Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 4
    • 4
Previous - Next

Click here to hide the links to concordance

(4.4.1) P II.329.2 - 10 R III.742 {1/13}      ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam</V> .

(4.4.1) P II.329.2 - 10 R III.742 {2/13}  ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam kartavyam .

(4.4.1) P II.329.2 - 10 R III.742 {3/13}  māśabdikaḥ naityaśabdikaḥ kāryaśabdikaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {4/13}  <V>āhau prabhūtādibhyaḥ</V> .

(4.4.1) P II.329.2 - 10 R III.742 {5/13}  āhau prabhūtādibhyaḥ ṭhak vaktavyaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {6/13}  prabhūtam āha prābhūtikaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {7/13}  pāryāptikaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {8/13}  <V>pṛcchatau susnātādibhyaḥ</V> .

(4.4.1) P II.329.2 - 10 R III.742 {9/13}  pṛcchatau susnātādibhyaḥ ṭhak vaktavyaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {10/13}            sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {11/13}            <V>gacchatau paradārādibhyaḥ</V> .

(4.4.1) P II.329.2 - 10 R III.742 {12/13}            gacchatau paradārādibhyaḥ ṭhak vaktavyaḥ .

(4.4.1) P II.329.2 - 10 R III.742 {13/13}            pāradārikaḥ gaurutalpikaḥ .

(4.4.9) P II.12 - 15 R III.743 {1/4}          iha keṣām cit sāṃhitikam ṣatvam keṣām cit ṣidartham .

(4.4.9) P II.12 - 15 R III.743 {2/4}          tatra na jñāyate keṣām sāṃhitikam ṣatvam keṣām ṣidartham iti .

(4.4.9) P II.12 - 15 R III.743 {3/4}          parigaṇanam kartavyam .

(4.4.9) P II.12 - 15 R III.743 {4/4}          <V>ākarṣāt parpādeḥ bhastrādibhyaḥ kusīdsūtrāt ca āvasathāt kisarādeḥ ṣitaḥ ṣaṭ ete ṭhagadhikāre</V> .

(4.4.17) P II.329.17 R III.743 {1/2}        vīvadhāt ca iti vaktavyam .

(4.4.17) P II.329.17 R III.743 {2/2}        vaivadhikaḥ .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {1/23}  nityagrahaṇam kimartham .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {2/23}  vibhaṣā bhūt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {3/23}  na etat asti prayojanam .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {4/23}  pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {5/23}  idam tarhi prayojanam .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {6/23}  <V>treḥ mamnityavacanam viṣayārtham</V> .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {7/23}  nityam tryantam mabviṣayam eva yathā syāt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {8/23}  kevalasya prayogaḥ bhūt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {9/23}  asti prayojanam etat .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {10/23}           kim tarhi iti. <V>tatra yathādhikāram tadviṣayaprasaṅgaḥ</V> .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {11/23}           tatra yathādhikāram tadviṣayatā prāpnoti .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {12/23}           nirvṛtte it vartate .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {13/23}           tena nirvṛtte eva tryantam mabviṣayam syāt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {14/23}           ye anye upacārāḥ tatra na syāt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {15/23}           kṛtrimam mahat suvihitam iti .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {16/23}           evam tarhi bhāve iti prakṛtya imap vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {17/23}           tataḥ vaktavyam treḥ .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {18/23}           treḥ map bhavati .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {19/23}           tataḥ nityam .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {20/23}           nityam tryantāt imap iti .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {21/23}           kimartham idam .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {22/23}           nityam tryantam imabviṣaye eva yathā syāt .

(4.4.20) P II.330.2 - 12 R III.743 - 745 {23/23}           kevalasya prayogaḥ bhūt iti .

(4.4.23) P II.330.14 - 15 R III.745 {1/3}            ayam yogaḥ śakyaḥ avaktum .

(4.4.23) P II.330.14 - 15 R III.745 {2/3}            katham cūrṇī cūrṇinau cūrṇinaḥ iti .

(4.4.23) P II.330.14 - 15 R III.745 {3/3}            ininā etat matvarthīyena siddham .

(4.4.24) P II.330.17 - 331.2 R III.745 {1/14}    <V>lavaṇāt lugvacanānarthakyam rasavācivtāt</V> .

(4.4.24) P II.330.17 - 331.2 R III.745 {2/14}    lavaṇāt lugvacanam anarthakam .

(4.4.24) P II.330.17 - 331.2 R III.745 {3/14}    kim kāraṇam .

