeśe rāntasya pratiṣedhaḥ vaktavyaḥ : 10909 1 1 | raparaḥ iti cet rīrividhiṣu raparapratiṣedhaḥ</V> .~(1.1.51.2) P I.126. 10910 3 1 | guṇaḥ bhavati iti guṇe kṛte raparate aratuḥ aruḥ iti etat rūpam 10911 1 1 | 382 - 385 {22/37} iha ca raparatvapratiṣedhaḥ vaktavyaḥ : mātuḥ , pituḥ 10912 7 1 | 84 - 91 {11/82} <V>tatra raparavacanam</V> .~(7.1.95 - 96.2) P 10913 8 2 | 406.1 - 10 R V.395 {8/13} raphadakārābhyām uttarasya takārasya naḥ 10914 5 2 | R IV.167 - 168 {1/6} <V>raprakaraṇe khamukhkuñjebhyaḥ upasaṅkhyānam</ 10915 3 1 | 23 R III.177 - 179 {5/57} rarañje vastram svayam eva .~(3. 10916 7 1 | upadiṣṭaḥ saḥ rāśiḥ , raśmiḥ , raśanā iti evaṃviṣayaḥ .~(7.1.95 - 10917 8 3 | 31} atha idānīm etat api rasānnidhyārtham purastāt apakrakṣyate kharavasānayoḥ 10918 6 4 | 11 R IV.721 - 723 {14/39} raseḥ ṛvacanāt siddham .~(6. 10919 5 2 | 22 R IV.162 - 163 {8/10} rasikaḥ naṭaḥ .~(5.2.95) P II.394. 10920 5 3 | R IV.194 {3/7} eikadhyam rāśim kuru .~(5.3.44) P II.410. 10921 7 1 | aviśeṣeṇa upadiṣṭaḥ saḥ rāśiḥ , raśmiḥ , raśanā iti evaṃviṣayaḥ .~( 10922 1 SS3 | 27 R I.84 - 93 {89/138} raśruteḥ laśrutiḥ bhavati iti .~(; 10923 4 3 | 703 - 704 {5/25} yaḥ hi rāṣṭre prāyeṇa bhavati tatra bhavaḥ 10924 6 1 | 529 - 530 {24/32} yataḥ , rataḥ .~(6.1.205) P III.116.23 - 10925 6 1 | 5 R IV.355 - 358 {30/73} rāteḥ dānakarmaṇaḥ .~(6.1.45.2) 10926 2 1 | 105} yūpāya dāru yūpadāru rathadāru .~(2.1.36) P I.388.6 - 390. 10927 4 2 | 9} yena parivṛtaḥ rathaḥ rathaikāntaḥ cet saḥ bhavati iti vaktavyam .~( 10928 7 3 | 18 R V.206 - 208 {20/35} rathakaṭyā , gargakāmyā .~(7.3.44.2) 10929 3 2 | vaiyākaraṇānām śākaṭāyanaḥ rathamārge āsīnaḥ śakaṭasāṛtham yāntam 10930 5 1 | 17 - 19 {6/46} yat hi tat rathāṅgam tat aupadheyam iti ucyate .~( 10931 1 2 | 80 {23/23} yathā tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām 10932 8 2 | tarhi bhasañjñā atra bhavati rathantare sāman iti atra allopaḥ anaḥ 10933 6 1 | 19 R IV.483 - 484 {4/10} rathaspā nadī .~(6.1.157) P III.96. 10934 1 4 | patitaḥ iti yat tat rathe rathatvam ramante asmin rathaḥ iti 10935 4 4 | 750 - 751 {14/18} yaḥ dvau rathau vahati saḥ dvirathyaḥ .~( 10936 5 1 | 339.4 - 5 R IV.11 {2/2} rathāya hitā rathyā .~(5.1.7) P 10937 4 4 | 751 {15/18} yaḥ dvayoḥ rathayoḥ voḍhā saḥ dvirathaḥ .~(4. 10938 1 4 | pravītāt patitaḥ iti yat tat rathe rathatvam ramante asmin 10939 6 1 | 18 - 22 R IV.359 {10/10} rathī rathinam upalapayate .~( 10940 1 1 | 24 R I.537 - 540 {33/43} rathikaḥ āśu gacchati āśvikaḥ cireṇa 10941 6 1 | 22 R IV.359 {10/10} rathī rathinam upalapayate .~(6.1.49) P 10942 5 2 | 20 R IV.168 - 169 {15/18} rathiraḥ .~(5.2.109) P II.397.12 - 10943 8 2 | 398.11 - 15 R V.382 {3/5} rathītaraḥ .~(8.2.17) P III.398.11 - 10944 4 1 | khaṭvāvṛkṣayoḥ punaḥ ye api ete rathkārāḥ vāśīvṛkṣādanahastāḥ mūlāt 10945 1 1 | rathasītāhalebhyaḥ yadvidhau prayojanam : rathyaḥ , paramarathyaḥ , sītyam , 10946 1 1 | 48} dadātinā samānārthān rātirāsatidāśatimaṃhatiprīṇātiprabhṛtīn āhuḥ .~(1.1.20.1) P. I.73. 10947 3 2 | 304 - 305 {14/35} vivicim ratnadhātamam .~(3.2.171) P II.134.18 - 10948 4 2 | adya iti ukte na jñāyate rātrau divā iti .~(4.2.4) 10949 2 1 | 12} tat ucyate ahargatāḥ rātrigatāḥ iti .~(2.1.29) P I.384.14 - 10950 6 3 | 643 {9/9} rātryaṭaḥ , rātrimaṭaḥ .~(6.3.73) P III.168.22 - 10951 6 3 | 20 R IV.642 - 643 {7/9} rātrimmanyaḥ .~(6.3.72) P III.168.16 - 10952 5 4 | ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva .~(5.4.77) P II. 10953 5 4 | 6 R IV.268 {5/5} na hi rātryantaḥ aharādiḥ tatpuruṣaḥ asti .~( 10954 6 3 | 20 R IV.642 - 643 {9/9} rātryaṭaḥ , rātrimaṭaḥ .~(6.3.73) 10955 2 1 | 588 {12/12} aharatisṛtāḥ rātryatisṛtāḥ māsapramitaḥ candramāḥ .~( 10956 6 1 | IV.377 - 380 {31/55} <V>rāttalopaḥ niyamavacanāt</V> .~(6.1. 10957 2 3 | II.796 {31/31} tulyārthaḥ ratulopamābhyām iti etat bhavati vipratiṣedhena .~( 10958 4 1 | 538 - 540 {29/39} ke punaḥ rauḍhyādayaḥ .~(4.1.79) P II.233.3 - 10959 5 4 | 3 R IV.257 - 259 {27/88} raudreṇa anīkena kavyatāyai .~(5. 10960 6 3 | 614 {42/68} śyaineyaḥ , rauhiṇeyaḥ .~(6.3.35) P III.154.6 - 10961 1 1 | tasya ca iti vaktavyam : rauṇaḥ .~(1.1.72.4) P I.184.26 - 10962 2 1 | 44/110} khādiretaraśamyam rauravetarśamyam .~(2.1.1.10). P I.371.25 - 10963 1 4 | 29 R I.16 - 18 {11/29} rautiḥ śabdakarmā .~(P 4.8) P I. 10964 7 1 | 267.12 R V.66 - 69 {74/74} rāyātvam tisṛbhāvaḥ ca vyavadhānāt 10965 1 1 | R I.443 - 447 {26/44} <V>rāyātvapratiṣedhaḥ ca</V> .~(1.1.57.7) P I. 10966 1 1 | pratiṣedhaḥ vaktavyaḥ : rāyi* āśām rāyy āśām .~(1.1.57. 10967 6 1 | 17 R IV.349 - 350 {12/18} rayiman puṣṭivardhanaḥ .~(6.1.37. 10968 1 1 | pratiṣedhaḥ vaktavyaḥ : rāyi* āśām rāyy āśām .~(1.1.57.7) P I.149. 10969 1 2 | samāsānta : ṛk ca ṛk ca ṛcau .~(1.2.64.3). P I.234.6 - 10970 3 2 | pratiṣedhaviṣaye ārabhyate ṛcchatyṛṛtrām iti .~(3.2.171) P II.134. 10971 3 1 | rūpam siddham antareṇa ca ṛcchigrahaṇam arteḥ liṭi guṇaḥ siddhaḥ .~( 10972 3 1 | R III.115 - 119 {23/64} ṛcchiḥ liṭi na asti iti kṛtvā prakṛtyartham 10973 7 2 | 107.9 - 115.2 {102/108} ṛdantāḥ ca ajāgṛvṛṅvṛñaḥ .~(7.2. 10974 2 4 | 499.11 - 14 R II.904 {2/7} ṛddhi .~(2.4.84) P I.499.11 - 10975 3 1 | utpattiprabhṛti ā vināśāt ṛddhīḥ vyācakṣāṇāḥ sataḥ buddhiviṣayān 10976 7 4 | pūrvam dvirvacanam syāt ṛditkaraṇam anarthakam syāt .~(7.4.1. 10977 7 4 | 7 R V.242 - 245 {50/54} ṛditkaraṇe etat prayojanam ṛditām na 10978 1 1 | 13 R I.146 - 155 {14/123} ṛdṛsaḥ aṅi guṇaḥ ikaḥ iti vaktavyam .~( 10979 7 2 | prasṛbbhiḥ , anudāttasya ca ṛdupasya anyatarasyām iti am prāpnoti .~( 10980 6 4 | 13 R IV.688 - 693 {86/91} rebhāve kṛte ātaḥ lopaḥ iṭi ca iti 10981 3 2 | sadimaniraminamivicīnām sediḥ meniḥ remiḥ .~(3.2.171) P II.134.18 - 10982 1 1 | 207 {29/37} tat eva satyām rephabādhanārtham bhaviṣyati .~(1.1.9.4) P 10983 1 3 | R II.220 - 227 {35/139} rephadakārau dvau niṣṭhā iti asya dvau 10984 1 4 | 440 - 442 {1/26} kimartham rephādhikaḥ īśvaraśabdaḥ gṛhyate .~( 10985 1 4 | 440 - 442 {18/26} tasmāt rephādikaḥ īśvaraśabdaḥ grahītavyaḥ .~( 10986 7 2 | 96.3 {13/15} aṅgāntau yau rephalakārau tayoḥ samīpe yaḥ akāraḥ 10987 3 1 | madyodāttam yam icchati tatra repham anubandham karoti āha ca 10988 1 1 | ṛvarṇasya āntaryataḥ rephavataḥ rephavān akāraḥ eva antaratamaḥ bhavati .~( 10989 1 1 | tatra ṛvarṇasya āntaryataḥ rephavataḥ rephavān akāraḥ eva antaratamaḥ 10990 1 SS6 | atra raparatvam syāt dvayoḥ rephayoḥ śravaṇam prasajyeta .~(; 10991 1 SS5 | 36} lopaḥ vyoḥ vali iti rephe ca vali ca iti .~(;SS 5. 10992 1 SS5 | 28.15 R I.95 - 97 {30/36} rephoṣmaṇām savarṇāḥ na santi .~(;SS 10993 1 P12 | 35 - 39 {60/62} yat vaḥ revatīḥ revatyam tat ūṣa .~(P 12) 10994 1 P12 | 60/62} yat vaḥ revatīḥ revatyam tat ūṣa .~(P 12) P I.8.23 - 10995 6 4 | 796 - 799 {6/53} tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ 10996 8 1 | 11 R V.307 - 309 {17/22} ṛgṛk pūḥpūḥ .~(8.1.9) P III.367. 10997 5 4 | 268 {17/28} ṛk ca yajuḥ ca rgyajuṣam .~(5.4.77) P II.440.13 - 10998 3 1 | sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ ṇyat iti .~(3.1.131) P II. 10999 1 SS6 | ayam tarhi nityaḥ lopaḥ raḥ ri iti .~(;SS 6) P I.34.4 - 11000 6 1 | 525 {28/41} upottamam riti ridantasya .~(6.1.191.2) P III.114. 11001 6 1 | 22 - 118.3 R IV.531 {7/7} riktaḥ nāma kaḥ cit .~(6.1.217) 11002 6 1 | 486 {21/28} <V>paryāyaḥ riktaśāsanāt</V> .~(6.1.158.2) P III. 11003 6 1 | 485 - 486 {22/28} yat ayam rikte vibhāṣā iti siddhe paryāye 11004 3 1 | anuvartate ;itryam iti pituḥ rīṅbhāvaḥ na prāpnoti .~(3.1.13.1) 11005 3 1 | 19 R III.64 - 66 {29/51} rīṅbhāve kṅidgrahaṇam nivartiṣyate .~( 11006 8 4 | 17 R V.491 {16/19} kiriṇā ririṇā iti .~(8.4.2.2) P III.453. 11007 1 1 | R I.382 {8/20} ke punaḥ rīrividhayaḥ .~(1.1.51.2) P I.126.20 - 11008 8 2 | 414.7 R V.411 - 412 {3/21} riryatuḥ riryuḥ .~(8.2.78.2) P III. 11009 8 2 | 411 - 412 {3/21} riryatuḥ riryuḥ .~(8.2.78.2) P III.413.20 - 11010 1 3 | 28} saḥ ca nipātasvaraḥ ritsvarasya bādhakaḥ bhaviṣyati .~(1. 11011 6 1 | R IV.319 - 323 {90/161} rītvasya avakāśaḥ .~(6.1.12.3) P 11012 1 4 | R II.325 - 335 {148/197} rīvidheḥ .~(1.4.2.2) P I.306.11 - 11013 5 2 | 17 R IV.142) {6/6} yaḥ ṛjunā upāyena anveṣṭavyān arthān 11014 1 SS2 | aravataḥ iti ucyate hotṛ-ṛkāra , hotṛṛṛkāra , atra na prāpnoti .~(; 11015 6 1 | 3 R IV.418 - 420 {21/49} ṛkārādau dhātau eva na anyatra iti .~( 11016 1 1 | na arthaḥ raṣābhyām ṇatve ṛkāragrahaṇena .~(1.1.9.4) P I.62.27 - 11017 6 4 | ciṇvadbhāve upadeśavacanam ṛkāraguṇabalīyastvāt</V> .~(6.4.62.4) P III.206. 11018 6 4 | ciṇvadbhāve upadeśavacanam kriyate ṛkāraguṇasya balīyastvāt .~(6.4.62.4) 11019 1 SS6 | 70/81} yat ayam uḥ ṛt iti ṛkāram taparam karoti tat jñāpayati 11020 4 2 | 5/6} pratyayasanniyogena ṛkārāntatvam ucyate .~(4.2.27) P II.276. 11021 6 1 | 7 R IV.502 - 504 {54/59} ṛkāreṇa vyavahitatvāt na bhaviṣyati .~( 11022 2 1 | ekaikasya samāsañjñā syāt iha ṛkpādaḥ iti samāsāntaḥ prasajyeta .~( 11023 8 1 | 11 R V.307 - 309 {18/22} ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti .~( 11024 7 3 | hiraṇyavarṇāḥ śrucayaḥ pāvakāḥ , ṛkṣakāḥ , alomakāḥ .~(7.3.45.) P 11025 5 4 | strīpuṃsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava 11026 1 1 | varṇasamudāyaḥ padam padasamudāyaḥ ṛk ṛksamudāyaḥ sūktam iti ucyate .~(1.1. 11027 1 1 | 75} iha api prasajyeta : ṛkṣu vākṣu tvakṣu kumārīṣu kiśorīṣu 11028 7 2 | antagrahaṇam kimartham na ataḥ rlaḥ iti eva ucyate .~(7.2.2) 11029 1 1 | rlāntasya iti ucyate na ca idam rlāntam .~(1.1.3.3) P I.47.14 - 11030 2 1 | yat yasya niyogataḥ kāryam ṛṇam tasya tat bhavati .~(2.1. 11031 6 1 | 21 R IV.422 - 423 {27/27} ṛṇārṇam , daśārṇam .~(6.1.90) P 11032 3 2 | vṛtrasya yat badbadhānasya rodasī .~(3.2.106 - 107.2) P II. 11033 8 4 | III.465.7 R V.509 {1/2} roge ca iti vaktavyam .~(8.4. 11034 2 2 | 78/134} tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api 11035 1 2 | 186} rohitasya strī rohiṇī rohiṇasya api rohiṇī , rohiṇī ca rohiṇī 11036 1 2 | rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau .~(1.2.64.3). P I.234.6 - 11037 6 4 | 13 R IV.688 - 693 {73/91} rohitaḥ ca iha a gahi .~(6.4.22. 11038 1 2 | R II.119 - 133 {112/186} rohitasya strī rohiṇī rohiṇasya api 11039 8 2 | 23 R V.382 - 383 {12/15} romāṇi lomāni .~(8.2.18) P III. 11040 3 1 | 13 - 20 R III.68 {1/16} romanthe iti ucyate .~(3.1.15) P 11041 1 P15 | pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ iti .~(P 15) P I.13.1 - 11042 1 3 | R II.220 - 227 {102/139} ropadhetau dvau pathidūtau dvau .~( 11043 1 1 | 5 R I.175 - 177 {23/42} roravītyarthena api na arthaḥ .~(1.1.5.2) 11044 8 3 | 441 {20/24} idam asti rori iti .~(8.3.17) P III.427. 11045 2 4 | 896 - 897 {5/11} yoyūyaḥ rorūvaḥ .~(2.4.74) P I.495.4 - 15 11046 6 4 | 751 - 752 {23/33} vṛṣabham roruvatīnām .~(6.4.87) P III.22 - 211. 11047 1 2 | adhīyānam āha : kim uccaiḥ rorūyase .~(1.2.29 - 30.2) P I.207. 11048 1 SS2 | 70 - 79 {36/115} eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca .~(;SS 2) P 11049 1 SS2 | 36/115} eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca .~(;SS 2) P I.19.10 - 11050 1 1 | iti na oṣṭhapūrvagrahaṇena ṛṛkārāntam viśeṣyate .~(1.1.72.2) P 11051 1 1 | iti oṣṭhyapūrvagrahaṇam ṛṛkārāntaviśeṣaṇam syāt .~(1.1.72.2) P I.183. 11052 3 2 | III.304 - 305 {4/35} ayam ṛṛkārārāntānām liṭi guṇaḥ pratiṣedhaviṣaye 11053 1 1 | 116/123} ṛcchati , , , ṛṛtām ṛcchatyṛṛtām iti .~(1.1. 11054 1 1 | savarṇadīrghatve ṛti , rṛvāvacanam ḷti , lḷvāvacanam iti .