Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 4
    • 3
Previous - Next

Click here to hide the links to concordance

(4.3.1) P II.302.2 - 7 R III.689 {1/10}        <V>yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ</V> .

(4.3.1) P II.302.2 - 7 R III.689 {2/10}    yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ kartavyaḥ .

(4.3.1) P II.302.2 - 7 R III.689 {3/10}    yuṣmadasmadoḥ anyatarasyām chaḥ bhavati .

(4.3.1) P II.302.2 - 7 R III.689 {4/10}    yuṣmadīyaḥ asmadīyaḥ .

(4.3.1) P II.302.2 - 7 R III.689 {5/10}    tataḥ khañ ca .

(4.3.1) P II.302.2 - 7 R III.689 {6/10}    khañ ca bhavati yuṣmadasmadoḥ anyatarasyām .

(4.3.1) P II.302.2 - 7 R III.689 {7/10}    yauṣmakīṇaḥ āsmākīnaḥ .

(4.3.1) P II.302.2 - 7 R III.689 {8/10}    kimarthaḥ yogavibhāgaḥ .

(4.3.1) P II.302.2 - 7 R III.689 {9/10}    <V>samasaṅkhyāpratiṣedhārthaḥ</V> .

(4.3.1) P II.302.2 - 7 R III.689 {10/10}  saṅkhyātānudeśaḥ bhūt iti .

(4.3.2) P II.302.9 - 16 R III.690 {1/19}  <V>ādeśavacane ca</V> .

(4.3.2) P II.302.9 - 16 R III.690 {2/19}  kim .

(4.3.2) P II.302.9 - 16 R III.690 {3/19}  yogavibhāgaḥ kartavyaḥ .

(4.3.2) P II.302.9 - 16 R III.690 {4/19}  tasmin aṇi yuṣmākāsmākau bhavataḥ .

(4.3.2) P II.302.9 - 16 R III.690 {5/19}  yauṣmākaḥ āsmākaḥ .

(4.3.2) P II.302.9 - 16 R III.690 {6/19}  tataḥ khañi .

(4.3.2) P II.302.9 - 16 R III.690 {7/19}  khañi ca yuṣmākāsmākau bhavataḥ .

(4.3.2) P II.302.9 - 16 R III.690 {8/19}  yauṣmākīṇaḥ āsmākīnaḥ .

(4.3.2) P II.302.9 - 16 R III.690 {9/19}  kimarthaḥ yogavibhāgaḥ .

(4.3.2) P II.302.9 - 16 R III.690 {10/19}            samasaṅkhyāpratiṣedhārthaḥ iti eva .

(4.3.2) P II.302.9 - 16 R III.690 {11/19}            <V>tatra punaḥ khañgrahaṇam</V> .

(4.3.2) P II.302.9 - 16 R III.690 {12/19}            tatra punaḥ khañgrahaṇam kartavyam .

(4.3.2) P II.302.9 - 16 R III.690 {13/19}            na hi antareṇa khañgrahaṇam yogāṅgam upajāyate .

(4.3.2) P II.302.9 - 16 R III.690 {14/19}            tat tarhi vaktavyam .

(4.3.2) P II.302.9 - 16 R III.690 {15/19}            na vaktavyam .

(4.3.2) P II.302.9 - 16 R III.690 {16/19}            evam vakṣyāmi .

(4.3.2) P II.302.9 - 16 R III.690 {17/19}            tasmin khañi yuṣmākāsmākau bhavataḥ .

(4.3.2) P II.302.9 - 16 R III.690 {18/19}            tataḥ aṇi ca .

(4.3.2) P II.302.9 - 16 R III.690 {19/19}            aṇi cayuṣmākāsmākau bhavataḥ iti .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {1/25}        <V>ekārthagrahaṇam ca</V> .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {2/25}        ekārthagrahaṇam ca kartavyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {3/25}        ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {4/25}        kimartham na ekavacane iti eva siddham .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {5/25}        na sidhyati .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {6/25}        kim kāraṇam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {7/25}        ekavacanābhāvāt .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {8/25}        ekavacane iti ucyate .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {9/25}        na ca atra ekavacanam paśyāmaḥ .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {10/25}      yadi punaḥ ekavacanaparatvena aṇkhañau viśeṣyeyātām .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {11/25}      na evam śakyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {12/25}      iha hi prasajyeyātām .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {13/25}      yuṣmākam chātraḥ yauṣmākīṇaḥ .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {14/25}      āsmākīnaḥ .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {15/25}      iha ca na syātām .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {16/25}      tava chātrāḥ tāvakīnāḥ .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {17/25}      māmakīnāḥ .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {18/25}      tasmāt na evam śakyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {19/25}      na cet evam ekārthagrahaṇam kartavyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {20/25}      na kartavyam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {21/25}      na idam pāribhāṣikasya ekavacanasya grahaṇam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {22/25}      kim tarhi .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {23/25}      anvarthagrahaṇam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {24/25}      ucyate vacanam .

(4.3.3) P II.302.18 - 303.7 R III.690 - 691 {25/25}      ekasya arthasya vacanam ekavacanam .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {1/10}    <V>ardhāt yadvidhāne sapūrvāt ṭhañ</V> .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {2/10}    ardhāt yadvidhāne sapūrvāt ṭhañ vaktavyaḥ .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {3/10}    bāleyārdhikaḥ gautamārdhikaḥ .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {4/10}    <V>dikpūrvapadāt yat ca</V> .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {5/10}    dikpūrvapadāt yat ca ṭhañ ca vaktavyaḥ .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {6/10}    pūrvārdhyaḥ paurvārdhikaḥ dakṣiṇārdhyaḥ dākṣiṇārdhikaḥ uttarārdhyaḥ auttarārdhikaḥ .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {7/10}    kimartham idam ucyate yadā ādyanyāse eva dikpūrvapadāt ardhāt ubhayam ucyate .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {8/10}    idam adya apūrvam kriyate : ardhāt yadvidhāne sapūrvāt ṭhañ iti .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {9/10}    tat dveṣyam vijānīyāt : sarvam vikalpate iti .

(4.3.4) P II.303.9 - 16 R III.691 - 692 {10/10}  tat ācāryaḥ suhṛt bhūtvā anvācaṣte : dikpūrvapadāt yathānyāsam eva bhavati iti .

(4.3.15) P II.303.18 - 304.5 {1/22}         <V>śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt</V> .

(4.3.15) P II.303.18 - 304.5 {2/22}         śvasaḥ tuṭi kṛte ādeśānupapattiḥ .

(4.3.15) P II.303.18 - 304.5 {3/22}         kim kāraṇam .

(4.3.15) P II.303.18 - 304.5 {4/22}         anāditvāt .

(4.3.15) P II.303.18 - 304.5 {5/22}         tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .

(4.3.15) P II.303.18 - 304.5 {6/22}         evam tarhi pūrvāntaḥ kariṣyate .

(4.3.15) P II.303.18 - 304.5 {7/22}         <V>pūrvānte kapratiṣedhaḥ</V> .

(4.3.15) P II.303.18 - 304.5 {8/22}         yadi pūrvāntaḥ  kādeśasya pratiṣedhaḥ vaktavyaḥ .

(4.3.15) P II.303.18 - 304.5 {9/22}         śauvastikam .

(4.3.15) P II.303.18 - 304.5 {10/22}      tāntāt iti kādeśaḥ prāpnoti .

(4.3.15) P II.303.18 - 304.5 {11/22}      astu tarhi parādiḥ .

(4.3.15) P II.303.18 - 304.5 {12/22}      nanu ca uktam śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt iti .

(4.3.15) P II.303.18 - 304.5 {13/22}      <V>siddham tu ādiṣṭasya tuḍvacanāt</V> .

(4.3.15) P II.303.18 - 304.5 {14/22}      siddham etat .

(4.3.15) P II.303.18 - 304.5 {15/22}      katham .

(4.3.15) P II.303.18 - 304.5 {16/22}      tuḍ ādiṣṭasya iti vaktavyam .

(4.3.15) P II.303.18 - 304.5 {17/22}      atha cena sanniyogaḥ kariṣyate .

(4.3.15) P II.303.18 - 304.5 {18/22}      tuṭ ca .

(4.3.15) P II.303.18 - 304.5 {19/22}      kim ca .

(4.3.15) P II.303.18 - 304.5 {20/22}      yat ca anyat prāpnoti .

(4.3.15) P II.303.18 - 304.5 {21/22}      kim ca anyat prāpnoti .

(4.3.15) P II.303.18 - 304.5 {22/22}      ādeśaḥ .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {1/16}  <V>hemantasya aṇi talopavacanānarthakyam hemnaḥ prakṛtyantaratvāt</V> .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {2/16}  hemantasya aṇi talopavacanam anarthakam .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {3/16}  kim kāraṇam .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {4/16}  hemnaḥ prakṛtyantaratvāt .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {5/16}  prakṛtyantaram hemanśabdaḥ .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {6/16}  ātaḥ ca prakṛtyantaram .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {7/16}  evam hi āha .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {8/16}  heman heman āganīganti karṇau .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {9/16}  tasmāt etau heman na śuṣyataḥ iti .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {10/16}           <V>alopadarśanāt ca</V> .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {11/16}           alopaḥ khalu api dṛśyate .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {12/16}           paṅktiḥ haimantī iti .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {13/16}           aparaḥ āha : hemantasya aṇvacanam aṇi ca talopavacanam anarthakam .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {14/16}           kim kāraṇam .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {15/16}           hemnaḥ prakṛtyantaratvāt alopadarśanāt ca iti eva  .

(4.3.22) P II.304.7 - 14 R III.693 - 694 {16/16}           tatra ṛtubhyaḥ iti eva siddham .

(4.3.23.1) P II.304.16 - 19 R III.694 {1/8}        ciraparutparāribhyaḥ tnaḥ vaktavyaḥ .

(4.3.23.1) P II.304.16 - 19 R III.694 {2/8}        ciratnam paruttnam parāritnam .

(4.3.23.1) P II.304.16 - 19 R III.694 {3/8}        pragasya chandasi galopaḥ ca tnaḥ ca vaktavyaḥ .

(4.3.23.1) P II.304.16 - 19 R III.694 {4/8}        pratnam ātmānam .

(4.3.23.1) P II.304.16 - 19 R III.694 {5/8}        agrādipaścāt ḍimuc smṛtaḥ .

(4.3.23.1) P II.304.16 - 19 R III.694 {6/8}        agrimam ādimam paścimam .

(4.3.23.1) P II.304.16 - 19 R III.694 {7/8}        antāt ca iti vaktavyam .

(4.3.23.1) P II.304.16 - 19 R III.694 {8/8}        antimam.

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {1/42}            atha sāyacirayoḥ kim nipātyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {2/42}            <V>sāyacirayoḥ makārāntatvam pratyayasanniyuktam</V> .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {3/42}            sāyacirayoḥ makārāntatvam pratyayasanniyogena nipātyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {4/42}            sāyantanam cirantanam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {5/42}            na etat asti prayojanam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {6/42}            makārāntaḥ sāyaṃśabdaḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {7/42}            katham sāyāhnaḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {8/42}            sāyamaḥ ahne malopaḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {9/42}            sāyamaḥ ahne malopaḥ vaktavyaḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {10/42}          katham sāyatare .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {11/42}          tare ca iti vaktavyam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {12/42}          katham sāyam sāye .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {13/42}          saptamyām iti vaktavyam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {14/42}          atha prāhṇapragayoḥ kim nipātyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {15/42}          <V>prāhṇapragyoḥ ekārāntatvam</V> .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {16/42}          prāhṇapragyoḥ ekārāntatvam nipātyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {17/42}          prāhṇetanam pragetanam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {18/42}          na etat asti prayojanam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {19/42}          saptamyāḥ alukā api siddham .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {20/42}          bhavet siddham yadā saptamī .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {21/42}          yadā tu anyā vibhaktiḥ tadā na sidhyati .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {22/42}          <V>tuṭi uktam</V> .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {23/42}          kim uktam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {24/42}          tuṭi ādeśānupapattiḥ anāditvāt iti .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {25/42}          tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {26/42}          evam tarhi pūrvāntaḥ kariṣyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {27/42}          <V>pūrvānte visarjanīyaḥ</V> .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {28/42}          yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {29/42}          prātastanam punastanam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {30/42}          parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {31/42}          astu tarhi parādiḥ .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {32/42}          nanu ca uktam tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {33/42}          <V>siddham tu ādiṣṭasya tuḍvacanāt</V> .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {34/42}          siddham etat .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {35/42}          katham .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {36/42}          tuḍ ādiṣṭasya iti vaktavyam .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {37/42}          atha cena sanniyogaḥ kariṣyate .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {38/42}          tuṭ ca .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {39/42}          kim ca .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {40/42}          yat ca anyat prāpnoti .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {41/42}          kim ca anyat prāpnoti .

(4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {42/42}          ādeśaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {1/58}   <V>pūrvāhṇāparāhṇābhyām subantavacanam saptamīśravaṇāṛtham</V> .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {2/58}   pūrvāhṇāparāhṇābhyām subantatvam vaktavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {3/58}   kim prayojanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {4/58}   saptamīśravaṇāṛtham .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {5/58}   saptamyāḥ śravaṇam yathā syāt .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {6/58}   pūrvāhṇetanam aparāhṇetanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {7/58}   tat tarhi vaktavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {8/58}   na vaktavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {9/58}   ācāryapravṛttiḥ jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu kālanāmnaḥ iti saptamyāḥ alukam śāsti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {10/58} <V>alugvacanam jñāpakam iti cet avyayāt saptamīprasaṅgaḥ</V> .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {11/58} alugvacanam jñāpakam iti cet avyayāt saptamī prāpnoti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {12/58} doṣātanam divātanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {13/58} astu avyayāt iti luk bhaviṣyati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {14/58} iha api luk prāpnoti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {15/58} pūrvāhṇetanam aparāhṇetanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {16/58} aluk atra lukam bādhiṣyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {17/58} iha api bādheta .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {18/58} doṣātanam divātanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {19/58} samānāśrayaḥ luk alukā bādhyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {20/58} kaḥ ca samānāśrayaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {21/58} yaḥ pratyayāśrayaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {22/58} atra ca prāk eva pratyayotpatteḥ luk bhavati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {23/58} na sidhyati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {24/58} iha hi sati pratyaye lukā bhavitavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {25/58} sati luki alukā bhavitavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {26/58} tatra ca pratyayaḥ eva na asti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {27/58} kutaḥ luk bhaviṣyati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {28/58} eṣā jñāpakena asatī vibhaktiḥ ākṛṣyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {29/58} yathā iha bādhikā bhavati pūrvāhṇetanam aparāhṇetanam evam iha api syāt doṣātanam divātanam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {30/58} evam tarhi na brūmaḥ alugvacanam jñāpakam bhavati atra saptamī iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {31/58} kim tarhi .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {32/58} bhavati subantāt utpattiḥ iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {33/58} kim punaḥ jñāpyam etat yāvatā samarthānām prathamāt iti vartate sāmarthyam ca subantena .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {34/58} jñāpyam iti āha .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {35/58} katham .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {36/58} ṅyāpprātipadikāt iti api vartate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {37/58} tatra kutaḥ etat subantāt utpattiḥ bhaviṣyati na punaḥ ṅyāpprātipadikāt iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {38/58} katham yat uktam vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {39/58} samarthasya yat vṛddham ṅyāpprātipadikam iti etat vijñāyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {40/58} yadi etat jñapyate katham dvipadaḥ āgatam dvipādrūpyam praṣṭhauhaḥ āgatam praṣṭhvāḍrūpyam kīlālapaḥ āgatam kīlālapārūpyam papuṣaḥ āgatam papivaḍrūpyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {41/58} padbhāvaḥ ūhākāralopaḥ prasāraṇam iti ete vidhayaḥ prāpnuvanti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {42/58} luke kṛte na bhaviṣyanti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {43/58} iha tarhi sāmasu sādhuḥ sāmanyaḥ vemanyaḥ nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {44/58} luki kṛte bhatvāt na bhaviṣyati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {45/58} idam iha sampradhāryam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {46/58} luk kriyatām nalopaḥ iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {47/58} kim atra kartavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {48/58} paratvāt nalopaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {49/58} evam tarhi idam iha sampradhāryam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {50/58} nalopaḥ kriyatām taddhitotpattiḥ iti .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {51/58} kim atra kartavyam .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {52/58} paratvāt nalopaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {53/58} asiddhaḥ nalopaḥ .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {54/58} tasya asiddhatvāt taddhitotpattiḥ bhaviṣyati .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {55/58} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {56/58} idam api tatra parigaṇyate .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {57/58} katham .

(4.3.24) P II.305.22 - 306.27 R III.697 - 700 {58/58} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , subantāt vidhiḥ subvidhiḥ iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {1/36}  kimartham jātādayaḥ arthāḥ nirdiśyante .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {2/36}  jātādiṣu artheṣu ghādayaḥ yathā syuḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {3/36}  svārthe bhūvan iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {4/36}  na etat asti prayojanam .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {5/36}  śeṣe iti vartate .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {6/36}  tena svārthe na bhaviṣyanti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {7/36}  ataḥ uttaram paṭhat .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {8/36}  <V>tatrajātādiṣu vacanam niyamārtham</V> .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {9/36}  niyamārthaḥ ayam ārambhaḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {10/36}           jātādiṣu eva ghādayaḥ yathā syuḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {11/36}           iha bhūvan .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {12/36}           tatra āste tatra śete iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {13/36}           yadi niyamaḥ kriyate dārṣadāḥ saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {14/36}           saṃskṛtam iti evam bhaviṣyati .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {15/36}           bhavet siddham dārṣadāḥ saktavaḥ iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {16/36}           idam tu na sidhyati : aulūkhalaḥ yāvakaḥ iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {17/36}           saṃskṛtam hi nāma tat bhavati yat tataḥ eva apakṛṣya abhyavahriyate .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {18/36}           na ca yāvakaḥ ulūkhalāt eva apakṛṣya abhyavahriyate .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {19/36}           avaśyam randhanādīni pratīkṣyāṇi .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {20/36}           tasmāt na arthaḥ anena niyamena .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {21/36}           kasmāt na bhavati : tatra āste tatra śete iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {22/36}           anabhidhānāt .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {23/36}           tat ca avaśyam anabhidhānam āśrayitavyam .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {24/36}           kriyamāṇeṣu api hi arthanirdeśeṣu yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna na bhavati na bhavati tatra pratyayotpattiḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {25/36}           tat yathā : aṅgulyā khanati vṛkṣamūlāt āgataḥ iti .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {26/36}           na tarhi idānīm jātādayaḥ arthāḥ nirdeṣṭavyāḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {27/36}           nirdeṣṭavyāḥ ca .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {28/36}           kim prayojanam .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {29/36}           apavādavidhānārtham .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {30/36}           prāviṣaḥ ṭhap .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {31/36}           prāvṛṣi jātaḥ prāvṛṣakaḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {32/36}           kva bhūt .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {33/36}           prāvṛṣi bhavaḥ prāveṣeṇyāḥ balāhakāḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {34/36}           yāni tu etāni nirapavādāni arthāpadeśāni tāni śakyāni akartum .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {35/36}           kṛtalabdhakrītakuśalāḥ .

(4.3.25) P II.307.2 - 18 R III.700 - 701 {36/36}           sraughnaḥ devadattaḥ iti .

(4.3.34) P II.307.21 - 308.8 R III.702 {1/17}    <V>lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam</V> .

(4.3.34) P II.307.21 - 308.8 R III.702 {2/17}    lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam kartavyam .

(4.3.34) P II.307.21 - 308.8 R III.702 {3/17}    citrāyām jātā citrā strī citrā .

(4.3.34) P II.307.21 - 308.8 R III.702 {4/17}    revatī revatī strī revatī .

(4.3.34) P II.307.21 - 308.8 R III.702 {5/17}    rohiṇī rohiṇī strī .

(4.3.34) P II.307.21 - 308.8 R III.702 {6/17}    <V>phalgunyaṣāḍhābhyām ṭānau</V> .

(4.3.34) P II.307.21 - 308.8 R III.702 {7/17}    phalgunyaṣāḍhābhyām ṭānau vaktavyau .

(4.3.34) P II.307.21 - 308.8 R III.702 {8/17}    phalgunī .

(4.3.34) P II.307.21 - 308.8 R III.702 {9/17}    aṣāḍhāḥ upadadhāti .

(4.3.34) P II.307.21 - 308.8 R III.702 {10/17}  <V>śraviṣṭhāṣāḍhābhyām chaṇ</V> .

(4.3.34) P II.307.21 - 308.8 R III.702 {11/17}  śraviṣṭhāṣāḍhābhyām chaṇ vaktavyaḥ .

(4.3.34) P II.307.21 - 308.8 R III.702 {12/17}  śrāviṣṭhīyāḥ āṣāḍhīyāḥ .

(4.3.34) P II.307.21 - 308.8 R III.702 {13/17}  <V>na nakṣatrebhyaḥ balulam lugvacanāt</V> .

(4.3.34) P II.307.21 - 308.8 R III.702 {14/17}  na vaktavyaḥ .

(4.3.34) P II.307.21 - 308.8 R III.702 {15/17}  kim kāraṇam .

(4.3.34) P II.307.21 - 308.8 R III.702 {16/17}  nakṣatrebhyaḥ balulam lugvacanāt .

(4.3.34) P II.307.21 - 308.8 R III.702 {17/17}  nakṣatrebhyaḥ balulam luk iti evam atra luk bhaviṣyati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {1/25}           <V>prāyabhavagrahaṇam anarthakam tatrabhavena kṛtatvāt</V> .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {2/25}           prāyabhavagrahaṇam anarthakam .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {3/25}           kim kāraṇam .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {4/25}           tatrabhavena kṛtatvāt .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {5/25}           yaḥ hi rāṣṭre prāyeṇa bhavati tatra bhavaḥ asau bhavati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {6/25}           tatra tatra bhavaḥ iti eva siddham .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {7/25}           na sidhyati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {8/25}           anityabhavaḥ prāyabhavaḥ .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {9/25}           <V>anityabhavaḥ prāyabhavaḥ iti cet muktasaṃśayena tulyam</V> .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {10/25}         yat bhavān muktasaṃśayam tatra bhave udāharaṇam nyāyyam manyate sraughnaḥ devadattaḥ iti tena etat tulyam .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {11/25}         saḥ api hi avaśyam udakdeśādīni abhiniṣkrāmati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {12/25}         atha etat bhavān prāyabhave udāharaṇam nyāyyam manyate tatra bhave kim udāharaṇam .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {13/25}         yat tatra nityam bhavati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {14/25}         sraughnāḥ prāsādāḥ sraughnāḥ prākārāḥ iti .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {15/25}         evam tarhi tatra bhavati iti prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {16/25}         saḥ yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave api bhaviṣyati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {17/25}         idam tarhi prayojanam .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {18/25}         prāyabhavaḥ iti prakṛtya upajānūpakarṇopanīveḥ ṭhakam vakṣyati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {19/25}         saḥ prāyabhave eva yathā syāt .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {20/25}         tatra bhave bhūt .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {21/25}         upajānubhavam gaḍu iti .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {22/25}         atha idānīm tatra bhavaḥ iti prakṛtya śarīrāvayavāt yat vidhīyate .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {23/25}         saḥ atra kasmāt na bhavati .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {24/25}         anabhidhānāt .

(4.3.39) P II.308.10 - 23 R III.703 - 704 {25/25}         saḥ yathā eva anabhidhānāt yat na bhavati evam ṭhak api na bhaviṣyati .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {1/15}    <V>vikāre kośāt ḍhañ</V> .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {2/15}    vikāre kośāt ḍhañ vaktavyaḥ .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {3/15}    kośasya vikāraḥ kauśeyam .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {4/15}    <V>sambhūte hi arthānupapattiḥ</V> .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {5/15}    sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {6/15}    na hi adaḥ kośe sambhavati .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {7/15}    kim tarhi .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {8/15}    kośasya adaḥ vikāraḥ .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {9/15}    yadi vikāraḥ iti ucyate bhasmani api prāpnoti .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {10/15}  bhasma api kośasya vikāraḥ .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {11/15}  atha sambhūte iti ucyamāne krimau kasmāt na bhavati .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {12/15}  krimiḥ api hi kośe sambhavati .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {13/15}  anabhidhānāt .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {14/15}  yathā eva tarhi anabhidhānāt krimau na bhavati evam bhasmani api na bhaviṣyati .

(4.3.42) P II.309.2 - 9 R III.704 - 705 {15/15}  arthaḥ ca upapannaḥ bhavati .

(4.3.48) P II.309.11 - 13 R III.705 {1/5}            ayuktaḥ ayam nirdeśaḥ .

(4.3.48) P II.309.11 - 13 R III.705 {2/5}            kālāt iti vartate. na ca kalāpī nāma kalaḥ asti .

(4.3.48) P II.309.11 - 13 R III.705 {3/5}            na eṣaḥ doṣaḥ .

(4.3.48) P II.309.11 - 13 R III.705 {4/5}            sāhacaryāt tācchabdyam bhaviṣyati .

(4.3.48) P II.309.11 - 13 R III.705 {5/5}            kalāpisahacaritaḥ kālaḥ kalāpī kālaḥ iti .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {1/10}           tatra iti vartamāne punaḥ tatragrahaṇam kimartham .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {2/10}           <V>tatraprakaraṇe tatra iti punarvacanam kālanivṛttyartham</V> .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {3/10}           tatraprakaraṇe tatra iti punarvacanam kriyate kālanivṛttyartham .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {4/10}           kālādhikāraḥ nivartyate .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {5/10}           na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {6/10}           kaḥ abhisambandhaḥ yat tatragrahaṇam kālādhikāram nivartayet .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {7/10}           eṣaḥ abhisambandhaḥ .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {8/10}           kālābhisambaddham tatragrahaṇam anuvartate .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {9/10}           tatragrahaṇam ca tatragrahaṇasya nivartakam bhavati .

(4.3.53) P II.309.15 - 20 R III.705 - 706 {10/10}         tasmin nivṛtte kālādhikāraḥ api nivartate .

(4.3.58) P II.310.2 - 6 R III.706 {1/6}    <V>ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam</V> .

(4.3.58) P II.310.2 - 6 R III.706 {2/6}    ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam kartavyam .

(4.3.58) P II.310.2 - 6 R III.706 {3/6}    pārimukhyam pārihanavyam .

(4.3.58) P II.310.2 - 6 R III.706 {4/6}    <V>avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ</V> .

(4.3.58) P II.310.2 - 6 R III.706 {5/6}    avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.3.58) P II.310.2 - 6 R III.706 {6/6}    aupakūlaḥ aupamūlaḥ aupaśālaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {1/31}        atyalpam idam ucyate .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {2/31}        <V>samānasya tadādeḥ ca adhyātmādiṣu ca iṣyate</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {3/31}        samānasya : sāmānikaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {4/31}        tadādeḥ : samānagrāmikaḥ samānadeśikaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {5/31}        adhyātmādiṣu ca iṣyate .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {6/31}        ādhyātmikaḥ ādhidaivikaḥ ādhibhautikaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {7/31}        <V>ūrdhvandamāt ca dehāt ca</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {8/31}        ṭhañ vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {9/31}        aurdhvandamikam aurdhvadehikam .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {10/31}      <V>lokottarapadasya ca</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {11/31}      ṭhañ vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {12/31}      aihalaukikam pāralaukikam .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {13/31}      <V>mukhapārśvatasoḥ īyaḥ</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {14/31}      mukha pārśva iti etābhyām tasantābhyām  īyaḥ vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {15/31}      mukhatīyaḥ pārśvatīyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {16/31}      <V>kuk janasya parasya ca</V> .īyaḥ vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {17/31}      janakīyam parakīyam .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {18/31}      <V>īyaḥ kāryaḥ atha madhyasya</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {19/31}      madhyīyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {20/31}      <V>maṇmīyau ca pratyayau</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {21/31}      maṇmīyau ca api pratyayau vaktavyau .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {22/31}      mādhyamaḥ madhyamīyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {23/31}      <V>madhya [R: madhyaḥmadhyam dinaṇ ca asmāt</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {24/31}      madhyaśabdaḥ  madhyaśabdam āpadyate dinaṇ ca asmāt pratyayaḥ bhavati .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {25/31}      mādhyandinaḥ udgāyati .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {26/31}      <V>sthāmnaḥ luk ajināt tathā</V> .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {27/31}      sthāmnaḥ luk vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {28/31}      aśvatthāmā .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {29/31}      ajināntāt ca luk vaktavyaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {30/31}      ulājinaḥ siṃhājinaḥ vyāghrājinaḥ .

(4.3.60) P II.310.8 - 311 7 R III.707 - 708 {31/31}      <V>bāhyaḥ daivyaḥ pāñcajanyaḥ gāmbhīryam ca ñyaḥ iṣyate</V> .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {1/32}     kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {2/32}     <V>bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ</V> .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {3/32}     bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {4/32}     yugapad apavādān vakṣyāmi iti .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {5/32}     kim ucyate apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api syāt .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {6/32}     <V>kṛtanirdeśau hi tau</V> .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {7/32}     kṛtanirdeśau hi etau arthau .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {8/32}     ekaḥ tatra bhavaḥ iti aparaḥ tasya idam iti .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {9/32}     atha vyākhyātavyanāmnaḥ grahaṇam kimartham .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {10/32}  <V>tatra vyākhyātavyanāmnaḥ grahaṇam bhavārtham</V> .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {11/32}  tatra vyākhyātavyanāmnaḥ grahaṇam kriyate bhavārtham .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {12/32}  kim ucyate bhavārtham iti na punaḥ vyākhyānārtham api .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {13/32}  <V>vyākhyāne hi avacanāt siddham</V> .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {14/32}  vyākhyāne hi sati antareṇa vacanam siddham .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {15/32}  yat prati vyākhyānam iti etat bhavati tasmāt utpattiḥ bhaviṣyati .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {16/32}  kim prati etat bhavati .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {17/32}  vyākhyātavyanāma .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {18/32}  yat ucyate bhavārtham iti tat na .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {19/32}  vyākhyānārtham api vyākhyātavyanāmnaḥ grahaṇam kriyate .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {20/32}  iha bhūt .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {21/32}  pāṭaliputrasya vyākhyānī sukosalā iti .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {22/32}  atha kriaymāṇe api vyākhyātavyanāmnaḥ grahaṇe kasmāt eva atra na bhavati .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {23/32}  avayaśaḥ hi ākhyānam vyākhyānam .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {24/32}  pāṭaliputram ca api avayavaśaḥ vyācaṣṭe .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {25/32}  īdṛśāḥ asya prākārāḥ iti .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {26/32}  satyam evam etat .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {27/32}  kva cit tu cit prasṛtatarā gatiḥ bhavati .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {28/32}  śabdagrantheṣu ca eṣā prasṛtatarā gatiḥ bhavati .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {29/32}  niruktam vyākhyāyate .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {30/32}  vyākaraṇam vyākhyāyate  iti ucyate .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {31/32}  na kaḥ cit āha .

(4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {32/32}  pāṭaliputram vyākhyāyate iti .

(4.3.66.2) P II.312.3 - 12 R III.710 {1/16}        <V>bhave mantreṣu lugvacanam</V> .

(4.3.66.2) P II.312.3 - 12 R III.710 {2/16}        bhave mantreṣu luk vaktavyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {3/16}        agniṣṭome bhavaḥ mantraḥ agniṣṭomaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {4/16}        rājasūyaḥ vājapeyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {5/16}        <V>kalpe ca vyākhyāne</V> .

(4.3.66.2) P II.312.3 - 12 R III.710 {6/16}        kalpe ca vyākhyāne luk vaktavyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {7/16}        agniṣṭomasya vyākhyānaḥ kalpaḥ agniṣṭomaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {8/16}        rājasūyaḥ vājapeyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {9/16}        saḥ tarhi vaktavyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {10/16}      <V>na tādarthyāt tācchabdyam</V> .

(4.3.66.2) P II.312.3 - 12 R III.710 {11/16}      na vaktavyaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {12/16}      kim kāraṇam .

(4.3.66.2) P II.312.3 - 12 R III.710 {13/16}      tādarthyāt tācchabdyam .

(4.3.66.2) P II.312.3 - 12 R III.710 {14/16}      tādarthyāt tācchabdyam bhaviṣyati .

(4.3.66.2) P II.312.3 - 12 R III.710 {15/16}      agniṣṭomārthaḥ agniṣṭomaḥ .

(4.3.66.2) P II.312.3 - 12 R III.710 {16/16}      rājasūyaḥ vājapeyaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {1/13}         kratugrahaṇam kimartham .

(4.3.68) P II.312.14 - 20 R III.711 {2/13}         yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ yajñāḥ tataḥ utpattiḥ syāt : āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {3/13}         yatra yajñaśabdaḥ asti .

(4.3.68) P II.312.14 - 20 R III.711 {4/13}         nāvayajñikaḥ pākayajñikaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {5/13}         iha na syāt .

(4.3.68) P II.312.14 - 20 R III.711 {6/13}         pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {7/13}         kratugrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(4.3.68) P II.312.14 - 20 R III.711 {8/13}         atha yajñagrahaṇam kimartham .

(4.3.68) P II.312.14 - 20 R III.711 {9/13}         kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ kratavaḥ tataḥ utpattiḥ syāt .

(4.3.68) P II.312.14 - 20 R III.711 {10/13}       āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {11/13}       iha na syāt .

(4.3.68) P II.312.14 - 20 R III.711 {12/13}       pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ .

(4.3.68) P II.312.14 - 20 R III.711 {13/13}       yajñagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(4.3.72) P II.312.22 - 24 R III.711 {1/3}            <V>nāmākhyātagrahaṇam saṅghātavigṛhītārtham</V> .

(4.3.72) P II.312.22 - 24 R III.711 {2/3}            nāmākhyātagrahaṇam saṅghātavigṛhītārtham draṣṭavyam .

(4.3.72) P II.312.22 - 24 R III.711 {3/3}            nāmikaḥ ākhyātikaḥ nāmākhyātikaḥ .

(4.3.84) P II.313.2 - 13 R III.712 {1/13}            ayuktaḥ ayam nirdeśaḥ .

(4.3.84) P II.313.2 - 13 R III.712 {2/13}            na hi asau vidūrāt prabhavati .

(4.3.84) P II.313.2 - 13 R III.712 {3/13}            kim tarhi. vālavāyāt prabhavati vidūre saṃskriyate .

(4.3.84) P II.313.2 - 13 R III.712 {4/13}            evam tarhi .

(4.3.84) P II.313.2 - 13 R III.712 {5/13}            <V>vālavāyaḥ vidūram ca</V> .

(4.3.84) P II.313.2 - 13 R III.712 {6/13}            vālavāyaḥ vidūraśabdam āpadyate ñyaḥ ca pratyayaḥ vaktavyaḥ .

(4.3.84) P II.313.2 - 13 R III.712 {7/13}            <V>prakṛtyantaram eva  </V>. atha prakṛtyantaram vidūraśabdaḥ vālavāyasya .

(4.3.84) P II.313.2 - 13 R III.712 {8/13}            na vai tatra vālayvāyam vidūraḥ iti upācaranti .

(4.3.84) P II.313.2 - 13 R III.712 {9/13}            <V>na vai tatra iti cet brūyāt jitvarīvat upācaret</V> .

(4.3.84) P II.313.2 - 13 R III.712 {10/13}         tat yathā vāṇijaḥ vārāṇasīm jitvarīm iti upācaranti evam vaiyākaraṇāḥ vālavāyam viduraḥ iti upācaranti .

(4.3.84) P II.313.2 - 13 R III.712 {11/13}         <V>vālavāyaḥ vidūram ca .

(4.3.84) P II.313.2 - 13 R III.712 {12/13}         prakṛtyantaram eva  .

(4.3.84) P II.313.2 - 13 R III.712 {13/13}         na vai tatra iti cet brūyāt jitvarīvat upācaret </V>.

(4.3.86) P II.313.15 - 18 R III.713 {1/10}         ayuktaḥ ayam nirdeśaḥ .

(4.3.86) P II.313.15 - 18 R III.713 {2/10}         cetanāvataḥ etat bhavati niṣkrāmaṇam apakramaṇam dvāram ca acetanam .

(4.3.86) P II.313.15 - 18 R III.713 {3/10}         katham tarhi nirdeśaḥ karatvyaḥ .

(4.3.86) P II.313.15 - 18 R III.713 {4/10}         abhiniṣkramaṇam dvāram iti .

(4.3.86) P II.313.15 - 18 R III.713 {5/10}         saḥ tarhi tathā nirdeśaḥ karatvyaḥ .

(4.3.86) P II.313.15 - 18 R III.713 {6/10}         na kartavyaḥ .

(4.3.86) P II.313.15 - 18 R III.713 {7/10}         acetaneṣu api cetanāvat upacāraḥ dṛśyate .

(4.3.86) P II.313.15 - 18 R III.713 {8/10}         tat yathā .

(4.3.86) P II.313.15 - 18 R III.713 {9/10}         ayam asya koṇaḥ abhiniḥsṛtaḥ .

(4.3.86) P II.313.15 - 18 R III.713 {10/10}       ayam abhipraviṣṭaḥ iti .

(4.3.87) P II.313.20 - 22 R III.713 {1/5}            <V>adhikṛtya kṛte granthe lu</V>P<V> ākhyāyikābhyaḥ bahulam</V> .

(4.3.87) P II.313.20 - 22 R III.713 {2/5}            adhikṛtya kṛte granthe iti atra ākhyāyikābhyaḥ bahulam <V> </V>lup vaktavyaḥ .

(4.3.87) P II.313.20 - 22 R III.713 {3/5}            vāsavadattā sumanottarā .

(4.3.87) P II.313.20 - 22 R III.713 {4/5}            na ca bhavati .

(4.3.87) P II.313.20 - 22 R III.713 {5/5}            bhaimarathī .

(4.3.88) P II.314.2 - 4 R III.713 {1/3}    <V>dvandve devāsurādibhyaḥ pratiṣedhaḥ</V> .

(4.3.88) P II.314.2 - 4 R III.713 {2/3}    dvandve devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.3.88) P II.314.2 - 4 R III.713 {3/3}    daivāsuram rākṣosuram daivāsurī rakṣosurī .

(4.3.89 - 90) P II.314.7 - 8 R III.714 {1/3}        nivāsābhijanayoḥ kaḥ viśeṣaḥ .

(4.3.89 - 90) P II.314.7 - 8 R III.714 {2/3}        nivāsaḥ nāma yatra samprati uṣyate .

(4.3.89 - 90) P II.314.7 - 8 R III.714 {3/3}        abhijanaḥ nāma yatra pūrvaiḥ uṣitam .

(4.3.98) P II.314.10 - 13 R III.714 {1/7}            kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham .

(4.3.98) P II.314.10 - 13 R III.714 {2/7}            na hi asti viśeṣaḥ vāsudevaśabdāt vunaḥ vuñaḥ .

(4.3.98) P II.314.10 - 13 R III.714 {3/7}            tat eva rūpam saḥ eva svaraḥ .

(4.3.98) P II.314.10 - 13 R III.714 {4/7}            idam tarhi prayojanam .

(4.3.98) P II.314.10 - 13 R III.714 {5/7}            vāsudevaśabdasya pūrvanipātam vakṣyāmi iti .

(4.3.98) P II.314.10 - 13 R III.714 {6/7}            atha na eṣā kṣatriyākhyā .

(4.3.98) P II.314.10 - 13 R III.714 {7/7}            sañjñā eṣā tatrabhavataḥ .

(4.3.100) P II.314.16 - 315.2 R III.715 {1/8}    sarvavacanam kimartham .

(4.3.100) P II.314.16 - 315.2 R III.715 {2/8}    <V>sarvavacanam prakṛtinirhrāsārtham</V> .

(4.3.100) P II.314.16 - 315.2 R III.715 {3/8}    sarvavacanam kriyate prakṛtinirhrāsārtham .

(4.3.100) P II.314.16 - 315.2 R III.715 {4/8}    prakṛtinirhrāsaḥ yathā syāt .

(4.3.100) P II.314.16 - 315.2 R III.715 {5/8}    <V>tat ca madravṛjyartham</V> .

(4.3.100) P II.314.16 - 315.2 R III.715 {6/8}    tat ca madravṛjyartham draṣṭavyam .

(4.3.100) P II.314.16 - 315.2 R III.715 {7/8}    mādraḥ bhaktiḥ asya mādrau bhaktiḥ asya madrakaḥ iti eva yathā syāt .

(4.3.100) P II.314.16 - 315.2 R III.715 {8/8}    vārjyaḥ bhaktiḥ asya vārjyau bhaktiḥ asya vṛjikaḥ iti eva yathā syāt .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {1/36}           <V>proktagrahaṇam anarthakam tatra adarśanāt</V> .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {2/36}           proktagrahaṇam anarthakam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {3/36}           kim kāraṇam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {4/36}           tatra adarśanāt .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {5/36}           grāme grāme kāṭhakam kālāpakam ca procyate .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {6/36}           tatra adarśanāt .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {7/36}           na ca tatra pratyayaḥ dṛśyate .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {8/36}           <V>granthe ca darśanāt</V> .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {9/36}           yatra ca dṛśyate granthaḥ saḥ .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {10/36}         tatra kṛte granthe iti eva siddham .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {11/36}         chandortham tarhi idam vaktavyam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {12/36}         na hi chandāṃsi kriyante .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {13/36}         nityāni chandāṃsi .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {14/36}         <V>chandortham iti cet tulayam</V> .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {15/36}         chandortham iti cet tulayam etat bhavati .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {16/36}         grāme grāme kāṭhakam kālāpakam ca procyate .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {17/36}         tatra adarśanāt .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {18/36}         na ca tatra pratyayaḥ dṛśyate .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {19/36}         granthe ca darśanāt .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {20/36}         yatra ca dṛśyate granthaḥ saḥ .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {21/36}         tatra kṛte granthe iti eva siddham .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {22/36}         nanu ca uktam na hi chandāṃsi kriyante .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {23/36}         nityāni chandāṃsi iti .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {24/36}         yadi api arthaḥ nityaḥ tu asau varṇānupūrvī sa anityā .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {25/36}         tadbhedāt ca etat bhavati .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {26/36}         kāṭhakam kālāpakam maudakam paippalādakam iti .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {27/36}         na tarhi idānīm idam vaktavyam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {28/36}         vaktavyam ca .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {29/36}         kim prayojanam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {30/36}         yat tena proktam na ca tena kṛtam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {31/36}         mādhurī vṛttiḥ .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {32/36}         yadi tarhi asya nibandhanam asti idam eva vaktavyam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {33/36}         tat na vaktavyam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {34/36}         tat api avaśyam vaktavyam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {35/36}         yat ten kṛtam na ca tena proktam .

(4.3.101) P II.315.4 - 19 R III.716 - 717 {36/36}         vārarucam kāvyam jālūkāḥ ślokāḥ .

(4.3.104) P II.315.21 - 316.10 R III.718 {1/18}           <V>pratyakṣakārigrahaṇam</V> .

(4.3.104) P II.315.21 - 316.10 R III.718 {2/18}           pratyakṣakārigrahaṇam kartavyam antevāsyantevāsibhyaḥ bhūt iti .

(4.3.104) P II.315.21 - 316.10 R III.718 {3/18}           tat tarhi vaktavyam .

(4.3.104) P II.315.21 - 316.10 R III.718 {4/18}           na vaktavyam .

(4.3.104) P II.315.21 - 316.10 R III.718 {5/18}           <V>kalāpikhāḍāyagrahaṇam jñāpakam vaiśampāyanāntevāsiṣu pratyakṣakārigrahaṇasya</V> .

(4.3.104) P II.315.21 - 316.10 R III.718 {6/18}           yat ayam kalāpikhāḍāyagrahaṇam karoti tat jñāpayati ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti .

(4.3.104) P II.315.21 - 316.10 R III.718 {7/18}           katham kṛtvā jñāpakam .

(4.3.104) P II.315.21 - 316.10 R III.718 {8/18}           vaiśampāyanāntevāsī kaṭhaḥ kaṭhāntevāsī khāḍāyanaḥ .

(4.3.104) P II.315.21 - 316.10 R III.718 {9/18}           vaiśampāyanāntevāsī kalāpī .

(4.3.104) P II.315.21 - 316.10 R III.718 {10/18}         yadi ca antevāsyantevāsibhyaḥ api syāt kalāpikhāḍāyagrahaṇam anarthakam syāt .

(4.3.104) P II.315.21 - 316.10 R III.718 {11/18}         paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti .

(4.3.104) P II.315.21 - 316.10 R III.718 {12/18}         tataḥ kalāpikhāḍāyagrahaṇam karoti .

(4.3.104) P II.315.21 - 316.10 R III.718 {13/18}         <V>chandograhaṇam ca itarathā hi atiprasaṅgaḥ</V> .

(4.3.104) P II.315.21 - 316.10 R III.718 {14/18}         chandograhaṇam ca kartavyam .

(4.3.104) P II.315.21 - 316.10 R III.718 {15/18}         itarathā hi atiprasaṅgaḥ .

(4.3.104) P II.315.21 - 316.10 R III.718 {16/18}         itarathā hi atiprasaṅgaḥ syāt .

(4.3.104) P II.315.21 - 316.10 R III.718 {17/18}         iha api prasajyeta .

(4.3.104) P II.315.21 - 316.10 R III.718 {18/18}         tittiriṇā proktāḥ ślokāḥ iti .

(4.3.105) P II.316.12 - 16 R III.719 {1/7}         <V>purāṇaprokteṣu brāhmaṇakalpeṣu yājñavalkyādibhyaḥ pratiṣedhaḥ tulyakālatvāt</V> .

(4.3.105) P II.316.12 - 16 R III.719 {2/7}         purāṇaprokteṣu brāhmaṇakalpeṣu iti atra yājñavalkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.3.105) P II.316.12 - 16 R III.719 {3/7}         yājñavalkāni brāhmaṇāni .

(4.3.105) P II.316.12 - 16 R III.719 {4/7}         saulabhāni iti .

(4.3.105) P II.316.12 - 16 R III.719 {5/7}         kim kāraṇam .

(4.3.105) P II.316.12 - 16 R III.719 {6/7}         tulyakālatvāt .

(4.3.105) P II.316.12 - 16 R III.719 {7/7}         etāni api tulyakālāni iti .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {1/18}   <V>kṛte granthe makṣikādibhyaḥ aṇ</V> .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {2/18}   kṛte granthe iti atra makṣikādibhyaḥ aṇ vaktavyaḥ .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {3/18}   makṣikābhiḥ kṛtam mākṣikam .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {4/18}   <V>tadviśeṣebhyaḥ ca</V> .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {5/18}   tadviśeṣebhyaḥ ca aṇ vaktavyaḥ .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {6/18}   saraghābhiḥ kṛtam sāragham .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {7/18}   gārmutam pauttikam .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {8/18}   saḥ tarhi vaktavyaḥ .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {9/18}   na vaktavyaḥ .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {10/18} <V>yogavibhāgāt siddham</V> .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {11/18} yogavibhāgaḥ kariṣyate .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {12/18} kṛte granthe .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {13/18} tataḥ sañjñāyām .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {14/18} sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam pratyayaḥ bhavati .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {15/18} saraghābhiḥ kṛtam sāragham .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {16/18} gārmutam pauttikam .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {17/18} tataḥ kulālādibhyaḥ vuñ .

(4.3.116) P II.316.18 - 317.4 R III.319 - 320 {18/18} sañjñāyām iti eva .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {1/64}   <V>tasya idam iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {2/64}   tasya idam iti asannihite aprāptiḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {3/64}   kim kāraṇam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {4/64}   idamaḥ pratyakṣavācitvāt .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {5/64}   idam iti etat pratyakṣe vartate .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {6/64}   tena iha eva syāt .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {7/64}   tasya idam iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {8/64}   tasya adaḥ iti tasya tat iti na syāt .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {9/64}   <V>siddham tu yadyogā ṣaṣṭhī tatra</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {10/64} siddham etat .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {11/64} katham .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {12/64} yadyogā ṣaṣṭhī pravartate tatra iti vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {13/64} <V>anantarādiṣu ca pratiṣedhaḥ</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {14/64} anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {15/64} tasya anantaraḥ tasya samīpaḥ iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {16/64} kim yadyogā ṣaṣṭhī pravartate iti ataḥ anantarādiṣu pratiṣedhaḥ vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {17/64} na iti āha .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {18/64} sarvatha anantarādiṣu pratiṣedhaḥ vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {19/64} <V>siddham tu parigaṇanāt</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {20/64} siddham etat .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {21/64} katham .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {22/64} parigaṇanam kartavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {23/64} <V>sve grāmajanapadmanuṣyebhyaḥ</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {24/64} sve grāmajanapadmanuṣyebhyaḥ iti vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {25/64} sraughnaḥ māthuraḥ grāma .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {26/64} janapada āṅgakaḥ vāṅgakaḥ janapada .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {27/64} manuṣya daivadattaḥ yājñadattaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {28/64} <V>pattrāt vāhye</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {29/64} pattrāt vāhye iti vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {30/64} āśvam āuṣṭram gārdabham .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {31/64} <V>rathāt rathāṅge</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {32/64} rathāt rathāṅge iti vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {33/64} āśvaratham auṣṭraratham gārdabharatham .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {34/64} <V>vaheḥ tuḥ aṇ iṭ ca</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {35/64} vaheḥ trantāt aṇ valtavyaḥ iṭ ca vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {36/64} saṃvoḍhuḥ svam sāṃvahitram .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {37/64} <V>agnīdhaḥ śaraṇe rañ bha ca</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {38/64} agnīdhaḥ śaraṇe rañ vaktavyaḥ bhasañjñā ca vaktavyā .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {39/64} agnīdhaḥ śaraṇam āgnīdhram .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {40/64} <V>samidhām ādhāne ṣeṇyaṇ</V> .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {41/64} samidhām ādhāne ṣeṇyaṇ vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {42/64} samidhām ādhānaḥ mantraḥ sāmidhenyaḥ mantraḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {43/64} sāmidhenī ṛk .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {44/64} caraṇāt dharmāmnāyayoḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {45/64} caraṇāt dharmāmnāyayoḥ iti vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {46/64} kaṭhānām dharmaḥ āmnāyaḥ kāṭhakam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {47/64} kālāpakam maudukam paippalādakam iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {48/64} tat tarhi bahu vaktavyam .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {49/64} sūtram ca bhidyate .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {50/64} yathānyāsam eva astu .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {51/64} nanu ca uktam tasya idam iti asannihite aprāptiḥ iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {52/64} kim idam bhavān pratyayārtham eva upālambhate na punaḥ prakṛtyartham api .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {53/64} yathā eva hi idam iti etat pratyakṣe vartate evam tat iti etat parokṣe vartate .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {54/64} tena iha eva syāt .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {55/64} tasya idam iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {56/64} asya amuṣya iti atra na syāt .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {57/64} asti atra viśeṣaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {58/64} ekaśeṣanirdeśaḥ atra bhaviṣyati .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {59/64} tasya ca asya ca amuṣya ta tasya iti bhavati .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {60/64} iha api tarhi ekaśeṣanirdeśaḥ bhaviṣyati .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {61/64} tat ca adaḥ ca idam ca idam iti eva .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {62/64} yat api ucyate anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ iti .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {63/64} na vaktavyaḥ .

(4.3.120) P II.318.2 - 319.13 R III.720 - 722 {64/64} anabhidhānāt anantarādiṣu utpattiḥ na bhaviṣyati .

(4.3.125) P II.319.15 - 16 R III.723 {1/3}         <V>vaire devāsurādibhyaḥ pratiṣedhaḥ</V> .

(4.3.125) P II.319.15 - 16 R III.723 {2/3}         vaire devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.3.125) P II.319.15 - 16 R III.723 {3/3}         daivāsuram rākṣosuram .

(4.3.127.1) P II.319.18 - 19 R III.723 {1/3}      <V>saṅghādiṣu ghoṣagrahaṇam</V> .

(4.3.127.1) P II.319.18 - 19 R III.723 {2/3}      saṅghādiṣu ghoṣagrahaṇam kartavyaḥ .

(4.3.127.1) P II.319.18 - 19 R III.723 {3/3}      gārgaḥ ghoṣaḥ vātsaḥ ghoṣaḥ .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {1/15}          kimarthaḥ ṇakāraḥ .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {2/15}          vṛddhyarthaḥ .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {3/15}          ñṇiti iti vṛddhiḥ yathā syāt .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {4/15}          <V>saṅghādiṣu pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātidikasya</V> .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {5/15}          saṅghādiṣu pratyayasya ṇitkaraṇam anarthakam .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {6/15}          kim kāraṇam .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {7/15}          vṛddhatvāt prātidikasya .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {8/15}          vṛddham eva etat prātipadikam .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {9/15}            <V>liṅgapuṃvadbhāvapratiṣedhārtham tu</V> .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {10/15}            liṅgapuṃvadbhāvapratiṣedhārtham tu ṇakāraḥ kartavyaḥ .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {11/15}        liṅgārtham .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {12/15}        vaidī .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {13/15}        puṃvadbhāvapratiṣedhārtham .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {14/15}        baidī sthūṇā asya baidīsthūṇaḥ .

(4.3.127.2) P II.319.20 - 320.4 R III.723 {15/15}        vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā syāt .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {1/26}           <V>kaupiñjalahastipadād aṇ</V> .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {2/26}           kaupiñjalahastipadād aṇ vaktavyaḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {3/26}           kaupiñjalāḥ hāstipadāḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {4/26}           <V>ātharvaṇikasya ikalopaḥ ca</V> .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {5/26}           ātharvaṇikasya ikalopaḥ ca aṇ ca vaktavyaḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {6/26}           ātharvaṇaḥ dharmaḥ ātharvaṇaḥ āmnāyaḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {7/26}           idam ātharvaṇārtham ātharvaṇikārtham ca caturgrahaṇam kriyate .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {8/26}           vasantādiṣu atharvanśabdaḥ ātharvaṇaśabdaḥ ca paṭhyate .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {9/26}           ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam kriyate .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {10/26}         idam caturtham ikalopārtham .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {11/26}         dvirgrahaṇam śakyam akartum .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {12/26}         katham .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {13/26}         tena proktam iti prakṛtya ṛṣibhyaḥ luk vaktavyaḥ vasiṣṭhaḥ anuvākaḥ viśvāmitraḥ anuvākaḥ iti evamartham .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {14/26}         tataḥ vaktavyam atharvaṇaḥ iti .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {15/26}         ten siddham atharvā ātharvaṇaḥ iti ca .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {16/26}         atha vasantādiṣu ātharvaṇaśabdaḥ paṭhitavyaḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {17/26}         tatra na eva arthaḥ prakṛtibhāvāṛthena na api ikalopārthena .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {18/26}         yadi vasantādiṣu ātharvaṇaśabdaḥ paṭhyate atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {19/26}         na eṣaḥ doṣaḥ .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {20/26}         iha asmābhiḥ traiśabdyam sādhyam .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {21/26}         tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {22/26}         tat yathā .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {23/26}         aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {24/26}         evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {25/26}         tatra abhisambandhamātram kartavyam ātharvaṇikānām iti .

(4.3.131) P II.320.6 - 21 R III.724 - 725 {26/26}         na ca idānīm anyat ātharvaṇikānām svam bhavitum arhati anyat ataḥ dharmāt āmnāyāt .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {1/55} tasya iti vartamāne punaḥ tasyagrahaṇam kimartham .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {2/55} <V>tasyaprakaraṇe tasyapunarvacanam śaiṣikanivṛttyartham</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {3/55} tasyaprakaraṇe tasya iti punarvacanam kriyate śaiṣikanivṛttyartham .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {4/55} śaiṣikāḥ nivartyante .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {5/55} katham ca prāpnunvanti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {6/55} <V>tasyedaṃvacanāt prasaṅgaḥ</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {7/55} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {8/55} kimartham idam ucyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {9/55} <V>bādhanārtham kṛtam bhavet</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {10/55}           ye tasya bādhakāḥ tadbādhanārtham .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {11/55}           katham punaḥ aśaiṣikam śaiṣikam bādheta .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {12/55}           <V>utsargaḥ śeṣaḥ eva asau</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {13/55}           yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {14/55}           ke punaḥ śaiṣikāṇām vikārāvayavayoḥ prāpnuvanti yāvatā sarvam adya apavādaiḥ vyāptam .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {15/55}           iha na kim cit ucyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {16/55}           halasīrāt ṭhak iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {17/55}           katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {18/55}           tasyagrahaṇasāmarthyāt .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {19/55}           kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {20/55}           avaśyam uttarārthaḥ arthanirdeśaḥ kartavyaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {21/55}           samarthavibhaktiḥ api tarhi avaśyam uttarārthā nirdeṣṭavyā .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {22/55}           prakṛtā samarthavibhaktiḥ anuvartate tasya idam iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {23/55}           <V>na sampratyayaḥ</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {24/55}           na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {25/55}           na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {26/55}           yadi khalu api vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ vaktavyā .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {27/55}           <V>avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {28/55}           avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iṣṭā tatra ca nivṛttiḥ prāpnoti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {29/55}           pāṭaliputrakāḥ prāsādāḥ pāṭaliputrakāḥ prākārāḥ iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {30/55}           <V>aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {31/55}           aṇmayaṭoḥ ca vipratiṣedhaḥ na upapadyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {32/55}           paṭhiṣyati hi vipratiṣedham : aṇaḥ vṛddhāt mayaṭ iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {33/55}           saḥ vipratiṣedhaḥ na upapadyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {34/55}           kim kāraṇam .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {35/55}           mayaḍutsargāt .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {36/55}           nivṛtteṣu hi śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {37/55}           tasya aṇ apavādaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {38/55}           utsargāpavādayoḥ ca ayuktaḥ vipratiṣedhaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {39/55}           <V>anuvṛttau hi chotsargāpavādavipratiṣedhāt mayaṭ</V> .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {40/55}           anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ utsagaḥ tasya aṇmayaṭau apavādau .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {41/55}           apavādavipratiṣedhāt mayaṭ bhaviṣyati .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {42/55}           yat tāvat ucyate na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {43/55}           sampratyayaḥ eva .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {44/55}           na hi atra aṇ durlabhaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {45/55}           siddhaḥ atra aṇ tasya idam iti eva .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {46/55}           saḥ ayam punaḥ tasyagrahaṇena tasya sāpavādasya aṇaḥ prasaṅgaḥ imam nirapavādakam aṇam pratipādayati .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {47/55}           tatra ye tāvat dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān paratvāt .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {48/55}           ye caturthāḥ tatra ke cit purastāt apavādāḥ anantarān vidhīn bādhante iti evam imam na bādhiṣyante ke cit madhye apavādāḥ pūrvān vidhīn bādhante iti .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {49/55}           etāvantaḥ ca ete syuḥ yat uta dvitīyāḥ tṛtīyāḥ caturthāḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {50/55}           na pañcamāḥ santi na ṣaṣṭhāḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {51/55}           yat api ucyate avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ  ucyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {52/55}           tatra kaḥ prasaṅgaḥ yat aprāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ syāt .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {53/55}           yat api ucyate aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt iti bhūt vipratiṣedhaḥ .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {54/55}           purastāt apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate .

(4.3.134) P II.320.23 - 322.15 R III.725 - 730 {55/55}           mayaṭam na bādhiṣyate .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {1/7}           kimartham vikārāvayavayoḥ yugapadadhikāraḥ .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {2/7}           <V>vikārāvayavayoḥ uktam</V> .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {3/7}           kim uktam .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {4/7}           tatra tāvat uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {5/7}           kṛtanirdeśau hi tau iti .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {6/7}           iha api vikārāvayavayoḥ yugapadadhikāraḥ apavādavidhānārthaḥ .

(4.3.135) P II.322.17 - 21 R III.730 - 731 {7/7}           kṛtanirdeśau hi tau tasya idam iti .

(4.3.136) P II.322.23 - 323.2 R III.731 {1/4}    kimartham bilvādiṣu gavīdhukāśabdaḥ paṭhyate na kopadhāt aṇ iti eva siddham .

(4.3.136) P II.322.23 - 323.2 R III.731 {2/4}    <V>bilvādiṣu gavīdhukāgrahaṇam mayaṭpratiṣedhārtham</V> .

(4.3.136) P II.322.23 - 323.2 R III.731 {3/4}    bilvādiṣu gavīdhukāgrahaṇam kriyate mayaṭpratiṣedhārtham .

(4.3.136) P II.322.23 - 323.2 R III.731 {4/4}    mayaṭ ataḥ bhūt iti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {1/35}           <V>anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam</V> .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {2/35}           anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam kartavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {3/35}           kuvalī kauvalam badarī bādaram .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {4/35}           tat tarhi vaktavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {5/35}           na vaktavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {6/35}           nighāte kṛte anudāttādeḥ iti eva siddham .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {7/35}           na sidhyati .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {8/35}           kim kāraṇam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {9/35}           <V>padasya hi anudāttāditvam</V> .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {10/35}         padasya hi nighātaḥ subantam ca padam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {11/35}         ṅyāpprātipadikāt ca pratyayaḥ vidhīyate .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {12/35}         <V>na samarthasya anudāttāditvāt</V> .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {13/35}         na kartavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {14/35}         kim kāraṇam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {15/35}         samarthasya anudāttāditvāt .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {16/35}         samartham anudāttāditvena viśeṣayiṣyāmaḥ .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {17/35}         na evam śakyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {18/35}         iha hi prasajyeta .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {19/35}         vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {20/35}         etad hi samartham anudāttādi .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {21/35}         iha ca na syāt sarveṣām vikāraḥ iti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {22/35}         tasmāt na evam śakyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {23/35}         na cet evam upasaṅkhyānam kartavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {24/35}         na kartavyam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {25/35}         ācāryapravṛttiḥ jñāpayati yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti yat ayam bhikṣādiṣu garbhiṇīśabdasya pāṭham karoti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {26/35}         katham kṛtvā jñāpakam .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {27/35}         bhikṣādiṣu garbhiṇīśabdasya pāṭhe etat prayojanam anudāttādilakṣaṇaḥ bhūt iti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {28/35}         yadi ca padasya nighātaḥ garbhaśabdaḥ ayam ādyudāttaḥ tasmāt in antāt yaḥ pratyayaḥ prāpnoti saḥ tāvat syāt .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {29/35}         tasmin avasthite nighātaḥ .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {30/35}         tatra kaḥ anudāttādilakṣaṇasya añaḥ prasaṅgaḥ .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {31/35}         paśyati tu ācāryaḥ yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {32/35}         ataḥ bhikṣādiṣu garbhiṇīśabdam paṭhati .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {33/35}         <V>padagrahaṇam parimāṇārtham</V> .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {34/35}         padagrahaṇam kriyate parimāṇārtham .

(4.3.140) P II.323.4 - 24 R III.731 - 733 {35/35}         vākyasya bhūt anudāttam padam ekavarjam iti .

(4.3.143) P II.324.2 - 7 R III.733 {1/8}  kimartham etayoḥ iti ucyate .

(4.3.143) P II.324.2 - 7 R III.733 {2/8}  <V>mayaḍvaitayorvacanam apavādaviṣaye anivṛttyartham</V> .

(4.3.143) P II.324.2 - 7 R III.733 {3/8}  mayaṭ etayoḥ iti ucyate apavādaviṣaye anivṛttiḥ yathā syāt .

(4.3.143) P II.324.2 - 7 R III.733 {4/8}  bilvamayam bailvam .

(4.3.143) P II.324.2 - 7 R III.733 {5/8}  <V>etayoḥ iti arthanirdeśaḥ</V> .

(4.3.143) P II.324.2 - 7 R III.733 {6/8}  etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ .

(4.3.143) P II.324.2 - 7 R III.733 {7/8}  dveṣyam vijānīyāt : yogayoḥ pratyayayoḥ iti .

(4.3.143) P II.324.2 - 7 R III.733 {8/8}  tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {1/52}   kimartham idam ucyate .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {2/52}   <V>vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam</V> .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {3/52}   vikāraḥ vikāreṇa yujyate avayavena avayavaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {4/52}   vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭ prāpnoti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {5/52}   iṣyate ca eva syāt iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {6/52}   tat ca antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {7/52}   evamartham idam ucyate .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {8/52}   <V>na dṛṣṭaḥ hi avayave samudāyaśabdaḥ vikāre ca prakṛtiśabdaḥ tasmāt mayaḍabhāvaḥ</V> .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {9/52}   na etat prayojanam asti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {10/52} kim kāraṇam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {11/52} dṛṣṭaḥ hi avayave samudāyaśabdaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {12/52} tat yathā pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtam bhuktam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {13/52} vikāre ca prakṛtiśabdaḥ dṛśyate .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {14/52} tat yathā .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {15/52} śālīn bhuṅkte mudgaiḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {16/52} śālīvikāram mudgavikāreṇa iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {17/52} tasmāt mayaṭ ataḥ na bhaviṣyati .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {18/52} na etat vivadāmahe .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {19/52} avayave samudāyaśabdaḥ asti na asti iti vikāre prakṛtiśabdaḥ iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {20/52} kim tarhi vikārāvayavaśabdaḥ api tu asti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {21/52} tataḥ utpattiḥ prāpnoti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {22/52} <V>vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt</V> .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {23/52} vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {24/52} kim kāraṇam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {25/52} tena anabhidhānāt .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {26/52} na hi vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam syāt .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {27/52} anabhidhānāt tataḥ utapattiḥ na bhaviṣyati .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {28/52} tat ca avaśyam anabhidhānam āśrayitavyam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {29/52} <V>abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ</V> .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {30/52} abhidhāne hi sati anyataḥ api mayaṭ prasajyeta : bailvasya vikāraḥ iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {31/52} <V>tasmāt tatpratyayāntāt lugvacanam</V> .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {32/52} tasmāt tatpratyayāntāt luk vaktavyaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {33/52} yadi luk ucyate katham gaumayam bhasma drauvayam mānam kāpitthaḥ rasaḥ iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {34/52} anyatra gomayāt druvayāt phalāt ca luk vaktavyaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {35/52} iha tarhi auṣṭrakī añantāt iti īkāraḥ na prāpnoti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {36/52} iṣṭam eva etat saṅgṛhītam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {37/52} auṣṭrikā iti eva bhavitavyam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {38/52} evam hi saunāgāḥ paṭhanti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {39/52} vuñaḥ ca kṛtaprasaṅgaḥ iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {40/52} iha tarhi pālāśī samit iti anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {41/52} bhūt evam yaḥ anuparsarjanam iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {42/52} añantāt anupasarjanāt iti evam bhaviṣyati .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {43/52} na evam śakyam .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {44/52} iha hi doṣaḥ syāt .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {45/52} kāśakṛtsninā proktā mīmāṃsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {46/52} aṇantāt iti īkāraḥ prasajyeta .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {47/52} tasmāt astu na tena anabhibhānāt iti eva .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {48/52} iha tarhi kāpotaḥ rasaḥ it prāṇiśabdaḥ na upapadyate .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {49/52} na eṣaḥ doṣaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {50/52} idam tāvat ayam praṣṭavyaḥ .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {51/52} atha yaḥ asau ādyaḥ kapotaḥ salomakaḥ sapakṣaḥ na ca samprati praṇiti katham tatra prāṇiśabdaḥ vartate iti .

(4.3.155) P II.324.9 - 325.18 R III.733 - 736 {52/52} atha matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na doṣaḥ bhavati .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {1/13}          katham idam vijñāyate .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {2/13}          krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {3/13}          āhosvit parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {4/13}          kim ca ataḥ .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {5/13}          yadi vijñāyate krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti pratyayamātram prāpnoti .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {6/13}          atha vijñāyate parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti prakṛtimātrāt prāpnuvanti .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {7/13}          tasmāt <V>krītavat parimāṇāt aṅgam ca</V> .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {8/13}          aṅgam ca krītavat iti vaktavyam .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {9/13}          tat tarhi vaktavyam .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {10/13}        na vaktavyam .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {11/13}        krītavat iti vatinirdeśaḥ ayam .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {12/13}        yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa krīte pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa vikārāvayavayoḥ bhavanti tataḥ amī krītavat kṛtāḥ syuḥ .

(4.3.156.1) P II.325.20 - 326.6 R III.737 {13/13}        atha hi prakṛtimātrāt syuḥ pratyayamātram syāt na amī krītavat kṛtāḥ syuḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {1/57}            <V>aṇaḥ vṛddhāt mayaṭ</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {2/57}            aṇaḥ vṛddhāt mayaṭ iti etat bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {3/57}            aṇaḥ avakāśaḥ tittiḍīka taittiḍīkam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {4/57}            mayaṭaḥ avakāśaḥ kāṣṭhamayam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {5/57}            iha ubhayam prāpnoti .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {6/57}            śākamayam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {7/57}            oḥ añaḥ anudāttādeḥ añaḥ ca mayaṭ bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {8/57}            oḥ añaḥ avakāśaḥ āraḍavam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {9/57}            mayaṭaḥ saḥ eva .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {10/57}          iha ubhayam prāpnoti .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {11/57}          dārumayam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {12/57}          anudāttādeḥ bhavati iti asya avakāśaḥ kauvalam jaradvṛkṣa jāradvṛkṣam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {13/57}          mayaṭaḥ saḥ eva .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {14/57}          iha ubhayam prāpnoti .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {15/57}          āmramayam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {16/57}          <V>mayaṭaḥ prāṇyañ vipratiṣedhena</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {17/57}          mayaṭaḥ prāṇyañ bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {18/57}          prāṇyañaḥ avakāśaḥ gṛdhra gārdhram .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {19/57}          mayaṭaḥ saḥ eva .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {20/57}          iha ubhayam prāpnoti .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {21/57}          cāṣam bhāsam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {22/57}          prāṇyañ bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {23/57}          <V>na anavakāśatvāt apavādaḥ mayaṭ</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {24/57}          na eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam añaḥ mayaṭaḥ ca .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {25/57}          kim kāraṇam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {26/57}          anavakāśatvāt apavādaḥ mayaṭ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {27/57}          anavakāśaḥ mayaṭ sāvakāśam añam bādhiṣyate .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {28/57}          saḥ katham anavakāśaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {29/57}          yadi anuvartante śaiṣikāḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {30/57}          atha nivṛttāḥ śaiṣikāḥ vṛddham ādyudāttam mayaṭaḥ avakāśaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {31/57}          <V>prāṇyañaḥ ca</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {32/57}          ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam mayaṭaḥ prāṇyañaḥ ca .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {33/57}          kim kāraṇam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {34/57}          anavakāśatvāt apavādaḥ mayaṭ iti eva .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {35/57}          anavakāśaḥ mayaṭ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {36/57}          saḥ yathā eva oḥ añam anudāttādeḥ añam ca bādhate evam prāṇyañam api bādheta .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {37/57}          <V>tasmāt mayaḍvidhāne prāṇipratiṣedhaḥ</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {38/57}          tasmāt mayaḍvidhāne prāṇibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {39/57}          saḥ tarhi vaktavyaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {40/57}          na vaktavyaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {41/57}          madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam anudāttādeḥ añam ca bādhiṣyate .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {42/57}          prāṇyañam na bādhiṣyate .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {43/57}          yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti anuvṛtan śaiṣikāḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {44/57}          purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {45/57}          mayaṭam na bādhiṣyate .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {46/57}          <V>anudāttādeḥ añaḥ prāṇyañ vipratiṣedhena</V> .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {47/57}          anudāttādeḥ añaḥ prāṇyañ bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {48/57}          anudāttādeḥ bhavati iti asya avakāśaḥ jaradvṛkṣa jāradvṛkṣam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {49/57}          prāṇyañaḥ saḥ eva .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {50/57}          iha ubhayam prāpnoti .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {51/57}          kapota kāpotam .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {52/57}          prāṇyañ bhavati vipratiṣedhena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {53/57}          kaḥ punaḥ atra viśeṣaḥ tena sati anena .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {54/57}          sāpavādakaḥ saḥ vidhiḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {55/57}          ayam punaḥ nirapavādakaḥ .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {56/57}          yadi tena syāt iha na syāt .

(4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {57/57}          śvāvidhaḥ vikāraḥ śauvāvidham .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {1/9}           <V>phale lugvacanānarthakyam prakṛtyantaratvāt</V> .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {2/9}           phale lugvacanam anarthakam .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {3/9}           kim kāraṇam .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {4/9}           prakṛtyantaratvāt .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {5/9}           prakṛtyantaram āmalakaśabdaḥ phale vartate .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {6/9}           ekāntadarśanāt prāpnoti .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {7/9}           <V>ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe lugvacanam</V> .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {8/9}           ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe luk vaktavyaḥ .

(4.3.163) P II.327.14 - 18 R III.740 - 741 {9/9}           vṛkṣaḥ api phalaikāntaḥ .

(4.3.166) P II.327.20 -328.3 R III.741 {1/8}     <V>lupprakaraṇe phalapākaśuṣām upasaṅkhyānam</V> .

(4.3.166) P II.327.20 -328.3 R III.741 {2/8}     lupprakaraṇe phalapākaśuṣām upasaṅkhyānam kartavyam .

(4.3.166) P II.327.20 -328.3 R III.741 {3/8}     vrīhayaḥ yavāḥ māṣāḥ mudgāḥ tilāḥ .

(4.3.166) P II.327.20 -328.3 R III.741 {4/8}     <V>puṣpamūleṣu ca bahulam</V> .

(4.3.166) P II.327.20 -328.3 R III.741 {5/8}     puṣpamūleṣu ca bahulam lup vaktavyaḥ .

(4.3.166) P II.327.20 -328.3 R III.741 {6/8}     mallikā karavīram bisam mṛṇālam .

(4.3.166) P II.327.20 -328.3 R III.741 {7/8}     na ca bhavati .

(4.3.166) P II.327.20 -328.3 R III.741 {8/8}     pāṭalāni mūlāni .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License