Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(4.3.1) P II.302.2 - 7 R III.689 {1/10} <V>yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ</V> . (4.3.1) P II.302.2 - 7 R III.689 {2/10} yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ kartavyaḥ . (4.3.1) P II.302.2 - 7 R III.689 {3/10} yuṣmadasmadoḥ anyatarasyām chaḥ bhavati . (4.3.1) P II.302.2 - 7 R III.689 {4/10} yuṣmadīyaḥ asmadīyaḥ . (4.3.1) P II.302.2 - 7 R III.689 {5/10} tataḥ khañ ca . (4.3.1) P II.302.2 - 7 R III.689 {6/10} khañ ca bhavati yuṣmadasmadoḥ anyatarasyām . (4.3.1) P II.302.2 - 7 R III.689 {7/10} yauṣmakīṇaḥ āsmākīnaḥ . (4.3.1) P II.302.2 - 7 R III.689 {8/10} kimarthaḥ yogavibhāgaḥ . (4.3.1) P II.302.2 - 7 R III.689 {9/10} <V>samasaṅkhyāpratiṣedhārthaḥ</V> . (4.3.1) P II.302.2 - 7 R III.689 {10/10} saṅkhyātānudeśaḥ mā bhūt iti . (4.3.2) P II.302.9 - 16 R III.690 {1/19} <V>ādeśavacane ca</V> . (4.3.2) P II.302.9 - 16 R III.690 {2/19} kim . (4.3.2) P II.302.9 - 16 R III.690 {3/19} yogavibhāgaḥ kartavyaḥ . (4.3.2) P II.302.9 - 16 R III.690 {4/19} tasmin aṇi yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {5/19} yauṣmākaḥ āsmākaḥ . (4.3.2) P II.302.9 - 16 R III.690 {6/19} tataḥ khañi . (4.3.2) P II.302.9 - 16 R III.690 {7/19} khañi ca yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {8/19} yauṣmākīṇaḥ āsmākīnaḥ . (4.3.2) P II.302.9 - 16 R III.690 {9/19} kimarthaḥ yogavibhāgaḥ . (4.3.2) P II.302.9 - 16 R III.690 {10/19} samasaṅkhyāpratiṣedhārthaḥ iti eva . (4.3.2) P II.302.9 - 16 R III.690 {11/19} <V>tatra punaḥ khañgrahaṇam</V> . (4.3.2) P II.302.9 - 16 R III.690 {12/19} tatra punaḥ khañgrahaṇam kartavyam . (4.3.2) P II.302.9 - 16 R III.690 {13/19} na hi antareṇa khañgrahaṇam yogāṅgam upajāyate . (4.3.2) P II.302.9 - 16 R III.690 {14/19} tat tarhi vaktavyam . (4.3.2) P II.302.9 - 16 R III.690 {15/19} na vaktavyam . (4.3.2) P II.302.9 - 16 R III.690 {16/19} evam vakṣyāmi . (4.3.2) P II.302.9 - 16 R III.690 {17/19} tasmin khañi yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {18/19} tataḥ aṇi ca . (4.3.2) P II.302.9 - 16 R III.690 {19/19} aṇi cayuṣmākāsmākau bhavataḥ iti . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {1/25} <V>ekārthagrahaṇam ca</V> . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {2/25} ekārthagrahaṇam ca kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {3/25} ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {4/25} kimartham na ekavacane iti eva siddham . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {5/25} na sidhyati . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {6/25} kim kāraṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {7/25} ekavacanābhāvāt . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {8/25} ekavacane iti ucyate . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {9/25} na ca atra ekavacanam paśyāmaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {10/25} yadi punaḥ ekavacanaparatvena aṇkhañau viśeṣyeyātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {11/25} na evam śakyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {12/25} iha hi prasajyeyātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {13/25} yuṣmākam chātraḥ yauṣmākīṇaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {14/25} āsmākīnaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {15/25} iha ca na syātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {16/25} tava chātrāḥ tāvakīnāḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {17/25} māmakīnāḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {18/25} tasmāt na evam śakyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {19/25} na cet evam ekārthagrahaṇam kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {20/25} na kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {21/25} na idam pāribhāṣikasya ekavacanasya grahaṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {22/25} kim tarhi . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {23/25} anvarthagrahaṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {24/25} ucyate vacanam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {25/25} ekasya arthasya vacanam ekavacanam . (4.3.4) P II.303.9 - 16 R III.691 - 692 {1/10} <V>ardhāt yadvidhāne sapūrvāt ṭhañ</V> . (4.3.4) P II.303.9 - 16 R III.691 - 692 {2/10} ardhāt yadvidhāne sapūrvāt ṭhañ vaktavyaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {3/10} bāleyārdhikaḥ gautamārdhikaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {4/10} <V>dikpūrvapadāt yat ca</V> . (4.3.4) P II.303.9 - 16 R III.691 - 692 {5/10} dikpūrvapadāt yat ca ṭhañ ca vaktavyaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {6/10} pūrvārdhyaḥ paurvārdhikaḥ dakṣiṇārdhyaḥ dākṣiṇārdhikaḥ uttarārdhyaḥ auttarārdhikaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {7/10} kimartham idam ucyate yadā ādyanyāse eva dikpūrvapadāt ardhāt ubhayam ucyate . (4.3.4) P II.303.9 - 16 R III.691 - 692 {8/10} idam adya apūrvam kriyate : ardhāt yadvidhāne sapūrvāt ṭhañ iti . (4.3.4) P II.303.9 - 16 R III.691 - 692 {9/10} tat dveṣyam vijānīyāt : sarvam vikalpate iti . (4.3.4) P II.303.9 - 16 R III.691 - 692 {10/10} tat ācāryaḥ suhṛt bhūtvā anvācaṣte : dikpūrvapadāt yathānyāsam eva bhavati iti . (4.3.15) P II.303.18 - 304.5 {1/22} <V>śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt</V> . (4.3.15) P II.303.18 - 304.5 {2/22} śvasaḥ tuṭi kṛte ādeśānupapattiḥ . (4.3.15) P II.303.18 - 304.5 {3/22} kim kāraṇam . (4.3.15) P II.303.18 - 304.5 {4/22} anāditvāt . (4.3.15) P II.303.18 - 304.5 {5/22} tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.3.15) P II.303.18 - 304.5 {6/22} evam tarhi pūrvāntaḥ kariṣyate . (4.3.15) P II.303.18 - 304.5 {7/22} <V>pūrvānte kapratiṣedhaḥ</V> . (4.3.15) P II.303.18 - 304.5 {8/22} yadi pūrvāntaḥ kādeśasya pratiṣedhaḥ vaktavyaḥ . (4.3.15) P II.303.18 - 304.5 {9/22} śauvastikam . (4.3.15) P II.303.18 - 304.5 {10/22} tāntāt iti kādeśaḥ prāpnoti . (4.3.15) P II.303.18 - 304.5 {11/22} astu tarhi parādiḥ . (4.3.15) P II.303.18 - 304.5 {12/22} nanu ca uktam śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt iti . (4.3.15) P II.303.18 - 304.5 {13/22} <V>siddham tu ādiṣṭasya tuḍvacanāt</V> . (4.3.15) P II.303.18 - 304.5 {14/22} siddham etat . (4.3.15) P II.303.18 - 304.5 {15/22} katham . (4.3.15) P II.303.18 - 304.5 {16/22} tuḍ ādiṣṭasya iti vaktavyam . (4.3.15) P II.303.18 - 304.5 {17/22} atha vā cena sanniyogaḥ kariṣyate . (4.3.15) P II.303.18 - 304.5 {18/22} tuṭ ca . (4.3.15) P II.303.18 - 304.5 {19/22} kim ca . (4.3.15) P II.303.18 - 304.5 {20/22} yat ca anyat prāpnoti . (4.3.15) P II.303.18 - 304.5 {21/22} kim ca anyat prāpnoti . (4.3.15) P II.303.18 - 304.5 {22/22} ādeśaḥ . (4.3.22) P II.304.7 - 14 R III.693 - 694 {1/16} <V>hemantasya aṇi talopavacanānarthakyam hemnaḥ prakṛtyantaratvāt</V> . (4.3.22) P II.304.7 - 14 R III.693 - 694 {2/16} hemantasya aṇi talopavacanam anarthakam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {3/16} kim kāraṇam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {4/16} hemnaḥ prakṛtyantaratvāt . (4.3.22) P II.304.7 - 14 R III.693 - 694 {5/16} prakṛtyantaram hemanśabdaḥ . (4.3.22) P II.304.7 - 14 R III.693 - 694 {6/16} ātaḥ ca prakṛtyantaram . (4.3.22) P II.304.7 - 14 R III.693 - 694 {7/16} evam hi āha . (4.3.22) P II.304.7 - 14 R III.693 - 694 {8/16} heman heman āganīganti karṇau . (4.3.22) P II.304.7 - 14 R III.693 - 694 {9/16} tasmāt etau heman na śuṣyataḥ iti . (4.3.22) P II.304.7 - 14 R III.693 - 694 {10/16} <V>alopadarśanāt ca</V> . (4.3.22) P II.304.7 - 14 R III.693 - 694 {11/16} alopaḥ khalu api dṛśyate . (4.3.22) P II.304.7 - 14 R III.693 - 694 {12/16} paṅktiḥ haimantī iti . (4.3.22) P II.304.7 - 14 R III.693 - 694 {13/16} aparaḥ āha : hemantasya aṇvacanam aṇi ca talopavacanam anarthakam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {14/16} kim kāraṇam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {15/16} hemnaḥ prakṛtyantaratvāt alopadarśanāt ca iti eva . (4.3.22) P II.304.7 - 14 R III.693 - 694 {16/16} tatra ṛtubhyaḥ iti eva siddham . (4.3.23.1) P II.304.16 - 19 R III.694 {1/8} ciraparutparāribhyaḥ tnaḥ vaktavyaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {2/8} ciratnam paruttnam parāritnam . (4.3.23.1) P II.304.16 - 19 R III.694 {3/8} pragasya chandasi galopaḥ ca tnaḥ ca vaktavyaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {4/8} pratnam ātmānam . (4.3.23.1) P II.304.16 - 19 R III.694 {5/8} agrādipaścāt ḍimuc smṛtaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {6/8} agrimam ādimam paścimam . (4.3.23.1) P II.304.16 - 19 R III.694 {7/8} antāt ca iti vaktavyam . (4.3.23.1) P II.304.16 - 19 R III.694 {8/8} antimam. (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {1/42} atha sāyacirayoḥ kim nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {2/42} <V>sāyacirayoḥ makārāntatvam pratyayasanniyuktam</V> . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {3/42} sāyacirayoḥ makārāntatvam pratyayasanniyogena nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {4/42} sāyantanam cirantanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {5/42} na etat asti prayojanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {6/42} makārāntaḥ sāyaṃśabdaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {7/42} katham sāyāhnaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {8/42} sāyamaḥ ahne malopaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {9/42} sāyamaḥ ahne malopaḥ vaktavyaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {10/42} katham sāyatare . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {11/42} tare ca iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {12/42} katham sāyam sāye . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {13/42} vā saptamyām iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {14/42} atha prāhṇapragayoḥ kim nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {15/42} <V>prāhṇapragyoḥ ekārāntatvam</V> . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {16/42} prāhṇapragyoḥ ekārāntatvam nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {17/42} prāhṇetanam pragetanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {18/42} na etat asti prayojanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {19/42} saptamyāḥ alukā api siddham . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {20/42} bhavet siddham yadā saptamī . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {21/42} yadā tu anyā vibhaktiḥ tadā na sidhyati . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {22/42} <V>tuṭi uktam</V> . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {23/42} kim uktam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {24/42} tuṭi ādeśānupapattiḥ anāditvāt iti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {25/42} tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {26/42} evam tarhi pūrvāntaḥ kariṣyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {27/42} <V>pūrvānte visarjanīyaḥ</V> . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {28/42} yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {29/42} prātastanam punastanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {30/42} parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {31/42} astu tarhi parādiḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {32/42} nanu ca uktam tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {33/42} <V>siddham tu ādiṣṭasya tuḍvacanāt</V> . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {34/42} siddham etat . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {35/42} katham . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {36/42} tuḍ ādiṣṭasya iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {37/42} atha vā cena sanniyogaḥ kariṣyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {38/42} tuṭ ca . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {39/42} kim ca . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {40/42} yat ca anyat prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {41/42} kim ca anyat prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {42/42} ādeśaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {1/58} <V>pūrvāhṇāparāhṇābhyām subantavacanam saptamīśravaṇāṛtham</V> . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {2/58} pūrvāhṇāparāhṇābhyām subantatvam vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {3/58} kim prayojanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {4/58} saptamīśravaṇāṛtham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {5/58} saptamyāḥ śravaṇam yathā syāt . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {6/58} pūrvāhṇetanam aparāhṇetanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {7/58} tat tarhi vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {8/58} na vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {9/58} ācāryapravṛttiḥ jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu kālanāmnaḥ iti saptamyāḥ alukam śāsti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {10/58} <V>alugvacanam jñāpakam iti cet avyayāt saptamīprasaṅgaḥ</V> . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {11/58} alugvacanam jñāpakam iti cet avyayāt saptamī prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {12/58} doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {13/58} astu avyayāt iti luk bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {14/58} iha api luk prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {15/58} pūrvāhṇetanam aparāhṇetanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {16/58} aluk atra lukam bādhiṣyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {17/58} iha api bādheta . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {18/58} doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {19/58} samānāśrayaḥ luk alukā bādhyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {20/58} kaḥ ca samānāśrayaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {21/58} yaḥ pratyayāśrayaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {22/58} atra ca prāk eva pratyayotpatteḥ luk bhavati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {23/58} na sidhyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {24/58} iha hi sati pratyaye lukā bhavitavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {25/58} sati luki alukā bhavitavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {26/58} tatra ca pratyayaḥ eva na asti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {27/58} kutaḥ luk bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {28/58} sā eṣā jñāpakena asatī vibhaktiḥ ākṛṣyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {29/58} sā yathā iha bādhikā bhavati pūrvāhṇetanam aparāhṇetanam evam iha api syāt doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {30/58} evam tarhi na brūmaḥ alugvacanam jñāpakam bhavati atra saptamī iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {31/58} kim tarhi . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {32/58} bhavati subantāt utpattiḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {33/58} kim punaḥ jñāpyam etat yāvatā samarthānām prathamāt vā iti vartate sāmarthyam ca subantena . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {34/58} jñāpyam iti āha . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {35/58} katham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {36/58} ṅyāpprātipadikāt iti api vartate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {37/58} tatra kutaḥ etat subantāt utpattiḥ bhaviṣyati na punaḥ ṅyāpprātipadikāt iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {38/58} katham yat uktam vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {39/58} samarthasya yat vṛddham ṅyāpprātipadikam iti etat vijñāyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {40/58} yadi etat jñapyate katham dvipadaḥ āgatam dvipādrūpyam praṣṭhauhaḥ āgatam praṣṭhvāḍrūpyam kīlālapaḥ āgatam kīlālapārūpyam papuṣaḥ āgatam papivaḍrūpyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {41/58} padbhāvaḥ ūhākāralopaḥ prasāraṇam iti ete vidhayaḥ prāpnuvanti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {42/58} luke kṛte na bhaviṣyanti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {43/58} iha tarhi sāmasu sādhuḥ sāmanyaḥ vemanyaḥ nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {44/58} luki kṛte bhatvāt na bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {45/58} idam iha sampradhāryam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {46/58} luk kriyatām nalopaḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {47/58} kim atra kartavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {48/58} paratvāt nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {49/58} evam tarhi idam iha sampradhāryam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {50/58} nalopaḥ kriyatām taddhitotpattiḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {51/58} kim atra kartavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {52/58} paratvāt nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {53/58} asiddhaḥ nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {54/58} tasya asiddhatvāt taddhitotpattiḥ bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {55/58} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {56/58} idam api tatra parigaṇyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {57/58} katham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {58/58} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , subantāt vidhiḥ subvidhiḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {1/36} kimartham jātādayaḥ arthāḥ nirdiśyante . (4.3.25) P II.307.2 - 18 R III.700 - 701 {2/36} jātādiṣu artheṣu ghādayaḥ yathā syuḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {3/36} svārthe mā bhūvan iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {4/36} na etat asti prayojanam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {5/36} śeṣe iti vartate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {6/36} tena svārthe na bhaviṣyanti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {7/36} ataḥ uttaram paṭhat . (4.3.25) P II.307.2 - 18 R III.700 - 701 {8/36} <V>tatrajātādiṣu vacanam niyamārtham</V> . (4.3.25) P II.307.2 - 18 R III.700 - 701 {9/36} niyamārthaḥ ayam ārambhaḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {10/36} jātādiṣu eva ghādayaḥ yathā syuḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {11/36} iha mā bhūvan . (4.3.25) P II.307.2 - 18 R III.700 - 701 {12/36} tatra āste tatra śete iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {13/36} yadi niyamaḥ kriyate dārṣadāḥ saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati . (4.3.25) P II.307.2 - 18 R III.700 - 701 {14/36} saṃskṛtam iti evam bhaviṣyati . (4.3.25) P II.307.2 - 18 R III.700 - 701 {15/36} bhavet siddham dārṣadāḥ saktavaḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {16/36} idam tu na sidhyati : aulūkhalaḥ yāvakaḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {17/36} saṃskṛtam hi nāma tat bhavati yat tataḥ eva apakṛṣya abhyavahriyate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {18/36} na ca yāvakaḥ ulūkhalāt eva apakṛṣya abhyavahriyate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {19/36} avaśyam randhanādīni pratīkṣyāṇi . (4.3.25) P II.307.2 - 18 R III.700 - 701 {20/36} tasmāt na arthaḥ anena niyamena . (4.3.25) P II.307.2 - 18 R III.700 - 701 {21/36} kasmāt na bhavati : tatra āste tatra śete iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {22/36} anabhidhānāt . (4.3.25) P II.307.2 - 18 R III.700 - 701 {23/36} tat ca avaśyam anabhidhānam āśrayitavyam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {24/36} kriyamāṇeṣu api hi arthanirdeśeṣu yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna na bhavati na bhavati tatra pratyayotpattiḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {25/36} tat yathā : aṅgulyā khanati vṛkṣamūlāt āgataḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {26/36} na tarhi idānīm jātādayaḥ arthāḥ nirdeṣṭavyāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {27/36} nirdeṣṭavyāḥ ca . (4.3.25) P II.307.2 - 18 R III.700 - 701 {28/36} kim