(4.4.24) P II.330.17 - 331.2 R III.745 {4/14}    rasavācivtāt .

(4.4.24) P II.330.17 - 331.2 R III.745 {5/14}    rasavācī eṣaḥ lavaṇaśabdaḥ .

(4.4.24) P II.330.17 - 331.2 R III.745 {6/14}    na eṣaḥ saṃsṛṣṭanimittaḥ .

(4.4.24) P II.330.17 - 331.2 R III.745 {7/14}    ātaḥ ca rasavācī .

(4.4.24) P II.330.17 - 331.2 R III.745 {8/14}    <V>asaṃsṛṣṭe ca darśanāt</V> .

(4.4.24) P II.330.17 - 331.2 R III.745 {9/14}    asaṃsṛṣṭe api hi lavaṇaśabdaḥ vartate .

(4.4.24) P II.330.17 - 331.2 R III.745 {10/14}  tat yathā .

(4.4.24) P II.330.17 - 331.2 R III.745 {11/14}  lavaṇam kṣīram lavaṇam pānīyam iti .

(4.4.24) P II.330.17 - 331.2 R III.745 {12/14}  <V>saṃsṛṣṭe ca adarśanāt</V> .

(4.4.24) P II.330.17 - 331.2 R III.745 {13/14}  saṃsṛṣṭe api ca yadā na upalabhyate tadā āha .

(4.4.24) P II.330.17 - 331.2 R III.745 {14/14}  alavaṇaḥ sūpaḥ alavaṇaḥ śākam iti .

(4.4.30) P II.331.4 - 13 R III.746 {1/15}            ayuktaḥ ayam nirdeśaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {2/15}            yat asau alpam dattvā bahu gṛhṇāti tat garhyam .

(4.4.30) P II.331.4 - 13 R III.746 {3/15}            katham tarhi nirdeśaḥ kartavyaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {4/15}            <V>prayacchati garhāya</V> iti .

(4.4.30) P II.331.4 - 13 R III.746 {5/15}            saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {6/15}            na kartavyaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {7/15}            tādarthyāt tācchabdyam bhaviṣyati .

(4.4.30) P II.331.4 - 13 R III.746 {8/15}            garhyārtham garhyam .

(4.4.30) P II.331.4 - 13 R III.746 {9/15}            <V>mesyāllopaḥ </V> .

(4.4.30) P II.331.4 - 13 R III.746 {10/15}         mesyācchabdalopaḥ draṣṭavyaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {11/15}         dviguṇam me syāt iti prayacchati dvaiguṇikaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {12/15}         traiguṇikaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {13/15}         <V>vṛddheḥ vṛdhuṣibhāvaḥ</V> .

(4.4.30) P II.331.4 - 13 R III.746 {14/15}         vṛddheḥ vṛdhuṣibhāvaḥ vaktavyaḥ .

(4.4.30) P II.331.4 - 13 R III.746 {15/15}         vārdhuṣikaḥ .

(4.4.41) P II.331.15 - 16 R III.746 {1/3}            <V>adharmāt ca</V> .

(4.4.41) P II.331.15 - 16 R III.746 {2/3}            adharmāt ca iti vaktavyam .

(4.4.41) P II.331.15 - 16 R III.746 {3/3}            ādharmikaḥ .

(4.4.49) P II.331.18 - 332.2 R III.747 {1/10}    <V>nṛnarābhyām añvacanam</V> .

(4.4.49) P II.331.18 - 332.2 R III.747 {2/10}    nṛnarābhyām ca iti vaktavyam .

(4.4.49) P II.331.18 - 332.2 R III.747 {3/10}    nuḥ dharmyā nārī .

(4.4.49) P II.331.18 - 332.2 R III.747 {4/10}    narasya api nārī .

(4.4.49) P II.331.18 - 332.2 R III.747 {5/10}    <V>viśasituḥ iḍlopaḥ</V> <V>ca</V> .

(4.4.49) P II.331.18 - 332.2 R III.747 {6/10}    viśasituḥ iḍlopaḥ ca ca vaktavyaḥ .

(4.4.49) P II.331.18 - 332.2 R III.747 {7/10}    viśasituḥ dharmyam vaiśastram .

(4.4.49) P II.331.18 - 332.2 R III.747 {8/10}    <V>vibhājayituḥ ṇilopaḥ ca</V> .

(4.4.49) P II.331.18 - 332.2 R III.747 {9/10}    vibhājayituḥ ṇilopaḥ ca ca vaktavyaḥ .