~( 11055 5 1 | anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ 11056 4 1 | R III.595 - 596 {15/26} ṛṣau anantare na iti .~(4.1.104) 11057 1 P13 | yarvāṇaḥ tarvāṇaḥ nāma ṛṣayaḥ babhūvuḥ pratyakṣadharmāṇaḥ 11058 4 1 | 39} tatra agastyāṣṭamaiḥ ṛṣibhiḥ prajanaḥ abhyupagataḥ .~( 11059 5 2 | 161 {48/50} <V>sanmātre ca ṛṣidarśanāt</V> .~(5.2.94.4) P II.393. 11060 4 2 | III.674 - 683 {239/269} ṛṣika ārṣikaḥ .~(4.2.104.2) P 11061 4 1 | sahasrāṇi ūrdhvaretasām ṛṣīṇām babhūvuḥ .~(4.1.79) P II. 11062 1 SS1 | 55/109} tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ 11063 1 P12 | 35 - 39 {43/62} kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ 11064 4 1 | tarhi prayojanam : ayam ṛṣṭiṣeṇaśabdaḥ śivādiṣu paṭhyate .~(4.1. 11065 4 1 | vidhīn bādhante iti evam ayam ṛṣyaṇ iñam bādhiṣyate ḍhakam na 11066 4 1 | 595 - 596 {10/26} tat etat ṛṣyānantaryam bhavati .~(4.1.104) P II. 11067 4 1 | 13/26} na evam vijñāyate ṛṣyānantarye na bhavati iti .~(4.1.104) 11068 4 1 | uttarārtham eva tarhi : ṛṣyandhakavṛṣṇikurubhyaḥ ca iti .~(4.1.112) P II. 11069 6 1 | 14 R IV.435 {5/17} adya ā ṛśyāt , adyārśyāt , kadārśyāt .~( 11070 1 SS2 | 115} aparaḥ āha : nyāyyaḥ ṛtakaśabdaḥ śāstrānvitaḥ asti .~(;SS 11071 1 SS2 | sañjñādiṣu </V>. nyāyyasya ṛtakaśabdasya bhāvāt kalpanam sañjñādiṣu 11072 3 1 | 119 {53/64} ṛcchati ṛtām ṛcchatyṛṛtām iti .~(3.1. 11073 5 2 | 20 R IV.168 - 169 {9/18} ṛtavānam .~(5.2.109) P II.397.12 - 11074 8 3 | dvistriścaturgrahaṇe punaḥ kriyamāṇe kṛtvo'rthagrahaṇe dvistriścaturaḥ viśeṣyante .~( 11075 7 2 | V>vṛddhau ajgrahaṇam go'rtham</V> .~(7.2.115) P III.313. 11076 8 3 | 460 {33/39} lupte kṛtvo'rthīye rephasya visarjanīyaḥ hi .~( 11077 4 3 | 693 - 694 {16/16} tatra ṛtubhyaḥ iti eva siddham .~(4.3.23. 11078 8 2 | 24 R V.385 - 387 {24/27} ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti .~(8.2.22.2) P III.400. 11079 1 4 | 313 {4/73} prajam vindāma ṛtvijayām .~(1.4.1.3) P I.299.21 - 11080 5 1 | 357.22 - 24 R IV.58 {3/3} ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam 11081 6 1 | 468 {4/14} prajām vindāma ṛtviyām .~(6.1.127.2) P III.89.20 - 11082 8 2 | 27/34} pratiṣiddhārtham rubādhanārtham ca .~(8.2.23.2) P III.401. 11083 1 10 | 30 - 32 {17/47}           rucakākṛtim upamṛdya kaṭakāḥ kriyante .~( 11084 3 1 | 25 R III.210 {2/16} sūrya ruci avyathya iti kartari nipātyante .~( 11085 6 3 | III.176.6 R IV.658 {3/3} rucivaham , cāruvaham .~(6.3.122) 11086 3 1 | 16 - 25 R III.210 {6/16} rucya .~(3.1.114) P II.86.16 - 11087 3 1 | III.210 {7/16} rocate asau rucyaḥ .~(3.1.114) P II.86.16 - 11088 1 1 | sārvadhātukasya sārvadhātuke parataḥ rudādīnām iti sandehaḥ .~(1.1.66 - 11089 3 1 | sarteḥ utvam suvateḥ ruḍāgamaḥ </V>. saraṇāt suvati 11090 2 2 | 20 R II.657 - 660 {30/64} rudhādibhyaḥ iti eṣā pañcamī śap iti 11091 1 3 | upasaṅkhyānam kartavyam : rudhir : arudhat , arautsīt .~( 11092 3 2 | 238 - 240 {37/38} na ca rūḍḥiśabdāḥ gatibhiḥ viśeṣyante .~(3. 11093 4 1 | ced āttvam iṣyate uddeśaḥ ṛūḍhiśabdānām .~(4.1.78.2) P II.229.23 - 11094 3 2 | R III.238 - 240 {36/38} rūḍhiśabdaprakārāḥ tacchīlikāḥ .~(3.2.56) P 11095 2 4 | 872 {40/40} uktiṣu yuktiṣu rūḍhiṣu pratītiṣu śrutiṣu sañjñāsu~( 11096 7 2 | 107 {18/39} rudivaḥ , rudimaḥ .~(7.2.8.2) P III.282.15 - 11097 7 2 | 4 R V.105 - 107 {18/39} rudivaḥ , rudimaḥ .~(7.2.8.2) P 11098 2 2 | paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ 11099 1 4 | 401 - 403 {23/25} paśunā rudram yajate .~(1.4.32.2). P I. 11100 7 4 | 15 {14/30} devāaduhravat ruḍyudhyativat parasmaipadam ca bhaviṣyati .~( 11101 8 3 | bhobhagoaghoapūrvasyayo'śi iti atra rugrahaṇam kartavyam syāt .~(8.3.34) 11102 2 1 | 587 {42/50} tatpuruṣe sati ruhādīnām ktaḥ kartari bhavati dhātvarthasya 11103 3 1 | 162 {20/27} asravantīm . ruhema svastaye .~(3.1.86) P II. 11104 6 2 | avakāśaḥ suśarmāṇam adhi nāvam ruheyam .~(6.2.117) P III.133.22 - 11105 5 1 | 21 R IV.66 - 67 {10/21} ruhi .~(5.1.111) P II.362.13 - 11106 8 1 | gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca iti pṛthak ruhigrahaṇam karoti .~(8.1.56) P III. 11107 2 3 | bhāvavacanānām iti ucyate yāvatā rujārthāḥ bhāvavacanāḥ eva bhavanti .~( 11108 5 2 | 8 R IV.171 - 172 {7/48} rujāvī .~(5.2.122) P II.399.7 - 11109 1 3 | 227 {64/139} udikūle dve rujivahau dvau .~(1.3.10.3) P I.268. 11110 1 2 | dāruṇyam svarasya dāruṇatā rūkṣatā .~(1.2.29 - 30.2) P I.207. 11111 8 2 | 410 {11/28} tat yathā eva rum bādhate evam lopam api bādheta .~( 11112 6 4 | śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām 11113 5 4 | 4 R IV.259 - 260 {14/51} rūpadheyam .~(5.4.36) P II.435.5 - 11114 1 2 | 14 R II.114 - 116 {4/24} rūpagrahaṇe punaḥ kriyamāṇe na doṣaḥ 11115 7 1 | vibhaktiḥ asti halādau cet rūpalopaḥ na ca akṛtae idrūpalope 11116 1 1 | R I.408 - 411 {22/45} <V>rūpānyatvāt ca</V> .~(1.1.56.5) P I. 11117 5 3 | prātipadikam vartate tasmāt rūpap bhavati .~(5.3.66.1) P II. 11118 5 3 | liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ .~(5. 11119 7 2 | 184.5 - 185.7 {7/26} rūpasiddhaḥ cāyakaḥ , lāvakaḥ , kārakaḥ .~( 11120 1 1 | R I.382 - 385 {29/37} rūpasiddiḥ .~(1.1.51.3) P I.127.4 - 11121 6 1 | 6 R IV.413 - 414 {41/41} rūpāśrayāḥ vai ete vidhayaḥ atādrūpyāt 11122 1 1 | V>ajgrahaṇam tu jñāpakam rūpasthānivadbhāvasya</V> .~(1.1.59.1) P I.155. 11123 1 4 | 429 - 431 {36/37} paśyati rūpatarkaḥ kārṣāpaṇam .~(1.4.52.1) 11124 1 4 | 431 {37/37} darśayati rūpatarkam kārṣāpaṇam .~(1.4.52.2) 11125 7 1 | 91 {36/82} atha etasmin rūpātideśe sati kim prāk ādeśebhyaḥ 11126 3 1 | 64/117} na ca anutpattiḥ rūpavatī .~(3.1.94.2) P II.78.8 - 11127 3 1 | 193 - 198 {63/117} atha rūpavattām āśritya vāvidhiḥ ucyate .~( 11128 5 2 | 163 {9/10} urvaśī vai rūpiṇī apsarasām .~(5.2.95) P II. 11129 4 2 | III.674 - 683 {130/269} rūpyamayaṭoḥ avakāśaḥ devadattarūpyam 11130 2 4 | 855 {9/70} rurupṛṣatam rurupṛṣatāḥ .~(2.4.12) P I.475.17 - 11131 2 4 | 5 R II.851 - 855 {9/70} rurupṛṣatam rurupṛṣatāḥ .~(2.4.12) P 11132 7 2 | 107.9 - 115.2 {107/108} ruśiriśidiśiviśiliśispṛśidṛśikruśimṛśidaṃśitviṣikṛṣiśliṣiviṣipiṣituṣiduṣidviṣighasivasidahidihivahiduhinahiruhilihimihayaḥ ca uṣmāntānām .~(7.2.10) 11133 3 2 | juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti 11134 3 2 | ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ 11135 7 1 | 49} evam tarhi acśabdasya ruṭam vakṣyāmi .~(7.1.3) P III. 11136 6 4 | 13/33} evam api suvanti , ruvanti iti atra prāpnoti .~(6.4. 11137 8 2 | R V.388 - 389 {11/34} <V>ruvidhānasya anavakāśatvāt .</V> anavakāsaḥ 11138 6 1 | V>kāt pūrvāntaḥ iti cet ruvidhipratiṣedhaḥ</V> .~(6.1.135.2) P III. 11139 6 4 | 721 - 723 {14/39} raseḥ ṛvacanāt siddham .~(6.4.47) P III. 11140 6 1 | V>savarṇadīrghatve ṛti ṛvāvacanam</V> .~(6.1.101) P III.77. 11141 1 1 | 391 {47/100} <V>pūrvānte rvavadhāraṇam visarjanīyapratiṣedhaḥ yaksvaraḥ 11142 1 1 | 26 R I.411 - 412 {8/40} s<V>iddham tu yathā laukikavaidikeṣu 11143 1 1 | gatam etat itinā āhosvit śabādhikyāt arthādhikyam .~(1.1.44.1) 11144 3 1 | evam apavādavipratiṣedhāt śabādibādhanam .~(3.1.33) P II.42.14 - 11145 3 1 | 50} apavādvipratiṣedhāt śabādibhiḥ syādīnām bādhanam prāpnoti .~( 11146 6 4 | ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam 11147 1 1 | vaktavyaḥ : citragvagram , śabalagvagram .~(1.1.56.8) P I.138.11 - 11148 6 1 | 309 - 310 {6/21} tutoja śabalān harān .~(6.1.7) P III.11. 11149 2 3 | yat tāvat ucyate citraguḥ śabalguḥ bahuvrīhiṇā uktatvāt matvarthasya 11150 1 1 | aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati .~(1.1. 11151 1 1 | etat upasargeṇa āhosvit śabdādhikyāt arthādhikyam .~(1.1.66 - 11152 3 1 | 109 - 111 {6/50} apavādaḥ śabdādiḥ syādayaḥ ca .~(3.1.33) P 11153 3 1 | granthikeṣu katham yatra śabdagaḍumātram lakṣyate .~(3.1.26.6) P 11154 4 3 | R III.709 - 710 {28/32} śabdagrantheṣu ca eṣā prasṛtatarā gatiḥ 11155 1 1 | tarhi sphoṭaḥ śabdaḥ dhvaniḥ śabdaguṇaḥ .~(1.1.70.2) P I.180.21 - 11156 1 2 | śabdam kuru śabdam kārṣīḥ śabdakārī ayam māṇavakaḥ iti .~(P 11157 1 4 | jalpatiprabhṛtīnām upasamkhyānam </V>. śabdakarmaṇa iti cet jalpatiprabhṛtīnāmupasaṅkhyānam 11158 1 4 | II.429 - 431 {26/37} <V>śabdakarmaṇaḥ iti cet jalpatiprabhṛtīnām 11159 1 4 | 37} <V>śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ </ 11160 1 4 | V>. śabdakarmanirdeśe śabdakriyāṇāmiti ced hvayadādīnām pratiṣedhaḥ 11161 4 1 | 51/95} strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam .~(4.1.3.1) 11162 1 1 | ārabhamāṇāḥ avibhaktikān śabdāñ prayuñjate ye tu ete vaiyākaraṇebhyaḥ 11163 1 1 | 38/44} yuktam punaḥ yat śabdanimittakaḥ nāma arthaḥ syāt na arthanimittakena 11164 7 1 | 34.8 - 38.4 {43/50} na hi śabdanimittakena nāma arthena bhavitavyam .~( 11165 5 1 | guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat 11166 7 4 | prāpnoti akṛtāyām anyasya śabdāntasya ca prāpnuvan vidhiḥ anityaḥ 11167 4 1 | liṅgānyatvam syāt kim punaḥ yatra śabdānyatvam api .~(4.1.93) P II.247. 11168 1 1 | arthapadārthakatā tasyāḥ śabdapadārthakaḥ sampadyate .~(1.1.44.1) 11169 1 1 | padārthāt pracyutaḥ asau śabdapadārthakatā tasyāḥ laukikam artham sampratyāyayati .~( 11170 1 7 | pratipadoktānām śabdānām śabdapārāyaṇam provāca na antam jagāma .~( 11171 3 2 | 20 R III.306 - 307 {7/49} śabdaprāṭ pracchi .~(3.2.178.2) P 11172 6 2 | IV.561 - 562 {7/22} atha śabdārthagrahaṇam kimartham .~(6.2.80) P III. 11173 6 2 | 25 R IV.561 - 562 {10/22} śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ 11174 6 2 | 25 R IV.561 - 562 {12/22} śabdārthaprakṛtiḥ eva yaḥ nityam tatra yathā 11175 1 10 | 33}           <V>siddhe śabdārthasambandhe</V> .~(P 10.1) P I.6.14 - 11176 1 2 | 20 R II.163 - 165 {19/27} śabdārthau strī tatsadbhāvena ca 11177 1 4 | II.478 - 484 {26/53} yaḥ śabdārthayoḥ virāmaḥ .~(1.4.109) P I. 11178 4 1 | III.452 - 458 {86/90} yat śabdarūpam prakarṣe vartate tasya anuktam 11179 5 2 | 106 - 107 {8/12} parasya śabdarūpasya ādeḥ utvam nipātyate iti .~( 11180 5 1 | 31 -32 {12/20} yāni etāni śabdasaṅghātagrahaṇāni .~(5.1.22) P II.346.10 - 11181 7 3 | 221.10 - 222.8 {4/17} vaco'śabdasañjñābhāvāt .~(7.3.66) P III.332.12 - 11182 1 4 | dvivacanam bahuvacanamiti śabdasañjñāḥ etāḥ .~(1.4.21.1) P I.321. 11183 1 1 | 24 R I.520 - 523 {25/42} śabdasañjñāvacanasāmarthyāt .~(1.1.68.2) P I.175.24 - 11184 1 2 | 6/8} paravat liṅgam iti śabdaśardārthau iti .~(1.2.44.2) P I.216. 11185 5 1 | 4 R IV.83 - 93 {12/100} śabdasparśarūparasagandhāḥ guṇāḥ .~(5.1.119.2) P II. 11186 1 2 | 16 R II.153 - 159 {39/95} śabdasparśarūparasagandhānām .~(1.2.64.10) P I.245.6 - 11187 1 2 | evamātmikāḥ saṃstyānaprasavaguṇāḥ śabdasparśarūparasagandhavatyaḥ .~(1.2.64.10) P I.245.6 - 11188 1 2 | 165 {27/27} pradhānam śabdastrī pradhānam arthastrī iti .~( 11189 1 1 | 511 {36/42} śabdaḥ ca śabdāt bahirbhūtaḥ arthaḥ abahirbhūtaḥ .~( 11190 1 4 | 5/29}   dve śīrṣe dvau śabdātmānau nityaḥ kāryaḥ ca .~(P 4. 11191 3 3 | udgrābhaḥ nibrābhaḥ iti imau śabdau chandasi vaktavyau srugudyamananipātanayoḥ .~( 11192 1 7 | yatnena mahataḥ mahataḥ śabdaughān pratipadyeran .~(P 7) P 11193 1 1 | iti kṛtrimasya grahaṇam śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe iti akṛtrimasya .~( 11194 6 1 | śāstraparavipratiṣedhāniyamāt śabdavipratiṣedhāt siddham</V> .~(6.1.158.4) 11195 1 4 | 478 - 484 {17/53} atha śabdāvirāmaḥ saṃhitā iti etat lakṣaṇam 11196 1 4 | 13 R II.429 - 431 {12/37} śabdāyayati devadattena iti .~(1.4.52.


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License