prayojanam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {29/36} apavādavidhānārtham . (4.3.25) P II.307.2 - 18 R III.700 - 701 {30/36} prāviṣaḥ ṭhap . (4.3.25) P II.307.2 - 18 R III.700 - 701 {31/36} prāvṛṣi jātaḥ prāvṛṣakaḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {32/36} kva mā bhūt . (4.3.25) P II.307.2 - 18 R III.700 - 701 {33/36} prāvṛṣi bhavaḥ prāveṣeṇyāḥ balāhakāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {34/36} yāni tu etāni nirapavādāni arthāpadeśāni tāni śakyāni akartum . (4.3.25) P II.307.2 - 18 R III.700 - 701 {35/36} kṛtalabdhakrītakuśalāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {36/36} sraughnaḥ devadattaḥ iti . (4.3.34) P II.307.21 - 308.8 R III.702 {1/17} <V>lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam</V> . (4.3.34) P II.307.21 - 308.8 R III.702 {2/17} lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam kartavyam . (4.3.34) P II.307.21 - 308.8 R III.702 {3/17} citrāyām jātā citrā strī citrā . (4.3.34) P II.307.21 - 308.8 R III.702 {4/17} revatī revatī strī revatī . (4.3.34) P II.307.21 - 308.8 R III.702 {5/17} rohiṇī rohiṇī strī . (4.3.34) P II.307.21 - 308.8 R III.702 {6/17} <V>phalgunyaṣāḍhābhyām ṭānau</V> . (4.3.34) P II.307.21 - 308.8 R III.702 {7/17} phalgunyaṣāḍhābhyām ṭānau vaktavyau . (4.3.34) P II.307.21 - 308.8 R III.702 {8/17} phalgunī . (4.3.34) P II.307.21 - 308.8 R III.702 {9/17} aṣāḍhāḥ upadadhāti . (4.3.34) P II.307.21 - 308.8 R III.702 {10/17} <V>śraviṣṭhāṣāḍhābhyām chaṇ</V> . (4.3.34) P II.307.21 - 308.8 R III.702 {11/17} śraviṣṭhāṣāḍhābhyām chaṇ vaktavyaḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {12/17} śrāviṣṭhīyāḥ āṣāḍhīyāḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {13/17} <V>na vā nakṣatrebhyaḥ balulam lugvacanāt</V> . (4.3.34) P II.307.21 - 308.8 R III.702 {14/17} na vā vaktavyaḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {15/17} kim kāraṇam . (4.3.34) P II.307.21 - 308.8 R III.702 {16/17} nakṣatrebhyaḥ balulam lugvacanāt . (4.3.34) P II.307.21 - 308.8 R III.702 {17/17} nakṣatrebhyaḥ balulam luk iti evam atra luk bhaviṣyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {1/25} <V>prāyabhavagrahaṇam anarthakam tatrabhavena kṛtatvāt</V> . (4.3.39) P II.308.10 - 23 R III.703 - 704 {2/25} prāyabhavagrahaṇam anarthakam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {3/25} kim kāraṇam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {4/25} tatrabhavena kṛtatvāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {5/25} yaḥ hi rāṣṭre prāyeṇa bhavati tatra bhavaḥ asau bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {6/25} tatra tatra bhavaḥ iti eva siddham . (4.3.39) P II.308.10 - 23 R III.703 - 704 {7/25} na sidhyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {8/25} anityabhavaḥ prāyabhavaḥ . (4.3.39) P II.308.10 - 23 R III.703 - 704 {9/25} <V>anityabhavaḥ prāyabhavaḥ iti cet muktasaṃśayena tulyam</V> . (4.3.39) P II.308.10 - 23 R III.703 - 704 {10/25} yat bhavān muktasaṃśayam tatra bhave udāharaṇam nyāyyam manyate sraughnaḥ devadattaḥ iti tena etat tulyam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {11/25} saḥ api hi avaśyam udakdeśādīni abhiniṣkrāmati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {12/25} atha etat bhavān prāyabhave udāharaṇam nyāyyam manyate tatra bhave kim udāharaṇam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {13/25} yat tatra nityam bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {14/25} sraughnāḥ prāsādāḥ sraughnāḥ prākārāḥ iti . (4.3.39) P II.308.10 - 23 R III.703 - 704 {15/25} evam tarhi tatra bhavati iti prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate . (4.3.39) P II.308.10 - 23 R III.703 - 704 {16/25} saḥ yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave api bhaviṣyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {17/25} idam tarhi prayojanam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {18/25} prāyabhavaḥ iti prakṛtya upajānūpakarṇopanīveḥ ṭhakam vakṣyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {19/25} saḥ prāyabhave eva yathā syāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {20/25} tatra bhave mā bhūt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {21/25} upajānubhavam gaḍu iti . (4.3.39) P II.308.10 - 23 R III.703 - 704 {22/25} atha idānīm tatra bhavaḥ iti prakṛtya śarīrāvayavāt yat vidhīyate . (4.3.39) P II.308.10 - 23 R III.703 - 704 {23/25} saḥ atra kasmāt na bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {24/25} anabhidhānāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {25/25} saḥ yathā eva anabhidhānāt yat na bhavati evam ṭhak api na bhaviṣyati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {1/15} <V>vikāre kośāt ḍhañ</V> . (4.3.42) P II.309.2 - 9 R III.704 - 705 {2/15} vikāre kośāt ḍhañ vaktavyaḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {3/15} kośasya vikāraḥ kauśeyam . (4.3.42) P II.309.2 - 9 R III.704 - 705 {4/15} <V>sambhūte hi arthānupapattiḥ</V> . (4.3.42) P II.309.2 - 9 R III.704 - 705 {5/15} sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt . (4.3.42) P II.309.2 - 9 R III.704 - 705 {6/15} na hi adaḥ kośe sambhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {7/15} kim tarhi . (4.3.42) P II.309.2 - 9 R III.704 - 705 {8/15} kośasya adaḥ vikāraḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {9/15} yadi vikāraḥ iti ucyate bhasmani api prāpnoti . (4.3.42) P II.309.2 - 9 R III.704 - 705 {10/15} bhasma api kośasya vikāraḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {11/15} atha sambhūte iti ucyamāne krimau kasmāt na bhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {12/15} krimiḥ api hi kośe sambhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {13/15} anabhidhānāt . (4.3.42) P II.309.2 - 9 R III.704 - 705 {14/15} yathā eva tarhi anabhidhānāt krimau na bhavati evam bhasmani api na bhaviṣyati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {15/15} arthaḥ ca upapannaḥ bhavati . (4.3.48) P II.309.11 - 13 R III.705 {1/5} ayuktaḥ ayam nirdeśaḥ . (4.3.48) P II.309.11 - 13 R III.705 {2/5} kālāt iti vartate. na ca kalāpī nāma kalaḥ asti . (4.3.48) P II.309.11 - 13 R III.705 {3/5} na eṣaḥ doṣaḥ . (4.3.48) P II.309.11 - 13 R III.705 {4/5} sāhacaryāt tācchabdyam bhaviṣyati . (4.3.48) P II.309.11 - 13 R III.705 {5/5} kalāpisahacaritaḥ kālaḥ kalāpī kālaḥ iti . (4.3.53) P II.309.15 - 20 R III.705 - 706 {1/10} tatra iti vartamāne punaḥ tatragrahaṇam kimartham . (4.3.53) P II.309.15 - 20 R III.705 - 706 {2/10} <V>tatraprakaraṇe tatra iti punarvacanam kālanivṛttyartham</V> . (4.3.53) P II.309.15 - 20 R III.705 - 706 {3/10} tatraprakaraṇe tatra iti punarvacanam kriyate kālanivṛttyartham . (4.3.53) P II.309.15 - 20 R III.705 - 706 {4/10} kālādhikāraḥ nivartyate . (4.3.53) P II.309.15 - 20 R III.705 - 706 {5/10} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . (4.3.53) P II.309.15 - 20 R III.705 - 706 {6/10} kaḥ vā abhisambandhaḥ yat tatragrahaṇam kālādhikāram nivartayet . (4.3.53) P II.309.15 - 20 R III.705 - 706 {7/10} eṣaḥ abhisambandhaḥ . (4.3.53) P II.309.15 - 20 R III.705 - 706 {8/10} kālābhisambaddham tatragrahaṇam anuvartate . (4.3.53) P II.309.15 - 20 R III.705 - 706 {9/10} tatragrahaṇam ca tatragrahaṇasya nivartakam bhavati . (4.3.53) P II.309.15 - 20 R III.705 - 706 {10/10} tasmin nivṛtte kālādhikāraḥ api nivartate . (4.3.58) P II.310.2 - 6 R III.706 {1/6} <V>ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam</V> . (4.3.58) P II.310.2 - 6 R III.706 {2/6} ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam kartavyam . (4.3.58) P II.310.2 - 6 R III.706 {3/6} pārimukhyam pārihanavyam . (4.3.58) P II.310.2 - 6 R III.706 {4/6} <V>avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ</V> . (4.3.58) P II.310.2 - 6 R III.706 {5/6} avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.58) P II.310.2 - 6 R III.706 {6/6} aupakūlaḥ aupamūlaḥ aupaśālaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {1/31} atyalpam idam ucyate . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {2/31} <V>samānasya tadādeḥ ca adhyātmādiṣu ca iṣyate</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {3/31} samānasya : sāmānikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {4/31} tadādeḥ : samānagrāmikaḥ samānadeśikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {5/31} adhyātmādiṣu ca iṣyate . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {6/31} ādhyātmikaḥ ādhidaivikaḥ ādhibhautikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {7/31} <V>ūrdhvandamāt ca dehāt ca</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {8/31} ṭhañ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {9/31} aurdhvandamikam aurdhvadehikam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {10/31} <V>lokottarapadasya ca</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {11/31} ṭhañ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {12/31} aihalaukikam pāralaukikam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {13/31} <V>mukhapārśvatasoḥ īyaḥ</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {14/31} mukha pārśva iti etābhyām tasantābhyām īyaḥ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {15/31} mukhatīyaḥ pārśvatīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {16/31} <V>kuk janasya parasya ca</V> .īyaḥ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {17/31} janakīyam parakīyam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {18/31} <V>īyaḥ kāryaḥ atha madhyasya</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {19/31} madhyīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {20/31} <V>maṇmīyau ca pratyayau</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {21/31} maṇmīyau ca api pratyayau vaktavyau . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {22/31} mādhyamaḥ madhyamīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {23/31} <V>madhya [R: madhyaḥ] madhyam dinaṇ ca asmāt</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {24/31} madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ ca asmāt pratyayaḥ bhavati . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {25/31} mādhyandinaḥ udgāyati . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {26/31} <V>sthāmnaḥ luk ajināt tathā</V> . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {27/31} sthāmnaḥ luk vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {28/31} aśvatthāmā . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {29/31} ajināntāt ca luk vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {30/31} ulājinaḥ siṃhājinaḥ vyāghrājinaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {31/31} <V>bāhyaḥ daivyaḥ pāñcajanyaḥ gāmbhīryam ca ñyaḥ iṣyate</V> . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {1/32} kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {2/32} <V>bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ</V> . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {3/32} bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {4/32} yugapad apavādān vakṣyāmi iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {5/32} kim ucyate apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api syāt . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {6/32} <V>kṛtanirdeśau hi tau</V> . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {7/32} kṛtanirdeśau hi etau arthau . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {8/32} ekaḥ tatra bhavaḥ iti aparaḥ tasya idam iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {9/32} atha vyākhyātavyanāmnaḥ grahaṇam kimartham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {10/32} <V>tatra vyākhyātavyanāmnaḥ grahaṇam bhavārtham</V> . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {11/32} tatra vyākhyātavyanāmnaḥ grahaṇam kriyate bhavārtham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {12/32} kim ucyate bhavārtham iti na punaḥ vyākhyānārtham api . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {13/32} <V>vyākhyāne hi avacanāt siddham</V> . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {14/32} vyākhyāne hi sati antareṇa vacanam siddham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {15/32} yat prati vyākhyānam iti etat bhavati tasmāt utpattiḥ bhaviṣyati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {16/32} kim prati etat bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {17/32} vyākhyātavyanāma . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {18/32} yat ucyate bhavārtham iti tat na . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {19/32} vyākhyānārtham api vyākhyātavyanāmnaḥ grahaṇam kriyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {20/32} iha mā bhūt . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {21/32} pāṭaliputrasya vyākhyānī sukosalā iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {22/32} atha kriaymāṇe api vyākhyātavyanāmnaḥ grahaṇe kasmāt eva atra na bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {23/32} avayaśaḥ hi ākhyānam vyākhyānam . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {24/32} pāṭaliputram ca api avayavaśaḥ vyācaṣṭe . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {25/32} īdṛśāḥ asya prākārāḥ iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {26/32} satyam evam etat . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {27/32} kva cit tu kā cit prasṛtatarā gatiḥ bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {28/32} śabdagrantheṣu ca eṣā prasṛtatarā gatiḥ bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {29/32} niruktam vyākhyāyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {30/32} vyākaraṇam vyākhyāyate iti ucyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {31/32} na kaḥ cit āha . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {32/32} pāṭaliputram vyākhyāyate iti . (4.3.66.2) P II.312.3 - 12 R III.710 {1/16} <V>bhave mantreṣu lugvacanam</V> . (4.3.66.2) P II.312.3 - 12 R III.710 {2/16} bhave mantreṣu luk vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {3/16} agniṣṭome bhavaḥ mantraḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {4/16} rājasūyaḥ vājapeyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {5/16} <V>kalpe ca vyākhyāne</V> . (4.3.66.2) P II.312.3 - 12 R III.710 {6/16} kalpe ca vyākhyāne luk vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {7/16} agniṣṭomasya vyākhyānaḥ kalpaḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {8/16} rājasūyaḥ vājapeyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {9/16} saḥ tarhi vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {10/16} <V>na vā tādarthyāt tācchabdyam</V> . (4.3.66.2) P II.312.3 - 12 R III.710 {11/16} na vā vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {12/16} kim kāraṇam . (4.3.66.2) P II.312.3 - 12 R III.710 {13/16} tādarthyāt tācchabdyam . (4.3.66.2) P II.312.3 - 12 R III.710 {14/16} tādarthyāt tācchabdyam bhaviṣyati . (4.3.66.2) P II.312.3 - 12 R III.710 {15/16} agniṣṭomārthaḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {16/16} rājasūyaḥ vājapeyaḥ . (4.3.68) P II.312.14 - 20 R III.711 {1/13} kratugrahaṇam kimartham . (4.3.68) P II.312.14 - 20 R III.711 {2/13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ yajñāḥ tataḥ utpattiḥ syāt : āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {3/13} yatra vā yajñaśabdaḥ asti . (4.3.68) P II.312.14 - 20 R III.711 {4/13} nāvayajñikaḥ pākayajñikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {5/13} iha na syāt . (4.3.68) P II.312.14 - 20 R III.711 {6/13} pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {7/13} kratugrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (4.3.68) P II.312.14 - 20 R III.711 {8/13} atha yajñagrahaṇam kimartham . (4.3.68) P II.312.14 - 20 R III.711 {9/13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ kratavaḥ tataḥ utpattiḥ syāt . (4.3.68) P II.312.14 - 20 R III.711 {10/13} āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {11/13} iha na syāt . (4.3.68) P II.312.14 - 20 R III.711 {12/13} pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {13/13} yajñagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (4.3.72) P II.312.22 - 24 R III.711 {1/3} <V>nāmākhyātagrahaṇam saṅghātavigṛhītārtham</V> . (4.3.72) P II.312.22 - 24 R III.711 {2/3} nāmākhyātagrahaṇam saṅghātavigṛhītārtham draṣṭavyam . (4.3.72) P II.312.22 - 24 R III.711 {3/3} nāmikaḥ ākhyātikaḥ nāmākhyātikaḥ . (4.3.84) P II.313.2 - 13 R III.712 {1/13} ayuktaḥ ayam nirdeśaḥ . (4.3.84) P II.313.2 - 13 R III.712 {2/13} na hi asau vidūrāt prabhavati . (4.3.84) P II.313.2 - 13 R III.712 {3/13} kim tarhi. vālavāyāt prabhavati vidūre saṃskriyate . (4.3.84) P II.313.2 - 13 R III.712 {4/13} evam tarhi . (4.3.84) P II.313.2 - 13 R III.712 {5/13} <V>vālavāyaḥ vidūram ca</V> . (4.3.84) P II.313.2 - 13 R III.712 {6/13} vālavāyaḥ vidūraśabdam āpadyate ñyaḥ ca pratyayaḥ vaktavyaḥ . (4.3.84) P II.313.2 - 13 R III.712 {7/13} <V>prakṛtyantaram eva vā </V>. atha vā prakṛtyantaram vidūraśabdaḥ vālavāyasya . (4.3.84) P II.313.2 - 13 R III.712 {8/13} na vai tatra vālayvāyam vidūraḥ iti upācaranti . (4.3.84) P II.313.2 - 13 R III.712 {9/13} <V>na vai tatra iti cet brūyāt jitvarīvat upācaret</V> . (4.3.84) P II.313.2 - 13 R III.712 {10/13} tat yathā vāṇijaḥ vārāṇasīm jitvarīm iti upācaranti evam vaiyākaraṇāḥ vālavāyam viduraḥ iti upācaranti . (4.3.84) P II.313.2 - 13 R III.712 {11/13} <V>vālavāyaḥ vidūram ca . (4.3.84) P II.313.2 - 13 R III.712 {12/13} prakṛtyantaram eva vā . (4.3.84) P II.313.2 - 13 R III.712 {13/13} na vai tatra iti cet brūyāt jitvarīvat upācaret </V>. (4.3.86) P II.313.15 - 18 R III.713 {1/10} ayuktaḥ ayam nirdeśaḥ . (4.3.86) P II.313.15 - 18 R III.713 {2/10} cetanāvataḥ etat bhavati niṣkrāmaṇam vā apakramaṇam vā dvāram ca acetanam . (4.3.86) P II.313.15 - 18 R III.713 {3/10} katham tarhi nirdeśaḥ karatvyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {4/10} abhiniṣkramaṇam dvāram iti . (4.3.86) P II.313.15 - 18 R III.713 {5/10} saḥ tarhi tathā nirdeśaḥ karatvyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {6/10} na kartavyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {7/10} acetaneṣu api cetanāvat upacāraḥ dṛśyate . (4.3.86) P II.313.15 - 18 R III.713 {8/10} tat yathā . (4.3.86) P II.313.15 - 18 R III.713 {9/10} ayam asya koṇaḥ abhiniḥsṛtaḥ . (4.3.86) P II.313.15 - 18 R III.713 {10/10} ayam abhipraviṣṭaḥ iti . (4.3.87) P II.313.20 - 22 R III.713 {1/5} <V>adhikṛtya kṛte granthe lu</V>P<V> ākhyāyikābhyaḥ bahulam</V> . (4.3.87) P II.313.20 - 22 R III.713 {2/5} adhikṛtya kṛte granthe iti atra ākhyāyikābhyaḥ bahulam <V> </V>lup vaktavyaḥ . (4.3.87) P II.313.20 - 22 R III.713 {3/5} vāsavadattā sumanottarā . (4.3.87) P II.313.20 - 22 R III.713 {4/5} na ca bhavati . (4.3.87) P II.313.20 - 22 R III.713 {5/5} bhaimarathī . (4.3.88) P II.314.2 - 4 R III.713 {1/3} <V>dvandve devāsurādibhyaḥ pratiṣedhaḥ</V> . (4.3.88) P II.314.2 - 4 R III.713 {2/3} dvandve devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.88) P II.314.2 - 4 R III.713 {3/3} daivāsuram rākṣosuram daivāsurī rakṣosurī . (4.3.89 - 90) P II.314.7 - 8 R III.714 {1/3} nivāsābhijanayoḥ kaḥ viśeṣaḥ . (4.3.89 - 90) P II.314.7 - 8 R III.714 {2/3} nivāsaḥ nāma yatra samprati uṣyate . (4.3.89 - 90) P II.314.7 - 8 R III.714 {3/3} abhijanaḥ nāma yatra pūrvaiḥ uṣitam . (4.3.98) P II.314.10 - 13 R III.714 {1/7} kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham . (4.3.98) P II.314.10 - 13 R III.714 {2/7} na hi asti viśeṣaḥ vāsudevaśabdāt vunaḥ vā vuñaḥ vā . (4.3.98) P II.314.10 - 13 R III.714 {3/7} tat eva rūpam saḥ eva svaraḥ . (4.3.98) P II.314.10 - 13 R III.714 {4/7} idam tarhi prayojanam . (4.3.98) P II.314.10 - 13 R III.714 {5/7} vāsudevaśabdasya pūrvanipātam vakṣyāmi iti . (4.3.98) P II.314.10 - 13 R III.714 {6/7} atha vā na eṣā kṣatriyākhyā . (4.3.98) P II.314.10 - 13 R III.714 {7/7} sañjñā eṣā tatrabhavataḥ . (4.3.100) P II.314.16 - 315.2 R III.715 {1/8} sarvavacanam kimartham . (4.3.100) P II.314.16 - 315.2 R III.715 {2/8} <V>sarvavacanam prakṛtinirhrāsārtham</V> . (4.3.100) P II.314.16 - 315.2 R III.715 {3/8} sarvavacanam kriyate prakṛtinirhrāsārtham . (4.3.100) P II.314.16 - 315.2 R III.715 {4/8} prakṛtinirhrāsaḥ yathā syāt . (4.3.100) P II.314.16 - 315.2 R III.715 {5/8} <V>tat ca madravṛjyartham</V> . (4.3.100) P II.314.16 - 315.2 R III.715 {6/8} tat ca madravṛjyartham draṣṭavyam . (4.3.100) P II.314.16 - 315.2 R III.715 {7/8} mādraḥ bhaktiḥ asya mādrau vā bhaktiḥ asya madrakaḥ iti eva yathā syāt . (4.3.100) P II.314.16 - 315.2 R III.715 {8/8} vārjyaḥ bhaktiḥ asya vārjyau vā bhaktiḥ asya vṛjikaḥ iti eva yathā syāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {1/36} <V>proktagrahaṇam anarthakam tatra adarśanāt</V> . (4.3.101) P II.315.4 - 19 R III.716 - 717 {2/36} proktagrahaṇam anarthakam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {3/36} kim kāraṇam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {4/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {5/36} grāme grāme kāṭhakam kālāpakam ca procyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {6/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {7/36} na ca tatra pratyayaḥ dṛśyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {8/36} <V>granthe ca darśanāt</V> . (4.3.101) P II.315.4 - 19 R III.716 - 717 {9/36} yatra ca dṛśyate granthaḥ saḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {10/36} tatra kṛte granthe iti eva siddham . (4.3.101) P II.315.4 - 19 R III.716 - 717 {11/36} chandortham tarhi idam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {12/36} na hi chandāṃsi kriyante . (4.3.101) P II.315.4 - 19 R III.716 - 717 {13/36} nityāni chandāṃsi . (4.3.101) P II.315.4 - 19 R III.716 - 717 {14/36} <V>chandortham iti cet tulayam</V> . (4.3.101) P II.315.4 - 19 R III.716 - 717 {15/36} chandortham iti cet tulayam etat bhavati . (4.3.101) P II.315.4 - 19 R III.716 - 717 {16/36} grāme grāme kāṭhakam kālāpakam ca procyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {17/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {18/36} na ca tatra pratyayaḥ dṛśyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {19/36} granthe ca darśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {20/36} yatra ca dṛśyate granthaḥ saḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {21/36} tatra kṛte granthe iti eva siddham . (4.3.101) P II.315.4 - 19 R III.716 - 717 {22/36} nanu ca uktam na hi chandāṃsi kriyante . (4.3.101) P II.315.4 - 19 R III.716 - 717 {23/36} nityāni chandāṃsi iti . (4.3.101) P II.315.4 - 19 R III.716 - 717 {24/36} yadi api arthaḥ nityaḥ yā tu asau varṇānupūrvī sa anityā . (4.3.101) P II.315.4 - 19 R III.716 - 717 {25/36} tadbhedāt ca etat bhavati . (4.3.101) P II.315.4 - 19 R III.716 - 717 {26/36} kāṭhakam kālāpakam maudakam paippalādakam iti . (4.3.101) P II.315.4 - 19 R III.716 - 717 {27/36} na tarhi idānīm idam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {28/36} vaktavyam ca . (4.3.101) P II.315.4 - 19 R III.716 - 717 {29/36} kim prayojanam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {30/36} yat tena proktam na ca tena kṛtam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {31/36} mādhurī vṛttiḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {32/36} yadi tarhi asya nibandhanam asti idam eva vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {33/36} tat na vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {34/36} tat api avaśyam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {35/36} yat ten kṛtam na ca tena proktam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {36/36} vārarucam kāvyam jālūkāḥ ślokāḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {1/18} <V>pratyakṣakārigrahaṇam</V> . (4.3.104) P II.315.21 - 316.10 R III.718 {2/18} pratyakṣakārigrahaṇam kartavyam antevāsyantevāsibhyaḥ mā bhūt iti . (4.3.104) P II.315.21 - 316.10 R III.718 {3/18} tat tarhi vaktavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {4/18} na vaktavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {5/18} <V>kalāpikhāḍāyagrahaṇam jñāpakam vaiśampāyanāntevāsiṣu pratyakṣakārigrahaṇasya</V> . (4.3.104) P II.315.21 - 316.10 R III.718 {6/18} yat ayam kalāpikhāḍāyagrahaṇam karoti tat jñāpayati ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . (4.3.104) P II.315.21 - 316.10 R III.718 {7/18} katham kṛtvā jñāpakam . (4.3.104) P II.315.21 - 316.10 R III.718 {8/18} vaiśampāyanāntevāsī kaṭhaḥ kaṭhāntevāsī khāḍāyanaḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {9/18} vaiśampāyanāntevāsī kalāpī . (4.3.104) P II.315.21 - 316.10 R III.718 {10/18} yadi ca antevāsyantevāsibhyaḥ api syāt kalāpikhāḍāyagrahaṇam anarthakam syāt . (4.3.104) P II.315.21 - 316.10 R III.718 {11/18} paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . (4.3.104) P II.315.21 - 316.10 R III.718 {12/18} tataḥ kalāpikhāḍāyagrahaṇam karoti . (4.3.104) P II.315.21 - 316.10 R III.718 {13/18} <V>chandograhaṇam ca itarathā hi atiprasaṅgaḥ</V> . (4.3.104) P II.315.21 - 316.10 R III.718 {14/18} chandograhaṇam ca kartavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {15/18} itarathā hi atiprasaṅgaḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {16/18} itarathā hi atiprasaṅgaḥ syāt . (4.3.104) P II.315.21 - 316.10 R III.718 {17/18} iha api prasajyeta . (4.3.104) P II.315.21 - 316.10 R III.718 {18/18} tittiriṇā proktāḥ ślokāḥ iti . (4.3.105) P II.316.12 - 16 R III.719 {1/7} <V>purāṇaprokteṣu brāhmaṇakalpeṣu yājñavalkyādibhyaḥ pratiṣedhaḥ tulyakālatvāt</V> . (4.3.105) P II.316.12 - 16 R III.719 {2/7} purāṇaprokteṣu brāhmaṇakalpeṣu iti atra yājñavalkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.105) P II.316.12 - 16 R III.719 {3/7} yājñavalkāni brāhmaṇāni . (4.3.105) P II.316.12 - 16 R III.719 {4/7} saulabhāni iti . (4.3.105) P II.316.12 - 16 R III.719 {5/7} kim kāraṇam . (4.3.105) P II.316.12 - 16 R III.719 {6/7} tulyakālatvāt . (4.3.105) P II.316.12 - 16 R III.719 {7/7} etāni api tulyakālāni iti . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {1/18} <V>kṛte granthe makṣikādibhyaḥ aṇ</V> . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {2/18} kṛte granthe iti atra makṣikādibhyaḥ aṇ vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {3/18} makṣikābhiḥ kṛtam mākṣikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {4/18} <V>tadviśeṣebhyaḥ ca</V> . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {5/18} tadviśeṣebhyaḥ ca aṇ vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {6/18} saraghābhiḥ kṛtam sāragham . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {7/18} gārmutam pauttikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {8/18} saḥ tarhi vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {9/18} na vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {10/18} <V>yogavibhāgāt siddham</V> . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {11/18} yogavibhāgaḥ kariṣyate . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {12/18} kṛte granthe . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {13/18} tataḥ sañjñāyām . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {14/18} sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam pratyayaḥ bhavati . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {15/18} saraghābhiḥ kṛtam sāragham . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {16/18} gārmutam pauttikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {17/18} tataḥ kulālādibhyaḥ vuñ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {18/18} sañjñāyām iti eva . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {1/64} <V>tasya idam iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {2/64} tasya idam iti asannihite aprāptiḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {3/64} kim kāraṇam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {4/64} idamaḥ pratyakṣavācitvāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {5/64} idam iti etat pratyakṣe vartate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {6/64} tena iha eva syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {7/64} tasya idam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {8/64} tasya adaḥ iti tasya tat iti na syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {9/64} <V>siddham tu yadyogā ṣaṣṭhī tatra</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {10/64} siddham etat . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {11/64} katham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {12/64} yadyogā ṣaṣṭhī pravartate tatra iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {13/64} <V>anantarādiṣu ca pratiṣedhaḥ</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {14/64} anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {15/64} tasya anantaraḥ tasya samīpaḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {16/64} kim yadyogā ṣaṣṭhī pravartate iti ataḥ anantarādiṣu pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {17/64} na iti āha . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {18/64} sarvatha anantarādiṣu pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {19/64} <V>siddham tu parigaṇanāt</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {20/64} siddham etat . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {21/64} katham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {22/64} parigaṇanam kartavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {23/64} <V>sve grāmajanapadmanuṣyebhyaḥ</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {24/64} sve grāmajanapadmanuṣyebhyaḥ iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {25/64} sraughnaḥ māthuraḥ grāma . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {26/64} janapada āṅgakaḥ vāṅgakaḥ janapada . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {27/64} manuṣya daivadattaḥ yājñadattaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {28/64} <V>pattrāt vāhye</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {29/64} pattrāt vāhye iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {30/64} āśvam āuṣṭram gārdabham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {31/64} <V>rathāt rathāṅge</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {32/64} rathāt rathāṅge iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {33/64} āśvaratham auṣṭraratham gārdabharatham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {34/64} <V>vaheḥ tuḥ aṇ iṭ ca</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {35/64} vaheḥ trantāt aṇ valtavyaḥ iṭ ca vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {36/64} saṃvoḍhuḥ svam sāṃvahitram . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {37/64} <V>agnīdhaḥ śaraṇe rañ bha ca</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {38/64} agnīdhaḥ śaraṇe rañ vaktavyaḥ bhasañjñā ca vaktavyā . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {39/64} agnīdhaḥ śaraṇam āgnīdhram . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {40/64} <V>samidhām ādhāne ṣeṇyaṇ</V> . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {41/64} samidhām ādhāne ṣeṇyaṇ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {42/64} samidhām ādhānaḥ mantraḥ sāmidhenyaḥ mantraḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {43/64} sāmidhenī ṛk . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {44/64} caraṇāt dharmāmnāyayoḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {45/64} caraṇāt dharmāmnāyayoḥ iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {46/64} kaṭhānām dharmaḥ āmnāyaḥ vā kāṭhakam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {47/64} kālāpakam maudukam paippalādakam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {48/64} tat tarhi bahu vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {49/64} sūtram ca bhidyate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {50/64} yathānyāsam eva astu . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {51/64} nanu ca uktam tasya idam iti asannihite aprāptiḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {52/64} kim idam bhavān pratyayārtham eva upālambhate na punaḥ prakṛtyartham api . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {53/64} yathā eva hi idam iti etat pratyakṣe vartate evam tat iti etat parokṣe vartate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {54/64} tena iha eva syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {55/64} tasya idam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {56/64} asya amuṣya iti atra na syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {57/64} asti atra viśeṣaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {58/64} ekaśeṣanirdeśaḥ atra bhaviṣyati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {59/64} tasya ca asya ca amuṣya ta tasya iti bhavati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {60/64} iha api tarhi ekaśeṣanirdeśaḥ bhaviṣyati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {61/64} tat ca adaḥ ca idam ca idam iti eva . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {62/64} yat api ucyate anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {63/64} na vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {64/64} anabhidhānāt anantarādiṣu utpattiḥ na bhaviṣyati . (4.3.125) P II.319.15 - 16 R III.723 {1/3} <V>vaire devāsurādibhyaḥ pratiṣedhaḥ</V> . (4.3.125) P II.319.15 - 16 R III.723 {2/3} vaire devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.125) P II.319.15 - 16 R III.723 {3/3} daivāsuram rākṣosuram . (4.3.127.1) P II.319.18 - 19 R III.723 {1/3} <V>saṅghādiṣu ghoṣagrahaṇam</V> . (4.3.127.1) P II.319.18 - 19 R III.723 {2/3} saṅghādiṣu ghoṣagrahaṇam kartavyaḥ . (4.3.127.1) P II.319.18 - 19 R III.723 {3/3} gārgaḥ ghoṣaḥ vātsaḥ ghoṣaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {1/15} kimarthaḥ ṇakāraḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {2/15} vṛddhyarthaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {3/15} ñṇiti iti vṛddhiḥ yathā syāt . (4.3.127.2) P II.319.20 - 320.4 R III.723 {4/15} <V>saṅghādiṣu pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātidikasya</V> . (4.3.127.2) P II.319.20 - 320.4 R III.723 {5/15} saṅghādiṣu pratyayasya ṇitkaraṇam anarthakam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {6/15} kim kāraṇam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {7/15} vṛddhatvāt prātidikasya . (4.3.127.2) P II.319.20 - 320.4 R III.723 {8/15} vṛddham eva etat prātipadikam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {9/15} <V>liṅgapuṃvadbhāvapratiṣedhārtham tu</V> . (4.3.127.2) P II.319.20 - 320.4 R III.723 {10/15} liṅgapuṃvadbhāvapratiṣedhārtham tu ṇakāraḥ kartavyaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {11/15} liṅgārtham . (4.3.127.2) P II.319.20 - 320.4 R III.723 {12/15} vaidī . (4.3.127.2) P II.319.20 - 320.4 R III.723 {13/15} puṃvadbhāvapratiṣedhārtham . (4.3.127.2) P II.319.20 - 320.4 R III.723 {14/15} baidī sthūṇā asya baidīsthūṇaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {15/15} vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā syāt . (4.3.131) P II.320.6 - 21 R III.724 - 725 {1/26} <V>kaupiñjalahastipadād aṇ</V> . (4.3.131) P II.320.6 - 21 R III.724 - 725 {2/26} kaupiñjalahastipadād aṇ vaktavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {3/26} kaupiñjalāḥ hāstipadāḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {4/26} <V>ātharvaṇikasya ikalopaḥ ca</V> . (4.3.131) P II.320.6 - 21 R III.724 - 725 {5/26} ātharvaṇikasya ikalopaḥ ca aṇ ca vaktavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {6/26} ātharvaṇaḥ dharmaḥ ātharvaṇaḥ āmnāyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {7/26} idam ātharvaṇārtham ātharvaṇikārtham ca caturgrahaṇam kriyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {8/26} vasantādiṣu atharvanśabdaḥ ātharvaṇaśabdaḥ ca paṭhyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {9/26} ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam kriyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {10/26} idam caturtham ikalopārtham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {11/26} dvirgrahaṇam śakyam akartum . (4.3.131) P II.320.6 - 21 R III.724 - 725 {12/26} katham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {13/26} tena proktam iti prakṛtya ṛṣibhyaḥ luk vaktavyaḥ vasiṣṭhaḥ anuvākaḥ viśvāmitraḥ anuvākaḥ iti evamartham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {14/26} tataḥ vaktavyam atharvaṇaḥ vā iti . (4.3.131) P II.320.6 - 21 R III.724 - 725 {15/26} ten siddham atharvā ātharvaṇaḥ iti ca . (4.3.131) P II.320.6 - 21 R III.724 - 725 {16/26} atha vasantādiṣu ātharvaṇaśabdaḥ paṭhitavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {17/26} tatra na eva arthaḥ prakṛtibhāvāṛthena na api ikalopārthena . (4.3.131) P II.320.6 - 21 R III.724 - 725 {18/26} yadi vasantādiṣu ātharvaṇaśabdaḥ paṭhyate atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati . (4.3.131) P II.320.6 - 21 R III.724 - 725 {19/26} na eṣaḥ doṣaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {20/26} iha asmābhiḥ traiśabdyam sādhyam . (4.3.131) P II.320.6 - 21 R III.724 - 725 {21/26} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (4.3.131) P II.320.6 - 21 R III.724 - 725 {22/26} tat yathā . (4.3.131) P II.320.6 - 21 R III.724 - 725 {23/26} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . (4.3.131) P II.320.6 - 21 R III.724 - 725 {24/26} evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva . (4.3.131) P II.320.6 - 21 R III.724 - 725 {25/26} tatra abhisambandhamātram kartavyam ātharvaṇikānām iti . (4.3.131) P II.320.6 - 21 R III.724 - 725 {26/26} na ca idānīm anyat ātharvaṇikānām svam bhavitum arhati anyat ataḥ dharmāt āmnāyāt vā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {1/55} tasya iti vartamāne punaḥ tasyagrahaṇam kimartham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {2/55} <V>tasyaprakaraṇe tasyapunarvacanam śaiṣikanivṛttyartham</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {3/55} tasyaprakaraṇe tasya iti punarvacanam kriyate śaiṣikanivṛttyartham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {4/55} śaiṣikāḥ nivartyante . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {5/55} katham ca prāpnunvanti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {6/55} <V>tasyedaṃvacanāt prasaṅgaḥ</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {7/55} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {8/55} kimartham idam ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {9/55} <V>bādhanārtham kṛtam bhavet</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {10/55} ye tasya bādhakāḥ tadbādhanārtham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {11/55} katham punaḥ aśaiṣikam śaiṣikam bādheta . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {12/55} <V>utsargaḥ śeṣaḥ eva asau</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {13/55} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {14/55} ke punaḥ śaiṣikāṇām vikārāvayavayoḥ prāpnuvanti yāvatā sarvam adya apavādaiḥ vyāptam . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {15/55} iha na kim cit ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {16/55} halasīrāt ṭhak iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {17/55} katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {18/55} tasyagrahaṇasāmarthyāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {19/55} kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {20/55} avaśyam uttarārthaḥ arthanirdeśaḥ kartavyaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {21/55} samarthavibhaktiḥ api tarhi avaśyam uttarārthā nirdeṣṭavyā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {22/55} prakṛtā samarthavibhaktiḥ anuvartate tasya idam iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {23/55} <V>na vā sampratyayaḥ</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {24/55} na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {25/55} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {26/55} yadi khalu api vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ vaktavyā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {27/55} <V>avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {28/55} avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iṣṭā tatra ca nivṛttiḥ prāpnoti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {29/55} pāṭaliputrakāḥ prāsādāḥ pāṭaliputrakāḥ prākārāḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {30/55} <V>aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {31/55} aṇmayaṭoḥ ca vipratiṣedhaḥ na upapadyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {32/55} paṭhiṣyati hi vipratiṣedham : aṇaḥ vṛddhāt mayaṭ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {33/55} saḥ vipratiṣedhaḥ na upapadyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {34/55} kim kāraṇam . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {35/55} mayaḍutsargāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {36/55} nivṛtteṣu hi śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {37/55} tasya aṇ apavādaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {38/55} utsargāpavādayoḥ ca ayuktaḥ vipratiṣedhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {39/55} <V>anuvṛttau hi chotsargāpavādavipratiṣedhāt mayaṭ</V> . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {40/55} anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ utsagaḥ tasya aṇmayaṭau apavādau . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {41/55} apavādavipratiṣedhāt mayaṭ bhaviṣyati . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {42/55} yat tāvat ucyate na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {43/55} sampratyayaḥ eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {44/55} na hi atra aṇ durlabhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {45/55} siddhaḥ atra aṇ tasya idam iti eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {46/55} saḥ ayam punaḥ tasyagrahaṇena tasya sāpavādasya aṇaḥ prasaṅgaḥ imam nirapavādakam aṇam pratipādayati . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {47/55} tatra ye tāvat dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān paratvāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {48/55} ye caturthāḥ tatra ke cit purastāt apavādāḥ anantarān vidhīn bādhante iti evam imam na bādhiṣyante ke cit madhye apavādāḥ pūrvān vidhīn bādhante iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {49/55} etāvantaḥ ca ete syuḥ yat uta dvitīyāḥ tṛtīyāḥ caturthāḥ vā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {50/55} na pañcamāḥ santi na ṣaṣṭhāḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {51/55} yat api ucyate avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {52/55} tatra kaḥ prasaṅgaḥ yat aprāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ syāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {53/55} yat api ucyate aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt iti mā bhūt vipratiṣedhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {54/55} purastāt apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {55/55} mayaṭam na bādhiṣyate . (4.3.135) P II.322.17 - 21 R III.730 - 731 {1/7} kimartham vikārāvayavayoḥ yugapadadhikāraḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {2/7} <V>vikārāvayavayoḥ uktam</V> . (4.3.135) P II.322.17 - 21 R III.730 - 731 {3/7} kim uktam . (4.3.135) P II.322.17 - 21 R III.730 - 731 {4/7} tatra tāvat uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {5/7} kṛtanirdeśau hi tau iti . (4.3.135) P II.322.17 - 21 R III.730 - 731 {6/7} iha api vikārāvayavayoḥ yugapadadhikāraḥ apavādavidhānārthaḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {7/7} kṛtanirdeśau hi tau tasya idam iti . (4.3.136) P II.322.23 - 323.2 R III.731 {1/4} kimartham bilvādiṣu gavīdhukāśabdaḥ paṭhyate na kopadhāt aṇ iti eva siddham . (4.3.136) P II.322.23 - 323.2 R III.731 {2/4} <V>bilvādiṣu gavīdhukāgrahaṇam mayaṭpratiṣedhārtham</V> . (4.3.136) P II.322.23 - 323.2 R III.731 {3/4} bilvādiṣu gavīdhukāgrahaṇam kriyate mayaṭpratiṣedhārtham . (4.3.136) P II.322.23 - 323.2 R III.731 {4/4} mayaṭ ataḥ mā bhūt iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {1/35} <V>anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam</V> . (4.3.140) P II.323.4 - 24 R III.731 - 733 {2/35} anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {3/35} kuvalī kauvalam badarī bādaram . (4.3.140) P II.323.4 - 24 R III.731 - 733 {4/35} tat tarhi vaktavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {5/35} na vaktavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {6/35} nighāte kṛte anudāttādeḥ iti eva siddham . (4.3.140) P II.323.4 - 24 R III.731 - 733 {7/35} na sidhyati . (4.3.140) P II.323.4 - 24 R III.731 - 733 {8/35} kim kāraṇam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {9/35} <V>padasya hi anudāttāditvam</V> . (4.3.140) P II.323.4 - 24 R III.731 - 733 {10/35} padasya hi nighātaḥ subantam ca padam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {11/35} ṅyāpprātipadikāt ca pratyayaḥ vidhīyate . (4.3.140) P II.323.4 - 24 R III.731 - 733 {12/35} <V>na vā samarthasya anudāttāditvāt</V> . (4.3.140) P II.323.4 - 24 R III.731 - 733 {13/35} na vā kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {14/35} kim kāraṇam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {15/35} samarthasya anudāttāditvāt . (4.3.140) P II.323.4 - 24 R III.731 - 733 {16/35} samartham anudāttāditvena viśeṣayiṣyāmaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {17/35} na evam śakyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {18/35} iha hi prasajyeta . (4.3.140) P II.323.4 - 24 R III.731 - 733 {19/35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {20/35} etad hi samartham anudāttādi . (4.3.140) P II.323.4 - 24 R III.731 - 733 {21/35} iha ca na syāt sarveṣām vikāraḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {22/35} tasmāt na evam śakyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {23/35} na cet evam upasaṅkhyānam kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {24/35} na kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {25/35} ācāryapravṛttiḥ jñāpayati yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti yat ayam bhikṣādiṣu garbhiṇīśabdasya pāṭham karoti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {26/35} katham kṛtvā jñāpakam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {27/35} bhikṣādiṣu garbhiṇīśabdasya pāṭhe etat prayojanam anudāttādilakṣaṇaḥ añ mā bhūt iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {28/35} yadi ca padasya nighātaḥ garbhaśabdaḥ ayam ādyudāttaḥ tasmāt in antāt yaḥ pratyayaḥ prāpnoti saḥ tāvat syāt . (4.3.140) P II.323.4 - 24 R III.731 - 733 {29/35} tasmin avasthite nighātaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {30/35} tatra kaḥ anudāttādilakṣaṇasya añaḥ prasaṅgaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {31/35} paśyati tu ācāryaḥ yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {32/35} ataḥ bhikṣādiṣu garbhiṇīśabdam paṭhati . (4.3.140) P II.323.4 - 24 R III.731 - 733 {33/35} <V>padagrahaṇam parimāṇārtham</V> . (4.3.140) P II.323.4 - 24 R III.731 - 733 {34/35} padagrahaṇam kriyate parimāṇārtham . (4.3.140) P II.323.4 - 24 R III.731 - 733 {35/35} vākyasya mā bhūt anudāttam padam ekavarjam iti . (4.3.143) P II.324.2 - 7 R III.733 {1/8} kimartham etayoḥ iti ucyate . (4.3.143) P II.324.2 - 7 R III.733 {2/8} <V>mayaḍvaitayorvacanam apavādaviṣaye anivṛttyartham</V> . (4.3.143) P II.324.2 - 7 R III.733 {3/8} mayaṭ vā etayoḥ iti ucyate apavādaviṣaye anivṛttiḥ yathā syāt . (4.3.143) P II.324.2 - 7 R III.733 {4/8} bilvamayam bailvam . (4.3.143) P II.324.2 - 7 R III.733 {5/8} <V>etayoḥ iti arthanirdeśaḥ</V> . (4.3.143) P II.324.2 - 7 R III.733 {6/8} etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ . (4.3.143) P II.324.2 - 7 R III.733 {7/8} dveṣyam vijānīyāt : yogayoḥ vā pratyayayoḥ vā iti . (4.3.143) P II.324.2 - 7 R III.733 {8/8} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {1/52} kimartham idam ucyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {2/52} <V>vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam</V> . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {3/52} vikāraḥ vikāreṇa yujyate avayavena avayavaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {4/52} vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭ prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {5/52} iṣyate ca añ eva syāt iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {6/52} tat ca antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {7/52} evamartham idam ucyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {8/52} <V>na vā dṛṣṭaḥ hi avayave samudāyaśabdaḥ vikāre ca prakṛtiśabdaḥ tasmāt mayaḍabhāvaḥ</V> . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {9/52} na vā etat prayojanam asti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {10/52} kim kāraṇam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {11/52} dṛṣṭaḥ hi avayave samudāyaśabdaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {12/52} tat yathā pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtam bhuktam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {13/52} vikāre ca prakṛtiśabdaḥ dṛśyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {14/52} tat yathā . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {15/52} śālīn bhuṅkte mudgaiḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {16/52} śālīvikāram mudgavikāreṇa iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {17/52} tasmāt mayaṭ ataḥ na bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {18/52} na etat vivadāmahe . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {19/52} avayave samudāyaśabdaḥ asti na asti iti vikāre vā prakṛtiśabdaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {20/52} kim tarhi vikārāvayavaśabdaḥ api tu asti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {21/52} tataḥ utpattiḥ prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {22/52} <V>vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt</V> . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {23/52} vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {24/52} kim kāraṇam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {25/52} tena anabhidhānāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {26/52} na hi vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam syāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {27/52} anabhidhānāt tataḥ utapattiḥ na bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {28/52} tat ca avaśyam anabhidhānam āśrayitavyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {29/52} <V>abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ</V> . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {30/52} abhidhāne hi sati anyataḥ api mayaṭ prasajyeta : bailvasya vikāraḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {31/52} <V>tasmāt tatpratyayāntāt lugvacanam</V> . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {32/52} tasmāt tatpratyayāntāt luk vaktavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {33/52} yadi luk ucyate katham gaumayam bhasma drauvayam mānam kāpitthaḥ rasaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {34/52} anyatra gomayāt druvayāt phalāt ca luk vaktavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {35/52} iha tarhi auṣṭrakī añantāt iti īkāraḥ na prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {36/52} iṣṭam eva etat saṅgṛhītam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {37/52} auṣṭrikā iti eva bhavitavyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {38/52} evam hi saunāgāḥ paṭhanti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {39/52} vuñaḥ ca añ kṛtaprasaṅgaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {40/52} iha tarhi pālāśī samit iti anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {41/52} mā bhūt evam añ yaḥ anuparsarjanam iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {42/52} añantāt anupasarjanāt iti evam bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {43/52} na evam śakyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {44/52} iha hi doṣaḥ syāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {45/52} kāśakṛtsninā proktā mīmāṃsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {46/52} aṇantāt iti īkāraḥ prasajyeta . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {47/52} tasmāt astu na tena anabhibhānāt iti eva . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {48/52} iha tarhi kāpotaḥ rasaḥ it prāṇiśabdaḥ na upapadyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {49/52} na eṣaḥ doṣaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {50/52} idam tāvat ayam praṣṭavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {51/52} atha yaḥ asau ādyaḥ kapotaḥ salomakaḥ sapakṣaḥ na ca samprati praṇiti katham tatra prāṇiśabdaḥ vartate iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {52/52} atha matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na doṣaḥ bhavati . (4.3.156.1) P II.325.20 - 326.6 R III.737 {1/13} katham idam vijñāyate . (4.3.156.1) P II.325.20 - 326.6 R III.737 {2/13} krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {3/13} āhosvit parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {4/13} kim ca ataḥ . (4.3.156.1) P II.325.20 - 326.6 R III.737 {5/13} yadi vijñāyate krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti pratyayamātram prāpnoti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {6/13} atha vijñāyate parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti prakṛtimātrāt prāpnuvanti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {7/13} tasmāt <V>krītavat parimāṇāt aṅgam ca</V> . (4.3.156.1) P II.325.20 - 326.6 R III.737 {8/13} aṅgam ca krītavat iti vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {9/13} tat tarhi vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {10/13} na vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {11/13} krītavat iti vatinirdeśaḥ ayam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {12/13} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa krīte pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa vikārāvayavayoḥ bhavanti tataḥ amī krītavat kṛtāḥ syuḥ . (4.3.156.1) P II.325.20 - 326.6 R III.737 {13/13} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī krītavat kṛtāḥ syuḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {1/57} <V>aṇaḥ vṛddhāt mayaṭ</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {2/57} aṇaḥ vṛddhāt mayaṭ iti etat bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {3/57} aṇaḥ avakāśaḥ tittiḍīka taittiḍīkam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {4/57} mayaṭaḥ avakāśaḥ kāṣṭhamayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {5/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {6/57} śākamayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {7/57} oḥ añaḥ anudāttādeḥ añaḥ ca mayaṭ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {8/57} oḥ añaḥ avakāśaḥ āraḍavam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {9/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {10/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {11/57} dārumayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {12/57} anudāttādeḥ añ bhavati iti asya avakāśaḥ kauvalam jaradvṛkṣa jāradvṛkṣam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {13/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {14/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {15/57} āmramayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {16/57} <V>mayaṭaḥ prāṇyañ vipratiṣedhena</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {17/57} mayaṭaḥ prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {18/57} prāṇyañaḥ avakāśaḥ gṛdhra gārdhram . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {19/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {20/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {21/57} cāṣam bhāsam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {22/57} prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {23/57} <V>na vā anavakāśatvāt apavādaḥ mayaṭ</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {24/57} na vā eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam añaḥ mayaṭaḥ ca . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {25/57} kim kāraṇam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {26/57} anavakāśatvāt apavādaḥ mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {27/57} anavakāśaḥ mayaṭ sāvakāśam añam bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {28/57} saḥ katham anavakāśaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {29/57} yadi anuvartante śaiṣikāḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {30/57} atha nivṛttāḥ śaiṣikāḥ vṛddham ādyudāttam mayaṭaḥ avakāśaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {31/57} <V>prāṇyañaḥ ca</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {32/57} ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam mayaṭaḥ prāṇyañaḥ ca . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {33/57} kim kāraṇam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {34/57} anavakāśatvāt apavādaḥ mayaṭ iti eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {35/57} anavakāśaḥ mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {36/57} saḥ yathā eva oḥ añam anudāttādeḥ añam ca bādhate evam prāṇyañam api bādheta . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {37/57} <V>tasmāt mayaḍvidhāne prāṇipratiṣedhaḥ</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {38/57} tasmāt mayaḍvidhāne prāṇibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {39/57} saḥ tarhi vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {40/57} na vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {41/57} madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam anudāttādeḥ añam ca bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {42/57} prāṇyañam na bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {43/57} yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti mā anuvṛtan śaiṣikāḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {44/57} purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {45/57} mayaṭam na bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {46/57} <V>anudāttādeḥ añaḥ prāṇyañ vipratiṣedhena</V> . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {47/57} anudāttādeḥ añaḥ prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {48/57} anudāttādeḥ añ bhavati iti asya avakāśaḥ jaradvṛkṣa jāradvṛkṣam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {49/57} prāṇyañaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {50/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {51/57} kapota kāpotam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {52/57} prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {53/57} kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {54/57} sāpavādakaḥ saḥ vidhiḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {55/57} ayam punaḥ nirapavādakaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {56/57} yadi tena syāt iha na syāt . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {57/57} śvāvidhaḥ vikāraḥ śauvāvidham . (4.3.163) P II.327.14 - 18 R III.740 - 741 {1/9} <V>phale lugvacanānarthakyam prakṛtyantaratvāt</V> . (4.3.163) P II.327.14 - 18 R III.740 - 741 {2/9} phale lugvacanam anarthakam . (4.3.163) P II.327.14 - 18 R III.740 - 741 {3/9} kim kāraṇam . (4.3.163) P II.327.14 - 18 R III.740 - 741 {4/9} prakṛtyantaratvāt . (4.3.163) P II.327.14 - 18 R III.740 - 741 {5/9} prakṛtyantaram āmalakaśabdaḥ phale vartate . (4.3.163) P II.327.14 - 18 R III.740 - 741 {6/9} ekāntadarśanāt prāpnoti . (4.3.163) P II.327.14 - 18 R III.740 - 741 {7/9} <V>ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe lugvacanam</V> . (4.3.163) P II.327.14 - 18 R III.740 - 741 {8/9} ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe luk vaktavyaḥ . (4.3.163) P II.327.14 - 18 R III.740 - 741 {9/9} vṛkṣaḥ api phalaikāntaḥ . (4.3.166) P II.327.20 -328.3 R III.741 {1/8} <V>lupprakaraṇe phalapākaśuṣām upasaṅkhyānam</V> . (4.3.166) P II.327.20 -328.3 R III.741 {2/8} lupprakaraṇe phalapākaśuṣām upasaṅkhyānam kartavyam . (4.3.166) P II.327.20 -328.3 R III.741 {3/8} vrīhayaḥ yavāḥ māṣāḥ mudgāḥ tilāḥ . (4.3.166) P II.327.20 -328.3 R III.741 {4/8} <V>puṣpamūleṣu ca bahulam</V> . (4.3.166) P II.327.20 -328.3 R III.741 {5/8} puṣpamūleṣu ca bahulam lup vaktavyaḥ . (4.3.166) P II.327.20 -328.3 R III.741 {6/8} mallikā karavīram bisam mṛṇālam . (4.3.166) P II.327.20 -328.3 R III.741 {7/8} na ca bhavati . (4.3.166) P II.327.20 -328.3 R III.741 {8/8} pāṭalāni mūlāni . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |