Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 5
    • 1
Previous - Next

Click here to hide the links to concordance

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {1/41}     prāgvacanam kimartham .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {2/41} <V>prāgvacane uktam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {3/41} </V>kim uktam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {4/41} tatra tāvat uktam prāgvacanam sakṛdvidhānārtham .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {5/41} adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {6/41} iha api prāgvacanam kriyate sakṛdvidhānārtham .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {7/41} sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {8/41} yoge yoge tasya grahaṇam kārṣam iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {9/41} na etat asti prayojanam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {10/41}          adhikārāt api etat siddham .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {11/41}          adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {12/41}          adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {13/41}          adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {14/41}          ugavādibhyaḥ yat  chaḥ ca iti chaḥ api prāpnoti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {15/41}          tasmāt prāgvacanam kartavyam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {16/41}          atha kriymāṇe api prāgvacane katham idam vijñāyate .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {17/41}          prāk krītāt yāḥ prakṛtayaḥ āhosvit prāk krītāt ye arthāḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {18/41}          kim ca ataḥ .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {19/41}          yadi vijñāyate prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye api chaprasaṅgaḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {20/41}          atha vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {21/41}          samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {22/41}          yathā na doṣaḥ tathā astu. prāk krītāt ye arthāḥ iti vijñāyate .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {23/41}          kutaḥ etat .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {24/41}          tathā hi ayam prādhānyena artham pratinirdiśati .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {25/41}          itarathā hi bahvyaḥ tatra prakṛtayaḥ paṭhyante .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {26/41}          tataḥ yām kām cit evam prakṛtim avadhitvena upādadīta .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {27/41}          atha punaḥ astu prāk krītāt yāḥ prakṛtayaḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {28/41}          nanu ca uktam apavādaviṣaye api chaprasaṅgaḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {29/41}          na kva cit vāvacanāt .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {30/41}          na eṣaḥ doṣaḥ .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {31/41}          kim kāraṇam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {32/41}          kva cit vāvacanāt .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {33/41}          yat ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {34/41}          yadi evam na arthaḥ prāgvacanena .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {35/41}          adhikārāt siddham .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {36/41}          nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {37/41}          parihṛtam etat ṇa kva cit vāvacanāt iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {38/41}          atha kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {39/41}          etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {40/41}          kim etasya jñāpane prayojanam .

(5.1.1) P II.336.2 - 23 R IV.3 - 6 {41/41}          samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhate .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {1/35}         <V>yaññyau añaḥ pūrvavipratiṣiddham sanaṅgūpānahau prayojanam </V>. yaññyau bhavataḥ añaḥ pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {2/35}         kim prayojanam ṣanaṅgūpānahau prayojanam .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {3/35}         yataḥ avakāśaḥ śaṅkavyam dāru picavyaḥ kārpāsaḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {4/35}         añaḥ avakāśaḥ vārdhram vāratram .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {5/35}         sanaṅguḥ nāma carmavikāraḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {6/35}         tasmāt ubhayam prāpnoti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {7/35}         sanaṅgavyam carma .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {8/35}         ñyasya avakāśaḥ aupānahyam dāru .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {9/35}         añaḥ saḥ eva .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {10/35}       upānat nāma carmavikāraḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {11/35}       tasmāt ubhayam prāpnoti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {12/35}       aupānahyam carma .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {13/35}       ḍhañ ca </V>. ḍhañ ca bhavati añaḥ pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {14/35}       ḍhañaḥ avakāśaḥ chādiṣeyam tṛṇam .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {15/35}       añaḥ saḥ eva .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {16/35}       chadiḥ nām carmavikāraḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {17/35}       tasmāt ubhayam prāpnoti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {18/35}       chādiṣeyam carma .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {19/35}       ḍhañ bhavati pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {20/35}       <V>havirapūpādibhyaḥ vibhāṣāyāḥ yat </V>. havirapūpādibhyaḥ vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {21/35}       havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {22/35}       yataḥ saḥ eva .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {23/35}       iha ubhayam prāpnoti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {24/35}       caravyāḥ taṇḍulāḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {25/35}       yat bhavati pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {26/35}       <V>annavikārebhyaḥ ca </V>. annavikārebhyaḥ ca vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {27/35}       annavikārebhyaḥ ca vibhāṣāyāḥ avakāśaḥ suryāḥ surīyāḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {28/35}       yataḥ saḥ eva .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {29/35}       iha ubhayam prāpnoti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {30/35}       saktavyāḥ dhānāḥ iti .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {31/35}       yat bhavati pūrvavipratiṣedhena .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {32/35}       saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {33/35}       na vaktavyaḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {34/35}       iṣṭavācī paraśabdaḥ .

(5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {35/35}       vipratiṣedhe param yat iṣṭam tat bhavati iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {1/33}         ayam nābhiśabdaḥ gavādiṣu paṭhyate. tatra eva ucyate nābhi nabham ca iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {2/33}         tatra codyate .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {3/33}         <V>nābheḥ nabhabhāve pratyayānupapattiḥ prakṛtyabhāvāt </V>. nābheḥ nabhabhāve pratyayānupapattiḥ .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {4/33}         kim kāraṇam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {5/33}         prakṛtyabhāvāt .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {6/33}         vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {7/33}         yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {8/33}         <V>siddham tu śākhādiṣu vacanāt hrasvatvam ca</V> .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {9/33}         siddham etat .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {10/33}       katham .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {11/33}       śākhādiṣu nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {12/33}       nābhiḥ iva nabhyam iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {13/33}       kaḥ punaḥ iha upamārthaḥ .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {14/33}       yat tat akṣadhāraṇam parivartanam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {15/33}       aparaḥ āha : yat tat añjanopāñjanam iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {16/33}       na tarhi idānīm idam vaktavyam nābhi nabham ca iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {17/33}       vaktavyam ca .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {18/33}       kim prayojanam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {19/33}       yāni etāni aravanti cakrāṇi tadartham .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {20/33}       tatra nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {21/33}       yāni ca api anaravanti cakrāṇi tadartham api idam vaktavyam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {22/33}       dṛśyate hi samudāyāt avayavasya pṛthaktvam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {23/33}       tat yathā vārkṣī śākhā iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {24/33}       guṇāntarayogāt ca vikāraśabdaḥ dṛśyate .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {25/33}       tat yathā vaibhītakaḥ yūpaḥ khādiram caṣālam iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {26/33}       tatra avayavasamudāye vṛttiḥ bhaviṣyati .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {27/33}       atha yaḥ nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {28/33}       nabhyaḥ vṛkṣaḥ nabhyā śiṃśipā iti .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {29/33}       <V>nabhyāt tu lugvacanam </V>. nabhyāt tu luk vaktavyaḥ .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {30/33}       saḥ tarhi vaktavyaḥ .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {31/33}       na vaktavyaḥ .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {32/33}       tādarthyāt tācchabdyam bhaviṣyati .

(5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {33/33}       nabhyārthaḥ nabhyaḥ iti .

(5.1.3) P II.338.17 - 21 R IV.10 {1/10}  ayam yogaḥ śakyaḥ avaktum .

(5.1.3) P II.338.17 - 21 R IV.10 {2/10}  katham aśītiśatam kambalyam iti .

(5.1.3) P II.338.17 - 21 R IV.10 {3/10}  nipātanāt etat siddham .

(5.1.3) P II.338.17 - 21 R IV.10 {4/10}  kim nipātanam .

(5.1.3) P II.338.17 - 21 R IV.10 {5/10}  aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti .

(5.1.3) P II.338.17 - 21 R IV.10 {6/10}  idam tarhi prayojanam sañjñāyām iti vakṣyāmi iti .

(5.1.3) P II.338.17 - 21 R IV.10 {7/10}  iha bhūt .

(5.1.3) P II.338.17 - 21 R IV.10 {8/10}  kambalīyāḥ ūrṇāḥ .

(5.1.3) P II.338.17 - 21 R IV.10 {9/10}  etat api na asti prayojanam .

(5.1.3) P II.338.17 - 21 R IV.10 {10/10}           parimāṇaparyudāsena paryudāse prāpte tatra kambalagrahaṇam kriyate parimāṇārtham parimāṇam ca sañjñā eva .

(5.1.4) P II.338.23 - 339.2 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte .

(5.1.4) P II.338.23 - 339.2 {2/7} katham ca prāpte katham aprāpte .

(5.1.4) P II.338.23 - 339.2 {3/7} uvarṇāntāt iti nitye prāpte anyatra aprāpte .

(5.1.4) P II.338.23 - 339.2 {4/7} <V>havirapūpādibhyaḥ aprāpte</V> .

(5.1.4) P II.338.23 - 339.2 {5/7} havirapūpādibhyaḥ aprāpte vibhāṣā .

(5.1.4) P II.338.23 - 339.2 {6/7} prāpte nityaḥ vidhiḥ .

(5.1.4) P II.338.23 - 339.2 {7/7} caravyāḥ taṇḍulāḥ .

(5.1.6) P II.339.4 - 5 R IV.11 {1/2}         <V>yatprakaraṇe rathāt ca </V>. yatprakaraṇe rathāt ca upasaṅkhyānam .

(5.1.6) P II.339.4 - 5 R IV.11 {2/2}         rathāya hitā rathyā .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {1/22}        vṛṣaśabdaḥ ayam akārāntaḥ gṛhyate .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {2/22}        vṛṣanśabdaḥ api nakārāntaḥ asti .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {3/22}        tasya upasaṅkhyānam kartavyam vṛṣaśabdaḥ ca ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {4/22}        tathā brahmanśabdaḥ nakārāntaḥ gṛhyate .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {5/22}        brāhmaṇaśabdaḥ ca akārāntaḥ asti .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {6/22}        tasya upasaṅkhyānam kartavyam brahmanśabdaḥ ca ādeśaḥ vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā syāt .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {7/22}        tat tarhi vaktavyam .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {8/22}        na vaktavyam .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {9/22}        samānārthau etau vṛṣaśabdaḥ vṛṣanśabdaḥ ca brahmanśabdaḥ brāhmaṇaśabdaḥ ca .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {10/22}      ātaḥ ca samānārthau .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {11/22}      evam hi āha .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {12/22}      kutaḥ nu carasi brahman .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {13/22}      kutaḥ nu carasi brāhmaṇa iti .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {14/22}      tatra dvayoḥ  śabdayoḥ  samānārthayoḥ  ekena vigrahaḥ  aparasmāt utpattiḥ  bhaviṣyati aviravikanyāyena .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {15/22}      tat yathā .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {16/22}      aveḥ  māṃsam iti vigṛhya avikaśabdāt utpattiḥ  bhavati āvikam iti .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {17/22}      evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {18/22}      vṛṣṇe hitam iti vigṛhya vākyam eva .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {19/22}      tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {20/22}      brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {21/22}      traiśabdyam ca iha sādhyam .

(5.1.7) P II.339.7 - 18 R IV.11 - 12 {22/22}      tat ca evam sati siddham bhavati .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {1/33}       <V>bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt </V>. bhogottarapadāt khavidhāne anirdeśaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {2/33}       agamakaḥ nirdeśaḥ anirdeśaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {3/33}       kim kāraṇam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {4/33}       pūrvapadārthahitatvāt .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {5/33}       uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {6/33}       pitṛbhogāya hite prāpnoti pitre ca eva hite iṣyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {7/33}       evam tarhi bhogīnarpratyayaḥ vijñāsyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {8/33}       <V>bhogīnar iti cet vāvacanam</V> .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {9/33}       bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {10/33}    <V>rājācāryābhyām nityam </V>. rājācāryābhyām nityam iti vaktavyam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {11/33}    rājabhogīnaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {12/33}    ācāryāt aṇatvam ca .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {13/33}    ācāryabhogīnaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {14/33}    kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam iti vaktavyam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {15/33}    na iti āha .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {16/33}    sarvathā rājācāryābhyām nityam iti vaktavyam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {17/33}    iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {18/33}    iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {19/33}    sūtram ca bhidyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {20/33}    yathānyāsam eva astu .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {21/33}    nanu ca uktam bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt iti .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {22/33}    na eṣaḥ doṣaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {23/33}    ayam bhogaśabdaḥ asti eva dravyapadārthakaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {24/33}    tat yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni ca vartante .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {25/33}    asti kriyāpadārthakaḥ .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {26/33}    tat yathā bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {27/33}    tat yaḥ kriyāpadārthakaḥ tasya ayam grahaṇam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {28/33}    yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api hitaḥ bhavati .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {29/33}    yadi sambandhāt astu dravyapadārthakasya api grahaṇam .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {30/33}    yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ bhavati .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {31/33}    atha bhogaśabdaḥ śarīravācī api drśyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {32/33}    tat yathā ahiḥ iva bhogaiḥ paryeti bāhum iti. ahiḥ iva śarīraiḥ iti gamyate .

(5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {33/33}    evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {1/17}         <V>khavidhāne pañcajanāt upasaṅkhyānam </V>. khavidhāne pañcajanāt upasaṅkhyānam kartavyam .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {2/17}         pañcajanāya hitaḥ pañcajanīnaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {3/17}         samānādhikaraṇe iti vaktavyam .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {4/17}         yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {5/17}         <V>sarvajanāt ṭhañ ca </V>. sarvajanāt ṭhañ vaktavyaḥ khaḥ ca .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {6/17}         sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {7/17}         samānādhikaraṇe iti ca vaktavyam .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {8/17}         yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {9/17}         <V>mahājanāt nityam </V>. mahājanāt nityam ṭhañ vaktavyaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {10/17}       mahājanāya hitaḥ māhājanikaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {11/17}       tatpuruṣe iti vaktavyam bahuvrīhau bhūt iti .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {12/17}       mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {13/17}       yadi tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse api upādhiḥ kartavyaḥ .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {14/17}       ātmanviśvajane samānādhikaraṇe iti vaktavyam .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {15/17}       yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {16/17}       atha matam etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena .

(5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {17/17}       iha api anabhidhānāt na bhaviṣyati .

(5.1.10) P II.341.8 - 13 R IV. 15 - 16 {1/5}       <V>sarvāt ṇasya vāvacanam </V>. sarvāt ṇasya iti vaktavyam .

(5.1.10) P II.341.8 - 13 R IV. 15 - 16 {2/5}       sārvaḥ sarvīyaḥ .

(5.1.10) P II.341.8 - 13 R IV. 15 - 16 {3/5}       <V>puruṣāt vadhe </V>. puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ .

(5.1.10) P II.341.8 - 13 R IV. 15 - 16 {4/5}       atyalpam idam ucyate : puruṣāt vadhe iti .

(5.1.10) P II.341.8 - 13 R IV. 15 - 16 {5/5}       puruṣāt vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena kṛtam pauruṣeyam .

(5.1.12) P II.341.15 - 20 R IV.16 {1/9}  <V>tadartham iti kṛtyanāmabhyaḥ ṭhañ</V> .

(5.1.12) P II.341.15 - 20 R IV.16 {2/9}  tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ .

(5.1.12) P II.341.15 - 20 R IV.16 {3/9}  indramahārtham aindramahiham gāṅgāmahiham kāśeruyajñikam .

(5.1.12) P II.341.15 - 20 R IV.16 {4/9}  <V>na prayojanena kṛtatvāt</V> .

(5.1.12) P II.341.15 - 20 R IV.16 {5/9}  na vaktavyam .

(5.1.12) P II.341.15 - 20 R IV.16 {6/9}  kim kāraṇam .

(5.1.12) P II.341.15 - 20 R IV.16 {7/9}  prayojanena kṛtatvāt .

(5.1.12) P II.341.15 - 20 R IV.16 {8/9}  yat hi indramahārtham indramahaḥ tasya prayojanam bhavati .

(5.1.12) P II.341.15 - 20 R IV.16 {9/9}  tatra prayojanam iti eva siddham .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {1/46}        <V>upadhyartham iti pratyayānupapattiḥ </V>. upadhyartham iti pratyayasya iha anupapattiḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {2/46}        kim kāraṇam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {3/46}        upadhyabhāvāt .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {4/46}        vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {5/46}        na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {6/46}        yat hi tat rathāṅgam tat aupadheyam iti ucyate .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {7/46}        <V>siddham tu kṛdantasya svārthe añvacanāt </V>. siddham etat .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {8/46}        katham .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {9/46}        kṛdantasya svārthe vaktavyaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {10/46}     upadhīyate upadheyam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {11/46}     upadheyam eva aupadheyam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {12/46}     sidhyati .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {13/46}     sūtram tarhi bhidyate .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {14/46}     yathānyāsam eva astu .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {15/46}     nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {16/46}     na etat asti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {17/46}     ayam upadhiśabdaḥ asti eva karmasādhanaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {18/46}     upadhīyate upadhiḥ iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {19/46}     asti bhāvasādhanaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {20/46}     upadhānam upadhiḥ iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {21/46}     tat yaḥ bhāvasādhanaḥ tasya idam grahaṇam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {22/46}     evam api na sidhyati .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {23/46}     kim kāraṇam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {24/46}     vikṛteḥ prakṛtau iti vartate .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {25/46}     prakṛtivikṛtigrahaṇam nivartiṣyate .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {26/46}     tat ca avaśyam nivartyam ihārtham uttarātham ca .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {27/46}     ihārtham tāvat .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {28/46}     bāleyāḥ taṇḍulāḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {29/46}     uttarārtham ṛṣabhopānahoḥ ñyaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {30/46}     ārṣabhyaḥ vatsaḥ iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {31/46}     atha tadartham iti anuvartate utāho na .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {32/46}     kim ca arthaḥ anuvṛttyā .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {33/46}     bāḍham arthaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {34/46}     tat asya tat asmin syāt iti tadarthe yathā syāt .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {35/46}     iha bhūt .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {36/46}     prāsādaḥ devadattasya syāt iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {37/46}     prākāraḥ nagarasya syāt iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {38/46}     yadi tadartham iti anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ iti atra api prāpnoti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {39/46}     evam tarhi anuvartate prakṛtivikṛtigrahaṇam .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {40/46}     nanu ca uktam balyṛṣabhayoḥ na sidhyati iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {41/46}     kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati iti .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {42/46}     yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {43/46}     atha matam etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham bhavati .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {44/46}     guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {45/46}     aupadheyam tu na sidhyati .

(5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {46/46}     vacanāt svārthikaḥ bhaviṣyati .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {1/19}          syādgrahaṇam kimartham .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {2/19}          iha bhūt .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {3/19}          prāsādaḥ devadattasya prākāraḥ nagarasya iti .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {4/19}          atha kriyamāṇe api syādgrahaṇe iha kasmāt na bhavati .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {5/19}          prāsādaḥ devadattasya syāt .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {6/19}          prākāraḥ nagarasya syāt iti .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {7/19}          śakyārthe liṅ iti vaktavyam .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {8/19}          na evam śakyam .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {9/19}          idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya viśeṣaṇam iti .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {10/19}        evam tarhi itikaraṇaḥ kriyate .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {11/19}        tataḥ cet vivakṣā bhavati .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {12/19}        vivakṣā ca dvayī .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {13/19}        asti eva prāyoktrī vivakṣā asti laukikī .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {14/19}        prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {15/19}        laukikī vivakṣā yatra prāyasya sampratyayaḥ .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {16/19}        prāyaḥ iti lokaḥ vyapadiśyate .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {17/19}        na ca prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {18/19}        yadi evam na arthaḥ syādgrahaṇena .

(5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {19/19}        na hi prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {1/31}       kimartham saṅkhyāyāḥ pṛthaggrahaṇam kriyate na saṅkhyā api parimāṇam eva tatra parimāṇaparyudāsena paryudāsaḥ bhaviṣyati .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {2/31}       evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam karoti tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {3/31}       kim etasya jñāpane prayojanam .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {4/31}            aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena na bhavati iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {5/31}       yadi etat jñāpyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam saṅkhyā iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {6/31}       iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {7/31}       śatasya vikāraḥ śatyaḥ śatikaḥ .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {8/31}       sāhasraḥ iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {9/31}       yat tāvat ucyate tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {10/31}    nyāyasiddham eva etat .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {11/31}    bhedamātram saṅkhyā āha .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {12/31}    yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram bravīti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {13/31}    parimāṇam tu sarvataḥ .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {14/31}    sarvataḥ mānam iti ca ataḥ parimāṇam iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {15/31}    prasthasya ca samānākṛteḥ na kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ na pramāṇataḥ .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {16/31}    kim punaḥ unmānam kim parimāṇam kim pramāṇam .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {17/31}    <V>ūrdhvamānam kila unmānam</V> .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {18/31}    ūrdhvam yat mīyate tat unmānam .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {19/31}    <V>parimāṇam tu sarvataḥ </V>. sarvataḥ mānam iti ca ataḥ parimāṇam .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {20/31}    kuta etat .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {21/31}    pariḥ sarvatobhāve vartate .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {22/31}    <V>āyāmaḥ tu pramāṇam syāt </V>. āyāmavivakṣāyām pramāṇam iti etat bhavati .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {23/31}    saṅkhyā bāhyā tu sarvataḥ .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {24/31}    ātaḥ ca sarvataḥ saṅkhyā bāhyā .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {25/31}    <V>bhedabhāvam bravīti eṣā na eṣā mānam kutaḥ cana </V>. evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam kriyate .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {26/31}    yat api ucyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {27/31}    āha ayam parimāṇam saṅkhyā iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {28/31}    na ca asti saṅkhyā parimāṇam .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {29/31}    tatra vacanāt iyatī vivakṣā bhaviṣyati .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {30/31}    yad api ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti .

(5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {31/31}    saṅkhyāyāḥ iti ca tatra vaktavyam .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {1/41}       kim punaḥ ime ṭhagādayaḥ prāk arhāt bhavanti āhosvit saha arheṇa .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {2/41}       kaḥ ca atra viśeṣaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {3/41}       ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {4/41}       </V>ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {5/41}       arhe ṭhagādayaḥ vidheyāḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {6/41}       śatam arhati śatyaḥ śatikaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {7/41}       sāharaḥ iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {8/41}       vasne vasanāt siddham .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {9/41}       iha yaḥ śatam arhati śatam tasya vasnaḥ bhavati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {10/41}    tatra saḥ asya aṃśavasnabhṛtayaḥ iti eva siddham .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {11/41}    <V>vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ</V> .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {12/41}    vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {13/41}    māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {14/41}    tathā guṇānām paripraśnaḥ bhavati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {15/41}    kim ayam brāhmaṇaḥ arhati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {16/41}    śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {17/41}    santu tarhi sahārheṇa .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {18/41}    <V>ā arhāt cet bhojanādiṣu atrprasaṅgaḥ </V>. ā arhāt cet bhojanādiṣu atrprasaṅgaḥ bhavati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {19/41}    bhojanam arhati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {20/41}    pānam arhati iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {21/41}    kim ucyate bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {22/41}    avaśyam māṃsaudanikādyartham yogavibhāgaḥ kartavyaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {23/41}    tat arhati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {24/41}    tataḥ chedādibhyaḥ nityam iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {25/41}    tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ bhavati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {26/41}    <V>uktam </V>. kim uktam .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {27/41}    anabhidhānāt iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {28/41}    anabhidhānāt bhojanādiṣu atiprasaṅgaḥ na bhavati [R: bhaviṣyati] .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {29/41}    atha yogavibhāgaḥ na kariṣyate .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {30/41}    katham māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {31/41}    asmin dīyate asmai iti ca evam etat siddham .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {32/41}    atha punaḥ astu prāk arhāt .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {33/41}    nanu ca uktam ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {34/41}    parihṛtam etat vasne vacanāt siddham iti .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {35/41}    nanu ca uktam vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {36/41}    māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {37/41}    tathā guṇānām paripraśnaḥ bhavati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {38/41}    kim ayam brāhmaṇaḥ arhati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {39/41}    śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {40/41}    na eṣaḥ doṣaḥ .

