Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(4.4.1) P II.329.2 - 10 R III.742 {1/13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam</V> . (4.4.1) P II.329.2 - 10 R III.742 {2/13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam kartavyam . (4.4.1) P II.329.2 - 10 R III.742 {3/13} māśabdikaḥ naityaśabdikaḥ kāryaśabdikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {4/13} <V>āhau prabhūtādibhyaḥ</V> . (4.4.1) P II.329.2 - 10 R III.742 {5/13} āhau prabhūtādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {6/13} prabhūtam āha prābhūtikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {7/13} pāryāptikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {8/13} <V>pṛcchatau susnātādibhyaḥ</V> . (4.4.1) P II.329.2 - 10 R III.742 {9/13} pṛcchatau susnātādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {10/13} sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {11/13} <V>gacchatau paradārādibhyaḥ</V> . (4.4.1) P II.329.2 - 10 R III.742 {12/13} gacchatau paradārādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {13/13} pāradārikaḥ gaurutalpikaḥ . (4.4.9) P II.12 - 15 R III.743 {1/4} iha keṣām cit sāṃhitikam ṣatvam keṣām cit ṣidartham . (4.4.9) P II.12 - 15 R III.743 {2/4} tatra na jñāyate keṣām sāṃhitikam ṣatvam keṣām ṣidartham iti . (4.4.9) P II.12 - 15 R III.743 {3/4} parigaṇanam kartavyam . (4.4.9) P II.12 - 15 R III.743 {4/4} <V>ākarṣāt parpādeḥ bhastrādibhyaḥ kusīdsūtrāt ca āvasathāt kisarādeḥ ṣitaḥ ṣaṭ ete ṭhagadhikāre</V> . (4.4.17) P II.329.17 R III.743 {1/2} vīvadhāt ca iti vaktavyam . (4.4.17) P II.329.17 R III.743 {2/2} vaivadhikaḥ . (4.4.20) P II.330.2 - 12 R III.743 - 745 {1/23} nityagrahaṇam kimartham . (4.4.20) P II.330.2 - 12 R III.743 - 745 {2/23} vibhaṣā mā bhūt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {3/23} na etat asti prayojanam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {4/23} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {5/23} idam tarhi prayojanam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {6/23} <V>treḥ mamnityavacanam viṣayārtham</V> . (4.4.20) P II.330.2 - 12 R III.743 - 745 {7/23} nityam tryantam mabviṣayam eva yathā syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {8/23} kevalasya prayogaḥ mā bhūt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {9/23} asti prayojanam etat . (4.4.20) P II.330.2 - 12 R III.743 - 745 {10/23} kim tarhi iti. <V>tatra yathādhikāram tadviṣayaprasaṅgaḥ</V> . (4.4.20) P II.330.2 - 12 R III.743 - 745 {11/23} tatra yathādhikāram tadviṣayatā prāpnoti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {12/23} nirvṛtte it vartate . (4.4.20) P II.330.2 - 12 R III.743 - 745 {13/23} tena nirvṛtte eva tryantam mabviṣayam syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {14/23} ye anye upacārāḥ tatra na syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {15/23} kṛtrimam mahat suvihitam iti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {16/23} evam tarhi bhāve iti prakṛtya imap vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham . (4.4.20) P II.330.2 - 12 R III.743 - 745 {17/23} tataḥ vaktavyam treḥ . (4.4.20) P II.330.2 - 12 R III.743 - 745 {18/23} treḥ map bhavati . (4.4.20) P II.330.2 - 12 R III.743 - 745 {19/23} tataḥ nityam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {20/23} nityam tryantāt imap iti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {21/23} kimartham idam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {22/23} nityam tryantam imabviṣaye eva yathā syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {23/23} kevalasya prayogaḥ mā bhūt iti . (4.4.23) P II.330.14 - 15 R III.745 {1/3} ayam yogaḥ śakyaḥ avaktum . (4.4.23) P II.330.14 - 15 R III.745 {2/3} katham cūrṇī cūrṇinau cūrṇinaḥ iti . (4.4.23) P II.330.14 - 15 R III.745 {3/3} ininā etat matvarthīyena siddham . (4.4.24) P II.330.17 - 331.2 R III.745 {1/14} <V>lavaṇāt lugvacanānarthakyam rasavācivtāt</V> . (4.4.24) P II.330.17 - 331.2 R III.745 {2/14} lavaṇāt lugvacanam anarthakam . (4.4.24) P II.330.17 - 331.2 R III.745 {3/14} kim kāraṇam . (4.4.24) P II.330.17 - 331.2 R III.745 {4/14} rasavācivtāt . (4.4.24) P II.330.17 - 331.2 R III.745 {5/14} rasavācī eṣaḥ lavaṇaśabdaḥ . (4.4.24) P II.330.17 - 331.2 R III.745 {6/14} na eṣaḥ saṃsṛṣṭanimittaḥ . (4.4.24) P II.330.17 - 331.2 R III.745 {7/14} ātaḥ ca rasavācī . (4.4.24) P II.330.17 - 331.2 R III.745 {8/14} <V>asaṃsṛṣṭe ca darśanāt</V> . (4.4.24) P II.330.17 - 331.2 R III.745 {9/14} asaṃsṛṣṭe api hi lavaṇaśabdaḥ vartate . (4.4.24) P II.330.17 - 331.2 R III.745 {10/14} tat yathā . (4.4.24) P II.330.17 - 331.2 R III.745 {11/14} lavaṇam kṣīram lavaṇam pānīyam iti . (4.4.24) P II.330.17 - 331.2 R III.745 {12/14} <V>saṃsṛṣṭe ca adarśanāt</V> . (4.4.24) P II.330.17 - 331.2 R III.745 {13/14} saṃsṛṣṭe api ca yadā na upalabhyate tadā āha . (4.4.24) P II.330.17 - 331.2 R III.745 {14/14} alavaṇaḥ sūpaḥ alavaṇaḥ śākam iti . (4.4.30) P II.331.4 - 13 R III.746 {1/15} ayuktaḥ ayam nirdeśaḥ . (4.4.30) P II.331.4 - 13 R III.746 {2/15} yat asau alpam dattvā bahu gṛhṇāti tat garhyam . (4.4.30) P II.331.4 - 13 R III.746 {3/15} katham tarhi nirdeśaḥ kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {4/15} <V>prayacchati garhāya</V> iti . (4.4.30) P II.331.4 - 13 R III.746 {5/15} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {6/15} na kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {7/15} tādarthyāt tācchabdyam bhaviṣyati . (4.4.30) P II.331.4 - 13 R III.746 {8/15} garhyārtham garhyam . (4.4.30) P II.331.4 - 13 R III.746 {9/15} <V>mesyāllopaḥ vā</V> . (4.4.30) P II.331.4 - 13 R III.746 {10/15} mesyācchabdalopaḥ vā draṣṭavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {11/15} dviguṇam me syāt iti prayacchati dvaiguṇikaḥ . (4.4.30) P II.331.4 - 13 R III.746 {12/15} traiguṇikaḥ . (4.4.30) P II.331.4 - 13 R III.746 {13/15} <V>vṛddheḥ vṛdhuṣibhāvaḥ</V> . (4.4.30) P II.331.4 - 13 R III.746 {14/15} vṛddheḥ vṛdhuṣibhāvaḥ vaktavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {15/15} vārdhuṣikaḥ . (4.4.41) P II.331.15 - 16 R III.746 {1/3} <V>adharmāt ca</V> . (4.4.41) P II.331.15 - 16 R III.746 {2/3} adharmāt ca iti vaktavyam . (4.4.41) P II.331.15 - 16 R III.746 {3/3} ādharmikaḥ . (4.4.49) P II.331.18 - 332.2 R III.747 {1/10} <V>nṛnarābhyām añvacanam</V> . (4.4.49) P II.331.18 - 332.2 R III.747 {2/10} nṛnarābhyām ca iti vaktavyam . (4.4.49) P II.331.18 - 332.2 R III.747 {3/10} nuḥ dharmyā nārī . (4.4.49) P II.331.18 - 332.2 R III.747 {4/10} narasya api nārī . (4.4.49) P II.331.18 - 332.2 R III.747 {5/10} <V>viśasituḥ iḍlopaḥ</V> <V>ca</V> . (4.4.49) P II.331.18 - 332.2 R III.747 {6/10} viśasituḥ iḍlopaḥ ca añ ca vaktavyaḥ . (4.4.49) P II.331.18 - 332.2 R III.747 {7/10} viśasituḥ dharmyam vaiśastram . (4.4.49) P II.331.18 - 332.2 R III.747 {8/10} <V>vibhājayituḥ ṇilopaḥ ca</V> . (4.4.49) P II.331.18 - 332.2 R III.747 {9/10} vibhājayituḥ ṇilopaḥ ca añ ca vaktavyaḥ . (4.4.49) P II.331.18 - 332.2 R III.747 {10/10} vibhājayituḥ dharmyam vaibhājitram . (4.4.55) P II.332.4 - 6 R III.747 {1/7} kim yasya mṛdaṅgaḥ śilpam saḥ mārdaṅgikaḥ . (4.4.55) P II.332.4 - 6 R III.747 {2/7} kim ca ataḥ . (4.4.55) P II.332.4 - 6 R III.747 {3/7} kumbhakāre prāpnoti . (4.4.55) P II.332.4 - 6 R III.747 {4/7} evam tarhi uttarapadalopaḥ draṣṭavyaḥ . (4.4.55) P II.332.4 - 6 R III.747 {5/7} śilpam iva śilpam . (4.4.55) P II.332.4 - 6 R III.747 {6/7} mṛdaṅgvādanam śilpam asya mārdaṅgikaḥ . (4.4.55) P II.332.4 - 6 R III.747 {7/7} paiṭharikaḥ . (4.4.59) P II.332.8 - 15 R III.748 {1/16} kimartham idam ucyate . (4.4.59) P II.332.8 - 15 R III.748 {2/16} na kak eva ucyate kā rūpasiddhiḥ : śāktīkaḥ yāṣṭīkaḥ iti . (4.4.59) P II.332.8 - 15 R III.748 {3/16} śaktiyaṣṭyoḥ īkāraḥ ante kaśabdaḥ ca pratyayaḥ . (4.4.59) P II.332.8 - 15 R III.748 {4/16} na sidhyati . (4.4.59) P II.332.8 - 15 R III.748 {5/16} vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta . (4.4.59) P II.332.8 - 15 R III.748 {6/16} evam tarhi ikak ucyate . (4.4.59) P II.332.8 - 15 R III.748 {7/16} kā rūpasiddhiḥ . (4.4.59) P II.332.8 - 15 R III.748 {8/16} śāktīkaḥ yāṣṭīkaḥ iti . (4.4.59) P II.332.8 - 15 R III.748 {9/16} savarṇadīrghatvena siddham . (4.4.59) P II.332.8 - 15 R III.748 {10/16} na sidhyati . (4.4.59) P II.332.8 - 15 R III.748 {11/16} yasya iti ca lopaḥ prāpnoti . (4.4.59) P II.332.8 - 15 R III.748 {12/16} ikāroccāraṇasāmārthyāt na bhaviṣyati . (4.4.59) P II.332.8 - 15 R III.748 {13/16} yadi tarhi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti . (4.4.59) P II.332.8 - 15 R III.748 {14/16} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate . (4.4.59) P II.332.8 - 15 R III.748 {15/16} yasya tu vidheḥ nimittam eva na asau bādhyate . (4.4.59) P II.332.8 - 15 R III.748 {16/16} yasya iti lopam ca prati ikāroccāraṇam anarthakam savarṇadīrghatvasya tu nimittam eva . (4.4.60) P II.332.17 - 19 R III.749 {1/7} kim yasya asti matiḥ saḥ āstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {2/7} kim ca ataḥ . (4.4.60) P II.332.17 - 19 R III.749 {3/7} caure api prāpnoti . (4.4.60) P II.332.17 - 19 R III.749 {4/7} evam tarhi itilopaḥ atra draṣṭavyaḥ . (4.4.60) P II.332.17 - 19 R III.749 {5/7} asti iti asya matiḥ āstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {6/7} na asti iti asya matiḥ nāstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {7/7} diṣṭam iti asya matiḥ daiṣṭikaḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {1/6} kim yasya chatradhāraṇam śīlam saḥ chātraḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {2/6} kim ca ataḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {3/6} rājapuruṣe prāpnoti . (4.4.62) P II.332.21 - 333.2 R III.749 {4/6} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ. chatram iva chatram . (4.4.62) P II.332.21 - 333.2 R III.749 {5/6} guruḥ chatram . (4.4.62) P II.332.21 - 333.2 R III.749 {6/6} guruṇā śiṣyaḥ chatravat chādyaḥ śiṣyeṇa ca guruḥ chatravat paripālyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {1/12} <V>hitam bhakṣāḥ iti caturthīnirdeśaḥ</V> . (4.4.65) P II.333.4 - 9 R III.750 {2/12} hitam bhakṣāḥ iti caturthīnirdeśaḥ kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {3/12} <V>itarathā hi anirdeśaḥ</V> . (4.4.65) P II.333.4 - 9 R III.750 {4/12} itarathā hi nirdeśaḥ na bhavati . (4.4.65) P II.333.4 - 9 R III.750 {5/12} hitaśabdena ca yoge caturthī vidhīyate . (4.4.65) P II.333.4 - 9 R III.750 {6/12} sā prāpnoti . (4.4.65) P II.333.4 - 9 R III.750 {7/12} saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {8/12} na kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {9/12} evam