Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText - Concordances

(Hapax - words occurring once)


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

      Part,  -
12208 6 1 | 2 R IV.522 - 525 {31/41} śasgrahaṇasāmarthyāt na bhaviṣyati .~(6.1.191. 12209 1 1 | śāsaḥ it aṅhaloḥ śā hau śāsigrahaṇam kartavyam sthāneyogārtham 12210 7 1 | amādiṣu kṛteṣu punaḥprasaṅgāt śaśīlugnumaḥ na bhavanti .~(7.1.72) P 12211 6 1 | 59} na eva punaḥ atra śasisvaraḥ prāpnoti .~(6.1.167) P III. 12212 3 2 | 9/60} nityapravṛtte ca śāsitavyā bhavantī .~(3.2.123) P II. 12213 3 3 | aniṣpanne niṣpannaśabdaḥ śiṣyaḥ śāsitavyaḥ .~(3.3.133.2) P II.159.21 - 12214 1 2 | 5/53} tat yat ekavacane śāsitavye bahuvacanam śiṣyate etat 12215 6 1 | 19 R IV.307 - 309 {18/30} ṣasivaśī chāndasau .~(6.1.6) P III. 12216 8 3 | eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam karoti .~( 12217 4 2 | ṭhakaḥ avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ .~(4.2.104.2) 12218 1 2 | 19}           kim yat tat sāsnālāṅgūlakakudakhuraviṣāṇi artharūpam saḥ śabdaḥ .~( 12219 1 2 | yena uccāritena sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati saḥ 12220 5 1 | iti ucyate yasmin gāvaḥ sasnāni ca vartante .~(5.1.9.1) 12221 6 1 | R IV.319 - 323 {89/161} sasnau .~(6.1.12.3) P III.17.12 - 12222 1 1 | tasilādayaḥ prāk pāsapaḥ , śasprabhṛtayaḥ prāk samāsāntebhyaḥ , māntaḥ , 12223 6 1 | 6 R IV.368 - 369 {1/35} śasprabhṛtiṣu iti ucyate .~(6.1.63) P 12224 3 2 | R III.304 - 305 {23/35} sasriḥ .~(3.2.171) P II.134.18 - 12225 1 1 | 163 {21/26} imau api yogau ṣaṣṭhadhikāram anuvartiṣyete .~(1.1.3.4) 12226 1 1 | 161 - 163 {22/26} atha ṣaṣṭhadhikāre imau yogau apekṣiṣyāmahe .~( 12227 4 3 | 21 R III.724 - 725 {9/26} ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam 12228 7 1 | R V.51.16 - 54.14 {6/68} ṣaṣṭhībahuvacanasya grahaṇam .~(7.1.52 - 54) 12229 1 1 | dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ vāmnāvau iti vāmnāvādayaḥ 12230 2 2 | 31} tatsthaiḥ ca guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam .~( 12231 3 1 | 14 R III.21 - 27 {73/113} ṣāṣṭhike svare iti vakṣyāmi .~(3. 12232 3 1 | 90} yadi avayavayogā eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti .~( 12233 1 1 | 414 {14/19} tat tarhi ṣaṣṭhīnirdiṣṭagrahaṇam kartavyam .~(1.1.56.7) P 12234 2 3 | tatra śeṣagrahaṇam kartavyam ṣaṣṭhīniyamārtham .~(2.3.50). P I.463.9 - 12235 2 2 | 678 - 680 {7/31} punaḥ ṣaṣṭhīpratipadavidhānā kṛdyogā .~(2.2.8) P I. 12236 2 1 | II.517 - 525 {48/65} na ṣaṣṭhīsamarthaḥ puruṣaḥ .~(2.1.1.5). P I. 12237 3 1 | 50 {27/63} yat ca atra ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ 12238 2 1 | 579 {16/28} <V>avacane hi ṣaṣṭhīsamāsābhāvaḥ yathā ekadeśipradhāne</V> .~( 12239 2 4 | ekadeśisamāsaḥ ārabhyamāṇaḥ ṣaṣṭhīsamāsam bādhate .~(2.4.26) P I.478. 12240 1 1 | sambhave acām antyāt paratvam ṣaṣṭhīsthāneyogatvam bādhiṣyate .~(1.1.47.2) 12241 6 2 | 21 R IV.562 - 563 {10/14} ṣaṣṭhīsubantena samasyate iti .~(6.2.92 - 12242 2 3 | kartṛbhūtapūrvamātrāt api ṣaṣṭhīyathā syāt .~(2.3.65) P I.466. 12243 2 1 | āmantritasya parāṅgvadbhāve ṣaṣṭhyāmantritakārakavacanam</V> .~(2.1.2) P I.375.2 - 12244 2 3 | 3 R II.784 - 787 {18/40} ṣaṣṭhyantasya api bhavati .~(2.3.13) P 12245 3 1 | ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye sati 12246 1 1 | 349 - 351 {41/44} ādyantau ṣaṣṭhyarthau .~(1.1.46.3) P I.113.16 - 12247 2 1 | 537 {53/79} dve hi atra ṣaṣṭhyau .~(2.1.1.7). P I.367.10 - 12248 6 4 | 11 R IV.721 - 723 {4/39} ṣaṣṭhyuccāraṇasāmarthyāt .~(6.4.47) P III.199.17 - 12249 5 1 | ṣaṣṭiḥ jīvitaparimāṇam asya ṣāṣṭikaḥ .~(5.1.57 - 58.1) P II.352. 12250 5 1 | yasya ṣaṣṭiḥ jīvitaparimāṇam ṣaṣtim asu bhūtaḥ bhavati .~(5. 12251 5 1 | IV.62 {3/7} mudgāḥ api hi ṣaṣṭirātreṇe pacyante .~(5.1.90) P II. 12252 5 2 | 20 R IV.136 - 137 {8/16} ṣaṣṭiśabdāt pratyayaḥ vidhīyate .~(5. 12253 6 3 | hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ .~(6.3.109.1) P III.173. 12254 3 1 | kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām .~(3.1.85) P II.64. 12255 6 1 | IV.491 - 493 {23/50} <V>śāstraparavipratiṣedhāniyamāt śabdavipratiṣedhāt siddham</ 12256 6 1 | 491 - 493 {24/50} atha śāstraparavipratiṣedhe na sarvam iṣṭam saṅgṛhītam 12257 1 1 | 65} iha api parivīḥ iti śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati .~( 12258 1 P13 | 42 {27/54} kim tarhi <V>śāstrapūrvake prayoge abhyudayaḥ tat tulyam 12259 6 1 | 7 R IV.414 - 415 {38/39} śāstrāsiddhatvam anena kriyate .~(6.1.86. 12260 1 P12 | iti tāvat brūmaḥ yat etān śāstravidaḥ śāstreṇa anuvidadhate .~( 12261 2 1 | tāvat evam vigrahaḥ kriyate śastrī iva śyāmā devadattā iti 12262 1 1 | 561 {48/64} strīgrahaṇe śastrīgrahaṇam .~(1.1.72.5) P I.187.1 - 12263 2 1 | evam tarhi śastryām eva śastrīśabdaḥ vartate devadattāyām śyāmāśabdaḥ .~( 12264 2 1 | 47/63} śyāmāśabdaḥ ayam śastrīśabdena abhisambadhyamānaḥ viśeṣavacanaḥ 12265 2 1 | 63} samāsena. yadi evam śastrīśyāmo devadattaḥ iti na sidhyati .~( 12266 4 2 | III.674 - 683 {127/269} śāstṛkam bhrātṛkam .~(4.2.104.2) 12267 1 2 | ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta aparaḥ aśāstroktam .~( 12268 6 1 | IV.307 - 309 {12/30} āṅaḥ śāsu .~(6.1.6) P III.11.6 - 19 12269 7 4 | V.252.7 - 254.3 {23/30} sasvāra , dadhvāra .~(7.4.10) P 12270 6 4 | 18 R IV.783 - 785 {53/53} śāśvatam .~(6.4.148.1) P III.226. 12271 6 4 | 785 {52/53} evam tarhi śāśvate pratiṣedhaḥ vaktavyaḥ .~( 12272 6 4 | 18 R IV.783 - 785 {47/53} śāśvatike pratiṣedhaḥ vaktavyaḥ .~( 12273 3 1 | 6/21} taki takyam : śasi śasyam .~(3.1.97.2) P II.82.11 - 12274 6 4 | 777 {30/74} syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti .~(6. 12275 1 4 | tatra gacchanti dhruvam sasyavināśaḥ sasyavināśe adharmaḥ ca 12276 1 4 | gacchanti dhruvam sasyavināśaḥ sasyavināśe adharmaḥ ca eva rājabhayam 12277 2 3 | ātapāya atilohinī pītā bhavati sasyāya durbhikṣāya sitā bhavet .~( 12278 4 2 | śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ .~(4.2.7) P II.273.7 - 23 12279 4 2 | 19/29} śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ .~(4.2.7) P II. 12280 4 2 | R III.633 - 634 {19/29} śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ .~( 12281 5 1 | taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena 12282 6 1 | 20 R IV.459 - 461 {16/35} śatadhāraḥ ayam maṇiḥ .~(6.1.115) P 12283 5 2 | tāvat śatāni saṅkhyāyante śatādhikye bhavitavyam .~(5.2.45) P 12284 1 1 | R I.265 - 269 {5/44} <V>śatādyaṣṭanoḥ numnuḍartham</V> .~(1.1. 12285 1 SS1 | 109} tat yathā : tān eva śāṭakān ācchādayāmaḥ ye mathurāyām , 12286 1 3 | 12 R II.260 {2/6} svam śāṭakāntam upayacchati iti .~(1.3.56) 12287 5 1 | 5} śatena krītam śatyam śāṭakaśatam iti .~(5.1.21) P II.346. 12288 7 3 | darvi , darve , śatakravaḥ śatakratavaḥ , paśve , paśave , kikidīvyā , 12289 7 3 | 7 {7/8} <V>ambe, darvi , śatakratvaḥ , paśve nṛbhyaḥ , kikidīvyā</ 12290 7 3 | amba , darvi , darve , śatakravaḥ śatakratavaḥ , paśve , paśave , 12291 3 2 | 37} atha yau etau uttarau śatānau kim etau lādeśau āhosvit 12292 5 3 | 64/88} na hi niṣkadhanaḥ śataniṣkadhanena spardhate .~(5.3.55.1) P 12293 7 1 | parihṛtam idam aparam prāpnoti : śātanitarā pātanitarā .~(7.1.1.4) P 12294 7 1 | 25/28} evam vijñāyamāne śātanitarāyām doṣaḥ eva .<V> siddham tu 12295 4 1 | prākpuṣpā kāṇḍapuṣpā prāntapuṣpā śatapuṣpā akapuṣpā .~(4.1.64) P II. 12296 4 2 | laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ</V> .~(4.2. 12297 5 1 | 344.10 R IV.22 - 25 {7/31} śatasya vikāraḥ śatyaḥ śatikaḥ .~( 12298 6 1 | 481 {2/14} santatabhāvaḥ sātatyam .~(6.1.144) P III.95.2 - 12299 6 1 | 480 - 481 {1/14} kim idam sātatye iti .~(6.1.144) P III.95. 12300 6 4 | IV.713 - 716 {6/83} sātaḥ sātavān iti .~(6.4.42.2) P III.197. 12301 6 4 | iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati .~( 12302 5 1 | daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca .~( 12303 6 1 | 4 R IV.491 - 493 {2/50} satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam .~( 12304 5 4 | 9 - 20 R IV.271 {21/22} ṣaṭkamāsikaḥ .~(5.4.116) P II.442.9 - 12305 3 3 | 361 {3/12} adhīṣṭam nām satkārpūrvikā vyāpāraṇā .~(3.3.161.1) 12306 4 1 | 553 {12/14} ṣaṇṇām kulam ṣaṭkulam ṣaṭkule bhavaḥ ṣāṭkulaḥ 12307 4 1 | 14} ṣaṇṇām kulam ṣaṭkulam ṣaṭkule bhavaḥ ṣāṭkulaḥ iti .~ ( 12308 8 4 | 462.13 - 17 R V.505 {2/11} ṣātpadādiparagrahaṇam kartavyam .~(8.4.35) P III. 12309 1 1 | 3 R I.278 - 285 {41/84} ṣaṭpradhānaḥ eṣaḥ samāsaḥ .~(1.1.27.3) 12310 1 1 | 28 R I.493 - 498 {66/75} sātpratiṣedhaḥ jñāpakaḥ svādiṣu padatvena 12311 8 3 | yat ayam sātpadādyoḥ iti sātpratiṣedham śāsti .~(8.3.59.2) P III. 12312 4 1 | 8 - 19 R III.523 {2/25} satpuṣpā prākpuṣpā kāṇḍapuṣpā prāntapuṣpā 12313 3 3 | 348 {24/26} bahavaḥ ca śatrādayaḥ .~(3.3.131) P II.158.2 - 12314 3 3 | R III.346 - 348 {11/26} śatrādyarthaḥ ayam ārambhaḥ .~(3.3.131) 12315 1 4 | 19 R II.466 - 467 {11/13} śatṛkkvasū avakāśaḥ .~(1.4.99) P I. 12316 1 4 | R II.298 - 308 {162/162} śatṛkvasū avakāśaḥ .~(1.4.1.3) P I. 12317 3 4 | R III.396 - 400 {68/70} śatṛkvasūca bhāvakarmaṇoḥ api prāpnutaḥ .~( 12318 8 2 | jñāpayati siddhaḥ ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti 12319 2 1 | 19 R II.619 - 627 {19/63} śatryām iti āha .~(2.1.55) P I.397. 12320 6 1 | 507 - 508 {10/21} āte kṛte ṣaṭsañjñābhāvāt .~(6.1.172) P III.107.13 - 12321 6 1 | 7 R IV.502 - 504 {21/59} ṣaṭsañjñāḥ tāvat na prayojayanti .~( 12322 1 1 | ṣakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñām śāsti .~(1.1.68.2) P I.175. 12323 4 1 | idānīm ṅīpi pratiṣiddhe ṣaṭsañjñānām ante lupte ṭābutpattiḥ kasmāt 12324 3 2 | vartamānakālavihitayoḥ eva śatṛśānacoḥ satsñjñā syāt .~(3.2.127.1) P II. 12325 3 2 | bhūtabhaviṣyakālavihitayoḥ satsñjñāvacane prayojanam .~(3.2.127.1) 12326 6 1 | 508 {6/21} na aprāpte ṣaṭsvare aṣṭanaḥ svaraḥ ārabhyate .~( 12327 1 1 | 10 R I.482 - 486 {23/65} sattāmātram anena kriyate .~(1.1.62. 12328 1 4 | 22 R II.396 - 398 {29/30} sattatatvāt .~(1.4.29) P I.329.6 - 22 12329 5 2 | 23 R IV.147 - 153 {6/43} sattāyām arthe pratyayaḥ yathā syāt .~( 12330 3 1 | 11 R III.67 - 68 {8/26} sattra. kakaṣa. kakṣāyate .~(3. 12331 3 1 | 11 R III.67 - 68 {7/26} sattrāyate .~(3.1.14) P II.215.2 - 12332 8 2 | pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ 12333 1 4 | yathā sattvam ayam brāhmaṇaḥ sattvamiyam brāhmaṇī iti .~(1.4.57) 12334 1 4 | II.442 - 444 {1/18} ayam sattvaśabdaḥ asti eva dravyapadārthakaḥ .~( 12335 4 1 | V>prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ asarvaliṅgām 12336 1 4 | R II.444 {3/9} prādayaḥ sattvavacanāḥ nipātasañjñāḥ bhavanti .~( 12337 1 1 | nipātasañjñā svarādīnām punaḥ sattvavacanānām asattvavacanānām ca .~<V>( 12338 1 4 | 444 {10/18} yat anyat sattvavacanāt iti .~(1.4.57) P I.341.2 - 12339 1 4 | 9 R II.442 - 444 {12/18} sattvavacane na iti .~(1.4.57) P I.341. 12340 4 1 | 10 R III.497 - 499 {3/13} sattve niviśate apaiti pṛthagjātiṣu 12341 7 1 | dvisakārakaḥ nirdeśaḥ : videḥ śaturvasussamāse anañpūrve ktvaḥ lyap .~( 12342 6 1 | 75/87} sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti .~(6.1.1.2) P III. 12343 8 3 | aprāṇī iti kṛtvā bhavitavyam ṣatvena .~(8.3.72) P III.443.19 - 12344 6 3 | 642 {3/33} astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ .~(6.3.70) 12345 3 1 | 31.5 R III.79 - 80 {1/25} satyāpa iti kim nipātyate .~(3.1. 12346 4 2 | 683 {151/269} āruṇinaḥ śāṭyāyaninaḥ .~(4.2.104.2) P II.293.8 - 12347 6 4 | 9/15} agne śardha mahate saubhagāya .~(6.4.52.2) P III.203.7 - 12348 1 SS3 | tathā lomanakham spṛṣṭvā śaucam kartavyam iti , vyapavṛktam 12349 6 1 | 402 {35/59} upasparśanam śaucārtham .~(6.1.84.2) P III.57.7 - 12350 1 4 | 335 {176/197} aupagavī saudāmanī .~(1.4.2.2) P I.306.11 - 12351 7 3 | prāpnoti : sudevikāyām bhavaḥ saudevikaḥ iti .~(7.3.1) P III.316. 12352 7 2 | V.94.3 - 95.9 {17/20} <V>sauḍhāmitrau bahiraṅgalakṣaṇatvāt siddham</ 12353 6 4 | 18 R IV.783 - 785 {31/53} saukarasadmāḥ .~(6.4.144) P III.225.18 - 12354 4 4 | 742 {10/13} sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ .~(4.4.1) 12355 4 4 | sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ .~(4.4.1) P II.329.2 - 10 12356 5 3 | kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate .~(5.3.55.1) P II. 12357 4 2 | 112/269} ṭhakaḥ avakāśaḥ śaulkikam gaulkikam .~(4.2.104.2) 12358 4 2 | 653 {41/48} vāsavadattikaḥ saumanottarikaḥ .~(4.2.60) P II.283.13 - 12359 2 2 | 690 {26/60} etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam .~( 12360 6 4 | 18 R IV.783 - 785 {43/53} śaunaḥ saṅkocaḥ .~(6.4.144) P III. 12361 4 2 | purāṇprokteṣu brāhmaṇakalpeṣu śaunakādibhyaḥ chandasi iti .~(4.2.66.1) 12362 5 4 | 248 - 251 {39/39} adhiḥ śauṇḍādiṣu paṭhyate .~(5.4.8) P II. 12363 2 1 | 24 R II.496 - 504 {29/96} śauṇḍaḥ pibati pānāgāre .~(2.1.1. 12364 2 1 | 496 - 504 {26/96} saptamī śauṇḍaiḥ : akṣaśauṇḍaḥ , strīśauṇḍaḥ .~( 12365 6 4 | 18 R IV.783 - 785 {34/53} sauparvāḥ .~(6.4.144) P III.225.18 - 12366 2 4 | 18 R II.877 - 879 {13/23} sauprakhyaḥ iti yopadhalakṣaṇaḥ vuñvidhiḥ 12367 2 4 | 879 {12/23} <V>prayojanam sauprakhye vuñvidhiḥ</V> .~(2.4.54. 12368 2 4 | 18 R II.877 - 879 {14/23} sauprakhyīyaḥ .~(2.4.54.1) P I.486.23 - 12369 1 1 | pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ 12370 6 4 | IV.789 - 791 {8/21} saurī saurīyaḥ , āgastī , āgastīyaḥ .~( 12371 8 2 | 426 - 427 {26/27} tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ 12372 2 4 | śauryam ca ketavatā ca śauryaketavate .~(2.4.7) P I.474.7 - 11 12373 2 4 | kiṣkindhagandikam śakayavanam śauryakrauñcam iti na sidhyati .~(2.4.10) 12374 2 4 | 474.7 - 11 R II.848 {8/9} śauryam ca ketavatā ca śauryaketavate .~( 12375 6 4 | anyaḥ hi śūryaśabdaḥ anyaḥ sauryaśabdaḥ .~(6.4.149.1) P III.227. 12376 1 1 | nāma himavataḥ śrṅge tadvān sauryī himavān iti sau ināśraye 12377 4 4 | 2 - 10 R III.742 {10/13} sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ .~( 12378 1 4 | 335 {31/197} vaikṣmāṇiḥ sausthitiḥ .~(1.4.2.2) P I.306.11 - 12379 4 2 | R III.674 - 683 {49/269} sausukam nāma vāhīkagrāmaḥ .~(4.2. 12380 4 2 | R III.674 - 683 {52/269} sausukīyaḥ .~(4.2.104.2) P II.293.8 - 12381 4 1 | 227.2 R III.524 {6/6} sautaṅgamī maunicitī .~(4.1.66.1) P 12382 1 1 | bhavati : sūtranaḍasya apatyam sautranāḍiḥ .~(1.1.72.3) P I.183.17 - 12383 7 3 | V.197.4 - 198.5 {13/21} śauvādaṃṣṭraḥ maṇiḥ iti .~(7.3.8) P III. 12384 7 3 | V.197.4 - 198.5 {12/21} śauvahānam nāma nagaram .~(7.3.8) P 12385 4 3 | II.303.18 - 304.5 {9/22} śauvastikam .~(4.3.15) P II.303.18 - 12386 4 2 | R III.674 - 683 {86/269} sauvātaḥ .~(4.2.104.2) P II.293.8 - 12387 4 3 | 57/57} śvāvidhaḥ vikāraḥ śauvāvidham .~(4.3.163) P II.327.14 - 12388 4 2 | vartate na ca phinantam sauvīragotram asti .~(4.2.92) P II.290. 12389 4 1 | 565 {2/50} <V>prayojanam sauvīragotrebhyaḥ ṇaṭhakchāḥ</V> .~(4.1.90. 12390 4 2 | R III.664 - 670 {52/53} sauvīreṣu iti vartate na ca phinantam 12391 5 2 | evam api ekādaśīdvādaśyau sauviṣṭakṛtī .~(5.2.48) P II.382.18 - 12392 5 4 | 270 {2/6} <V>mūrdhnaḥ ca ṣavacanam</V> .~(5.4.115) P II.442. 12393 3 2 | III.271 - 273 {18/41} yadi sāvad guṇasamudāyaḥ sādhanam sādhanam 12394 8 3 | R V.486 {1/11} kimartham savādiṣu aśvasaniśabdaḥ paṭhyate .~( 12395 8 3 | 12 R V.474 - 475 {3/16} sāvakam icchati abhisāvakīyati parisāvakīyati .~( 12396 7 2 | 14/28} evam api ubhayoḥ sāvakāsaśayoḥ paratvāt satvam prāpnoti .~( 12397 4 1 | R III.468 - 469 {23/32} sāvakāśau ḍāppratiṣedhau .~(4.1.13. 12398 8 3 | 474 - 475 {8/16} kim tarhi sāvakīyatim prati .~(8.3.65.3) P III. 12399 8 3 | iti niyamārtham iti cet savanādikṛtatvāt siddham .</V> sanoteḥ anaḥ 12400 1 4 | 335 {94/197} paratvāt savaraṇadīrghatvam syāt .~(1.4.2.2) P I.306. 12401 7 1 | 11 R V.50.5 - 51.2 {4/27} savarṇadīghatvena siddham .~(7.1.50) P III. 12402 6 1 | R IV.319 - 323 {147/161} savarṇadīrghabādhanārtham etat syāt .~(6.1.12.3) P 12403 6 1 | 3/107} prathamayoḥ ekaḥ savarṇadīrghaḥ bhavati .~(6.1.102.2) P 12404 6 1 | prathamayoḥ iti yogavibhāgaḥ savarṇadīrghārthaḥ</V> .~(6.1.102.2) P III. 12405 6 3 | 173.7 - 8 R IV.651 {3/5} savarṇadīrghatven siddham .~(6.3.98) P III. 12406 1 SS1 | I.54 - 60 {5/74} akāraḥ savarṇagragaṇena ākāram api yathā gṛhṇīyāt .~(; 12407 1 1 | 359 {2/46} <V>ecaḥ ik savarṇākāranivṛttyartham</V> .~(1.1.48) P I.117.4 - 12408 1 1 | ecaḥ ik bhavati iti ucyate savarṇanivṛttyartham akāranivṛttyartham ca .~( 12409 1 1 | 4 R I.357 - 359 {29/46} savarṇanivṛttyarthena tāvat na arthaḥ .~(1.1.48) 12410 6 1 | 90.5 - 9 R IV.469 {3/6} savarṇārthaḥ ayam ārambhaḥ .~(6.1.128. 12411 1 SS1 | tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti iti .~(;SS 1.1) 12412 1 1 | 9/16} vacanaprāmāṇyāt : savarṇasañjñāvacanasāmarthyāt .~(1.1.9.3) P I.62.15 - 12413 1 1 | 59/69} sati eva hi bhede savarṇasañjñayā bhavitavyam .~(1.1.9.2) 12414 6 1 | 446 {71/107} tasmāt akaḥ savarṇāt iti .~(6.1.102.2) P III. 12415 1 4 | R II.340 - 344 {81/104} savarṇau .~(1.4.3.1). P I.312.2 - 12416 1 1 | 207 {1/37} ṛkāraḷkārayoḥ savarṇavidhiḥ</V> .~(1.1.9.4) P I.62.27 - 12417 1 1 | 118.4 R I.357 - 359 {4/46} savarṇnivṛttyartham tāvat : eṅaḥ hrasvaśāsaneṣu 12418 4 2 | R III.651 - 653 {46/48} savārttikaḥ sasaṅgrahaḥ .~(4.2.60) P 12419 1 P12 | 10.3 R I.35 - 39 {53/62} śavatiḥ gatikarmā kambojeṣu eva 12420 6 3 | 14 R IV.648 {4/4} sagave savatsāya sahalāya iti .~(6.3.86) 12421 8 3 | 475 {11/16} kim tarhi sāvayatim prati .~(8.3.65.3) P III. 12422 8 2 | śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ .~(8.2.58) P 12423 4 2 | anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam apekṣyate .~(4.2. 12424 2 1 | 79} aparaḥ āha : ākhyātam saviśeṣaṇam iti eva .~(2.1.1.7). P I. 12425 1 2 | 53} aparaḥ āha : asmadaḥ saviśeṣaṇasya prayoge na iti eva .~(1. 12426 1 2 | pṛthak pṛthak te kartāraḥ savyapekṣāḥ tu ||~(1.2.64.6) P I.240. 12427 2 1 | 537 {1/79} <V>ākhyātam sāvyayakārakaviśeṣaṇam vākyam</V> .~(2.1.1.7). 12428 3 4 | bhavati tena eva hetunā sayādayaḥ api bhaviṣyanti .~(3.4.9) 12429 4 3 | 695 - 696 {7/42} katham sāyāhnaḥ .~(4.3.23.2) P II.304.20 - 12430 8 4 | 505 {6/11} sasarpiṣkeṇa sayajuṣkeṇa .~(8.4.35) P III.462.13 - 12431 3 2 | R III.303 - 304 {10/10} śayāluḥ .~(3.2.171) P II.134.18 - 12432 6 4 | IV.783 - 785 {46/53} <V>sāyampratikādyartham </V>. sāyamprātikaḥ paunaḥpunikaḥ .~( 12433 6 4 | sāyampratikādyartham </V>. sāyamprātikaḥ paunaḥpunikaḥ .~(6.4.144) 12434 4 3 | 696 {6/42} makārāntaḥ sāyaṃśabdaḥ .~(4.3.23.2) P II.304.20 - 12435 6 1 | 25 R IV.497 - 499 {36/52} sayaṅoḥ iti iyati ucyamāne haṃsaḥ , 12436 4 3 | 20 R III.695 - 696 {4/42} sāyantanam cirantanam .~(4.3.23.2) 12437 6 4 | 777 {43/74} yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ prāpnuvanti .~( 12438 4 3 | 695 - 696 {10/42} katham sāyatare .~(4.3.23.2) P II.304.20 - 12439 4 1 | R III.428 - 438 {97/206} śayavāsavāsiṣu akālāt iha eva syāt grāmevāsī .~( 12440 4 3 | 696 {12/42} katham sāyam sāye .~(4.3.23.2) P II.304.20 - 12441 3 3 | 34341 - 342 {4/30} nām śāyikā anyeṣu adhīyāneṣu .~(3.3. 12442 1 3 | 17 R II.212 - 214 {8/40} śayitaḥ śayitavān .~(1.3.9.2) P 12443 1 3 | 212 - 214 {8/40} śayitaḥ śayitavān .~(1.3.9.2) P I.264.21 - 12444 6 1 | 491 {24/92} samānodare śayite o ca udāttaḥ .~(6.1.158. 12445 1 4 | 18 R I.19 - 20 {8/17}   sāyujyāni jānate .~(P 4.10) P I.4. 12446 3 1 | 146 {21/45} hataśāyikāḥ śayyante iti .~(3.1.67.1) P II.56. 12447 8 4 | tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta .~(8.4.40) 12448 8 2 | R V.365 - 375 {168/208} ścutvasya asiddhatvāt ḍaḥsidhuṭ iti 12449 8 3 | 429.6 - 10 R V.444 {3/8} ścutve yogavibhāgaḥ kariṣyate .~( 12450 7 2 | yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta .~(7.2.77- 12451 6 4 | 730 {20/41} akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ iti iṭpratiṣedhaḥ 12452 6 4 | 41} evam tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa .~(6.4.52. 12453 6 1 | svāni eva enam karmāṇi sedhayanti .~(6.1.49) P III.38.2 - 12454 6 1 | 361 {8/11} tapaḥ tāpasam sedhayati .~(6.1.49) P III.38.2 - 12455 3 2 | sadimaniraminamivicīnām sediḥ meniḥ remiḥ .~(3.2.171) 12456 6 4 | nemuḥ , sehe, sehāte , sehire .~(6.4.120.1) P III.217. 12457 4 4 | vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham .~(4. 12458 7 2 | sidhyati : peciva , pecima , śekiva, śekima .~(7.2.8.1) P III. 12459 2 4 | 847 {5/16} senāṅgānām senāṅgaiḥ iti .~(2.4.2) P I.473.12 - 12460 5 1 | iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam 12461 1 2 | samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti .~(1.2.48.2) P I.223. 12462 6 1 | idam tarhi grāmaṇiputraḥ , senāniputraḥ iti hrasvatve kṛte tuk prāpnoti .~( 12463 6 3 | evam api grāmaṇītarā , senāṇītarā atra api prāpnoti .~(6.3. 12464 6 3 | evam api grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti .~(6.3. 12465 6 4 | grāmaṇyau , grāmaṇyaḥ , senānyau , senānyaḥ .~(6.4.82) P 12466 1 4 | 58} iha bhūt grāmaṇye senānye striyai iti .~(1.4.3.2) 12467 2 4 | 856 - 857 {22/28} vibhāṣā senāsurā iti vakṣyati .~(2.4.19) 12468 1 1 | 227 {3/10} arthavataḥ śeśabdasya grahaṇam .~(1.1.13) P I. 12469 4 1 | R III.524 - 525 {20/21} śeṣalakṣaṇaḥ tarhi kap prāpnoti .~(4. 12470 2 2 | ṣaṣṭhī pratipadavidhānā śeṣalakṣaṇām varjayitvā .~(2.2.8) P I. 12471 7 4 | ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ</V> .~(7.4.60) P III.353. 12472 6 3 | ṅīgrahaṇam kartavyam , nadyāḥ śeṣasya anyatarasyām iti .~(6.3. 12473 2 2 | II.699 - 704 {15/72} <V>śeṣavacane uktam</V> .~(2.2.24.1). 12474 2 3 | R II.837 - 838 {3/15} <V>śeṣavijñānāt siddham </V>. śeṣalakṣaṇā 12475 8 1 | 376.1 - 10 R V.331 {17/23} śeṣevibhāṣā kaḥ ca śeṣaḥ .~(8.1.47) 12476 8 3 | 21 R V.470 - 471 {14/35} seṣīvyate .~(8.3.61) P III.441.6 - 12477 6 3 | 12 R IV.645 - 646 {12/12} seṣṭi , sapaśubandham .~(6.3.79) 12478 7 2 | tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau .~(7.2.62) 12479 3 2 | R III.292 - 294 {46/49} śetikriyā vṛddhikriyāyāḥ lakṣaṇam .~( 12480 6 4 | 773 - 777 {36/74} iṭi kṛte seṭkasya tāmtamtāmādeśāḥ prāpnuvanti .~( 12481 1 2 | 32 {10/21} akidāśrayam seṭtvam .~(1.2.22) P I.201.6 - 19 12482 5 3 | 17 R IV.205 - 209 {54/56} śetyarthe na asti vaktavyam .~(5.3. 12483 3 1 | 111 {25/50} deviṣyati seviṣyati .~(3.1.33) P II.42.14 - 12484 6 1 | 11 - 14 R IV.481 {2/10} sevitapramāṇayoḥ iti eva siddham .~(6.1.145) 12485 6 1 | 11 - 14 R IV.481 {6/10} sevitaprasaṅge eva syāt .~(6.1.145) P III. 12486 6 1 | 14 R IV.481 {4/10} nañā sevitapratiṣedham vijñāsyāmaḥ .~(6.1.145) 12487 6 1 | 10} idam atibahu kriyate sevite , asevite , pramāṇe iti .~( 12488 4 2 | vāsātaḥ vasātayaḥ śaibaḥ śibayaḥ .~(4.2.52) P II.282.6 - 12489 1 1 | 2 R I.353 - 357 {57/76} śībhāvenakārapratiṣedhaḥ : śībhāve nakārasya pratiṣedhaḥ 12490 5 1 | ca na asti tadākhyāmātrāt siccham bhavati .~(5.1.96) P II. 12491 1 1 | 22 R I.239 - 241 {40/48} śidarthena tāvat na arthaḥ prakṛtigrahaṇena .~( 12492 1 10 | śāstraughasya maṅgalārtham siddhaśabdam āditaḥ prayuṅkte .~(P 10. 12493 1 10 | 30 {4/33}           atha siddhaśabdasya kaḥ padārthaḥ .~(P 10.1) 12494 8 2 | 24 R V.421 - 422 {21/28} siddhāsiddhau etau .~(8.2.86.2) P III. 12495 1 2 | anudāttavacanam jñāpakam svaritāt iti siddhatvasya</V> .~(1.2.32.2) P I.209. 12496 8 3 | 435 {12/22} <V>tasmāt siddhavacanam .</V> tasmāt siddhatvam 12497 1 1 | R I.270 - 272 {25/46} <V>siddhaviparyāsaḥ ca</V> .~(1.1.26) P I.84. 12498 1 4 | 325 {2/86} vipratipūrvāt siddheḥ karmavyatihāre karmavyatihāre 12499 3 4 | nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ antareṇa 12500 1 2 | 52 {5/29} svaritāt iti siddhiḥ yathā syāt .~(1.2.32.2) 12501 7 3 | 224.1 {4/15} <V>uttaratra śidgrahaṇābhāvāya</V> .~(7.3.71) P III.333. 12502 7 3 | ṣṭhivuklamvācamām śiti iti śidgrahaṇam na kartavyam bhavati .~( 12503 6 1 | ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi .~(6.1. 12504 5 2 | 5 R IV.163 - 165 {1/33} sidhmādiṣu yāni akārāntāni tebhyaḥ 12505 8 3 | 41/45} yat etasmin yoge ṣīdhvaṅgrahaṇam tat anavakāśam tasya anavakāśatvāt 12506 1 2 | yathā syāt : puṣyapunarvasū sidhyapunarvasū .~(1.2.63) P I.231.14 - 12507 7 2 | V.145.2 - 146.3 {20/25} sidhyate evam ayam tu bhāradvājaḥ 12508 6 1 | 361 {6/11} asti punaḥ ayam sidhyatiḥ kva cit anyatra vartate .~( 12509 7 3 | 229.5 - 232.4<V> {17/28} śidīrghatvam .~(7.3.86) P III.337.5 - 12510 1 1 | padasañjñam bhavati yasmāt sidvidhiḥ tadādi subantam ca .~(1. 12511 1 1 | ghusañjñāyām prakṛtigrahaṇam śidvikṛtārtham .~(1.1.20.1) P. I.73.20 - 12512 1 3 | te evam vijñāsyāmaḥ śadeḥ śidviṣayāt iti .~(1.3.60.1). P I.285. 12513 5 3 | dvivacanabahuvacanāni na sidyanti .~(5.3.66.1) P II.418.6 - 12514 4 2 | 25 R III.647 - 648 {8/11} śīghraḥ vātaḥ vātyā .~(4.2.49) P 12515 4 2 | III.647 - 648 {7/11} <V>śīghratve tu</V> .~(4.2.49) P II.281. 12516 3 1 | tanāditvāt kṛñaḥ siddham sijlope ca na duṣyati .~(3.1.79) 12517 1 1 | 166.8 R I.490 - 492 {9/20} sijluksvara : ma hi datām , ma hi dhatām : 12518 1 1 | sarvasvaram āmantritasvaravam sijluksvaram ca varjayitvā .~(1.1.63. 12519 1 2 | 24 - 25 {20/36} tat etat sijviśeṣaṇam ātmanepadagrahaṇam .~(1. 12520 1 2 | II.24 - 25 {21/36} atha sijviśeṣaṇe ātmanepadagrahaṇe sati kim 12521 3 1 | 26.2 - 8 R III.69 {6/24} śīkā .~(3.1.17) P II.26.2 - 8 12522 4 2 | padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ</V> .~(4.2.62) P 12523 1 SS5 | 101 - 106 {52/101} ekā ca sikatā tailadāne asamarthā tatsamudāyaḥ 12524 3 1 | 26.2 - 8 R III.69 {7/24} śīkāyate .~(3.1.17) P II.26.2 - 8 12525 3 1 | 21 - 27 {74/113} evam api śikṣitaḥ niṣṭhā ca dvyac anāt it 12526 4 4 | kim yasya chatradhāraṇam śīlam saḥ chātraḥ .~(4.4.62) P 12527 4 1 | 21/27} nanu ca ayam asti śilāyāḥ ḍhaḥ iti .~(4.1.15.1) P 12528 7 1 | 21 R V.11.2 -13.2 {6/32} śileyam taittirīyaḥ .~(7.1.2) P 12529 3 2 | 4 - 8 R III.308 {1/3} <V>śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ 12530 1 1 | 490 {3/56} apṛktalope śilope ca kṛte num amāmau guṇavṛddhī 12531 7 1 | yuśabdavuśabdau ṣiṭṭitau karoti śilpini ṣvun ṭyuṭyulau tuṭ ca iti 12532 6 1 | śakandhuḥ , kula-aṭā , kulaṭā , sīma-antaḥ sīmantaḥ .~(6.1.94) 12533 4 3 | 707 - 708 {30/31} ulājinaḥ siṃhājinaḥ vyāghrājinaḥ .~(4.3.60) 12534 6 1 | 434 - 435 {25/31} yaḥ hi sīmnaḥ antaḥ sīmāntaḥ saḥ bhavati .~( 12535 2 3 | 29 R II.804 - 806 {27/27} sīmni puṣkalakaḥ hataḥ .~(2.3. 12536 6 1 | 5 R IV.355 - 358 {37/73} śīṅ api śyatyarthe vartate .~( 12537 8 4 | 465.11 - 15 R V.509 {7/7} śiṇḍhi piṇḍhi iti~(8.4.68) P III. 12538 7 1 | 47 - 49 {36/36} saḥ naḥ sindhum iva nāvayā~(7.1.40) P III. 12539 1 3 | R II.220 - 227 {25/139} sindhutakṣaśilādayaḥ bahavaḥ aṇañau dvau .~(1. 12540 1 3 | R II.220 - 227 {24/139} sindhutakṣaśilādibhyaḥ aṇañau .~(1.3.10.3) P I. 12541 1 3 | II.220 - 227 {127/139} <V>sindhvapakarābhyām kan aṇañau ca</V> .~(1.3. 12542 1 1 | 16 R I.523 - 525 {2/29} sinnirdeśaḥ kartavyaḥ .~(1.1.68.3) P 12543 2 3 | 459.21 - 22 R II.808 {4/5} sinotiḥ ayam badhnātyarthe vartate .~( 12544 5 3 | ayam yaḥ śakaṭam vahati sīram ca .~(5.3.55.1) P II.413. 12545 1 4 | sthāneṣu baddhaḥ urasi kaṇṭhe śirasi iti .~(P 4.8) P I.3.14 - 12546 6 1 | 12/36} śīrṣaṇyāḥ keśāḥ , śirasyāḥ .~(6.1.61) P III.40.17 - 12547 1 2 | 10 R II.98 - 100 {2/21} śirīṣāṇām adūrabhavaḥ grāmaḥ śirīṣāḥ .~( 12548 1 2 | 21} tasya grāmasya vanam śirīṣavanam .~(1.2.51.1) P I.226.20 - 12549 6 1 | 366 - 368 {13/36} <V>aci śīrṣaḥ</V> .~(6.1.61) P III.40. 12550 6 1 | IV.366 - 368 {26/36} iñi śīrṣanbhāve kṛte ṭilopena siddham .~( 12551 3 1 | kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram 12552 6 1 | 365 -366 {10/12} śiraḥ me śīryaśaḥ mukham (R: śīryate mukhe ) .~( 12553 6 1 | śiraḥ me śīryaśaḥ mukham (R: śīryate mukhe ) .~(6.1.60) P III. 12554 8 3 | 13 R V.485 - 486 {16/20} sisānayiṣati .~(8.3.108) P III.449.1 - 12555 8 3 | sisaniṣateḥ apratyayaḥ sisanīḥ~(8.3.110) P III.449.14 - 12556 8 3 | ayam asti aṇyantaḥ : sisaniṣateḥ apratyayaḥ sisanīḥ~(8.3. 12557 8 3 | 21 R V.470 - 471 {3/35} sisikṣati .~(8.3.61) P III.441.6 - 12558 7 1 | 6 {21/37} nanu ca uktam śiśīlugnumbidhiṣu napuṃsakagrahaṇam cet anyapadārthe 12559 7 1 | vibhaktyādeśeṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumvidhayaḥ kasmāt na bhavanti .~(7. 12560 2 2 | 7 R II.746 - 747 {3/24} śiśiravasantau udagayanasthau kṛttikārohiṇyaḥ .~( 12561 3 3 | iva akṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ .~(3.3.36) P II.148. 12562 1 3 | 17 R II.269 - 271 {7/50} śiśitsati mumūrṣati .~(1.3.62.2). 12563 6 1 | 6 R IV.339 - 340 {25/31} śiśiviyatuḥ , śiśviyuḥ .~(6.1.30) P 12564 1 SS5 | snihitvā snehitvā sisnihiṣati sisnehiṣati .~(;SS 5.1) P. I.27.2 - 12565 1 SS5 | 15/30} snihitvā snehitvā sisnihiṣati sisnehiṣati .~(;SS 5.1) 12566 1 2 | sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : akillakṣaṇaḥ 12567 6 3 | 15 R IV.652 - 654 {14/33} śiṣṭaiḥ .~(6.3.109.1) P III.173. 12568 1 3 | 198 {33/34} saḥ ca avaśyam śiṣṭaprayogaḥ upāsyaḥ ye api paṭhyante 12569 1 3 | 14 R II.196 - 198 {32/34} śiṣṭaprayogāt āṇapayatyādīnām nivṛttiḥ 12570 1 SS2 | 79 {50/115} <V>anukaraṇam śiṣṭāśiṣṭāpratiṣiddheṣu yathā laukikavaidikeṣu </ 12571 1 SS2 | laukikavaidikeṣu </V>. anukaraṇam hi śiṣṭasya sādhu bhavati .~(;SS 2) 12572 1 1 | pratiṣedhaḥ vaktavyaḥ : śiṣṭāt , hatāt , bhintāt , kurutāt , 12573 1 1 | śāsaḥ it aṅhaloḥ : śiṣṭaḥ , śiṣṭavān : śakārasya ittvam prasajyeta .~( 12574 1 3 | 259 - 260 {6/11} yaḥ hi śiṣṭavyavahāraḥ brāhmaṇībhyaḥ samprayacchati 12575 6 3 | tarhi śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam 12576 1 1 | 7/21} śāsaḥ it aṅhaloḥ : śiṣṭvā śiṣṭaḥ : saṅghātasya ittvam 12577 1 3 | 295 - 296 {3/3} dhāpayate śiśumeka samīcī .~(1.3.93) P I.295. 12578 7 4 | svāpakīyati svāpakīyateḥ san sisvāpakīyiṣati iti .~(7.4.67) P III.355. 12579 7 4 | svāpayati svāpayateḥ san sisvāpayiṣati iti .~(7.4.67) P III.355. 12580 1 3 | pratiṣedhaḥ vaktavyaḥ : śiśye iti .~(1.3.1.3) P I.256. 12581 4 4 | śiṣyaḥ chatravat chādyaḥ śiṣyeṇa ca guruḥ chatravat paripālyaḥ .~( 12582 5 2 | 8 R IV.171 - 172 {30/48} śītāluḥ .~(5.2.122) P II.399.7 - 12583 8 3 | uttaraḥ supiḥ .</V> prāk sitasaṃśabdanāt saḥ niyamaḥ uttaraḥ ca supiḥ 12584 1 2 | 28} anvavasargaḥ gātrāṇām śithilatā .~(1.2.29 - 30.2) P I.207. 12585 3 4 | 407 - 408 {2/18} akāraḥ śitkartavyaḥ .~(3.4.82.2) P II.184.3 - 12586 2 2 | R II.731 - 741 {14/134} śītoṣṇe sukhaduḥkhe jananamaraṇe .~( 12587 1 3 | 261 - 263 {32/36} śadeḥ śitprakṛteḥ iti .~(1.3.60.1). P I.285. 12588 6 1 | 351 - 355 {69/84} atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam 12589 6 1 | evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe 12590 6 1 | 355 {20/84} kim ca anyat śitsadṛśam .~(6.1.45.1) P III.34.6 - 12591 6 1 | śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate .~(6.1. 12592 6 1 | 20 -90.3 R IV.468 {7/14} sitsamāsayoḥ śākalam na bhavati iti eva .~( 12593 7 1 | ṣiṭṭitkaraṇe etat prayojanam ṣiṭṭitaḥ iti ikāraḥ yathā syāt .~( 12594 7 1 | 57} katham kṛtvā jñāpakam ṣiṭṭitkaraṇe etat prayojanam ṣiṭṭitaḥ 12595 1 1 | rathyaḥ , paramarathyaḥ , sītyam , paramasītyam , halyā paramahalyā .~( 12596 5 2 | 19 - 388.2 R IV.142 {3/6} śivabhāgavate prāpnoti .~(5.2.76) P II. 12597 4 1 | vidyā yoniḥ ca karma ca etat śivam vijānīhi brāhmaṇāgryasya 12598 6 3 | 6/11} brahmaprajāpatī , śivavaiśravaṇau , skandviśākhau .~(6.3.26) 12599 7 1 | 23.6 {18/21} aukāraḥ ayam śīvidhau ṅit gṛhītaḥ ṅit ca asmākam 12600 7 1 | 13 R V.3 - 7 {16/57} divu sivu .~(7.1.1.2) P III.236.17 - 12601 2 1 | 561 {38/80} tīkṣṇayā sūcyā sīvyan tīkṣṇena paraśunā vṛścan .~( 12602 3 1 | R III.149 - 153 {46/87} sīvyate svayam eva .~(3.1.67.3) 12603 1 3 | 263 {3/36} śīyate śīyete śīyante .~(1.3.60.1). P I.285.4 - 12604 1 3 | 21 R II.261 - 263 {3/36} śīyate śīyete śīyante .~(1.3.60. 12605 1 3 | 261 - 263 {3/36} śīyate śīyete śīyante .~(1.3.60.1). P 12606 3 4 | 26} vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate .~(3.4.102) P 12607 3 4 | 411 {1/26} <V>yāsuḍādeḥ sīyuṭpratiṣedhaḥ</V> .~(3.4.102) P II.185. 12608 5 3 | 429.2 - 4 R IV.244 {4/9} skandaḥ .~(5.3.99) P II.429.2 - 12609 8 1 | 2 R V.319 {3/8} dvandvam skandaviśākhau .~(8.1.15) P III.370.20 - 12610 1 4 | bahavaḥ te arthāḥ mūlam skandhaḥ phalam palāśam iti .~(1. 12611 1 3 | 10 R II.210 - 211 {24/26} skandir gatiśoṣaṇayoḥ .~(1.3.7.2) 12612 6 3 | brahmaprajāpatī , śivavaiśravaṇau , skandviśākhau .~(6.3.26) P III.148.20 - 12613 7 3 | prātipadikamātrāt bhavati yatra ca skāraḥ tatra lopaḥ .~(7.3.118 - 12614 1 1 | saipurikī saipurikā skaunagarikī skaunagarikā iti .~ 12615 1 1 | vaktavyam : saipurikī saipurikā skaunagarikī skaunagarikā iti .~ 12616 8 2 | kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti 12617 5 1 | 40 - 41 {7/10} paittikam ślaiṣmikam .~(5.1.38) P II.351.8 - 12618 4 1 | R III.513 - 513 {17/28} ślakṣṇamukhā śālā .~(4.1.54.1) P II.222. 12619 6 3 | ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā .~(6.3.42.1) P III.157.4 - 12620 6 2 | mukhāntodāttatvasya avakāśaḥ gauramukhaḥ , ślakṣṇamukhaḥ .~(6.2.177) P III.1386 - 12621 6 3 | vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā .~(6. 12622 6 3 | 3/5} dīrghamukhamānī , ślakṣṇamukhamāninī .~(6.3.40) P III.156.19 - 12623 6 3 | ucyate dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati .~(6.3.40) 12624 6 3 | ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā .~( 12625 6 3 | 14 R IV.616 - 617 {16/19} ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā 12626 5 1 | ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte .~(5.1. 12627 6 1 | mukham , pīnāḥ śambaṭyaḥ , ślakṣṇapīnamukhī kanyā iti .~(6.1.30) P III. 12628 5 1 | prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān 12629 6 1 | R IV.319 - 323 {33/161} śleṣmaghnam madhu .~(6.1.12.3) P III. 12630 6 4 | yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti .~(6.4.161) P III.231. 12631 3 2 | 285 {57/60} api ca atra ślokam udāharanti .~(3.2.123) P 12632 3 2 | 285 {41/60} api ca atra ślokān udāharanti : na vartate 12633 1 4 | susiktam ghaṭaśatena sustutam ślokaśatena .~(1.4.60.2) P I.342.7 - 12634 6 1 | 307 {79/97} saḥ yathā ślulukau pratīkṣate evam ekādeśam 12635 6 1 | pratīkṣyaḥ kva cit lukā kva cit ślunā kva cit ekādeśena .~(6.1. 12636 1 1 | 482 {29/48} <V>tatra luki śluvidhipratiṣedhaḥ</V> .~(1.1.62.2) P I.161. 12637 3 2 | R III.275 - 278 {18/23} smādau aparokṣe ca iti akāryam 12638 5 3 | ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti .~(5.3.7, 10) 12639 3 2 | III.275 - 278 {6/23} tatra smādyartham na sma purā adyatane iti 12640 6 4 | syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti .~(6.4.130) P III. 12641 3 2 | R III.278 - 279 {26/30} smalakṣaṇasya avakāśaḥ .~(3.2.122) P II. 12642 3 2 | R III.275 - 278 {21/23} smalakṣaṇe api evam eva siddham iti .~( 12643 6 4 | anuprayoge tu bhuvā astyabādhanam smaranti kartuḥ vacanāt manīṣiṇaḥ</ 12644 1 4 | tat analpamateḥ vacanam smarata </V>. dhruvayuktiṣu ceṣṭitayuktiṣu 12645 1 3 | 8 R II.276 - 284 {50/59} smarati vanagulmasya kokilaḥ .~( 12646 1 3 | 8 R II.276 - 284 {51/59} smarayati enam vanagulmaḥ svayam eva .~( 12647 4 1 | 490 {3/6} rātrim rātrim smariṣyantaḥ .~(4.1.31) P II.213.12 - 12648 3 2 | 31/52} guṇābhāvaḥ triṣu smartavyaḥ .~(3.2.139) P II.131.15 - 12649 1 4 | analpmateḥ ācāryasya vacanam smaryatām .~(1.4.51.2) P I.334.16 - 12650 5 2 | 14 R IV.137 - 140 {21/34} śmaśāne na adhyeyam .~(5.2.59) P 12651 6 1 | 18 - 22 R IV.359 {7/10} śmaśrubhiḥ ālāpayate .~(6.1.48) P III. 12652 1 4 | tarhi yat atra yuṣmat yat ca smat tadāśrayau madhyamottamau 12653 5 3 | 180 - 182 {46/59} ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti .~( 12654 7 1 | 15 {7/29} na paratvāt smāyādibhiḥ bhavitavyam .~(7.1.14) P 12655 5 3 | 23 R IV.180 - 182 {41/59} smāyādividhiḥ .~(5.3.7, 10) P II.404.3 - 12656 1 4 | ayam śabdaḥ prayoktvayaḥ smin tāvat śabde ayam tāvat varṇaḥ 12657 6 1 | ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smiṅsvadisvidisvañjisvapayaḥ ca sṛpisṛjistṛstyāsekṛsṛvarjam .~( 12658 6 1 | pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti .~(6.1.9) P III. 12659 2 3 | yat liṅgam vacanam ca tat smṛtaśabdasya api prāpnoti .~(2.3.52) 12660 2 3 | 17 R II.826 - 827 {20/39} smṛtaśabdāt .~(2.3.52) P I.465.2 - 17 12661 2 3 | 17 R II.826 - 827 {26/39} smṛtaśabdena bhihitam karma iti kṛtvā 12662 2 3 | R II.751 - 762 {32/122} śnamā uktatvāt kartṛtvasya kartari 12663 7 3 | 12 {8/15} anavakāśaḥ im śnamam bādheta .~(7.3.92) P III. 12664 1 3 | 38/139} śnasoḥ allopaḥ śnamastī dvau sārvadhātukam iti asya 12665 6 1 | 518 - 520 {55/65} na hi śnamvikaraṇaḥ ṅit bhavati .~(6.1.186.3) 12666 4 1 | III.480 - 481 {7/10} nañ snañ : straiṇī pauṃsnī .~(4.1. 12667 4 1 | na eva arthaḥ nañā na api snañā .~(4.1.87.1) P II.238.2 - 12668 5 1 | brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati .~(5.1. 12669 6 1 | 8 R IV.518 - 520 {52/65} śnanartham etat syāt .~(6.1.186.3) 12670 4 1 | yathā eva hi asau tatkṛtān snānodvartanapariṣekān labhate evam praṣṭhaśabdam 12671 8 2 | sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti .~( 12672 8 2 | 405 {4/13} <V>yasya videḥ śnaśakau taparatve tanavacane tad 12673 8 2 | 405 {9/13} <V>yayoḥ vidyoḥ śnaśau uktau tayoḥ natvasya vānañau .~( 12674 3 1 | R III.153 - 154 {54/64} śnāt nalopaḥ iti .~(3.1.78) P 12675 1 SS2 | pibati iti tasya anukurvan snātānuliptaḥ mālyaguṇakaṇṭhaḥ kadalīstambham 12676 2 3 | hrītamukh. apagagalbhaḥ y. snāti tasyai apsu m.Mārukaḥ y. 12677 8 2 | 411.2 R V.404 - 405 {5/13} śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ .~( 12678 6 4 | 15 R IV.717 - 721 {40/54} snāyāt .~(6.4.46) P III.198.20 - 12679 8 2 | 400 - 401 {26/28} yat tat snehena madhureṇa ca jaḍīkṛtānām 12680 1 SS5 | 93 - 94 {15/30} snihitvā snehitvā sisnihiṣati sisnehiṣati .~(; 12681 6 4 | 15 R IV.717 - 721 {38/54} sneyāt , mleyāt .~(6.4.46) P III. 12682 5 1 | ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte .~( 12683 1 2 | mārdavam svarasya mṛdutā snigdhatā .~(1.2.29 - 30.2) P I.207. 12684 5 3 | 31} dantoṣṭhasya dantāḥ snigdhatarāḥ .~(5.3.57) P II.416.17 - 12685 5 1 | 14/19} prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn 12686 1 SS5 | 20 R I.93 - 94 {15/30} snihitvā snehitvā sisnihiṣati sisnehiṣati .~(; 12687 6 1 | 6 R IV.368 - 369 {15/35} snu .~(6.1.63) P III.41.19 - 12688 1 3 | bhavati iti yat ayam tatra śnugrahaṇam karoti .~(1.3.1.1) P I.253. 12689 7 2 | pṛthaggrahaṇam kriyate na snukramibhyām iti eva ucyeta .~(7.2.36) 12690 6 1 | divaḥ na pṛthivyaḥ adhi snuṣu .~(6.1.63) P III.41.19 - 12691 2 4 | 493.2 - 8 R II.893 {13/13} śobhanagārgyaḥ paramagārgyaḥ .~(2.4.66) 12692 2 3 | kaṭam karoti bhīṣmam udāram śobhanamdarśanīyam iti .~(2.3.1.4) P I.443. 12693 3 1 | III.75 - 76 {24/28} bhṛśam śobhate .~(3.1.22.2) P II.28.19 - 12694 3 1 | 97 {68/80} ye tāvat ete śobhikāḥ nāma ete pratyakṣam kaṃsam 12695 6 3 | 7 R IV.654 - 655 {9/24} ṣoḍaśan , ṣoḍaśa .~(6.3.109.2) P 12696 1 2 | ṣoḍaśa māṣāḥ kārṣāpaṇam ṣoḍaśaphalāḥca māṣaśambaṭyaḥ .~(1.2.64. 12697 6 3 | 7 R IV.654 - 655 {12/24} ṣoḍhā ṣaḍḍhā kuru .~(6.3.109.2) 12698 8 3 | 487 {1/4} kimartham sahiḥ soḍhabhūtaḥ gṛhyate .~(8.3.115) P III. 12699 6 1 | 371 {16/50} subdhātu : ṣoḍīyati ṣaṇḍīyati .~(6.1.64) P III. 12700 7 3 | aniṭaḥ kutvam ucyate katham śokaḥ samudraḥ iti .~(7.3.59) 12701 3 2 | R III.230 {6/12} yaḥ ca śokam apanudati śokāpanodaḥ saḥ 12702 3 2 | yaḥ ca śokam apanudati śokāpanodaḥ saḥ bhavati .~(3.2.5) P 12703 3 2 | 14 - 20 R III.230 {4/12} śokāpanudaḥ putraḥ jātaḥ .~(3.2.5) P 12704 6 1 | 2 R IV.344 - 345 {15/15} somabahutve śrābhāvaḥ anyatra śribhāvaḥ .~( 12705 5 4 | 9 - 20 R IV.271 {17/22} somanetrāḥ .~(5.4.116) P II.442.9 - 12706 8 2 | 21} ukṣannāya vaśannāya somapṛṣṭhāya vedhase .~(8.2.107.1) P 12707 2 1 | khalu api iṣyate : svasti somasakhā punaḥ ehi .~(2.1.24) P I. 12708 1 4 | 145/197} agnicinmanyaḥ somasunmanyaḥ .~(1.4.2.2) P I.306.11 - 12709 1 1 | vāyavaḥ iti evam agnicitaḥ , somasutaḥ iti atra api prāpnoti .~( 12710 1 4 | 335 {139/197} agniciti somasuti .~(1.4.2.2) P I.306.11 -


1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License