(5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {41/41}    asmin dīyate asmai iti ca evam etat siddham .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {1/33}  asamāse iti kimartham .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {2/33}  paramaniṣkeṇa krītam paramanaiṣkikam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {3/33}  na etat asti .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {4/33}  niṣkaśabdāt pratyayaḥ vidhīyate .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {5/33}  tatra kaḥ prasaṅgaḥ yat paramaniṣkaśabdāt syāt .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {6/33}  na eva prāpnoti na arthaḥ pratiṣedhena .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {7/33}  tadantavidhinā prāpnoti .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {8/33}  grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {9/33}  <V>niṣkādiṣu asamāsagrahaṇam jñāpakam pūrvatra tadantāpratiṣedhasya </V>. niṣkādiṣu asamāsagrahaṇam kriyate jñāpakārtham .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {10/33}           kim jñāpyam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {11/33}           pūrvatra tadantvidheḥ pratiṣedhaḥ na bhavati iti .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {12/33}           kim etasya jñāpane prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {13/33}           prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ bhavati .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {14/33}           na etat asti prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {15/33}           grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {16/33}           na ca ṭhañvidhau cit prakṛtiḥ gṛhyate .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {17/33}           idam tarhi prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {18/33}           ā arhāt agopucchasaṅkhyāparimāṇāt ṭhak .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {19/33}           paramagopucchena krītam pāramagopucchikam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {20/33}           atra tadantavidhiḥ siddhaḥ bhavati .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {21/33}           etat api na asti prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {22/33}           vidhau pratiṣedhaḥ pratiṣedhaḥ ca ayam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {23/33}           evam tarhi jñāpayati ācāryaḥ itaḥ uttaram tadantavidheḥ pratiṣedhaḥ na bhavati iti .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {24/33}           kim etasya jñāpane prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {25/33}           pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {26/33}           atra tadantavidhiḥ siddhaḥ bhavati .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {27/33}           etat api na asti prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {28/33}           vakṣyati etat .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {29/33}           prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {30/33}           pūrvatra eva tarhi prayojanam .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {31/33}            khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {32/33}           kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ .

(5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {33/33}           rājamāṣebhyaḥ hitam rājamāṣyam .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {1/8}       <V>prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki</V> .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {2/8}       prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki kartavyam .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {3/8}       pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {4/8}       aluki iti kimartham .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {5/8}       dvābhyām śūrpābhyām krītam dviśūrpam .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {6/8}       triśūrpam .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {7/8}       dviśūrpeṇa krītam dvaiśaurpikam .

(5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {8/8}       traiśaurpikam .

(5.1.21) P II.346.6 - 8 R IV.30 - 31 {1/5}          <V>śatapratiṣedhe anyaśatatve apratiṣedhaḥ</V> .

(5.1.21) P II.346.6 - 8 R IV.30 - 31 {2/5}          śatapratiṣedhe anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam. iha bhūt .

(5.1.21) P II.346.6 - 8 R IV.30 - 31 {3/5}          śatena krītam śatyam śāṭakaśatam iti .

(5.1.21) P II.346.6 - 8 R IV.30 - 31 {4/5}          anyaśatatve iti kim .

(5.1.21) P II.346.6 - 8 R IV.30 - 31 {5/5}          śatakam nidānam .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {1/20}     ḍateḥ ca iti vaktavyam iha api yathā syāt .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {2/20}     katibhiḥ krītam katikam .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {3/20}     kim punaḥ kāraṇam na sidhyati .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {4/20}     tyantāyāḥ na iti pratiṣedhaḥ prāpnoti .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {5/20}     <V>tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham</V> .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {6/20}     arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {7/20}     na eṣā paribhāṣā iha śakyā vijñātum .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {8/20}     na hi kevalena pratyayena arthaḥ gamyate .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {9/20}     kena tarhi .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {10/20}  saprakṛtikena .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {11/20}  kva tarhi eṣā paribhāṣā bhavati .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {12/20}  yāni etāni śabdasaṅghātagrahaṇāni .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {13/20}  tat tarhi vaktavyam .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {14/20}  na vaktavyam .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {15/20}  arthavadgrahaṇāt siddham .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {16/20}  nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {17/20}  na hi kevalena pratyayena arthaḥ gamyate iti .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {18/20}  kevalena api pratyayena arthaḥ gamyate .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {19/20}  katham .

(5.1.22) P II.346.10 - 18 R IV.31 -32 {20/20}  uktam anvayavyatirekābhyām .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {1/20}          kasya ayam iṭ vidhīyate .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {2/20}          kanaḥ iti āha .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {3/20}          tat kanaḥ grahaṇam kartavyam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {4/20}          akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {5/20}          ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {6/20}          asti anyat ṭitkaraṇe prayojanam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {7/20}          ṭitaḥ iti īkāraḥ yathā syāt .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {8/20}          akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {9/20}          evam api kutaḥ etat ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati na punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {10/20}        tasmāt kaṇaḥ grahaṇam kartavyam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {11/20}        na kartavyam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {12/20}        prakṛtam anuvartate .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {13/20}        kva prakṛtam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {14/20}        saṅkhyāyāḥ atiśadantāyāḥ kan iti .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {15/20}        tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {16/20}        vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {17/20}        pratyayavidhiḥ ayam .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {18/20}        na ca pratyayavidhau pañcamyāḥ prakalpikāḥ bhavanti .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {19/20}        na ayam pratyayavidhiḥ .

(5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {20/20}        vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {1/12}    asañjñāyām iti kimartham .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {2/12}    triṃśatkaḥ viṃśatkaḥ .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {3/12}    katham ca atra kan bhavati .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {4/12}    saṅkhyāyāḥ kan bhavati iti .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {5/12}    atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {6/12}    evam tarhi ācāryapravṛttiḥ jñāpayati bhavati atra kan iti yat ayam viṃśatikāt khaḥ iti pratyayāntanipātanam karoti .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {7/12}    viṃśateḥ etat jñāpakam syāt .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {8/12}    na iti āha .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {9/12}    yogāpekṣam jñāpakam .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {10/12} atha yogavibhāgaḥ kariṣyate .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {11/12} viṃśatitriṃśabhyām kan bhavati iti .

(5.1.24) P II.347.10 - 14 R IV.33 - 34 {12/12} tataḥ ḍvun asañjñāyām iti .

(5.1.25) P II.347.16 - 20 R IV.34 {1/6}  ṭithan ardhāt ca</V> .

(5.1.25) P II.347.16 - 20 R IV.34 {2/6}  ṭithan ardhāt ca iti vaktavyam .

(5.1.25) P II.347.16 - 20 R IV.34 {3/6}  ardhikaḥ ardhikī .

(5.1.25) P II.347.16 - 20 R IV.34 {4/6}  <V>kārṣāpaṇāt pratiḥ ca</V> .

(5.1.25) P II.347.16 - 20 R IV.34 {5/6}  kārṣāpaṇāt ṭiṭhan vaktavyaḥ ca pratiḥ ādeśaḥ vaktavyaḥ .

(5.1.25) P II.347.16 - 20 R IV.34 {6/6}  kārṣāpaṇikaḥ kārṣāpaṇikī pratikaḥ pratikī .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {1/71}          dvigoḥ luki uktam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {2/71}          kim uktam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {3/71}          tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam. arthaviśeṣāsampratyaye atannimittāt api iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {4/71}          iha api dvigoḥ luki tannimittagrahaṇam kartavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {5/71}          dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {6/71}          iha bhūt .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {7/71}          dvābhyām śūrpābhyām krītam dviśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {8/71}          triśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {9/71}          dviśūrpeṇa krītam dvaiśaurpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {10/71}        traiśaurpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {11/71}        arthaviśeṣāsampratyaye atannimittāt api .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {12/71}        arthaviśeṣasya asampratyaye atannimittāt api vaktavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {13/71}        kim prayojanam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {14/71}        dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {15/71}        dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {16/71}        atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {17/71}        tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {18/71}        kim ca ataḥ .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {19/71}        yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {20/71}        dvābhyām śūrpābhyām krītam dviśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {21/71}        triśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {22/71}        dviśūrpeṇa krītam dvaiśaurpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {23/71}        traiśaurpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {24/71}        atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {25/71}        yatha na doṣaḥ tathā astu .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {26/71}        saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {27/71}        kutaḥ etat .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {28/71}        yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {29/71}        tat tarhi tannimittagrahaṇam kartavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {30/71}        na kartavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {31/71}        dvigoḥ iti na eṣā pañcamī .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {32/71}        tarhi .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {33/71}        sambandhaṣaṣṭhī .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {34/71}        dvigoḥ taddhitasya luk bhavati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {35/71}        kim ca dvigoḥ taddhitaḥ .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {36/71}        nimittam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {37/71}        yasmin dviguḥ iti etat bhavati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {38/71}        kasmin ca etat bhavati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {39/71}        pratyaye .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {40/71}        idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {41/71}        etat ca na vaktavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {42/71}        iha asmābhiḥ traiśabdyam sādhyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {43/71}        dvābhyām śūrpābhyām krītam dviśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {44/71}        triśūrpam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {45/71}        dviśūrpeṇa krītam dvaiśaurpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {46/71}        traiśaurpikam iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {47/71}        tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {48/71}        tat yathā .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {49/71}        aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {50/71}        evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {51/71}        dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {52/71}        atha asañjñāyām iti kimartham .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {53/71}        pāñcalohitikam pāñcakalāpikam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {54/71}            <V>sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya</V> .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {55/71}        sañjñāpratiṣedhaḥ ca anarthakaḥ .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {56/71}        kim kāraṇam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {57/71}        tannimittatvāt lopasya .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {58/71}        na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {59/71}        yaḥ tasmāt utpadyate na asu tannimittam syāt .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {60/71}        evam tarhi idam syāt .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {61/71}        pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {62/71}        atra api pañcalohitam iti eva bhavitavyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {63/71}        katham .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {64/71}        uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {65/71}        <V>uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam</V> .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {66/71}        uktam saṅkhyātve adhyardhagrahaṇasya prayojanam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {67/71}        kim uktam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {68/71}        adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {69/71}        tasmāt iha adhyardhagrahaṇānarthakyam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {70/71}        tasmāt iha adhyardhagrahaṇam anarthakam .

(5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {71/71}        dvigoḥ iti eva luk siddhaḥ .

(5.1.29) P II.349.6 - 9 R IV.37 {1/2}      kārṣāpaṇasahasrābhyām suvarṇaśatamānayoḥ upasaṅkhyānam kartavyam .

(5.1.29) P II.349.6 - 9 R IV.37 {2/2}      adhyardhasuvarṇam adhyardhasauvarṇikam adhyardhaśatamānam adhyardhaśātamānam dviśatamānam dviśātamānam

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {1/11}        <V>dvitribhyām dvaiyogyam</V> .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {2/11}        dvitribhyām iti yat ucyate dvaiyogyam etat draṣṭavyam .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {3/11}        kim idam dvaiyogyam iti .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {4/11}        dvayoḥ yogayoḥ bhavam dviyogam .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {5/11}        dviyogasya bhāvaḥ dvaiyogyam iti .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {6/11}        dveṣyam vijānīyāt : aviśeṣeṇa itaḥ uttaram dvitribhyām iti .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {7/11}        tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : dvitribhyām dvaiyogyam iti .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {8/11}        <V>tatra ca bahugrahaṇam</V> .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {9/11}        tatra ca bahugrahaṇam kartavyam .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {10/11}     bahuniṣkam bahunaiṣkikam .

(5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {11/11}     bahubistam bahubaistikam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {1/8}        <V>khāryāḥ īkan kevalāyāḥ ca</V> .

(5.1.33) P II.349.20 - 350.4 R IV.38 {2/8}        khāryāḥ īkan kevalāyāḥ ca iti vaktavyam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {3/8}        khārīkam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {4/8}        <V>kākiṇyāḥ ca upasaṅkhyānam</V> .kākiṇyāḥ ca upasaṅkhyānam kartavyam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {5/8}        adhyardhakākiṇīkam dvikākiṇīkam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {6/8}        <V>kevalāyāḥ ca</V> .

(5.1.33) P II.349.20 - 350.4 R IV.38 {7/8}        kevalāyāḥ ca iti vaktavyam .

(5.1.33) P II.349.20 - 350.4 R IV.38 {8/8}        kākiṇīkam .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {1/6}        <V>śataśāṇābhyām </V> .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {2/6}        śataśāṇābhyām iti vaktavyam .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {3/6}        adhyardhaśatam adhyardhaśatyam pañcaśatam pañcaśatyam adhyardhaśāṇam adhyardhaśāṇyam pañcaśāṇam pañcaśāṇyam .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {4/6}        <V>dvitripūrvāt aṇ ca</V> .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {5/6}        dvitripūrvāt aṇ ca iti vaktavyam .

(5.1.35) P II.350.6 - 11 R IV.38 - 39 {6/6}        dviśāṇam triśāṇam dvaiśāṇam traiśāṇam dviśāṇyam triśāṇyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {1/38}          <V>tena krītam iti karaṇāt</V> .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {2/38}          tena krītam iti atra karaṇāt iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {3/38}          iha bhūt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {4/38}          devadattena krītam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {5/38}          yajñadattena krītam iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {6/38}          <V>akartrekāntāt</V> .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {7/38}          akartrekāntāt iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {8/38}          iha bhūt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {9/38}          devadattena pāṇinā krītam iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {10/38}        <V>saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam</V> .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {11/38}        saṅkhyāyāḥ iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {12/38}        iha api yathā syāt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {13/38}        pañcabhiḥ krītam pañcakam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {14/38}        kim punaḥ kāraṇam na sidhyati .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {15/38}        ekavacanāntāt iti vakṣyati .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {16/38}        tasya ayam purastāt apakarṣaḥ .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {17/38}        ekavacanāt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {18/38}        ekavacanāntāt iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {19/38}        iha bhūt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {20/38}        śūrpābhyām krītam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {21/38}        śūrpaiḥ krītam iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {22/38}        dvigoḥ ca .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {23/38}        dvigoḥ ca iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {24/38}        iha api yathā syāt .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {25/38}        dvābhyām śūrpābhyām krītam dviśūrpam triśūrpam iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {26/38}        yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {27/38}        parimāṇasya saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {28/38}        tat tarhi ekavacanāntāt iti vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {29/38}        tasmin ca kriyamāṇe bahu vaktavyam bhavati .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {30/38}        na vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {31/38}        kasmāt na bhavati śūrpābhyām krītam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {32/38}        śūrpaiḥ krītam iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {33/38}        <V>uktam </V> .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {34/38}        kim uktam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {35/38}        anabhidhānāt iti .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {36/38}        yadi evam karaṇāt akartrekāntāt iti api na vaktavyam .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {37/38}        kartuḥ kartrekāntāt kasmāt na bhavati .

(5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {38/38}        anabhidhānāt .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {1/10}      saṃyoganipātayoḥ kaḥ viśeṣaḥ .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {2/10}      saṃyogaḥ nāma saḥ bhavati idam kṛtvā idam avāpyate iti .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {3/10}      utpātaḥ nāma saḥ bhavati yādṛcchikaḥ bhedaḥ chedaḥ padmam parṇam .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {4/10}      <V>tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam</V> .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {5/10}      tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam kartavyam .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {6/10}      vātasya śamanam kopanam vātikam .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {7/10}      paittikam ślaiṣmikam .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {8/10}      <V>sannipātāt ca</V> .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {9/10}      sannipātāt ca iti vaktavyam .

(5.1.38) P II.351.8 - 14 R IV.40 - 41 {10/10}    sānnipātikam .

(5.1.39) P II.351.16 - 18 R IV.41 {1/4}  <V>yatprakaraṇe brahmavarcasāt ca</V> .

(5.1.39) P II.351.16 - 18 R IV.41 {2/4}  yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam .

(5.1.39) P II.351.16 - 18 R IV.41 {3/4}  brahmavarcasasya nimittam brahmvarcasyaḥ .

(5.1.39) P II.351.16 - 18 R IV.41 {4/4}  utpātaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {1/11}      <V>tad asmin dīyate asmai iti ca</V> .

(5.1.47) P II.351.20 - 352.2 R IV.41 {2/11}      tad asmin dīyate asmai iti ca iti vaktavyam .

(5.1.47) P II.351.20 - 352.2 R IV.41 {3/11}      pañca vṛddhiḥ āyaḥ lābhaḥ śulkaḥ upadā dīyate asmai pañcakaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {4/11}      saptakaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {5/11}      aṣṭakaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {6/11}      navakaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {7/11}      daśakaḥ .

(5.1.47) P II.351.20 - 352.2 R IV.41 {8/11}      tat tarhi upasaṅkhyānam kartavyam .

(5.1.47) P II.351.20 - 352.2 R IV.41 {9/11}      na kartavyam .

(5.1.47) P II.351.20 - 352.2 R IV.41 {10/11}    yat hi yasmai dīyate tasmin api tat dīyate .

(5.1.47) P II.351.20 - 352.2 R IV.41 {11/11}    tat asmin dīyate iti eva siddham .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {1/13}        ṭhanprakaraṇe anantāt upasaṅkhyānam</V> .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {2/13}        ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {3/13}        dvitīyakaḥ .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {4/13}        tṛtīyakaḥ .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {5/13}        kim punaḥ kāraṇam na sidhyati .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {6/13}        pūraṇāt iti ucyate .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {7/13}        na ca etat pūraṇāntam .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {8/13}        anā etat paryavapannam .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {9/13}        pūraṇam nāma arthaḥ .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {10/13}      tam artham āha tīyaśabdaḥ .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {11/13}      pūraṇam saḥ asau bhavati .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {12/13}      pūraṇantāt svārthe bhāge an .

(5.1.48) P II.352.4 - 8 R IV.41 - 42 {13/13}      saḥ api pūraṇam bhavati eva .

(5.1.52) P II.352.10 -11 R IV.42 {1/5}   <V>tat pacati iti droṇāt aṇ ca</V> .

(5.1.52) P II.352.10 -11 R IV.42 {2/5}   tat pacati iti droṇāt aṇ ca iti vaktavyam .

(5.1.52) P II.352.10 -11 R IV.42 {3/5}   droṇam pacati .

(5.1.52) P II.352.10 -11 R IV.42 {4/5}   drauṇī .

(5.1.52) P II.352.10 -11 R IV.42 {5/5}   drauṇikī .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {1/9}      <V>kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt</V> .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {2/9}      kulijāt ca iti eva siddham .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {3/9}      na arthaḥ lukkhagrahaṇena .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {4/9}      kim kāraṇam .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {5/9}      pūrvasmin trikabhāvāt .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {6/9}      pūrvasmin yoge sarvaḥ eṣaḥ trikaḥ nirdiśyate .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {7/9}      dvyāḍhakī .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {8/9}      dvyāḍhikī .

(5.1.55) P II.352.13 - 15 R IV.42 - 43 {9/9}      dvyāḍhakīnā .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {1/73}           <V>sañjñāyām svārthe</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {2/73}           sañjñāyām svārthe pratyayaḥ utpādyaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {3/73}           pañca eva pañcakāḥ śakunayaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {4/73}           trikāḥ śālaṅkāyanāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {5/73}           saptakāḥ brahmavṛkṣāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {6/73}           <V>tataḥ parimāṇini</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {7/73}           tataḥ paraḥ pratyayaḥ parimāṇini iti vaktavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {8/73}           pañcakaḥ saṅghaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {9/73}           daśakaḥ saṅghaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {10/73}        <V>jīvitaparimāṇe ca upasaṅkhyānam</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {11/73}        jīvitaparimāṇe ca upasaṅkhyānam kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {12/73}        ṣaṣṭiḥ jīvitaparimāṇam asya ṣāṣṭikaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {13/73}        sāptatikaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {14/73}        <V>jīvitaparimāṇe ca iti anarthakam vacanam kālāt iti siddhatvāt</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {15/73}        jīvitaparimāṇe ca iti anarthakam vacanam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {16/73}        kim kāraṇam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {17/73}        kālāt iti siddhatvāt .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {18/73}        kālāt iti eva siddham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {19/73}        iha yasya ṣaṣṭiḥ jīvitaparimāṇam ṣaṣtim asu bhūtaḥ bhavati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {20/73}        tatra tam adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī iti eva siddham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {21/73}        avaśyam ca etat evam vijñeyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {22/73}        <V>iha vacane hi lukprasaṅgaḥ</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {23/73}        iha hi kriyamāṇe luk prasajyeta : dviṣāṣṭikaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {24/73}        triṣāṣṭikaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {25/73}        anena sati luk bhavati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {26/73}        tena sati kasmāt na bhavati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {27/73}        ā arhāt iti ucyate .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {28/73}        na sidhyati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {29/73}        kim kāraṇam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {30/73}        na hi ime kālaśabdāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {31/73}        kim tarhi saṅkhyāśabdāḥ ime .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {32/73}        ime api kālaśabdāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {33/73}        katham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {34/73}        saṅkhyā saṅkhyeye vartate .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {35/73}        yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {36/73}        ramaṇīyam kālam bhūtaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {37/73}        śobhanam kālam bhūtaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {38/73}        atha matam etat  .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {39/73}        kāle dṛṣṭaḥ śabdaḥ kālaśabdaḥ kālam yaḥ na vyabhicarati iti na ramaṇīyādiṣu atriprasaṅgaḥ bhavati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {40/73}        jīvitaparimāṇe tu upasaṅkhyānam kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {41/73}        iha ca upasaṅkhyānam kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {42/73}        vārṣaśatikaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {43/73}        vārṣasahasrikaḥ iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {44/73}        kim punaḥ kāraṇam na sidhyati .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {45/73}        na hi varṣaśataśabdaḥ saṅkhyā .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {46/73}        kim tarhi saṅkhyeye vartate varṣaśataśabdaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {47/73}        evam tarhi <V>anyebhyaḥ api dṛśyate khāraśatādyartham</V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {48/73}        anyebhyaḥ api dṛśyate iti vaktavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {49/73}        kim prayojanam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {50/73}        khāraśatādyartham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {51/73}        khāraśatikaḥ rāśiḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {52/73}        khārasahastrikaḥ rāśiḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {53/73}        ayam tarhi doṣaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {54/73}        iha vacane hi lukprasaṅgaḥ iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {55/73}        na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {56/73}        kim tarhi .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {57/73}        yatra kriyamāṇe na doṣaḥ tatra kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {58/73}        kva ca kriyamāṇe na doṣaḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {59/73}        param arhāt .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {60/73}        tat tarhi upasaṅkhyānam kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {61/73}        na kartavyam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {62/73}        kālāt iti eva siddham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {63/73}        nanu ca uktam na ime kālaśabdāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {64/73}        kim tarhi .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {65/73}        saṅkhyāśabdāḥ iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {66/73}        nanu ca uktam ime api kālaśabdāḥ .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {67/73}        katham .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {68/73}        saṅkhyā saṅkhyeye vartate .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {69/73}        nanu ca uktam yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {70/73}        <V>uktam </V> .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {71/73}        kim uktam .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {72/73}        anabhidhānāt iti .

(5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {73/73}        anabhidhānāt ramaṇīyādiṣu utpattiḥ na bhaviṣyati .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {1/6}       <V>stome ḍavidhiḥ pañcadaśādyarthaḥ</V> .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {2/6}       stome ḍaḥ vidheyaḥ .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {3/6}       kim prayojanam .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {4/6}       pañcadaśādyarthaḥ .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {5/6}       pañcadaśaḥ stomaḥ .

(5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {6/6}       saptadaśaḥ stomaḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {1/116}          ime viṃśatyādayaḥ saprakṛtikāḥ sapratyayakāḥ nipātyante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {2/116}          tatra na jñāyate prakṛtiḥ kaḥ pratyayaḥ kaḥ pratyayārthaḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {3/116}          tatra vaktavyam iyam prakṛtiḥ ayam pratyayaḥ ayam pratyayārthaḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {4/116}          ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {5/116}          dvau daśatau viṃśatiḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {6/116}          <V>viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ</V> .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {7/116}          viṃśatyādayaḥ daśāt cet samāsaḥ na upapadyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {8/116}          viṃśatigavam iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {9/116}          kim kāraṇam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {10/116}        dravyam anabhihitam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {11/116}        tasya anabhihitatvāt ṣaṣṭhī prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {12/116}        ṣaṣṭhyantam ca samāse pūrvam nipatati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {13/116}        tatra goviṃśatiḥ iti prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {14/116}        na ca evam bhavitavyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {15/116}        bhavitavyam ca viṃśatigavam tu na sidhyati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {16/116}        iha ca triṃśatpūlī catvāriṃśatpūlī samānādhikaraṇalakṣaṇaḥ samāsaḥ na prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {17/116}        vacanam ca vidheyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {18/116}        viṃśatiḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {19/116}        dvitvāt daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {20/116}        evam tarhi parimāṇini viṃśatyādayaḥ bhaviṣyanti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {21/116}        <V>parimāṇini cet punaḥ svārthe pratyayavidhānam</V> .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {22/116}        parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {23/116}        viṃśakaḥ saṅghaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {24/116}        ṣaṣṭhīvacanavidhiḥ ca</V> .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {25/116}        ṣaṣṭhī ca vidheyā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {26/116}        gavām viṃśatiḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {27/116}        dravyam abhihitam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {28/116}        tasya abhihitatvāt ṣaṣṭhī na prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {29/116}        ekavacanam ca vidheyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {30/116}        viṃśatiḥ gāvaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {31/116}        gobhiḥ sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {32/116}        <V>anārambhaḥ prātipadikavijñānāt yathā sahasrādiṣu</V> .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {33/116}        anārambhaḥ punaḥ viṃśatyādīnām nyāyyaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {34/116}        katham sidhyati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {35/116}        prātipadikavijñānāt .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {36/116}        katham prātipadikavijñānam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {37/116}        viṃśatyādayaḥ avyutpannāni prātipadikāni yathā sahasrādiṣu .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {38/116}        tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati ca abhidhānam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {39/116}        yathā sahasrādiṣu iti ucyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {40/116}        atha sahasrādiṣu api katham bhavitavyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {41/116}        sahasram gavām .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {42/116}        sahasram gāvaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {43/116}        sahasragavam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {44/116}        gosahasram iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {45/116}        yāvatā atra api sandehaḥ na asūyā kartavyā yatra anugamaḥ kriyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {46/116}        nanu ca uktam viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {47/116}        parimāṇini cet punaḥ svārthe pratyayavidhānam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {48/116}        ṣaṣṭhīvacanavidhiḥ ca iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {49/116}        na eṣaḥ doṣaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {50/116}        samudāye viṃśatyādayaḥ bhaviṣyanti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {51/116}        kim vaktavyam etat .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {52/116}        na hi .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {53/116}        katham anucyamānam gaṃsyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {54/116}        saṅghaḥ iti vartate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {55/116}        saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {56/116}        te ete viṃśatyādayaḥ samudāye santaḥ bhāvavacanāḥ bhavanti bhāvavacanāḥ santaḥ guṇavacanāḥ bhavanti guṇavacanāḥ santaḥ aviśiṣṭāḥ bhavanti anyaiḥ guṇavacanaiḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {57/116}        anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {58/116}        tat yathā śuklaḥ paṭaḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {59/116}        kadā cit guṇinā guṇaḥ vyapadiśyate : paṭasya śuklaḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {60/116}        tat yadā tāvat ucyate viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {61/116}        vacanaparihāraḥ tiṣṭhatu tāvat .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {62/116}        parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṃhanane vṛttaḥ saṃhanane vartiṣyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {63/116}        saṅkhyāsaṃhanane vṛttaḥ dravyasaṃhanane vartiṣyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {64/116}        atha ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {65/116}        vacanaparihāraḥ ubhayoḥ api .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {66/116}        yadi tarhi ime viṃśatyādayaḥ guṇavacanāḥ syuḥ sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {67/116}        anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye anuvartante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {68/116}        tat yathā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {69/116}        śuklam vastram .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {70/116}        śuklā śāṭī .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {71/116}        śuklaḥ kambalaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {72/116}        śuklau kambalau .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {73/116}        śuklāḥ kambalāḥ iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {74/116}        yat asau dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {75/116}        viṃśatyādayaḥ punaḥ na anuvartante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {76/116}        anye api vai guṇavacanāḥ na avaśyam dravyasya liṅgasaṅkhye anuvartante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {77/116}        tat yathā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {78/116}        gāvaḥ dhanam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {79/116}        putrā apatyam .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {80/116}        indrāgnī devatā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {81/116}        viśvedevāḥ devatā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {82/116}        yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyai iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {83/116}        atha atra ananuvṛttau hetuḥ śakyaḥ vaktum .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {84/116}        bāḍham śakyaḥ vaktum .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {85/116}        kāmam tarhi ucyatām .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {86/116}        iha kadā cit guṇaḥ prādhānyena vivakṣitaḥ bhavati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {87/116}        tat yathā : pañca uḍupaśatāni tīrṇāni .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {88/116}        pañca phalakaśatāni tīrṇāni .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {89/116}        aśvaiḥ yuddham .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {90/116}        asibhiḥ yuddham iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {91/116}        na ca asayaḥ yudhyante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {92/116}        asiguṇāḥ puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {93/116}        iha tāvat gāvaḥ dhanam iti dhinoteḥ dhanam ekaḥ guṇaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {94/116}        saḥ prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {95/116}        putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {96/116}        saḥ prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {97/116}        indrāgnī devatā .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {98/116}        viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ devaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {99/116}        tasmāt svārthe tal .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {100/116}     ekaḥ guṇaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {101/116}     saḥ prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {102/116}     yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyā iti dakṣeḥ vṛddhikarmaṇaḥ dakṣiṇā ekaḥ guṇaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {103/116}     saḥ prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {104/116}     tasya ekatvāt ekavacanam bhaviṣyati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {105/116}     viṃśatyādiṣu ca api ekaḥ guṇaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {106/116}     saḥ prādhānyena vivakṣitaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {107/116}     tasya ekatvāt ekavacanam bhaviṣyati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {108/116}     ayam tarhi viṃśatyādiṣu bhāvavacaneṣu doṣaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {109/116}     goviṃśatiḥ ānīyatām iti bhāvānayane codite dravyānanam na prāpnoti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {110/116}     na eṣaḥ doṣaḥ .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {111/116}     idam tāvat ayam praṣṭavyaḥ : atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {112/116}     asambhavāt .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {113/116}     ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {114/116}     idam api evañjātīyakam eva .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {115/116}     asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati .

(5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {116/116}     atha avyatirekāt .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {1/20}         <V>chedādipathibhyaḥ vigrahadarśanāt nityagrahaṇānarthakyam</V> .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {2/20}         chedādipathibhyaḥ nityagrahaṇam anarthakam .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {3/20}         kim kāraṇam .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {4/20}         vigrahadarśanāt .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {5/20}         vigrahaḥ dṛśyate .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {6/20}         chedam arhati .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {7/20}         panthānam gacchati iti .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {8/20}         vikārārtham tarhi idam nityagrahaṇam kriyate .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {9/20}         vikāreṇa vigrahaḥ bhūt iti .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {10/20}       virāgaviraṅgam ca .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {11/20}       panthaḥ ṇa nityam iti .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {12/20}       <V>vikārārtham iti cet akaṅādibhiḥ tulyam</V> .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {13/20}       vikārārtham iti cet akaṅādibhiḥ tulyam etat .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {14/20}       yathā akaṅādibhiḥ vikāraiḥ vigrahaḥ na bhavati evam ābhyām api na bhaviṣyati .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {15/20}       kim punaḥ iha akartavyam nityagrahaṇam kriyate āhosvit anyatra kartavyam na kriyate .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {16/20}       iha akartavyam kriyate .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {17/20}       eṣaḥ eva nyāyaḥ yat uta sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {18/20}       tat yathā .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {19/20}       devadattayajñadattābhyām idam kartavyam iti .

(5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {20/20}       devadattāpāye yajñadattaḥ api na karoti .

(5.1.71) P II.357.22 - 24 R IV.58 {1/3}  <V>yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam </V>. yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam .

(5.1.71) P II.357.22 - 24 R IV.58 {2/3}  yjañakarma arhati yajñiyaḥ deśaḥ .

(5.1.71) P II.357.22 - 24 R IV.58 {3/3}  ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {1/17}      <V>tat vartayati iti anirdeśaḥ tatra adarśanāt</V> .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {2/17}      tat vartayati iti anirdeśaḥ .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {3/17}      agamakaḥ nirdeśaḥ anirdeśaḥ .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {4/17}      pārāyaṇam kaḥ vartayati .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {5/17}      yaḥ parasya karoti .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {6/17}      turāyaṇam kaḥ vartayati .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {7/17}      yaḥ carupuroḍāśān nirvapati .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {8/17}      tatra adarśanāt .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {9/17}      na ca tatra pratyayaḥ dṛśyate .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {10/17}    <V>iṅyajyoḥ ca darśanāt</V> .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {11/17}    iṅyajyoḥ ca pratyayaḥ dṛśyate .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {12/17}    yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {13/17}    yaḥ turāyaṇena yajate saḥ taurāyaṇikaḥ iti ucyate .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {14/17}    yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {15/17}    yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati ubhau tau vartayataḥ .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {16/17}    ubhayatra kasmāt na bhavati .

(5.1.72) P II.358.2 - 10 R IV.58 - 59 {17/17}    anabhidhānāt .

(5.1.74) P II.358.12 - 18 R IV.59 {1/8}  <V>yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam</V> .

(5.1.74) P II.358.12 - 18 R IV.59 {2/8}  yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam .

(5.1.74) P II.358.12 - 18 R IV.59 {3/8}  krośaśatam gacchati iti krauśaśatikaḥ .

(5.1.74) P II.358.12 - 18 R IV.59 {4/8}  yojanaśatam gacchati iti yaujanaśatikaḥ iti .

(5.1.74) P II.358.12 - 18 R IV.59 {5/8}  <V>tataḥ abhigamanam arhati iti ca</V> .

(5.1.74) P II.358.12 - 18 R IV.59 {6/8}  tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam .

(5.1.74) P II.358.12 - 18 R IV.59 {7/8}  krośaśatāt abhigamanam arhati krauśaśatikaḥ bhikṣuḥ .

(5.1.74) P II.358.12 - 18 R IV.59 {8/8}  yojanaśatāt abhigamanam arhati yaujanaśatikaḥ guruḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {1/25}    <V>āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam</V> .

(5.1.77) P II.358.20 - 359.10 R IV.60 {2/25}    āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam kartavyam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {3/25}    vāripathena gacchati vāripathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {4/25}    vāripathena āhṛtam vāripathikam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {5/25}    vāri .

(5.1.77) P II.358.20 - 359.10 R IV.60 {6/25}    jaṅgala .

(5.1.77) P II.358.20 - 359.10 R IV.60 {7/25}    jaṅgalapathena gacchati jāṅgalapathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {8/25}    jaṅgalapathena āhṛtam jāṅgalapathikam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {9/25}    jaṅgala .

(5.1.77) P II.358.20 - 359.10 R IV.60 {10/25} sthala .

(5.1.77) P II.358.20 - 359.10 R IV.60 {11/25} sthalapathena gacchati sthālapathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {12/25} sthalapathena āhṛtam sthālapathikam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {13/25} sthala .

(5.1.77) P II.358.20 - 359.10 R IV.60 {14/25} kāntāra .

(5.1.77) P II.358.20 - 359.10 R IV.60 {15/25} kāntārapathena gacchati kāntārapathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {16/25} kāntārapathena āhṛtam kāntārapathikam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {17/25} <V>ajapathaśaṅkupathābhyām ca</V> .

(5.1.77) P II.358.20 - 359.10 R IV.60 {18/25} ajapathaśaṅkupathābhyām ca iti vaktavyam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {19/25} ajapathena gacchati ājapathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {20/25} ajapathena āhṛtam ājapathikam. śaṅkupathena gacchati śāṅkupathikaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {21/25} śaṅkupathena āhṛtam śāṅkupathikam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {22/25} <V>madhukamaricayoḥ aṇ sthalāt</V> .

(5.1.77) P II.358.20 - 359.10 R IV.60 {23/25} madhukamaricayoḥ aṇ sthalāt vaktavyaḥ .

(5.1.77) P II.358.20 - 359.10 R IV.60 {24/25} sthālapatham madhukam .

(5.1.77) P II.358.20 - 359.10 R IV.60 {25/25} sthālapatham maricam .

(5.1.80) P II.12 - 18 R IV.60 - 61 {1/16}           <V>adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ tatra adarśanāt</V> .

(5.1.80) P II.12 - 18 R IV.60 - 61 {2/16}           adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ .

(5.1.80) P II.12 - 18 R IV.60 - 61 {3/16}           kim kāraṇam .

(5.1.80) P II.12 - 18 R IV.60 - 61 {4/16}           tatra adarśanāt .

(5.1.80) P II.12 - 18 R IV.60 - 61 {5/16}           na hi asau māsam adhīṣyate .

(5.1.80) P II.12 - 18 R IV.60 - 61 {6/16}           kim tarhi muhūrtam adhīṣṭaḥ māsam tat karma karoti .

(5.1.80) P II.12 - 18 R IV.60 - 61 {7/16}           <V>siddham tu caturthīnirdeśāt</V> .

(5.1.80) P II.12 - 18 R IV.60 - 61 {8/16}           siddham etat .

(5.1.80) P II.12 - 18 R IV.60 - 61 {9/16}           katham .

(5.1.80) P II.12 - 18 R IV.60 - 61 {10/16}         caturthīnirdeśāt .

(5.1.80) P II.12 - 18 R IV.60 - 61 {11/16}         caturthīnirdeśaḥ kartavyaḥ .

(5.1.80) P II.12 - 18 R IV.60 - 61 {12/16}         tasmai adhīṣṭaḥ iti .

(5.1.80) P II.12 - 18 R IV.60 - 61 {13/16}         saḥ tarhi caturthīnirdeśaḥ kartavyaḥ .

(5.1.80) P II.12 - 18 R IV.60 - 61 {14/16}         na kartavyaḥ .

(5.1.80) P II.12 - 18 R IV.60 - 61 {15/16}         tādarthyāt tācchabdyam bhaviṣyati .

(5.1.80) P II.12 - 18 R IV.60 - 61 {16/16}         māsārthaḥ muhūrtaḥ māsaḥ .

(5.1.84) P II.359.20 - 22 R IV.61 - 62 {1/4}      <V>avayasi ṭhan ca iti anantarasya anukarṣaḥ</V> .

(5.1.84) P II.359.20 - 22 R IV.61 - 62 {2/4}      avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ .

(5.1.84) P II.359.20 - 22 R IV.61 - 62 {3/4}      dveṣyam vijānīyāt : yap api anuvartate iti .

(5.1.84) P II.359.20 - 22 R IV.61 - 62 {4/4}      tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti .

(5.1.90) P II.360.2 - 6 R IV.62 {1/7}      ṣaṣṭike sañjñāgrahaṇam</V> .

(5.1.90) P II.360.2 - 6 R IV.62 {2/7}      ṣaṣṭike sañjñāgrahaṇam kartavyam .

(5.1.90) P II.360.2 - 6 R IV.62 {3/7}      mudgāḥ api hi ṣaṣṭirātreṇe pacyante .

(5.1.90) P II.360.2 - 6 R IV.62 {4/7}      tatra bhūt iti .

(5.1.90) P II.360.2 - 6 R IV.62 {5/7}      <V>uktam </V> .

(5.1.90) P II.360.2 - 6 R IV.62 {6/7}      kim uktam .

(5.1.90) P II.360.2 - 6 R IV.62 {7/7}      anabhidhānāt iti .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {1/33}           <V>tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {2/33}           tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {3/33}           mahānāmnīnām brahmacaryam māhānāmnikam .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {4/33}           ādityavratikam .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {5/33}           <V>tat carati iti ca</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {6/33}           tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {7/33}           mahānāmnīḥ carati māhānāmnikaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {8/33}           ādityavratikaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {9/33}           na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {10/33}         mahānāmnyaḥ nāma ṛcaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {11/33}         na ca tāḥ caryante .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {12/33}         vratam tāsām caryate .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {13/33}         na eṣaḥ doṣaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {14/33}         sāhacaryāt tācchabyam bhaviṣyati .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {15/33}         mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {16/33}         <V>avāntaradīkṣādibhyaḥ ḍiniḥ</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {17/33}         avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {18/33}         avāntaradīkṣī .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {19/33}         tilavratī .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {20/33}         <V>aṣṭācatvāriṃśataḥ ḍvun ca</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {21/33}         aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {22/33}         aṣṭācatvāriṃśakaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {23/33}         aṣṭācatvāriṃśī .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {24/33}         <V>cāturmāsyānām yalopaḥ ca</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {25/33}         cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {26/33}         cāturmāsikaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {27/33}         cāturmāsī .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {28/33}         atha kim idam cāturmāsyānām iti .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {29/33}         <V>caturmāsāt ṇyaḥ yajñe tatra bhave</V> .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {30/33}         caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {31/33}         caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {32/33}         <V>sañjñāyām aṇ </V>. sañjñāyām aṇ vaktavyaḥ .

(5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {33/33}         caturṣu māseṣu bhavā cāturmāsī pauṇamāsī

(5.1.95) P II.361.7 - 12 R IV.64 {1/12}  ākhyāgrahaṇam kimartham. tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ tataḥ utapattiḥ syāt .

(5.1.95) P II.361.7 - 12 R IV.64 {2/12}  agniṣṭomikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {3/12}  rājasūyikaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {4/12}  vājapeyikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {5/12}  yatra yajñaśabdaḥ asti .

(5.1.95) P II.361.7 - 12 R IV.64 {6/12}  nāvayajñikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {7/12}  pākayajñikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {8/12}  iha na syāt .

(5.1.95) P II.361.7 - 12 R IV.64 {9/12}  pāñcaudanikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {10/12}           dāśaudanikyaḥ .

(5.1.95) P II.361.7 - 12 R IV.64 {11/12}           ākhyāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(5.1.95) P II.361.7 - 12 R IV.64 {12/12}           ye ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham bhavati .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {1/16}    <V>kāryagrahaṇam anarthakam tatrabhavena kṛtatvāt </V>. kāryagrahaṇam anarthakam .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {2/16}    kim kāraṇam .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {3/16}    tatrabhavena kṛtatvāt .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {4/16}    yat hi māse kāryam māse bhavam tat bhavati .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {5/16}    tatra tatra bhavaḥ iti eva siddham .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {6/16}    kim idam bhavān kāryagrahaṇam eva pratyācaṣṭe na punaḥ dīyategrahaṇam api .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {7/16}    yathā eva hi yat māse kāryam tat māse bhavam bhavati evam yat api māse dīyate tat api māse bhavam bhavati .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {8/16}    tatra tatra bhavaḥ iti eva siddham .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {9/16}    na sidhyati .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {10/16} na tat māse dīyate .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {11/16} kim tarhi māse gate .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {12/16} evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {13/16} evam tarhi yogavibhāgottarakālam idam paṭhitavyam .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {14/16} tasya dakṣiṇā yajñākhyebhyaḥ .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {15/16} tatra ca dīyate .

(5.1.96) P II.361.14 - 22 R IV.65 - 66 {16/16} tataḥ kāryam bhavavat kālāt iti .

(5.1.97) P II.362.2 - 11 R IV.66 {1/22}  <V>aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam</V> .

(5.1.97) P II.362.2 - 11 R IV.66 {2/22}  aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam kartavyam .

(5.1.97) P II.362.2 - 11 R IV.66 {3/22}  trīṇi imāni aṇgrahaṇāni .

(5.1.97) P II.362.2 - 11 R IV.66 {4/22}  vyuṣṭādibhyaḥ aṇ .

(5.1.97) P II.362.2 - 11 R IV.66 {5/22}  samayaḥ tat asya prāptam .

(5.1.97) P II.362.2 - 11 R IV.66 {6/22}  ṛtoḥ aṇ .

(5.1.97) P II.362.2 - 11 R IV.66 {7/22}  prayojanam .

(5.1.97) P II.362.2 - 11 R IV.66 {8/22}  viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti .

(5.1.97) P II.362.2 - 11 R IV.66 {9/22}  tatra na jñāyate katarasmin aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam .

(5.1.97) P II.362.2 - 11 R IV.66 {10/22}           aviśeṣāt sarvatra .

(5.1.97) P II.362.2 - 11 R IV.66 {11/22}           vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam .

(5.1.97) P II.362.2 - 11 R IV.66 {12/22}           agnipade dīyate kāryam āgnipadam .

(5.1.97) P II.362.2 - 11 R IV.66 {13/22}           pailumūlam .

(5.1.97) P II.362.2 - 11 R IV.66 {14/22}           samayaḥ tat asya prāptam .

(5.1.97) P II.362.2 - 11 R IV.66 {15/22}           ṛtoḥ aṇ .

(5.1.97) P II.362.2 - 11 R IV.66 {16/22}           agnipadādibhyaḥ ca iti vaktavyam .

(5.1.97) P II.362.2 - 11 R IV.66 {17/22}           upavastā prāptaḥ asya aupavastram .

(5.1.97) P II.362.2 - 11 R IV.66 {18/22}           prāśitā prāptaḥ asya prāśitram .

(5.1.97) P II.362.2 - 11 R IV.66 {19/22}           prayojanam .

(5.1.97) P II.362.2 - 11 R IV.66 {20/22}           viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ 'gnipadādibhyaḥ ca iti vaktavyam .

(5.1.97) P II.362.2 - 11 R IV.66 {21/22}           cūḍā prayojanam asya cauḍam .

(5.1.97) P II.362.2 - 11 R IV.66 {22/22}           śraddhā prayojanam asya śrāddham .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {1/21} <V>chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrvapadāt upasaṅkhyānam</V> .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {2/21} chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrrvapadāt upasaṅkhyānam kartavyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {3/21} viśi .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {4/21} gehānupraveśanīyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {5/21} pūri .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {6/21} prapāpūraṇīyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {7/21} padi .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {8/21} goprapadanīyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {9/21} aśvaprapadanīyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {10/21}           ruhi .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {11/21}           prāśādārohaṇīyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {12/21}           <V>svargādibhyaḥ yat</V> ṣvargādibhyaḥ yat pratyayaḥ bhavati .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {13/21}           svargyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {14/21}           dhanyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {15/21}           yaśasyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {16/21}           āyuṣyam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {17/21}           <V>puṇyāhavācanādibhyaḥ luk</V> .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {18/21}           puṇyāhavācanādibhyaḥ luk vaktavyaḥ .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {19/21}           puṇyāhavācanam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {20/21}           śāntivācanam .

(5.1.111) P II.362.13 - 21 R IV.66 - 67 {21/21}           svastivācanam .

(5.1.113) P II.362.23 - 363.2 R IV.67 {1/11}    <V>ekāgārāt nipātanānarthakyam ṭhañprakaraṇāt</V> .

(5.1.113) P II.362.23 - 363.2 R IV.67 {2/11}    ekāgārāt nipātanam anarthakam .

(5.1.113) P II.362.23 - 363.2 R IV.67 {3/11}    kim kāraṇam .

(5.1.113) P II.362.23 - 363.2 R IV.67 {4/11}    ṭhañprakaraṇāt .

(5.1.113) P II.362.23 - 363.2 R IV.67 {5/11}    ṭhañ prakṛtaḥ .

(5.1.113) P II.362.23 - 363.2 R IV.67 {6/11}    saḥ anuvartiṣyate .

(5.1.113) P II.362.23 - 363.2 R IV.67 {7/11}    idam tarhi prayojanam .

(5.1.113) P II.362.23 - 363.2 R IV.67 {8/11}    caure iti vakṣyāmi iti .

(5.1.113) P II.362.23 - 363.2 R IV.67 {9/11}    iha bhūt .

(5.1.113) P II.362.23 - 363.2 R IV.67 {10/11} ekāgāram prayojanam asya bhikṣoḥ iti .

(5.1.113) P II.362.23 - 363.2 R IV.67 {11/11} yadi etāvat prayojanam syāt ekāgārāt caure iti eva brūyāt .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {1/12}      <V>ākālāt nipātanānarthakyam ṭhañprakaraṇāt</V> .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {2/12}      ākālāt nipātanam narthakam .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {3/12}      kim kāraṇam .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {4/12}      ṭhañprakaraṇāt .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {5/12}      ṭhañ prakṛtaḥ .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {6/12}      saḥ anuvartiṣyate .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {7/12}      idam tarhi prayojanam .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {8/12}      etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām iti .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {9/12}      <V>ākālāt ṭhan ca</V> .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {10/12}    ākālāt ṭhan ca vaktavyaḥ .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {11/12}    ākālikī .

(5.1.114) P II.363.4 - 9 R IV.68 - 69 {12/12}    ākālikā .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {1/46}     idam ayuktam vartate .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {2/46}     kim atra ayuktam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {3/46}     yat tat tṛtīyāsamartham kriyā cet bhavati iti ucyate .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {4/46}     katham ca tṛtīyāsamartham nāma kriyā syāt .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {5/46}     na eṣaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {6/46}     sarve ete śabdāḥ guṇasamudāyeṣu vartante .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {7/46}     brāhmaṇaḥ kṣatriyaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {8/46}     vaiśyaḥ śūdraḥ iti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {9/46}     ātaḥ ca guṇasamudāye evam hi āha .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {10/46}   <V>tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {11/46}   tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ</V> .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {12/46}   tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe guṇan kurvanti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {13/46}   samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {14/46}   tat yathā : pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {15/46}   evam ayam brāhmaṇaśabdaya samudāye vṛttaḥ avayaveṣu api vartate .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {16/46}   yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ bhavati .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {17/46}   tatra kaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {18/46}   tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {19/46}   putreṇa tulyaḥ sthūlaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {20/46}   putreṇa tulyaḥ piṅgalaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {21/46}   astu tarhi pratyayārthaviśeṣaṇam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {22/46}   yat tat tulyam kriyā cet bhavati iti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {23/46}   evam api tṛtīyāsamartham aviśeṣitam bhavati .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {24/46}   tatra kaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {25/46}   tṛtīyāsamarthāt akriyāvācinaḥ kriyātulye api pratyayaḥ prāpnoti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {26/46}   na eṣaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {27/46}   yat tat tulyam kriyā cet bhavati iti ucyate .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {28/46}   tulayā ca sammitam tulyam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {29/46}   yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {30/46}   atha punaḥ astu yat tat tṛtīyāsamartham kriyā cet bhavati iti eva .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {31/46}   nanu ca uktam pratyayārthaḥ aviśeṣitaḥ iti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {32/46}   tatra kaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {33/46}   tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {34/46}   putreṇa tulyaḥ sthūlaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {35/46}   putreṇa tulyaḥ piṅgalaḥ iti .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {36/46}   na eṣaḥ doṣaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {37/46}   yat tat tṛtīyāsamartham kriyā cet bhavati iti ucyate .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {38/46}   tulayā ca sammitam tulyam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {39/46}   yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {40/46}   kim punaḥ atra jyāyaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {41/46}   pratyayārthaviśeṣaṇam eva jyāyaḥ .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {42/46}   kutaḥ etat .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {43/46}   evam ca eva kṛtvā ācāryeṇa sūtram paṭhitam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {44/46}   vatinā sāmānādhikaraṇyam kṛtam .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {45/46}   api ca vateḥ avyayeṣu pāṭhaḥ na kartavyaḥ bhavati .

(5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {46/46}   kriyāyām ayam bhavan liṅgasaṅkhyābhyam na yokṣyate .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {1/10} kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {2/10} na sidhyati .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {3/10} tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {4/10} na ca cid ivaśabdena yoge tṛtīyā vidhīyate .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {5/10} nanu ca sapatamī api na vidhīyate .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {6/10} evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt vatim śāsti tat jñāpayati ācāryaḥ bhavati ivaśabdena yoge saptamī iti .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {7/10} kim etasya jñāpane prayojanam .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {8/10} deveṣu iva nāma .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {9/10} brāhmaṇeṣu iva nāma .

(5.1.116) P II.365.12 - 17 R IV.75 - 77 {10/10}           eṣaḥ prayogaḥ upapannaḥ bhavati .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {1/6}    kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {2/6}    na sidhyati .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {3/6}    tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {4/6}    iha punaḥ dvitīyāsamarthāt ātmārhāyām kriyāyām arhatikartari niścitabalādhāne pratyayaḥ utpādyate .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {5/6}    brāhmaṇavat bhavān vartate .

(5.1.117) P II.364.19 - 22 R IV.77 - 79 {6/6}    etat vṛttam brāhmaṇaḥ arhati iti .

(5.1.118.1) P II.365.2 - 6 R IV.79 {1/15}          arthagrahaṇam kimartham .

(5.1.118.1) P II.365.2 - 6 R IV.79 {2/15}          na upasargāt chandasi dhātavu iti eva ucyeta .

(5.1.118.1) P II.365.2 - 6 R IV.79 {3/15}          dhātuḥ vai śabdaḥ .

(5.1.118.1) P II.365.2 - 6 R IV.79 {4/15}          śabde kāryasya asambhavāt arthe kāryam vijñāsyate .

(5.1.118.1) P II.365.2 - 6 R IV.79 {5/15}          kaḥ punaḥ dhātvarthaḥ .

(5.1.118.1) P II.365.2 - 6 R IV.79 {6/15}          kriyā .

(5.1.118.1) P II.365.2 - 6 R IV.79 {7/15}          idam tarhi prayojanam .

(5.1.118.1) P II.365.2 - 6 R IV.79 {8/15}          uttarapadalopaḥ yathā vijñāyeta .

(5.1.118.1) P II.365.2 - 6 R IV.79 {9/15}          dhātukṛtaḥ arthaḥ dhātvarthaḥ iti .

(5.1.118.1) P II.365.2 - 6 R IV.79 {10/15}        kaḥ punaḥ dhātukṛtaḥ arthaḥ .

(5.1.118.1) P II.365.2 - 6 R IV.79 {11/15}        sādhanam .

(5.1.118.1) P II.365.2 - 6 R IV.79 {12/15}        kim prayojanam .

(5.1.118.1) P II.365.2 - 6 R IV.79 {13/15}        sādhane ayam bhavan liṅgasaṅkhyābhyam yokṣyate .

(5.1.118.1) P II.365.2 - 6 R IV.79 {14/15}        udgatāni udvataḥ .

(5.1.118.1) P II.365.2 - 6 R IV.79 {15/15}        nigatāni nivataḥ iti .

(5.1.118.2) P II.365.7 - 12 R IV.80 {1/11}        <V>strīpuṃsābhyām vatyupasaṅkhyānam</V> .

(5.1.118.2) P II.365.7 - 12 R IV.80 {2/11}        strīpuṃsābhyām vatyupasaṅkhyānam kartavyam .

(5.1.118.2) P II.365.7 - 12 R IV.80 {3/11}        strīvat .

(5.1.118.2) P II.365.7 - 12 R IV.80 {4/11}        puṃvat iti .

(5.1.118.2) P II.365.7 - 12 R IV.80 {5/11}        kim punaḥ kāraṇam na sidhyati .

(5.1.118.2) P II.365.7 - 12 R IV.80 {6/11}        imau nañsnañau prāk bhavanāt iti ucyete .

(5.1.118.2) P II.365.7 - 12 R IV.80 {7/11}        tau viśeṣavihitau sāmānyavihitam vatim bādheyātām .

(5.1.118.2) P II.365.7 - 12 R IV.80 {8/11}        na eṣaḥ doṣaḥ .

(5.1.118.2) P II.365.7 - 12 R IV.80 {9/11}        ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti .

(5.1.118.2) P II.365.7 - 12 R IV.80 {10/11}      evam api strīvat iti na sidhyati .

(5.1.118.2) P II.365.7 - 12 R IV.80 {11/11}      yopāpekṣam jñāpakam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {1/25}    <V>strīpuṃsābhyām tvataloḥ upasaṅkhyānam</V> .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {2/25}    strīpuṃsābhyām tvataloḥ upasaṅkhyānam kartavyam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {3/25}    strībhāvaḥ strītvam strītā .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {4/25}    kim punaḥ kāraṇam na sidhyati .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {5/25}    imau nañsnañau prāk bhavanāt iti ucyete .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {6/25}    tau viśeṣavihitau sāmānyavihitam vatim bādheyātām .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {7/25}    <V>vāvacanam ca</V> .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {8/25}    vāvacanam ca kartavyam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {9/25}    kim prayojanam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {10/25}  nañsnañau api yathā syātām .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {11/25}  strībhāvaḥ straiṇam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {12/25}  pummbhāvaḥ pauṃsnam iti .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {13/25}  <V>apavādasamāveśāt siddham</V> .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {14/25}  apavādasamāveśāt siddham etat .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {15/25}  tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {16/25}  na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {17/25}  kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {18/25}  na ca etau atra abhyantarau .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {19/25}  etau api atra abhyantarau .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {20/25}  katham .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {21/25}  apavādasadeśāḥ apavādāḥ bhavanti iti .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {22/25}  etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {23/25}  api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau syātām parau .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {24/25}  evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam .

(5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {25/25}  nañsnañbhyām api samāveśaḥ bhavati iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {1/100}    <V>tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ</V> .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {2/100}    tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {3/100}    iha api prāpnoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {4/100}    abhiprāyaḥ devadattasya modakeṣu bhojane .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {5/100}    ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {6/100}    <V>siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau</V> .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {7/100}    siddham etat .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {8/100}    katham .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {9/100}    yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {10/100}  na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {11/100}  kim punaḥ dravyam ke punaḥ guṇāḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {12/100}  śabdasparśarūparasagandhāḥ guṇāḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {13/100}  tataḥ anyat dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {14/100}  kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {15/100}  guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {16/100}  ananyat śabdādibhyaḥ dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {17/100}  na hi anyat upalabhyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {18/100}  paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {19/100}  anyat śabdādibhyaḥ dravyam tat tu anumānagamyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {20/100}  tat yathā oṣadhivanaspatīnām vṛddhihrāsau .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {21/100}  jyotiṣām gatiḥ iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {22/100}  kaḥ asau anumānaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {23/100}  iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {24/100}  yatkṛtaḥ viśeṣaḥ tat dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {25/100}  tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {26/100}  yatkṛtaḥ viśeṣaḥ tat dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {27/100}  kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {28/100}  yatkṛtaḥ viśeṣaḥ tat dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {29/100}  atha yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {30/100}  kim punaḥ tattvam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {31/100}  tadbhāvaḥ tattvam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {32/100}  tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {33/100}  āmalakam badaram iti eva bhavati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {34/100}  anvartham khalu api nirvacanam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {35/100}  guṇasandrāvaḥ dravyam iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {36/100}  yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {37/100}  etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {38/100}  ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {39/100}  na eṣaḥ doṣaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {40/100}  guṇaśabdaḥ ayam bahvarthaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {41/100}  asti eva sameṣu avayaveṣu vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {42/100}  tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {43/100}  asti dravyapadārthakaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {44/100}  tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {45/100}  asti aprādhānye vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {46/100}  tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {47/100}  asti ācāre vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {48/100}  tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {49/100}  asti saṃskāre vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {50/100}  tat yathā saṃskṛtam annam guṇavat iti ucyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {51/100}  atha sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {52/100}  tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {53/100}  carcāguṇān kramaguṇān ca apekṣya bhavati na saṃhitāguṇān carcāguṇān ca .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {54/100}  yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {55/100}  na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {56/100}  na avaśyam varṣmataḥ parimāṇataḥ eva sāmyam bhavati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {57/100}  kim tarhi yuktitaḥ api .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {58/100}  ātaḥ ca yuktitaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {59/100}  yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {60/100}  yadi tāvat adeḥ annam na adaḥ attavyam syāt .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {61/100}  atha aniteḥ annam na adaḥ jagdvhā prāṇyāt .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {62/100}  śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {63/100}  śuklatvam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {64/100}  śuklatā iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {65/100}  kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {66/100}  vṛkṣatvam vṛkṣatā iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {67/100}  asti atra viśeṣaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {68/100}  ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {69/100}  yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {70/100}  ime api tarhi ubhayavacanāḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {71/100}  katham .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {72/100}  ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {73/100}  yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {74/100}  ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {75/100}  ḍitthatvam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {76/100}  ḍitthatā .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {77/100}  ḍāmbhiṭṭatvam iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {78/100}  atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {79/100}  tena kṛtām kriyām guṇam yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {80/100}  evam ḍitthāḥ kurvanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {81/100}  evam ḍāmbhiṭṭāḥ kurvanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {82/100}  yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {83/100}  na eṣaḥ doṣaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {84/100}  yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {85/100}  <V>yat sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne</V> .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {86/100}  kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {87/100}  ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {88/100}  yat sarve śabdāḥ svena arthena bhavanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {89/100}  saḥ teṣām arthaḥ iti tadabhidhāne tvatalau bhavataḥ iti vaktavyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {90/100}  na evam anyatra bhavati .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {91/100}  na hi tena raktam rāgāt iti atra śabdena rakte pratyayāḥ utpadyante .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {92/100}  śabde asambhavāt arthena rakte pratyayāḥ bhaviṣyanti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {93/100}  tat tarhi anyatarat kartavyam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {94/100}  sūtram ca bhidyate .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {95/100}  yathānyāsam eva astu .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {96/100}  nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {97/100}  <V>uktam </V> .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {98/100}  kim uktam .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {99/100}  anabhidhānāt iti .

(5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {100/100}            anabhidhānāt abhiprāyādiṣu utapattiḥ na bhaviṣyati .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {1/59}       <V>tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham</V> .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {2/59}       tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {3/59}       kim prayojanam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {4/59}       tvataloḥ svarasiddhyartham .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {5/59}       tvataloḥ svarasiddhiḥ yathā syāt .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {6/59}       tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {7/59}       brāhmaṇatvam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {8/59}       brāhmṇatā .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {9/59}       nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {10/59}    abrāhmaṇaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {11/59}    avṛṣalaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {12/59}    ubhayavacane ubhayam prāpnoti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {13/59}    abrāhmaṇatvam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {14/59}    abrāhmaṇatā .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {15/59}    nañsamāsaḥ bhavati pūrvavipratiṣdhena .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {16/59}    saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {17/59}    na vaktavyaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {18/59}    na atra tvatalau prāpnutaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {19/59}    kim kāraṇam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {20/59}    asāmarthyāt .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {21/59}    katham asāmarthyam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {22/59}    sāpekṣam asamartham bhavati iti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {23/59}    yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {24/59}    nañsamāsaḥ api tarhi na prāpnoti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {25/59}    kim kāraṇam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {26/59}    asāmarthyāt eva .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {27/59}    katham asāmarthyam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {28/59}    sāpekṣam asamartham bhavati iti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {29/59}    yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {30/59}    pradhānam tadā brāhmaṇaśabdaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {31/59}    bhavati ca pradhānasya sāpekṣasya api samāsaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {32/59}    idam tarhi prayojanam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {33/59}    nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {34/59}    tatra vyavasthārtham idam vaktavyam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {35/59}    <V> chandasi</V> .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {36/59}    chandasi nañsamāsaḥ vaktavyaḥ .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {37/59}    nirvīryatām vai yajamānaḥ āśāste apaśutām .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {38/59}    ayonitvāya .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {39/59}    aśithilatvāya .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {40/59}    agotām anapatyatām .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {41/59}    bhavet idam yuktam udāharaṇam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {42/59}    ayonitvāya .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {43/59}    aśithilatvāya iti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {44/59}    idam tu ayuktam apaśutām iti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {45/59}    na hi asau samāsabhāvam āśāste .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {46/59}    kim tarhi .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {47/59}    uttarapadābhāvam āśāste .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {48/59}    na paśoḥ bhāvaḥ iti .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {49/59}    <V>nañsamāsāt anyaḥ bhāvavacanaḥ</V> .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {50/59}    nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {51/59}    kim prayojanam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {52/59}    svarottarapadavṛddhyartham .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {53/59}    svarārtham uttarapadavṛddhyartham ca .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {54/59}    svarārtham tāvat .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {55/59}    aprathimā .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {56/59}    amradimā .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {57/59}    uttarapadavṛddhyartham .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {58/59}    aśauklyam .

(5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {59/59}    akārṣṇyam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {1/24}    kimarthaḥ cakāraḥ .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {2/24}    anukarṣaṇārthaḥ .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {3/24}    tvatalau anukṛṣyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {4/24}    na etat asti prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {5/24}    prakṛtau tvatalau anuvartiṣyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {6/24}    ataḥ uttaram paṭhati .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {7/24}    <V>ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham</V> .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {8/24}    ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {9/24}    imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ yathā syāt .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {10/24} na etat asti prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {11/24} ā tvāt iti evam imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhaviṣyati .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {12/24} idam tarhi prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {13/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {14/24} etat api na asti prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {15/24} ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {16/24} idam tarhi prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {17/24} ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {18/24} etat api na asti prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {19/24} ā tvāt iti eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {20/24} idam tarhi prayojanam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {21/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe anyaḥ pratyayaḥ utpadyate .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {22/24} kim kṛtam bhavati .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {23/24} strīpuṃsābhyām tvataloḥ upasaṅkhyānam coditam .

(5.1.120) P II.369.4 - 16 R IV.95 - 97 {24/24} tat na vaktavyam bhavati .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {1/27}   kasya ayam pratiṣedhaḥ .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {2/27}   tvataloḥ iti āha .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {3/27}   na etat asi prayojanam .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {4/27}   iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {5/27}   ataḥ uttaram paṭhati .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {6/27}   <V>na nañpūrvāt iti uttarasya pratiṣedhaḥ</V> .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {7/27}   na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ kriyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {8/27}   na etat asti prayojanam .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {9/27}   parigaṇitābhyaḥ prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {10/27} na ca tatra cit nañpūrvā prakṛtiḥ gṛhyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {11/27} tadantavidhinā prāpnoti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {12/27} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {13/27} yatra tarhi tadantavidhiḥ asti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {14/27} patyantapurohitādibhyaḥ yak iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {15/27} yadi etāvat prayojanam syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {16/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ nañpūrvāt bahuvrīheḥ bhavati iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {17/27} na iṣyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {18/27} tvatalau eva iṣyete : avidyamānāḥ pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {19/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ anyapūrvāt tatpuruṣāt bhavati iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {20/27} na iṣyate .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {21/27} tvatalau eva iṣyete : paramaḥ pṛthuḥ paramapṛthuḥ , paramapṛthoḥ bhāvaḥ paramapṛthutvam paramapṛthutā .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {22/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ sāpekṣāt bhavati iti .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {23/27} kim etasya jñāpane prayojanam .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {24/27} nañsamāsāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti uktam .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {25/27} tat upapannam bhavati .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {26/27} etat api na asti prayojanam .

(5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {27/27} ācāryapravṛttiḥ jñāpayati sarve ete taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe sampādyarhahitālamarthāḥ taddhitāḥ iti āha .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {1/14}         vāvacanam kimartham .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {2/14}         vākyam api yathā syāt .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {3/14}         na etat asti prayojanam .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {4/14}         prakṛṭā mahāvibhāṣā .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {5/14}         tayā vākyam api bhaviṣyati .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {6/14}         idam tarhi prayojanam .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {7/14}         tvatalau api yathā syātām .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {8/14}         etat api na asti prayojanam .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {9/14}         ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {10/14}      ataḥ uttaram paṭhati .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {11/14}      <V>pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham</V> .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {12/14}      pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {13/14}      pārthavam .

(5.1.122) P II.370.14 - 19 R IV.100 - 101 {14/14}      prathimā .

(5.1.124) P II.370.21 - 371.2 {1/1}         R IV.101

(5.1.125) P II.371.4 - 6 R IV.101102 {1/7}       kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam .

(5.1.125) P II.371.4 - 6 R IV.101102 {2/7}       kim ca ataḥ .

(5.1.125) P II.371.4 - 6 R IV.101102 {3/7}       yadi varṇagrahaṇam steyam .

(5.1.125) P II.371.4 - 6 R IV.101102 {4/7}       nalope kṛte ayādeśaḥ prāpnoti .

(5.1.125) P II.371.4 - 6 R IV.101102 {5/7}       atha saṅghātagrahaṇam antyasya lopaḥ kasmāt na bhavati .

(5.1.125) P II.371.4 - 6 R IV.101102 {6/7}       siddhaḥ antyasya lopaḥ yasya iti eva .

(5.1.125) P II.371.4 - 6 R IV.101102 {7/7}       tatra ārambhasāmarthyāt sarvasya bhaviṣyati .

(5.1.130) P II.371.8 - 10 R IV.102 {1/3}           <V>aṇprakaraṇe śrotriyasya</V> .

(5.1.130) P II.371.8 - 10 R IV.102 {2/3}           aṇprakaraṇe śrotriyasya upasaṅkhyānam kartavyam ghalopaḥ ca .

(5.1.130) P II.371.8 - 10 R IV.102 {3/3}           śrotriyasya bhāvaḥ śrautram .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License