vakṣyāmi . (4.4.65) P II.333.4 - 9 R III.750 {10/12} hitam bhakṣāḥ tasmai . (4.4.65) P II.333.4 - 9 R III.750 {11/12} tataḥ dīyate niyuktam . (4.4.65) P II.333.4 - 9 R III.750 {12/12} tat asmai iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {1/18} <V>vahatyabhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānānarthakyam vihitatvāt</V> . (4.4.76) P II.333.11 - 22 R III.750 - 751 {2/18} vahat iti abhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānam anarthakam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {3/18} kim kāraṇam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {4/18} vihitatvāt . (4.4.76) P II.333.11 - 22 R III.750 - 751 {5/18} vihitaḥ atra pratyayaḥ tasya idam iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {6/18} śabdabhedāt avidhānam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {7/18} śabdabhedāt avidhiḥ saḥ bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {8/18} anyaḥ hi śabdaḥ ratham vahati anyaḥ hi rathasya voḍhā iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {9/18} <V>śabdabhedāt avidhānam iti cet arthāśrayatvāt pratyayavidhānasya arthasāmānyāt siddham</V> . (4.4.76) P II.333.11 - 22 R III.750 - 751 {10/18} śabdabhedāt avidhānam iti cet arthāśrayaḥ pratyayavidhiḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {11/18} saḥ eva artha ratham vahati saḥ eva rathasya voḍhā iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {12/18} tatra arthasāmānyāt siddham . (4.4.76) P II.333.11 - 22 R III.750 - 751 {13/18} idam tarhi prayojanam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {14/18} yaḥ dvau rathau vahati saḥ dvirathyaḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {15/18} yaḥ dvayoḥ rathayoḥ voḍhā saḥ dvirathaḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {16/18} tena sati luk bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {17/18} anena sati kasmāt na bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {18/18} prāk dīvyataḥ iti ucyate . (4.4.82) P II.334.2 - 6 R III.751 - 752 {1/12} kim nipātyate . (4.4.82) P II.334.2 - 6 R III.751 - 752 {2/12} jananyāḥ janībhāvaḥ nipātyate yat ca pratyayaḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {3/12} <V>janyāḥ iti nipātanānarthakyam pañcamīnirdeśāt</V> . (4.4.82) P II.334.2 - 6 R III.751 - 752 {4/12} janyāḥ iti nipātanam anarthakam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {5/12} kim kāraṇam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {6/12} pañcamīnirdeśāt . (4.4.82) P II.334.2 - 6 R III.751 - 752 {7/12} jananīśabdāt eṣā pañcamī . (4.4.82) P II.334.2 - 6 R III.751 - 752 {8/12} idam tarhi prayojanam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {9/12} sarvakālaḥ pratyayavidhiḥ yathā vijñāyeta . (4.4.82) P II.334.2 - 6 R III.751 - 752 {10/12} janīm vahanti janyāḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {11/12} janīm voḍhāraḥ janyāḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {12/12} janīm avākṣuḥ janyāḥ iti . (4.4.83) P II.334.8 - 13 R III.752 {1/11} <V>vidhyati akaraṇena</V> . (4.4.83) P II.334.8 - 13 R III.752 {2/11} vidhyati akaraṇena iti vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {3/11} <V>itarathā ha atiprasaṅgaḥ</V> . (4.4.83) P II.334.8 - 13 R III.752 {4/11} adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati . (4.4.83) P II.334.8 - 13 R III.752 {5/11} iha api prasajyeta . (4.4.83) P II.334.8 - 13 R III.752 {6/11} śarkarābhiḥ vidhyati . (4.4.83) P II.334.8 - 13 R III.752 {7/11} kaṇṭakaiḥ vidhyati