(4.4.49) P II.331.18 - 332.2 R III.747 {10/10}  vibhājayituḥ dharmyam vaibhājitram .

(4.4.55) P II.332.4 - 6 R III.747 {1/7}    kim yasya mṛdaṅgaḥ śilpam saḥ mārdaṅgikaḥ .

(4.4.55) P II.332.4 - 6 R III.747 {2/7}    kim ca ataḥ .

(4.4.55) P II.332.4 - 6 R III.747 {3/7}    kumbhakāre prāpnoti .

(4.4.55) P II.332.4 - 6 R III.747 {4/7}    evam tarhi uttarapadalopaḥ draṣṭavyaḥ .

(4.4.55) P II.332.4 - 6 R III.747 {5/7}    śilpam iva śilpam .

(4.4.55) P II.332.4 - 6 R III.747 {6/7}    mṛdaṅgvādanam śilpam asya mārdaṅgikaḥ .

(4.4.55) P II.332.4 - 6 R III.747 {7/7}    paiṭharikaḥ .

(4.4.59) P II.332.8 - 15 R III.748 {1/16}            kimartham idam ucyate .

(4.4.59) P II.332.8 - 15 R III.748 {2/16}            na kak eva ucyate rūpasiddhiḥ : śāktīkaḥ yāṣṭīkaḥ iti .

(4.4.59) P II.332.8 - 15 R III.748 {3/16}            śaktiyaṣṭyoḥ īkāraḥ ante kaśabdaḥ ca pratyayaḥ .

(4.4.59) P II.332.8 - 15 R III.748 {4/16}            na sidhyati .

(4.4.59) P II.332.8 - 15 R III.748 {5/16}            vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta .

(4.4.59) P II.332.8 - 15 R III.748 {6/16}            evam tarhi ikak ucyate .

(4.4.59) P II.332.8 - 15 R III.748 {7/16}            rūpasiddhiḥ .

(4.4.59) P II.332.8 - 15 R III.748 {8/16}            śāktīkaḥ yāṣṭīkaḥ iti .

(4.4.59) P II.332.8 - 15 R III.748 {9/16}            savarṇadīrghatvena siddham .

(4.4.59) P II.332.8 - 15 R III.748 {10/16}         na sidhyati .

(4.4.59) P II.332.8 - 15 R III.748 {11/16}         yasya iti ca lopaḥ prāpnoti .

(4.4.59) P II.332.8 - 15 R III.748 {12/16}         ikāroccāraṇasāmārthyāt na bhaviṣyati .

(4.4.59) P II.332.8 - 15 R III.748 {13/16}         yadi tarhi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti .

(4.4.59) P II.332.8 - 15 R III.748 {14/16}         yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate .

(4.4.59) P II.332.8 - 15 R III.748 {15/16}         yasya tu vidheḥ nimittam eva na asau bādhyate .

(4.4.59) P II.332.8 - 15 R III.748 {16/16}         yasya iti lopam ca prati ikāroccāraṇam anarthakam savarṇadīrghatvasya tu nimittam eva .

(4.4.60) P II.332.17 - 19 R III.749 {1/7}            kim yasya asti matiḥ saḥ āstikaḥ .

(4.4.60) P II.332.17 - 19 R III.749 {2/7}            kim ca ataḥ .

(4.4.60) P II.332.17 - 19 R III.749 {3/7}            caure api prāpnoti .

(4.4.60) P II.332.17 - 19 R III.749 {4/7}            evam tarhi itilopaḥ atra draṣṭavyaḥ .

(4.4.60) P II.332.17 - 19 R III.749 {5/7}            asti iti asya matiḥ āstikaḥ .

(4.4.60) P II.332.17 - 19 R III.749 {6/7}            na asti iti asya matiḥ nāstikaḥ .

(4.4.60) P II.332.17 - 19 R III.749 {7/7}            diṣṭam iti asya matiḥ daiṣṭikaḥ .

(4.4.62) P II.332.21 - 333.2 R III.749 {1/6}      kim yasya chatradhāraṇam śīlam saḥ chātraḥ .

(4.4.62) P II.332.21 - 333.2 R III.749 {2/6}      kim ca ataḥ .

(4.4.62) P II.332.21 - 333.2 R III.749 {3/6}      rājapuruṣe prāpnoti .

(4.4.62) P II.332.21 - 333.2 R III.749 {4/6}      evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ. chatram iva chatram .

(4.4.62) P II.332.21 - 333.2 R III.749 {5/6}      guruḥ chatram .

(4.4.62) P II.332.21 - 333.2 R III.749 {6/6}      guruṇā śiṣyaḥ chatravat chādyaḥ śiṣyeṇa ca guruḥ chatravat paripālyaḥ .

(4.4.65) P II.333.4 - 9 R III.750 {1/12}  <V>hitam bhakṣāḥ iti caturthīnirdeśaḥ</V> .

(4.4.65) P II.333.4 - 9 R III.750 {2/12}  hitam bhakṣāḥ iti caturthīnirdeśaḥ kartavyaḥ .

(4.4.65) P II.333.4 - 9 R III.750 {3/12}  <V>itarathā hi anirdeśaḥ</V> .

(4.4.65) P II.333.4 - 9 R III.750 {4/12}  itarathā hi nirdeśaḥ na bhavati .

(4.4.65) P II.333.4 - 9 R III.750 {5/12}  hitaśabdena ca yoge caturthī vidhīyate .

(4.4.65) P II.333.4 - 9 R III.750 {6/12}  prāpnoti .

(4.4.65) P II.333.4 - 9 R III.750 {7/12}  saḥ tarhi caturthīnirdeśaḥ kartavyaḥ .

(4.4.65) P II.333.4 - 9 R III.750 {8/12}  na kartavyaḥ .

(4.4.65) P II.333.4 - 9 R III.750 {9/12}  evam vakṣyāmi .

(4.4.65) P II.333.4 - 9 R III.750 {10/12}            hitam bhakṣāḥ tasmai .

(4.4.65) P II.333.4 - 9 R III.750 {11/12}            tataḥ dīyate niyuktam .

(4.4.65) P II.333.4 - 9 R III.750 {12/12}            tat asmai iti .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {1/18}           <V>vahatyabhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānānarthakyam vihitatvāt</V> .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {2/18}           vahat iti abhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānam anarthakam .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {3/18}           kim kāraṇam .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {4/18}           vihitatvāt .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {5/18}           vihitaḥ atra pratyayaḥ tasya idam iti .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {6/18}           śabdabhedāt avidhānam .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {7/18}           śabdabhedāt avidhiḥ saḥ bhavati .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {8/18}           anyaḥ hi śabdaḥ ratham vahati anyaḥ hi rathasya voḍhā iti .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {9/18}           <V>śabdabhedāt avidhānam iti cet arthāśrayatvāt pratyayavidhānasya arthasāmānyāt siddham</V> .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {10/18}         śabdabhedāt avidhānam iti cet arthāśrayaḥ pratyayavidhiḥ .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {11/18}         saḥ eva artha ratham vahati saḥ eva rathasya voḍhā iti .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {12/18}         tatra arthasāmānyāt siddham .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {13/18}         idam tarhi prayojanam .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {14/18}         yaḥ dvau rathau vahati saḥ dvirathyaḥ .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {15/18}         yaḥ dvayoḥ rathayoḥ voḍhā saḥ dvirathaḥ .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {16/18}         tena sati luk bhavati .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {17/18}         anena sati kasmāt na bhavati .

(4.4.76) P II.333.11 - 22 R III.750 - 751 {18/18}         prāk dīvyataḥ iti ucyate .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {1/12}    kim nipātyate .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {2/12}    jananyāḥ janībhāvaḥ nipātyate yat ca pratyayaḥ .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {3/12}    <V>janyāḥ iti nipātanānarthakyam pañcamīnirdeśāt</V> .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {4/12}    janyāḥ iti nipātanam anarthakam .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {5/12}    kim kāraṇam .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {6/12}    pañcamīnirdeśāt .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {7/12}    jananīśabdāt eṣā pañcamī .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {8/12}    idam tarhi prayojanam .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {9/12}    sarvakālaḥ pratyayavidhiḥ yathā vijñāyeta .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {10/12}  janīm vahanti janyāḥ .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {11/12}  janīm voḍhāraḥ janyāḥ .

(4.4.82) P II.334.2 - 6 R III.751 - 752 {12/12}  janīm avākṣuḥ janyāḥ iti .

(4.4.83) P II.334.8 - 13 R III.752 {1/11}            <V>vidhyati akaraṇena</V> .

(4.4.83) P II.334.8 - 13 R III.752 {2/11}            vidhyati akaraṇena iti vaktavyam .

(4.4.83) P II.334.8 - 13 R III.752 {3/11}            <V>itarathā ha atiprasaṅgaḥ</V> .

(4.4.83) P II.334.8 - 13 R III.752 {4/11}            adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati .

(4.4.83) P II.334.8 - 13 R III.752 {5/11}            iha api prasajyeta .

(4.4.83) P II.334.8 - 13 R III.752 {6/11}            śarkarābhiḥ vidhyati .

(4.4.83) P II.334.8 - 13 R III.752 {7/11}            kaṇṭakaiḥ vidhyati iti .

(4.4.83) P II.334.8 - 13 R III.752 {8/11}            tat tarhi vaktavyam .

(4.4.83) P II.334.8 - 13 R III.752 {9/11}            na vaktavyam .

(4.4.83) P II.334.8 - 13 R III.752 {10/11}         kasmāt na bhavati śarkarābhiḥ vidhyati kaṇṭakaiḥ vidhyati iti .

(4.4.83) P II.334.8 - 13 R III.752 {11/11}         anabhidhānāt .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {1/10}           gṛhapatinā saṃyukte iti ucyate .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {2/10}           tatra dakṣiṇāgnau api prāpnoti .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {3/10}           dakṣiṇāgniḥ api gṛhapatinā saṃyujyate .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {4/10}           evam tarhi gṛhapatinā saṃyukte iti ucyate sarvaḥ ca gṛhapatinā saṃyuktaḥ .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {5/10}           tatra prakarṣagatiḥ bhaviṣyati : sādhīyaḥ yaḥ gṛhapatinā saṃyuktaḥ iti .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {6/10}           kaḥ ca sādhīyaḥ .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {7/10}           yasmin patnīsaṃyājyāḥ kriyante .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {8/10}           atha gṛhapatiḥ nāma mantraḥ .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {9/10}           saḥ yasmin ucyate .

(4.4.90) P II.334.15 - 19 R III.752 - 753 {10/10}         atha sañjñāyām iti vartate .

(4.4.128) P II.334.21 - 335.3 R III.753 {1/9}    <V>māsatanvoḥ anantarārthe </V> .

(4.4.128) P II.334.21 - 335.3 R III.753 {2/9}    māsatanvoḥ anantarārthe iti vaktavyam .

(4.4.128) P II.334.21 - 335.3 R III.753 {3/9}    madhu asmin asiti madhu anantaram madhavyaḥ mādhavaḥ .

(4.4.128) P II.334.21 - 335.3 R III.753 {4/9}    <V>lugakārekārarephāḥ ca</V> .

(4.4.128) P II.334.21 - 335.3 R III.753 {5/9}    lugakārekārarephāḥ ca pratyayāḥ vaktavyāḥ .

(4.4.128) P II.334.21 - 335.3 R III.753 {6/9}    luk madhuḥ tapaḥ nabhaḥ .

(4.4.128) P II.334.21 - 335.3 R III.753 {7/9}    akāraḥ iṣaḥ ūrjaḥ .

(4.4.128) P II.334.21 - 335.3 R III.753 {8/9}    ikāraḥ śuciḥ .

(4.4.128) P II.334.21 - 335.3 R III.753 {9/9}    rephaḥ ca śukraḥ .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {1/18}           <V>akṣarasamūhe chandasaḥ upasaṅkhyānam</V> .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {2/18}           akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {3/18}           o śrāvaya iti caturakṣaram .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {4/18}           astu śrauṣaṭ iti caturakṣaram .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {5/18}           ye yajāmahe iti pañcākṣaram .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {6/18}           yaja iti dvyakṣaram .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {7/18}           dvyakṣaraḥ vaṣaṭkāraḥ .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {8/18}           eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {9/18}           <V>chandasi bahubhirvasavyairupasaṅkhyānam</V> .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {10/18}         chandasi bahubhirvasavyairupasaṅkhyānam .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {11/18}         hastau pṛṇasva bahuviḥ vasavyaiḥ .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {12/18}         <V>agnirīśevasavyasya</V> .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {13/18}         agnirīśevasavyasya upasaṅkhyānam kartavyam .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {14/18}         tat tarhi upasaṅkhyānam kartavyam .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {15/18}         na kartavyam .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {16/18}         svārthavijñānāt siddham .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {17/18}         svārthavijñānāt siddham etat .

(4.4.140) P II.335.5 - 15 R III.753 - 754 {18/18}         vasavaḥ eva vasavyāḥ pāntu .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License