1-aduh | aduna-amadr | amaga-anuda | anudg-ardha | ardhd-atisa | atise-bahub | bahuc-bilva | bimba-danak | danda-druta | druva-ganga | gange-haris | harit-jahat | jahit-karis | karit-kriya | kriye-lopag | lopak-mitra | mitre-nimit | nimna-panca | panci-phaka | phala-prasn | prasr-purus | puruv-sabda | sabde-sampr | samra-sasch | sasgr-somas | some-susik | suska-tasgr | tasig-tyapi | tyat-urnu | uruba-vasap | vasar-vitas | vitay-yasti | yasud-yuyav
Part, -
16213 7 3 | R V.226 {2/25} jusi guṇe yāsuḍādau pratiṣedhaḥ vaktavyaḥ .~(
16214 6 4 | 17 R IV.773 - 777 {43/74} yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ
16215 7 3 | 226 {1/25} <V>jusi guṇe yāsuṭpratiṣedhaḥ</V> .~(7.3.83) P III.335.
16216 1 1 | I.562 - 565 {3/30} atha yasyagrahaṇam kimartham .~(1.1.73.1) P
16217 6 4 | 773 - 777 {29/74} tasyai yasyai .~(6.4.130) P III.221.2 -
16218 8 1 | 5/5} ehi manye rathena yāsyasi iti~(8.1.47) P III.376.1 -
16219 6 4 | 783 {4/9} siddhaḥ antyasya yasyeta lopena .~(6.4.142) P III.
16220 8 1 | 13} katham yataraḥ pacati yatamaḥ pacati iti .~(8.1.66) P
16221 2 1 | 49/49} gatapratyāgatam yātānuyātam puṭāpuṭikā krayākrayikā
16222 1 1 | 197 {11/14} prapūrvāt yatateḥ bhāvasādhanaḥ naṅpratyayaḥ .~(
16223 2 4 | 893 {110/129} añantam yatbahuṣu yañantam yat bahuṣu iti
16224 2 1 | na sidhyati : yathāśakti yathābalam iti .~(2.1.7) P I.379.7 -
16225 1 3 | 23 R II.249 - 250 {10/14} yathājātīyakā ca āsyaviharaṇakriyā tathājātīyakā
16226 1 4 | 9 R II.317 - 319 {24/27} yathānyāse eva bhūyiṣṭhāḥ sañjñāḥ kriyante .~(
16227 6 1 | R IV.326 - 330 {61/156} yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ
16228 1 1 | 10 R I.482 - 486 {24/65} yathāprāpte tugdīrghatve bhaviṣyataḥ .~(
16229 3 3 | R III.353 - 354 {12/12} yathāprāptem eva adyatane bhaviṣyati
16230 2 1 | II.570 - 572 {8/13} ayam yathāśabdaḥ asti eva avyutpannam prātipadikam
16231 2 1 | tatra idam na sidhyati : yathāśakti yathābalam iti .~(2.1.7)
16232 1 3 | R II.220 - 227 {133/139} yathāsaṅkhyam anudeśaḥ samānām svaritena .~(
16233 7 3 | V.202.9 - 203.3 {4/8} na yathātathā , ayathātathā .~(7.3.31)
16234 7 3 | R V.202.9 - 203.3 {7/8} yathātathābhāvaḥ yāthātathyam .~(7.3.31)
16235 7 1 | 75.14 - 76.14 {21/31} <V>yathāttvādiṣu dvirvacanam</V> .~(7.1.82)
16236 1 4 | prayuṅkte kuśalaḥ viśeṣe śabdān yathāvat vyavahārakāle saḥ anantam
16237 1 1 | siddham tu viśeṣaṇaviśeṣyayoḥ yatheṣṭatvāt</V> .~(1.1.72.2) P I.183.
16238 1 1 | 125 - 133 {77/139} teṣām yatheṣṭham abhisambandhaḥ bhavati .~(
16239 1 1 | 2 R I.213 - 217 {55/57} yathoddeśam eva sañjñāparibhāṣam .~(
16240 1 1 | kṛṣṇam ālabheta na hi tena yathoktam kṛtam bhavati .~(1.1.1.6)
16241 7 2 | 4 R V.105 - 107 {37/39} yatitā , yatitum , yatnaḥ .~(7.
16242 7 2 | 105 - 107 {37/39} yatitā , yatitum , yatnaḥ .~(7.2.8.2) P III.
16243 8 1 | katham yadryaṅ vāyuḥ pavate yatkāmāḥ te juhumaḥ .~(8.1.66) P
16244 3 2 | 9 - 11 R III.234 {6/12} yatkarā .~(3.2.21) P II.101.9 -
16245 4 1 | R III.563 - 565 {21/50} yatkhacchāntāt tarhi iñaḥ prayojanam .~(
16246 4 2 | III.674 - 683 {100/269} yatkhayoḥ avakāśaḥ akrūravagyaḥ akrūravargīṇaḥ .~(
16247 1 1 | 242 - 244 {12/32} atha vā yatkriyāyuktās prādayaḥ tam prati gatyupasargasañjñe
16248 1 1 | 7 R I.525 - 527 {27/30} yatnādhikyāt na grahīṣyati .~(1.1.69.
16249 2 2 | ca aniṣṭam drśyete tataḥ yatnārtham syāt .~(2.2.30) P I.435.
16250 8 1 | 15 R V.347 - 349 {10/24} yatprakaroti .~(8.1.71) P III.381.24 -
16251 7 2 | evam tarhi siddhe sati yatpratyayottarapadayoḥ tvamau śāsti tat jñāpayati
16252 7 4 | 9 {17/19} aṅgasya acaḥ yatratatrasthasya iti .~(7.4.55) P III.352.
16253 7 1 | aṅgasya yuvoḥ anākau bhavataḥ yatratatrasthayoḥ iti .~(7.1.1.1) P III.236.
16254 4 1 | 519 {9/20} uktam etat yatrotsargāpavādam vibhāṣā tatra apavādena
16255 1 4 | apūrvavidhau bruviśāsiguṇena ca yatsacate tat akīrtitam ācaritam kavinā</
16256 2 3 | R II.751 - 762 {108/122} yatsthaḥ asau guṇaḥ tasya anuktāḥ
16257 3 1 | III.3 - 12 {42/109} bahuṣu yātsu kaḥ cit kam cit pṛcchati .~(
16258 6 1 | ubhābhyām eva pratiṣedhe yattatadoḥ ca grahaṇam kartavyam .~(
16259 5 3 | 22 R IV.188 -190 {10/35} yatu tu khalu ākārāntau tadā
16260 6 4 | 3/9} ava sthira tanuhi yātujunām .~(6.4.106.2) P III.215.
16261 6 4 | 13 R IV.688 - 693 {10/91} yatvabhūtaḥ sakāraḥ .~(6.4.22.2) P III.
16262 4 1 | 14 R III.628 {3/4} <V>yaudheyādipratiṣedhaḥ jñāpakaḥ pārśvādilukaḥ</
16263 4 2 | avakāśaḥ kauravaḥ kauravakaḥ yaugandharaḥ yaugandharakaḥ .~(4.2.130)
16264 4 2 | kauravakaḥ yaugandharaḥ yaugandharakaḥ .~(4.2.130) P II.299.21 -
16265 6 1 | antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati
16266 1 1 | bahavaḥ abhisambandhāḥ ārthāḥ yaunāḥ maukhāḥ srauvāḥ ca śabdasya
16267 4 3 | 9 - 16 R III.690 {5/19} yauṣmākaḥ āsmākaḥ .~(4.3.2) P II.302.
16268 7 2 | 185.7 {14/26} jaitram , yautram , cyautram .~(7.2.115) P
16269 6 4 | rājanyakam , mānuṣyakam , yauvanikā .~(6.4.170) P III.233.10 -
16270 4 1 | āśrīyante na ca mṛgāḥ santi iti yavā na upyante .~(4.1.1.2) P
16271 2 4 | 9/23} <V>asiddhe śasya yavacanam vibhāṣā</V> .~(2.4.54.1)
16272 8 1 | 19 R V.312 - 318 {17/45} yāvadbhiḥ śabdaiḥ saḥ arthaḥ gamyate
16273 5 2 | 118 {46/54} yāvat eva yāvaddvayasam .~(5.2.37) P II.337.16 -
16274 8 2 | 396.6 - 13 R V.379 {11/11} yavādiṣu pāthaḥ kariṣyate~(8.2.15)
16275 1 P11 | api payovrataḥ brāhmaṇaḥ yavāgūvrataḥ rājanyaḥ āmikṣāvrataḥ vaiśyaḥ
16276 4 1 | ūdhātvoḥ iti ucyamāne yavāgvā yavāgvai iti atra api prasajyeta .~(
16277 8 1 | 300 {15/32} vrīhibhiḥ yavaiḥ vā iti .~(8.1.4.2) P III.
16278 5 2 | śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu</V> .~(5.2.116) P II.398.
16279 4 2 | R III.651 - 653 {38/48} yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ .~(
16280 1 1 | iha : eva syāt gomantau yavamantau .~(1.1.62.2) P I.161.15 -
16281 7 1 | gomanti brāhmaṇakulāni , yavamanti brāhmaṇakulāni , śreyāṃsi ,
16282 5 2 | 6 R IV.159 - 161 {50/50} yavamatībhiḥ adbhiḥ yūpam prokṣati iti .~(
16283 4 1 | R III.510 - 511 {10/24} yavanānī lipiḥ .~(4.1.49) P II.220.
16284 4 1 | 511 {7/24} duṣṭaḥ yavaḥ yavānī .~(4.1.49) P II.220.14 -
16285 5 2 | 17 R IV.115 - 118 {47/54} yāvanmātram .~(5.2.37) P II.337.16 -
16286 2 3 | 33/40} uccārāya kalpate yavānnam iti .~(2.3.13) P I.449.5 -
16287 5 2 | 6 R IV.159 - 161 {46/50} yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ
16288 1 2 | 70} yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ tasyāḥ sarvasyāḥ
16289 1 2 | tat vrīhau vrīhitvam yave yavatvam gārgye gārgyatvam tat ekam
16290 1 2 | yat tat vrīhau vrīhitvam yave yavatvam gārgye gārgyatvam
16291 1 4 | 395 {6/27} ātaḥ ca īpsitāḥ yavebhyḥ gāḥ vārayati .~(1.4.27)
16292 5 4 | 3 R IV.257 - 259 {64/88} yaviṣṭham .~(5.4.30) P II.433.22 -
16293 5 4 | 4 R IV.259 - 260 {48/51} yaviṣthyaḥ .~(5.4.36) P II.435.5 -
16294 5 4 | 259 {63/88} hotravāham yaviṣṭhyam .~(5.4.30) P II.433.22 -
16295 5 2 | eva śikhādibhyaḥ ikan eva yavkhadādibhyaḥ .~(5.2.116) P II.398.13 -
16296 1 4 | 317 {7/48} apatyam vṛddham yavusañjñā bādhate .~(1.4.1.4) P I.
16297 1 1 | pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ ,
16298 1 1 | pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ , yājayateḥ
16299 3 3 | III.360 {3/13} anena cet yāyāt na śakaṭam paryābhavet .~(
16300 6 1 | 5} idam tarhi prayojanam yayātha iti .~(6.1.204) P III.116.
16301 4 2 | yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ .~(4.2.60) P II.283.13 -
16302 6 1 | 455 {91/103} agnau idam , yayau atra .~(6.1.108.2) P III.
16303 1 SS5 | parasya parasavarṇe kṛte tasya yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ
16304 1 SS5 | 97 {8/36} anusvārasya yayi iti parasavarṇaḥ prāpnoti .~(;
16305 7 2 | R V.145.2 - 146.3 {5/25} yayitha , vavitha iti .~(7.2.63)
16306 8 2 | 419.1 - 5 R V.422 {7/7} yeyajāmaheśabdaḥ brūhyādiṣu upasaṅkhyeyaḥ~(
16307 6 1 | 5 R IV.310 - 311 {23/33} yiyāciṣāmahe iti prāpte .~(6.1.8) P III.
16308 5 1 | 357.22 - 24 R IV.58 {2/3} yjañakarma arhati yajñiyaḥ deśaḥ .~(
16309 4 2 | amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ</V> .~(4.
16310 8 2 | 11 R V.356 - 357 {8/10} yodhuṅmān guḍaliṇmān iti .~(8.2.1.
16311 1 1 | 30/69} atha vā yogavatī yogā .~(1.1.49.2) P I.118.8 -
16312 1 2 | II.100 - 102 {21/22} <V>yogābhāvāt ca anyasya</V> .~(1.2.51.
16313 4 1 | 468 - 469 {2/32} ubhābhyām yogābhyām ḍāp yathā syāt manantāt
16314 2 4 | 843 - 846 {54/58} na vā yogārambheṇa eva arthaḥ .~~(2.4.1) P
16315 1 1 | 394 {7/12} yadi punaḥ ayam yogaśeṣaḥ vijñāyeta .~(1.1.52.2) P
16316 1 1 | 20 RI.392 - 394 {8/12} <V>yogaśeṣe ca</V> .~(1.1.52.2) P I.
16317 8 3 | V.475 {6/12} asti anyat yogavibhāgakaraṇe prayojanam .~(8.3.67) P
16318 3 2 | III.294 - 296 {39/50} <V>yogavibhāgataḥ ca vihitam sat</V> .~(3.
16319 5 1 | 66 {13/16} evam tarhi yogavibhāgottarakālam idam paṭhitavyam .~(5.1.
16320 2 4 | na avyayībhāvāt ataḥ iti yogavyavasānam</V> .~(2.4.83.1). P I.498.
16321 8 3 | V.447 - 450 {29/31} śamu yoḥ astu .~(8.3.34) P III.430.
16322 5 1 | 358.12 - 18 R IV.59 {4/8} yojanaśatam gacchati iti yaujanaśatikaḥ
16323 5 1 | 358.12 - 18 R IV.59 {8/8} yojanaśatāt abhigamanam arhati yaujanaśatikaḥ
16324 1 P13 | eva sādhīyaḥ abhyudayena yokṣyante .~(P 13) P I.10.4 -11.14
16325 6 3 | 9 R IV.582 - 584 {24/33} yoni .~(6.3.1.2) P III.141.12 -
16326 6 3 | vidyāsambandheṣu yathā syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt ,
16327 6 3 | syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt , vyatikaraḥ
16328 5 1 | 365.7 - 12 R IV.80 {11/11} yopāpekṣam jñāpakam .~(5.1.119.1) P
16329 6 4 | 751 - 752 {22/33} nadam yoyuvatīnām .~(6.4.87) P III.22 - 211.
16330 2 4 | 15 R II.896 - 897 {5/11} yoyūyaḥ rorūvaḥ .~(2.4.74) P I.495.
16331 3 2 | jñāpayati ācāryaḥ bhavati yucaḥ reṇa samāveśaḥ iti .~(3.
16332 1 4 | 4 R II.401 - 403 {4/25} yuddhāya sannahyate .~(1.4.32.2).
16333 3 1 | 218 {9/11} budhaḥ bhidaḥ yudhaḥ sivaḥ iti .~(3.1.135) P
16334 3 3 | 17 - 24 R III.335 {25/26} yudhi .~(3.3.58.2) P II.150.17 -
16335 7 4 | tūtujānavadabhyāsasya dīrghatvam yudhyativat parasmaipadam bhaviṣyati .~(
16336 6 4 | R IV.695 - 701 {98/102} yuḍvacanasāmarthyāt na bhaviṣyati .~(6.4.22.
16337 6 4 | 701 {99/102} asti anyat yuḍvacane prayojanam .~(6.4.22.4)
16338 5 2 | IV.112 - 114 {37/44} goḥ yugam goyugam .~(5.2.29) P II.
16339 4 2 | R III.685 {14/14} sā eṣā yugandharārthā vibhāṣā .~(4.2.133) P II.
16340 2 2 | R II.731 - 741 {39/134} yugapadadhikaraṇavacanatāyāḥ upodbalakam .~(2.2.29.2).
16341 2 2 | 13/134} vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ .~(2.2.29.2).
16342 1 1 | 328 - 332 {21/43} <V>kārye yugapadanvācayayaugapadyam</V> .~(1.1.44.4) P I.104.
16343 1 4 | vipratiṣiddham yat ucyate ekasmin yugapadasambhavātpūrvaparaprāpteḥ ubhayaprasaṅgaḥ iti .~(1.
16344 1 4 | 319 - 325 {12/86} ekasmin yugapadasambhavātpūrvasyāḥ ca parasyāḥ ca prāpteḥ ubhayaprasaṅgaḥ .~(
16345 1 2 | na vā arthavipratiṣedhāt yugapadvacanābhāvaḥ</V> .~(1.2.64.3). P I.234.
16346 1 1 | evam api <V>vipratiṣedhayoḥ yugapadvacanānupapattiḥ</V> .~(1.1.44.3) P I.103.
16347 2 2 | yugapadvacanam jñāpakam yugapadvacanasya</V> .~(2.2.29.2). P I.431.
16348 1 2 | R II.119 - 133 {155/186} yugapadvivakṣāyām ekaśeṣeṇa bhavitavyam .~(
16349 2 2 | R II.731 - 741 {29/134} yugapatadhikaraṇavacanatāyāḥ anupapattiḥ .~(2.2.29.2).
16350 1 1 | R I.431 - 435 {38/64} <V>yugapatsambhavaḥ na asti</V> .~(1.1.57.2)
16351 1 2 | vaktavyaḥ : yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ .~(1.
16352 1 2 | pratiṣedhaḥ vaktavyaḥ : yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ .~(
16353 1 2 | yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ .~(1.2.47.2) P I.223.12 -
16354 7 1 | 1 - 16 R V.9 - 10 {7/28} yujeḥ asamāse .~(7.1.1.4) P III.
16355 2 4 | 855 {13/70} yūkālikṣam yūkālikṣāḥ .~(2.4.12) P I.475.17 -
16356 3 1 | R III.160 - 162 {17/43} yukt.Mā māt.Mā āsīt dhuri dakṣiṇāyāḥ .~(
16357 2 1 | khalu api samarthagrahaṇāni yuktagrahaṇāni ca kartavyāni bhavanti .~(
16358 2 1 | II.595 - 597 {27/37} <V>yuktārthasampratyayāt ca sāmarthyam</V> .~(2.1.
16359 6 2 | 14 R IV.557- 561 {65/67} yuktasvarasya avakāśaḥ , govallavaḥ ,
16360 2 1 | 24 R II.532 - 537 {42/79} yuktayukte .~(2.1.1.7). P I.367.10 -
16361 2 3 | R II.796 {20/31} na eṣaḥ yuktḥ vipratiṣedhaḥ .~(2.3.22)
16362 2 1 | 114/151} katham yā eṣā yuktiḥ uktā : yāvatā vastrāṇi vastrāntarāṇi
16363 2 4 | 870 - 872 {40/40} uktiṣu yuktiṣu rūḍhiṣu pratītiṣu śrutiṣu
16364 1 1 | 443 - 447 {17/44} yaṇādeśe yulopetvānunāsikāttvānām pratiṣedhaḥ vaktavyaḥ .~(
16365 1 1 | 447 {16/44} <V>yaṇādeśe yulopetvānunāsikāttvapratiṣedhaḥ</V> .~(1.1.57.7) P I.149.
16366 2 1 | 603 {87/105} yūpāya dāru yūpadāru rathadāru .~(2.1.36) P I.
16367 1 4 | 79} abhāve avasānasañjñin yuparyabhāvagrahaṇam kartavyam .~(1.4.110) P
16368 7 2 | 115.2 {101/108} uvarṇāntāḥ yuruṇukṣukṣṇusnūrṇuvarjam .~(7.2.10) P III.283.10 -
16369 7 1 | 16 R V.1 - 3 {5/31} yadi yuśabdavuśabdāntasya aṅgasya anākau bhavataḥ
16370 6 1 | 20 R IV.495 - 497 {13/33} yuṣmabhyam , asmabhyam .~(6.1.161.2)
16371 1 4 | II.471 - 476 {2/100} <V>yuṣmadasmaccheṣavacanam niyamārtham</V> .~(1.4.105,
16372 6 1 | 20 R IV.495 - 497 {12/33} yuṣmadasmad .~(6.1.161.2) P III.102.
16373 2 1 | 9 R II.525 - 531 {37/91} yuṣmadasmadādeśāḥ .~(2.1.1.6). P I.365.15 -
16374 1 4 | anekaśeṣabhāvāt tadadhikaraṇānām api yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam .~(
16375 6 4 | 17 R IV.773 - 777 {57/74} yuṣmadasmadantasya yūyavayau prāpnutaḥ .~(6.
16376 1 4 | ca yuṣmadasmadī anyaḥ ca yuṣmadasmadgrahaṇena gṛhyate .~(1.4.105, 107 -
16377 1 4 | 477 - 478 {16/30} tatra yuṣmadgandhaḥ ca asmadgandhaḥ ca asti
16378 4 3 | 302.2 - 7 R III.689 {4/10} yuṣmadīyaḥ asmadīyaḥ .~(4.3.1) P II.
16379 1 4 | matkalpaḥ pacāmi iti. evam tarhi yuṣmadvati asmadvati iti evam bhaviṣyati .~(
16380 6 4 | 23 R IV.665 - 669 {43/80} yuṣmatsāma , asmatsāma .~(6.4.1.3)
16381 7 2 | ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca apratyayaḥ~(
16382 7 1 | 3 - 7 {3/57} yutvā yutaḥ yutavān yutiḥ .~(7.1.1.2) P III.
16383 6 3 | vṛkī vṛkatiḥ , ajathyā yūthiḥ .~(6.3.35) P III.154.6 -
16384 7 1 | 57} yutvā yutaḥ yutavān yutiḥ .~(7.1.1.2) P III.236.17 -
16385 7 1 | 238.13 R V.3 - 7 {3/57} yutvā yutaḥ yutavān yutiḥ .~(7.
16386 8 4 | 17 R V.496 {1/3} <V>tatra yuvādipratiṣedhaḥ .~(8.4.11) P III.456.15 -
16387 8 4 | 494 - 495 {9/9} atha vā yuvādiṣu pāṭhaḥ kariṣyate~(8.4.8)
16388 1 2 | 21 R II.106 - 109 {32/53} yuvagrahaṇena nārthaḥ .~(1.2.58) P I.229.
16389 4 1 | 569 {27/43} phakphiñvartī yuvārthaḥ vā vṛddhavat bhavati iti
16390 4 1 | 590 {50/200} gotrasañjñā yuvasañām bādhate .~(4.1.93) P II.
16391 4 1 | jīvati tu vaṃśye apatyam yuvasañjñam eva bhavati iti .~(4.1.165.
16392 4 2 | III.642 {6/11} bhikṣādiṣu yuvatigrahaṇam anarthakam .~(4.2.38) P
16393 4 2 | paṭhati : <V>bhikṣādiṣu yuvatigrahaṇānarthakyam puṃvadbhāvasya siddhatvāt
16394 4 1 | III.428 - 438 {172/206} yuvatikā brahmabandhukā iti .~(4.
16395 4 2 | 11} kimartham bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ
16396 4 1 | 438 {175/206} idam tarhi yuvatitarā brahmabandhutarā iti .~(
16397 4 1 | R III.617 - 619 {25/42} yuvatvam loke īpsitam pūjā iti upacaryate .~(
16398 4 1 | 619 {26/42} tatrabhavantaḥ yuvatvena upacaryamāṇāḥ prītāḥ bhavanti .~(
16399 4 1 | utpādayitari ca apatyayukte striyā yuvatyā abhidhānam na prāpnoti .~(
16400 4 1 | 590 {35/200} striyām ca yuvatyām niyamaḥ na prāpnoti .~(4.
16401 8 1 | 22} devadattayajñadattau yuvayoḥ svam iti atra na bhavati
16402 6 4 | 57/74} yuṣmadasmadantasya yūyavayau prāpnutaḥ .~(6.4.130) P
|