iti . (4.4.83) P II.334.8 - 13 R III.752 {8/11} tat tarhi vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {9/11} na vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {10/11} kasmāt na bhavati śarkarābhiḥ vidhyati kaṇṭakaiḥ vidhyati iti . (4.4.83) P II.334.8 - 13 R III.752 {11/11} anabhidhānāt . (4.4.90) P II.334.15 - 19 R III.752 - 753 {1/10} gṛhapatinā saṃyukte iti ucyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {2/10} tatra dakṣiṇāgnau api prāpnoti . (4.4.90) P II.334.15 - 19 R III.752 - 753 {3/10} dakṣiṇāgniḥ api gṛhapatinā saṃyujyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {4/10} evam tarhi gṛhapatinā saṃyukte iti ucyate sarvaḥ ca gṛhapatinā saṃyuktaḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {5/10} tatra prakarṣagatiḥ bhaviṣyati : sādhīyaḥ yaḥ gṛhapatinā saṃyuktaḥ iti . (4.4.90) P II.334.15 - 19 R III.752 - 753 {6/10} kaḥ ca sādhīyaḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {7/10} yasmin patnīsaṃyājyāḥ kriyante . (4.4.90) P II.334.15 - 19 R III.752 - 753 {8/10} atha vā gṛhapatiḥ nāma mantraḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {9/10} saḥ yasmin ucyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {10/10} atha vā sañjñāyām iti vartate . (4.4.128) P II.334.21 - 335.3 R III.753 {1/9} <V>māsatanvoḥ anantarārthe vā</V> . (4.4.128) P II.334.21 - 335.3 R III.753 {2/9} māsatanvoḥ anantarārthe vā iti vaktavyam . (4.4.128) P II.334.21 - 335.3 R III.753 {3/9} madhu asmin asiti madhu anantaram vā madhavyaḥ mādhavaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {4/9} <V>lugakārekārarephāḥ ca</V> . (4.4.128) P II.334.21 - 335.3 R III.753 {5/9} lugakārekārarephāḥ ca pratyayāḥ vaktavyāḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {6/9} luk madhuḥ tapaḥ nabhaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {7/9} akāraḥ iṣaḥ ūrjaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {8/9} ikāraḥ śuciḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {9/9} rephaḥ ca śukraḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {1/18} <V>akṣarasamūhe chandasaḥ upasaṅkhyānam</V> . (4.4.140) P II.335.5 - 15 R III.753 - 754 {2/18} akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {3/18} o śrāvaya iti caturakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {4/18} astu śrauṣaṭ iti caturakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {5/18} ye yajāmahe iti pañcākṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {6/18} yaja iti dvyakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {7/18} dvyakṣaraḥ vaṣaṭkāraḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {8/18} eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {9/18} <V>chandasi bahubhirvasavyairupasaṅkhyānam</V> . (4.4.140) P II.335.5 - 15 R III.753 - 754 {10/18} chandasi bahubhirvasavyairupasaṅkhyānam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {11/18} hastau pṛṇasva bahuviḥ vasavyaiḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {12/18} <V>agnirīśevasavyasya</V> . (4.4.140) P II.335.5 - 15 R III.753 - 754 {13/18} agnirīśevasavyasya upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {14/18} tat tarhi upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {15/18} na kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {16/18} svārthavijñānāt siddham . (4.4.140) P II.335.5 - 15 R III.753 - 754 {17/18} svārthavijñānāt siddham etat . (4.4.140) P II.335.5 - 15 R III.753 - 754 {18/18} vasavaḥ eva vasavyāḥ pāntu . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |