Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(5.1.1) P II.336.2 - 23 R IV.3 - 6 {1/41} prāgvacanam kimartham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {2/41} <V>prāgvacane uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {3/41} </V>kim uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {4/41} tatra tāvat uktam prāgvacanam sakṛdvidhānārtham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {5/41} adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {6/41} iha api prāgvacanam kriyate sakṛdvidhānārtham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {7/41} sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {8/41} yoge yoge tasya grahaṇam mā kārṣam iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {9/41} na etat asti prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {10/41} adhikārāt api etat siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {11/41} adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {12/41} adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {13/41} adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {14/41} ugavādibhyaḥ yat chaḥ ca iti chaḥ api prāpnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {15/41} tasmāt prāgvacanam kartavyam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {16/41} atha kriymāṇe api prāgvacane katham idam vijñāyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {17/41} prāk krītāt yāḥ prakṛtayaḥ āhosvit prāk krītāt ye arthāḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {18/41} kim ca ataḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {19/41} yadi vijñāyate prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye api chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {20/41} atha vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {21/41} samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {22/41} yathā na doṣaḥ tathā astu. prāk krītāt ye arthāḥ iti vijñāyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {23/41} kutaḥ etat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {24/41} tathā hi ayam prādhānyena artham pratinirdiśati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {25/41} itarathā hi bahvyaḥ tatra prakṛtayaḥ paṭhyante . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {26/41} tataḥ yām kām cit evam prakṛtim avadhitvena upādadīta . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {27/41} atha vā punaḥ astu prāk krītāt yāḥ prakṛtayaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {28/41} nanu ca uktam apavādaviṣaye api chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {29/41} na vā kva cit vāvacanāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {30/41} na vā eṣaḥ doṣaḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {31/41} kim kāraṇam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {32/41} kva cit vāvacanāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {33/41} yat ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {34/41} yadi evam na arthaḥ prāgvacanena . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {35/41} adhikārāt siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {36/41} nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {37/41} parihṛtam etat ṇa vā kva cit vāvacanāt iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {38/41} atha kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {39/41} etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {40/41} kim etasya jñāpane prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {41/41} samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhate . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {1/35} <V>yaññyau añaḥ pūrvavipratiṣiddham sanaṅgūpānahau prayojanam </V>. yaññyau bhavataḥ añaḥ pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {2/35} kim prayojanam ṣanaṅgūpānahau prayojanam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {3/35} yataḥ avakāśaḥ śaṅkavyam dāru picavyaḥ kārpāsaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {4/35} añaḥ avakāśaḥ vārdhram vāratram . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {5/35} sanaṅguḥ nāma carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {6/35} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {7/35} sanaṅgavyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {8/35} ñyasya avakāśaḥ aupānahyam dāru . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {9/35} añaḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {10/35} upānat nāma carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {11/35} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {12/35} aupānahyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {13/35} ḍhañ ca </V>. ḍhañ ca bhavati añaḥ pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {14/35} ḍhañaḥ avakāśaḥ chādiṣeyam tṛṇam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {15/35} añaḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {16/35} chadiḥ nām carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {17/35} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {18/35} chādiṣeyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {19/35} ḍhañ bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {20/35} <V>havirapūpādibhyaḥ vibhāṣāyāḥ yat </V>. havirapūpādibhyaḥ vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {21/35} havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {22/35} yataḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {23/35} iha ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {24/35} caravyāḥ taṇḍulāḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {25/35} yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {26/35} <V>annavikārebhyaḥ ca </V>. annavikārebhyaḥ ca vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {27/35} annavikārebhyaḥ ca vibhāṣāyāḥ avakāśaḥ suryāḥ surīyāḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {28/35} yataḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {29/35} iha ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {30/35} saktavyāḥ dhānāḥ iti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {31/35} yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {32/35} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {33/35} na vaktavyaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {34/35} iṣṭavācī paraśabdaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {35/35} vipratiṣedhe param yat iṣṭam tat bhavati iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {1/33} ayam nābhiśabdaḥ gavādiṣu paṭhyate. tatra eva ucyate nābhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {2/33} tatra codyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {3/33} <V>nābheḥ nabhabhāve pratyayānupapattiḥ prakṛtyabhāvāt </V>. nābheḥ nabhabhāve pratyayānupapattiḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {4/33} kim kāraṇam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {5/33} prakṛtyabhāvāt . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {6/33} vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {7/33} yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {8/33} <V>siddham tu śākhādiṣu vacanāt hrasvatvam ca</V> . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {9/33} siddham etat . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {10/33} katham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {11/33} śākhādiṣu nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {12/33} nābhiḥ iva nabhyam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {13/33} kaḥ punaḥ iha upamārthaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {14/33} yat tat akṣadhāraṇam parivartanam vā . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {15/33} aparaḥ āha : yat tat añjanopāñjanam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {16/33} na tarhi idānīm idam vaktavyam nābhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {17/33} vaktavyam ca . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {18/33} kim prayojanam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {19/33} yāni etāni aravanti cakrāṇi tadartham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {20/33} tatra nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {21/33} yāni ca api anaravanti cakrāṇi tadartham api idam vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {22/33} dṛśyate hi samudāyāt avayavasya pṛthaktvam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {23/33} tat yathā vārkṣī śākhā iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {24/33} guṇāntarayogāt ca vikāraśabdaḥ dṛśyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {25/33} tat yathā vaibhītakaḥ yūpaḥ khādiram caṣālam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {26/33} tatra avayavasamudāye vṛttiḥ bhaviṣyati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {27/33} atha yaḥ nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {28/33} nabhyaḥ vṛkṣaḥ nabhyā śiṃśipā iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {29/33} <V>nabhyāt tu lugvacanam </V>. nabhyāt tu luk vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {30/33} saḥ tarhi vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {31/33} na vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {32/33} tādarthyāt tācchabdyam bhaviṣyati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {33/33} nabhyārthaḥ nabhyaḥ iti . (5.1.3) P II.338.17 - 21 R IV.10 {1/10} ayam yogaḥ śakyaḥ avaktum . (5.1.3) P II.338.17 - 21 R IV.10 {2/10} katham aśītiśatam kambalyam iti . (5.1.3) P II.338.17 - 21 R IV.10 {3/10} nipātanāt etat siddham . (5.1.3) P II.338.17 - 21 R IV.10 {4/10} kim nipātanam . (5.1.3) P II.338.17 - 21 R IV.10 {5/10} aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti . (5.1.3) P II.338.17 - 21 R IV.10 {6/10} idam tarhi prayojanam sañjñāyām iti vakṣyāmi iti . (5.1.3) P II.338.17 - 21 R IV.10 {7/10} iha mā bhūt . (5.1.3) P II.338.17 - 21 R IV.10 {8/10} kambalīyāḥ ūrṇāḥ . (5.1.3) P II.338.17 - 21 R IV.10 {9/10} etat api na asti prayojanam . (5.1.3) P II.338.17 - 21 R IV.10 {10/10} parimāṇaparyudāsena paryudāse prāpte tatra kambalagrahaṇam kriyate parimāṇārtham parimāṇam ca sañjñā eva . (5.1.4) P II.338.23 - 339.2 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte . (5.1.4) P II.338.23 - 339.2 {2/7} katham ca prāpte katham vā aprāpte . (5.1.4) P II.338.23 - 339.2 {3/7} uvarṇāntāt iti vā nitye prāpte anyatra vā aprāpte . (5.1.4) P II.338.23 - 339.2 {4/7} <V>havirapūpādibhyaḥ aprāpte</V> . (5.1.4) P II.338.23 - 339.2 {5/7} havirapūpādibhyaḥ aprāpte vibhāṣā . (5.1.4) P II.338.23 - 339.2 {6/7} prāpte nityaḥ vidhiḥ . (5.1.4) P II.338.23 - 339.2 {7/7} caravyāḥ taṇḍulāḥ . (5.1.6) P II.339.4 - 5 R IV.11 {1/2} <V>yatprakaraṇe rathāt ca </V>. yatprakaraṇe rathāt ca upasaṅkhyānam . (5.1.6) P II.339.4 - 5 R IV.11 {2/2} rathāya hitā rathyā . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {1/22} vṛṣaśabdaḥ ayam akārāntaḥ gṛhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {2/22} vṛṣanśabdaḥ api nakārāntaḥ asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {3/22} tasya upasaṅkhyānam kartavyam vṛṣaśabdaḥ ca ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {4/22} tathā brahmanśabdaḥ nakārāntaḥ gṛhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {5/22} brāhmaṇaśabdaḥ ca akārāntaḥ asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {6/22} tasya upasaṅkhyānam kartavyam brahmanśabdaḥ ca ādeśaḥ vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā syāt . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {7/22} tat tarhi vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {8/22} na vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {9/22} samānārthau etau vṛṣaśabdaḥ vṛṣanśabdaḥ ca brahmanśabdaḥ brāhmaṇaśabdaḥ ca . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {10/22} ātaḥ ca samānārthau . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {11/22} evam hi āha . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {12/22} kutaḥ nu carasi brahman . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {13/22} kutaḥ nu carasi brāhmaṇa iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {14/22} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {15/22} tat yathā . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {16/22} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {17/22} evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {18/22} vṛṣṇe hitam iti vigṛhya vākyam eva . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {19/22} tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {20/22} brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {21/22} traiśabdyam ca iha sādhyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {22/22} tat ca evam sati siddham bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {1/33} <V>bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt </V>. bhogottarapadāt khavidhāne anirdeśaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {2/33} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {3/33} kim kāraṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {4/33} pūrvapadārthahitatvāt . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {5/33} uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {6/33} pitṛbhogāya hite prāpnoti pitre ca eva hite iṣyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {7/33} evam tarhi bhogīnarpratyayaḥ vijñāsyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {8/33} <V>bhogīnar iti cet vāvacanam</V> . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {9/33} bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {10/33} <V>rājācāryābhyām nityam </V>. rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {11/33} rājabhogīnaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {12/33} ācāryāt aṇatvam ca . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {13/33} ācāryabhogīnaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {14/33} kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {15/33} na iti āha . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {16/33} sarvathā rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {17/33} iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {18/33} iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {19/33} sūtram ca bhidyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {20/33} yathānyāsam eva astu . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {21/33} nanu ca uktam bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt iti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {22/33} na eṣaḥ doṣaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {23/33} ayam bhogaśabdaḥ asti eva dravyapadārthakaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {24/33} tat yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni ca vartante . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {25/33} asti kriyāpadārthakaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {26/33} tat yathā bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {27/33} tat yaḥ kriyāpadārthakaḥ tasya ayam grahaṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {28/33} yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api hitaḥ bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {29/33} yadi sambandhāt astu dravyapadārthakasya api grahaṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {30/33} yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {31/33} atha vā bhogaśabdaḥ śarīravācī api drśyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {32/33} tat yathā ahiḥ iva bhogaiḥ paryeti bāhum iti. ahiḥ iva śarīraiḥ iti gamyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {33/33} evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {1/17} <V>khavidhāne pañcajanāt upasaṅkhyānam </V>. khavidhāne pañcajanāt upasaṅkhyānam kartavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {2/17} pañcajanāya hitaḥ pañcajanīnaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {3/17} samānādhikaraṇe iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {4/17} yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {5/17} <V>sarvajanāt ṭhañ ca </V>. sarvajanāt ṭhañ vaktavyaḥ khaḥ ca . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {6/17} sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {7/17} samānādhikaraṇe iti ca vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {8/17} yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {9/17} <V>mahājanāt nityam </V>. mahājanāt nityam ṭhañ vaktavyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {10/17} mahājanāya hitaḥ māhājanikaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {11/17} tatpuruṣe iti vaktavyam bahuvrīhau mā bhūt iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {12/17} mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {13/17} yadi tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse api upādhiḥ kartavyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {14/17} ātmanviśvajane samānādhikaraṇe iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {15/17} yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {16/17} atha matam etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {17/17} iha api anabhidhānāt na bhaviṣyati . (5.1.10) P II.341.8 - 13 R IV. 15 - 16 {1/5} <V>sarvāt ṇasya vāvacanam </V>. sarvāt ṇasya vā iti vaktavyam . (5.1.10) P II.341.8 - 13 R IV. 15 - 16 {2/5} sārvaḥ sarvīyaḥ . (5.1.10) P II.341.8 - 13 R IV. 15 - 16 {3/5} <V>puruṣāt vadhe </V>. puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ . (5.1.10) P II.341.8 - 13 R IV. 15 - 16 {4/5} atyalpam idam ucyate : puruṣāt vadhe iti . (5.1.10) P II.341.8 - 13 R IV. 15 - 16 {5/5} puruṣāt vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena kṛtam pauruṣeyam . (5.1.12) P II.341.15 - 20 R IV.16 {1/9} <V>tadartham iti kṛtyanāmabhyaḥ ṭhañ</V> . (5.1.12) P II.341.15 - 20 R IV.16 {2/9} tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ . (5.1.12) P II.341.15 - 20 R IV.16 {3/9} indramahārtham aindramahiham gāṅgāmahiham kāśeruyajñikam . (5.1.12) P II.341.15 - 20 R IV.16 {4/9} <V>na vā prayojanena kṛtatvāt</V> . (5.1.12) P II.341.15 - 20 R IV.16 {5/9} na vā vaktavyam . (5.1.12) P II.341.15 - 20 R IV.16 {6/9} kim kāraṇam . (5.1.12) P II.341.15 - 20 R IV.16 {7/9} prayojanena kṛtatvāt . (5.1.12) P II.341.15 - 20 R IV.16 {8/9} yat hi indramahārtham indramahaḥ tasya prayojanam bhavati . (5.1.12) P II.341.15 - 20 R IV.16 {9/9} tatra prayojanam iti eva siddham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {1/46} <V>upadhyartham iti pratyayānupapattiḥ </V>. upadhyartham iti pratyayasya iha anupapattiḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {2/46} kim kāraṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {3/46} upadhyabhāvāt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {4/46} vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {5/46} na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {6/46} yat hi tat rathāṅgam tat aupadheyam iti ucyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {7/46} <V>siddham tu kṛdantasya svārthe añvacanāt </V>. siddham etat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {8/46} katham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {9/46} kṛdantasya svārthe añ vaktavyaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {10/46} upadhīyate upadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {11/46} upadheyam eva aupadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {12/46} sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {13/46} sūtram tarhi bhidyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {14/46} yathānyāsam eva astu . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {15/46} nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {16/46} na etat asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {17/46} ayam upadhiśabdaḥ asti eva karmasādhanaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {18/46} upadhīyate upadhiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {19/46} asti bhāvasādhanaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {20/46} upadhānam upadhiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {21/46} tat yaḥ bhāvasādhanaḥ tasya idam grahaṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {22/46} evam api na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {23/46} kim kāraṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {24/46} vikṛteḥ prakṛtau iti vartate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {25/46} prakṛtivikṛtigrahaṇam nivartiṣyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {26/46} tat ca avaśyam nivartyam ihārtham uttarātham ca . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {27/46} ihārtham tāvat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {28/46} bāleyāḥ taṇḍulāḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {29/46} uttarārtham ṛṣabhopānahoḥ ñyaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {30/46} ārṣabhyaḥ vatsaḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {31/46} atha tadartham iti anuvartate utāho na . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {32/46} kim ca arthaḥ anuvṛttyā . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {33/46} bāḍham arthaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {34/46} tat asya tat asmin syāt iti tadarthe yathā syāt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {35/46} iha mā bhūt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {36/46} prāsādaḥ devadattasya syāt iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {37/46} prākāraḥ nagarasya syāt iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {38/46} yadi tadartham iti anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ iti atra api prāpnoti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {39/46} evam tarhi anuvartate prakṛtivikṛtigrahaṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {40/46} nanu ca uktam balyṛṣabhayoḥ na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {41/46} kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {42/46} yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {43/46} atha matam etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham bhavati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {44/46} guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {45/46} aupadheyam tu na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {46/46} vacanāt svārthikaḥ bhaviṣyati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {1/19} syādgrahaṇam kimartham . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {2/19} iha mā bhūt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {3/19} prāsādaḥ devadattasya prākāraḥ nagarasya iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {4/19} atha kriyamāṇe api syādgrahaṇe iha kasmāt na bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {5/19} prāsādaḥ devadattasya syāt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {6/19} prākāraḥ nagarasya syāt iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {7/19} śakyārthe liṅ iti vaktavyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {8/19} na evam śakyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {9/19} idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {10/19} evam tarhi itikaraṇaḥ kriyate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {11/19} tataḥ cet vivakṣā bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {12/19} vivakṣā ca dvayī . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {13/19} asti eva prāyoktrī vivakṣā asti laukikī . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {14/19} prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {15/19} laukikī vivakṣā yatra prāyasya sampratyayaḥ . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {16/19} prāyaḥ iti lokaḥ vyapadiśyate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {17/19} na ca prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {18/19} yadi evam na arthaḥ syādgrahaṇena . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {19/19} na hi prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {1/31} kimartham saṅkhyāyāḥ pṛthaggrahaṇam kriyate na saṅkhyā api parimāṇam eva tatra parimāṇaparyudāsena paryudāsaḥ bhaviṣyati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {2/31} evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam karoti tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {3/31} kim etasya jñāpane prayojanam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {4/31} aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena na bhavati iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {5/31} yadi etat jñāpyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam yā saṅkhyā iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {6/31} iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {7/31} śatasya vikāraḥ śatyaḥ śatikaḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {8/31} sāhasraḥ iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {9/31} yat tāvat ucyate tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {10/31} nyāyasiddham eva etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {11/31} bhedamātram saṅkhyā āha . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {12/31} yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram bravīti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {13/31} parimāṇam tu sarvataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {14/31} sarvataḥ mānam iti ca ataḥ parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {15/31} prasthasya ca samānākṛteḥ na kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ na pramāṇataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {16/31} kim punaḥ unmānam kim parimāṇam kim pramāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {17/31} <V>ūrdhvamānam kila unmānam</V> . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {18/31} ūrdhvam yat mīyate tat unmānam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {19/31} <V>parimāṇam tu sarvataḥ </V>. sarvataḥ mānam iti ca ataḥ parimāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {20/31} kuta etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {21/31} pariḥ sarvatobhāve vartate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {22/31} <V>āyāmaḥ tu pramāṇam syāt </V>. āyāmavivakṣāyām pramāṇam iti etat bhavati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {23/31} saṅkhyā bāhyā tu sarvataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {24/31} ātaḥ ca sarvataḥ saṅkhyā bāhyā . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {25/31} <V>bhedabhāvam bravīti eṣā na eṣā mānam kutaḥ cana </V>. evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam kriyate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {26/31} yat api ucyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {27/31} āha ayam parimāṇam yā saṅkhyā iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {28/31} na ca asti saṅkhyā parimāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {29/31} tatra vacanāt iyatī vivakṣā bhaviṣyati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {30/31} yad api ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {31/31} saṅkhyāyāḥ iti ca tatra vaktavyam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {1/41} kim punaḥ ime ṭhagādayaḥ prāk arhāt bhavanti āhosvit saha arheṇa . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {2/41} kaḥ ca atra viśeṣaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {3/41} ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {4/41} </V>ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {5/41} arhe ṭhagādayaḥ vidheyāḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {6/41} śatam arhati śatyaḥ śatikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {7/41} sāharaḥ iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {8/41} vasne vasanāt siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {9/41} iha yaḥ śatam arhati śatam tasya vasnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {10/41} tatra saḥ asya aṃśavasnabhṛtayaḥ iti eva siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {11/41} <V>vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ</V> . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {12/41} vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {13/41} māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {14/41} tathā guṇānām paripraśnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {15/41} kim ayam brāhmaṇaḥ arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {16/41} śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {17/41} santu tarhi sahārheṇa . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {18/41} <V>ā arhāt cet bhojanādiṣu atrprasaṅgaḥ </V>. ā arhāt cet bhojanādiṣu atrprasaṅgaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {19/41} bhojanam arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {20/41} pānam arhati iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {21/41} kim ucyate bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {22/41} avaśyam māṃsaudanikādyartham yogavibhāgaḥ kartavyaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {23/41} tat arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {24/41} tataḥ chedādibhyaḥ nityam iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {25/41} tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {26/41} <V>uktam vā </V>. kim uktam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {27/41} anabhidhānāt iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {28/41} anabhidhānāt bhojanādiṣu atiprasaṅgaḥ na bhavati [R: bhaviṣyati] . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {29/41} atha vā yogavibhāgaḥ na kariṣyate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {30/41} katham māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {31/41} asmin dīyate asmai iti ca evam etat siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {32/41} atha vā punaḥ astu prāk arhāt . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {33/41} nanu ca uktam ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {34/41} parihṛtam etat vasne vacanāt siddham iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {35/41} nanu ca uktam vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {36/41} māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {37/41} tathā guṇānām paripraśnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {38/41} kim ayam brāhmaṇaḥ arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {39/41} śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {40/41} na eṣaḥ doṣaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {41/41} asmin dīyate asmai iti ca evam etat siddham . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {1/33} asamāse iti kimartham . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {2/33} paramaniṣkeṇa krītam paramanaiṣkikam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {3/33} na etat asti . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {4/33} niṣkaśabdāt pratyayaḥ vidhīyate . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {5/33} tatra kaḥ prasaṅgaḥ yat paramaniṣkaśabdāt syāt . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {6/33} na eva prāpnoti na arthaḥ pratiṣedhena . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {7/33} tadantavidhinā prāpnoti . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {8/33} grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {9/33} <V>niṣkādiṣu asamāsagrahaṇam jñāpakam pūrvatra tadantāpratiṣedhasya </V>. niṣkādiṣu asamāsagrahaṇam kriyate jñāpakārtham . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {10/33} kim jñāpyam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {11/33} pūrvatra tadantvidheḥ pratiṣedhaḥ na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {12/33} kim etasya jñāpane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {13/33} prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {14/33} na etat asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {15/33} grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {16/33} na ca ṭhañvidhau kā cit prakṛtiḥ gṛhyate . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {17/33} idam tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {18/33} ā arhāt agopucchasaṅkhyāparimāṇāt ṭhak . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {19/33} paramagopucchena krītam pāramagopucchikam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {20/33} atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {21/33} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {22/33} vidhau pratiṣedhaḥ pratiṣedhaḥ ca ayam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {23/33} evam tarhi jñāpayati ācāryaḥ itaḥ uttaram tadantavidheḥ pratiṣedhaḥ na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {24/33} kim etasya jñāpane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {25/33} pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {26/33} atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {27/33} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {28/33} vakṣyati etat . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {29/33} prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {30/33} pūrvatra eva tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {31/33} khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {32/33} kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ . (5.1.20.1) P II.345.9 - 25 R IV. 27 - 29 {33/33} rājamāṣebhyaḥ hitam rājamāṣyam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {1/8} <V>prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki</V> . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {2/8} prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki kartavyam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {3/8} pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {4/8} aluki iti kimartham . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {5/8} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {6/8} triśūrpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {7/8} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {8/8} traiśaurpikam . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {1/5} <V>śatapratiṣedhe anyaśatatve apratiṣedhaḥ</V> . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {2/5} śatapratiṣedhe anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam. iha mā bhūt . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {3/5} śatena krītam śatyam śāṭakaśatam iti . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {4/5} anyaśatatve iti kim . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {5/5} śatakam nidānam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {1/20} ḍateḥ ca iti vaktavyam iha api yathā syāt . (5.1.22) P II.346.10 - 18 R IV.31 -32 {2/20} katibhiḥ krītam katikam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {3/20} kim punaḥ kāraṇam na sidhyati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {4/20} tyantāyāḥ na iti pratiṣedhaḥ prāpnoti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {5/20} <V>tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham</V> . (5.1.22) P II.346.10 - 18 R IV.31 -32 {6/20} arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān . (5.1.22) P II.346.10 - 18 R IV.31 -32 {7/20} na eṣā paribhāṣā iha śakyā vijñātum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {8/20} na hi kevalena pratyayena arthaḥ gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {9/20} kena tarhi . (5.1.22) P II.346.10 - 18 R IV.31 -32 {10/20} saprakṛtikena . (5.1.22) P II.346.10 - 18 R IV.31 -32 {11/20} kva tarhi eṣā paribhāṣā bhavati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {12/20} yāni etāni śabdasaṅghātagrahaṇāni . (5.1.22) P II.346.10 - 18 R IV.31 -32 {13/20} tat tarhi vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {14/20} na vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {15/20} arthavadgrahaṇāt siddham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {16/20} nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {17/20} na hi kevalena pratyayena arthaḥ gamyate iti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {18/20} kevalena api pratyayena arthaḥ gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {19/20} katham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {20/20} uktam anvayavyatirekābhyām . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {1/20} kasya ayam iṭ vidhīyate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {2/20} kanaḥ iti āha . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {3/20} tat kanaḥ grahaṇam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {4/20} akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {5/20} ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {6/20} asti anyat ṭitkaraṇe prayojanam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {7/20} ṭitaḥ iti īkāraḥ yathā syāt . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {8/20} akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {9/20} evam api kutaḥ etat ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati na punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {10/20} tasmāt kaṇaḥ grahaṇam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {11/20} na kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {12/20} prakṛtam anuvartate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {13/20} kva prakṛtam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {14/20} saṅkhyāyāḥ atiśadantāyāḥ kan iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {15/20} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {16/20} vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {17/20} pratyayavidhiḥ ayam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {18/20} na ca pratyayavidhau pañcamyāḥ prakalpikāḥ bhavanti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {19/20} na ayam pratyayavidhiḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {20/20} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {1/12} asañjñāyām iti kimartham . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {2/12} triṃśatkaḥ viṃśatkaḥ . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {3/12} katham ca atra kan bhavati . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {4/12} saṅkhyāyāḥ kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {5/12} atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {6/12} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati atra kan iti yat ayam viṃśatikāt khaḥ iti pratyayāntanipātanam karoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {7/12} viṃśateḥ etat jñāpakam syāt . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {8/12} na iti āha . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {9/12} yogāpekṣam jñāpakam . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {10/12} atha vā yogavibhāgaḥ kariṣyate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {11/12} viṃśatitriṃśabhyām kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {12/12} tataḥ ḍvun asañjñāyām iti . (5.1.25) P II.347.16 - 20 R IV.34 {1/6} ṭithan ardhāt ca</V> . (5.1.25) P II.347.16 - 20 R IV.34 {2/6} ṭithan ardhāt ca iti vaktavyam . (5.1.25) P II.347.16 - 20 R IV.34 {3/6} ardhikaḥ ardhikī . (5.1.25) P II.347.16 - 20 R IV.34 {4/6} <V>kārṣāpaṇāt vā pratiḥ ca</V> . (5.1.25) P II.347.16 - 20 R IV.34 {5/6} kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ . (5.1.25) P II.347.16 - 20 R IV.34 {6/6} kārṣāpaṇikaḥ kārṣāpaṇikī pratikaḥ pratikī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {1/71} dvigoḥ luki uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {2/71} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {3/71} tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam. arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {4/71} iha api dvigoḥ luki tannimittagrahaṇam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {5/71} dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {6/71} iha mā bhūt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {7/71} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {8/71} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {9/71} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {10/71} traiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {11/71} arthaviśeṣāsampratyaye atannimittāt api . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {12/71} arthaviśeṣasya asampratyaye atannimittāt api vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {13/71} kim prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {14/71} dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {15/71} dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {16/71} atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {17/71} tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {18/71} kim ca ataḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {19/71} yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {20/71} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {21/71} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {22/71} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {23/71} traiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {24/71} atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {25/71} yatha na doṣaḥ tathā astu . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {26/71} saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {27/71} kutaḥ etat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {28/71} yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {29/71} tat tarhi tannimittagrahaṇam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {30/71} na kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {31/71} dvigoḥ iti na eṣā pañcamī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {32/71} kā tarhi . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {33/71} sambandhaṣaṣṭhī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {34/71} dvigoḥ taddhitasya luk bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {35/71} kim ca dvigoḥ taddhitaḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {36/71} nimittam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {37/71} yasmin dviguḥ iti etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {38/71} kasmin ca etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {39/71} pratyaye . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {40/71} idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {41/71} etat ca na vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {42/71} iha asmābhiḥ traiśabdyam sādhyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {43/71} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {44/71} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {45/71} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {46/71} traiśaurpikam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {47/71} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {48/71} tat yathā . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {49/71} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {50/71} evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {51/71} dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {52/71} atha asañjñāyām iti kimartham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {53/71} pāñcalohitikam pāñcakalāpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {54/71} <V>sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya</V> . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {55/71} sañjñāpratiṣedhaḥ ca anarthakaḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {56/71} kim kāraṇam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {57/71} tannimittatvāt lopasya . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {58/71} na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {59/71} yaḥ tasmāt utpadyate na asu tannimittam syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {60/71} evam tarhi idam syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {61/71} pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {62/71} atra api pañcalohitam iti eva bhavitavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {63/71} katham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {64/71} uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {65/71} <V>uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam</V> . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {66/71} uktam saṅkhyātve adhyardhagrahaṇasya prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {67/71} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {68/71} adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {69/71} tasmāt iha adhyardhagrahaṇānarthakyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {70/71} tasmāt iha adhyardhagrahaṇam anarthakam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {71/71} dvigoḥ iti eva luk siddhaḥ . (5.1.29) P II.349.6 - 9 R IV.37 {1/2} kārṣāpaṇasahasrābhyām suvarṇaśatamānayoḥ upasaṅkhyānam kartavyam . (5.1.29) P II.349.6 - 9 R IV.37 {2/2} adhyardhasuvarṇam adhyardhasauvarṇikam adhyardhaśatamānam adhyardhaśātamānam dviśatamānam dviśātamānam (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {1/11} <V>dvitribhyām dvaiyogyam</V> . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {2/11} dvitribhyām iti yat ucyate dvaiyogyam etat draṣṭavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {3/11} kim idam dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {4/11} dvayoḥ yogayoḥ bhavam dviyogam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {5/11} dviyogasya bhāvaḥ dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {6/11} dveṣyam vijānīyāt : aviśeṣeṇa itaḥ uttaram dvitribhyām iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {7/11} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : dvitribhyām dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {8/11} <V>tatra ca bahugrahaṇam</V> . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {9/11} tatra ca bahugrahaṇam kartavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {10/11} bahuniṣkam bahunaiṣkikam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {11/11} bahubistam bahubaistikam . (5.1.33) P II.349.20 - 350.4 R IV.38 {1/8} <V>khāryāḥ īkan kevalāyāḥ ca</V> . (5.1.33) P II.349.20 - 350.4 R IV.38 {2/8} khāryāḥ īkan kevalāyāḥ ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {3/8} khārīkam . (5.1.33) P II.349.20 - 350.4 R IV.38 {4/8} <V>kākiṇyāḥ ca upasaṅkhyānam</V> .kākiṇyāḥ ca upasaṅkhyānam kartavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {5/8} adhyardhakākiṇīkam dvikākiṇīkam . (5.1.33) P II.349.20 - 350.4 R IV.38 {6/8} <V>kevalāyāḥ ca</V> . (5.1.33) P II.349.20 - 350.4 R IV.38 {7/8} kevalāyāḥ ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {8/8} kākiṇīkam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {1/6} <V>śataśāṇābhyām vā</V> . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {2/6} śataśāṇābhyām vā iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {3/6} adhyardhaśatam adhyardhaśatyam pañcaśatam pañcaśatyam adhyardhaśāṇam adhyardhaśāṇyam pañcaśāṇam pañcaśāṇyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {4/6} <V>dvitripūrvāt aṇ ca</V> . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {5/6} dvitripūrvāt aṇ ca iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {6/6} dviśāṇam triśāṇam dvaiśāṇam traiśāṇam dviśāṇyam triśāṇyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {1/38} <V>tena krītam iti karaṇāt</V> . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {2/38} tena krītam iti atra karaṇāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {3/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {4/38} devadattena krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {5/38} yajñadattena krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {6/38} <V>akartrekāntāt</V> . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {7/38} akartrekāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {8/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {9/38} devadattena pāṇinā krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {10/38} <V>saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam</V> . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {11/38} saṅkhyāyāḥ iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {12/38} iha api yathā syāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {13/38} pañcabhiḥ krītam pañcakam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {14/38} kim punaḥ kāraṇam na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {15/38} ekavacanāntāt iti vakṣyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {16/38} tasya ayam purastāt apakarṣaḥ . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {17/38} ekavacanāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {18/38} ekavacanāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {19/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {20/38} śūrpābhyām krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {21/38} śūrpaiḥ krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {22/38} dvigoḥ ca . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {23/38} dvigoḥ ca iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {24/38} iha api yathā syāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {25/38} dvābhyām śūrpābhyām krītam dviśūrpam triśūrpam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {26/38} yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {27/38} parimāṇasya saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {28/38} tat tarhi ekavacanāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {29/38} tasmin ca kriyamāṇe bahu vaktavyam bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {30/38} na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {31/38} kasmāt na bhavati śūrpābhyām krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {32/38} śūrpaiḥ krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {33/38} <V>uktam vā</V> . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {34/38} kim uktam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {35/38} anabhidhānāt iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {36/38} yadi evam karaṇāt akartrekāntāt iti api na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {37/38} kartuḥ kartrekāntāt vā kasmāt na bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {38/38} anabhidhānāt . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {1/10} saṃyoganipātayoḥ kaḥ viśeṣaḥ . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {2/10} saṃyogaḥ nāma saḥ bhavati idam kṛtvā idam avāpyate iti . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {3/10} utpātaḥ nāma saḥ bhavati yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam vā . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {4/10} <V>tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam</V> . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {5/10} tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam kartavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {6/10} vātasya śamanam kopanam vā vātikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {7/10} paittikam ślaiṣmikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {8/10} <V>sannipātāt ca</V> . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {9/10} sannipātāt ca iti vaktavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {10/10} sānnipātikam . (5.1.39) P II.351.16 - 18 R IV.41 {1/4} <V>yatprakaraṇe brahmavarcasāt ca</V> . (5.1.39) P II.351.16 - 18 R IV.41 {2/4} yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam . (5.1.39) P II.351.16 - 18 R IV.41 {3/4} brahmavarcasasya nimittam brahmvarcasyaḥ . (5.1.39) P II.351.16 - 18 R IV.41 {4/4} utpātaḥ vā . (5.1.47) P II.351.20 - 352.2 R IV.41 {1/11} <V>tad asmin dīyate asmai iti ca</V> . (5.1.47) P II.351.20 - 352.2 R IV.41 {2/11} tad asmin dīyate asmai iti ca iti vaktavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {3/11} pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {4/11} saptakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {5/11} aṣṭakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {6/11} navakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {7/11} daśakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {8/11} tat tarhi upasaṅkhyānam kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {9/11} na kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {10/11} yat hi yasmai dīyate tasmin api tat dīyate . (5.1.47) P II.351.20 - 352.2 R IV.41 {11/11} tat asmin dīyate iti eva siddham . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {1/13} ṭhanprakaraṇe anantāt upasaṅkhyānam</V> . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {2/13} ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {3/13} dvitīyakaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {4/13} tṛtīyakaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {5/13} kim punaḥ kāraṇam na sidhyati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {6/13} pūraṇāt iti ucyate . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {7/13} na ca etat pūraṇāntam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {8/13} anā etat paryavapannam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {9/13} pūraṇam nāma arthaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {10/13} tam artham āha tīyaśabdaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {11/13} pūraṇam saḥ asau bhavati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {12/13} pūraṇantāt svārthe bhāge an . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {13/13} saḥ api pūraṇam bhavati eva . (5.1.52) P II.352.10 -11 R IV.42 {1/5} <V>tat pacati iti droṇāt aṇ ca</V> . (5.1.52) P II.352.10 -11 R IV.42 {2/5} tat pacati iti droṇāt aṇ ca iti vaktavyam . (5.1.52) P II.352.10 -11 R IV.42 {3/5} droṇam pacati . (5.1.52) P II.352.10 -11 R IV.42 {4/5} drauṇī . (5.1.52) P II.352.10 -11 R IV.42 {5/5} drauṇikī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {1/9} <V>kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt</V> . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {2/9} kulijāt ca iti eva siddham . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {3/9} na arthaḥ lukkhagrahaṇena . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {4/9} kim kāraṇam . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {5/9} pūrvasmin trikabhāvāt . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {6/9} pūrvasmin yoge sarvaḥ eṣaḥ trikaḥ nirdiśyate . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {7/9} dvyāḍhakī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {8/9} dvyāḍhikī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {9/9} dvyāḍhakīnā . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {1/73} <V>sañjñāyām svārthe</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {2/73} sañjñāyām svārthe pratyayaḥ utpādyaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {3/73} pañca eva pañcakāḥ śakunayaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {4/73} trikāḥ śālaṅkāyanāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {5/73} saptakāḥ brahmavṛkṣāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {6/73} <V>tataḥ parimāṇini</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {7/73} tataḥ paraḥ pratyayaḥ parimāṇini iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {8/73} pañcakaḥ saṅghaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {9/73} daśakaḥ saṅghaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {10/73} <V>jīvitaparimāṇe ca upasaṅkhyānam</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {11/73} jīvitaparimāṇe ca upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {12/73} ṣaṣṭiḥ jīvitaparimāṇam asya ṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {13/73} sāptatikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {14/73} <V>jīvitaparimāṇe ca iti anarthakam vacanam kālāt iti siddhatvāt</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {15/73} jīvitaparimāṇe ca iti anarthakam vacanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {16/73} kim kāraṇam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {17/73} kālāt iti siddhatvāt . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {18/73} kālāt iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {19/73} iha yasya ṣaṣṭiḥ jīvitaparimāṇam ṣaṣtim asu bhūtaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {20/73} tatra tam adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {21/73} avaśyam ca etat evam vijñeyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {22/73} <V>iha vacane hi lukprasaṅgaḥ</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {23/73} iha hi kriyamāṇe luk prasajyeta : dviṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {24/73} triṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {25/73} anena sati luk bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {26/73} tena sati kasmāt na bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {27/73} ā arhāt iti ucyate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {28/73} na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {29/73} kim kāraṇam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {30/73} na hi ime kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {31/73} kim tarhi saṅkhyāśabdāḥ ime . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {32/73} ime api kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {33/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {34/73} saṅkhyā saṅkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {35/73} yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {36/73} ramaṇīyam kālam bhūtaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {37/73} śobhanam kālam bhūtaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {38/73} atha matam etat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {39/73} kāle dṛṣṭaḥ śabdaḥ kālaśabdaḥ kālam yaḥ na vyabhicarati iti na ramaṇīyādiṣu atriprasaṅgaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {40/73} jīvitaparimāṇe tu upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {41/73} iha ca upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {42/73} vārṣaśatikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {43/73} vārṣasahasrikaḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {44/73} kim punaḥ kāraṇam na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {45/73} na hi varṣaśataśabdaḥ saṅkhyā . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {46/73} kim tarhi saṅkhyeye vartate varṣaśataśabdaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {47/73} evam tarhi <V>anyebhyaḥ api dṛśyate khāraśatādyartham</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {48/73} anyebhyaḥ api dṛśyate iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {49/73} kim prayojanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {50/73} khāraśatādyartham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {51/73} khāraśatikaḥ rāśiḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {52/73} khārasahastrikaḥ rāśiḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {53/73} ayam tarhi doṣaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {54/73} iha vacane hi lukprasaṅgaḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {55/73} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {56/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {57/73} yatra kriyamāṇe na doṣaḥ tatra kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {58/73} kva ca kriyamāṇe na doṣaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {59/73} param arhāt . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {60/73} tat tarhi upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {61/73} na kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {62/73} kālāt iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {63/73} nanu ca uktam na ime kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {64/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {65/73} saṅkhyāśabdāḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {66/73} nanu ca uktam ime api kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {67/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {68/73} saṅkhyā saṅkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {69/73} nanu ca uktam yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {70/73} <V>uktam vā</V> . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {71/73} kim uktam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {72/73} anabhidhānāt iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {73/73} anabhidhānāt ramaṇīyādiṣu utpattiḥ na bhaviṣyati . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {1/6} <V>stome ḍavidhiḥ pañcadaśādyarthaḥ</V> . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {2/6} stome ḍaḥ vidheyaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {3/6} kim prayojanam . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {4/6} pañcadaśādyarthaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {5/6} pañcadaśaḥ stomaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {6/6} saptadaśaḥ stomaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {1/116} ime viṃśatyādayaḥ saprakṛtikāḥ sapratyayakāḥ nipātyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {2/116} tatra na jñāyate kā prakṛtiḥ kaḥ pratyayaḥ kaḥ pratyayārthaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {3/116} tatra vaktavyam iyam prakṛtiḥ ayam pratyayaḥ ayam pratyayārthaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {4/116} ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {5/116} dvau daśatau viṃśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {6/116} <V>viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ</V> . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {7/116} viṃśatyādayaḥ daśāt cet samāsaḥ na upapadyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {8/116} viṃśatigavam iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {9/116} kim kāraṇam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {10/116} dravyam anabhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {11/116} tasya anabhihitatvāt ṣaṣṭhī prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {12/116} ṣaṣṭhyantam ca samāse pūrvam nipatati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {13/116} tatra goviṃśatiḥ iti prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {14/116} na ca evam bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {15/116} bhavitavyam ca viṃśatigavam tu na sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {16/116} iha ca triṃśatpūlī catvāriṃśatpūlī samānādhikaraṇalakṣaṇaḥ samāsaḥ na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {17/116} vacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {18/116} viṃśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {19/116} dvitvāt daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {20/116} evam tarhi parimāṇini viṃśatyādayaḥ bhaviṣyanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {21/116} <V>parimāṇini cet punaḥ svārthe pratyayavidhānam</V> . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {22/116} parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {23/116} viṃśakaḥ saṅghaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {24/116} ṣaṣṭhīvacanavidhiḥ ca</V> . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {25/116} ṣaṣṭhī ca vidheyā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {26/116} gavām viṃśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {27/116} dravyam abhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {28/116} tasya abhihitatvāt ṣaṣṭhī na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {29/116} ekavacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {30/116} viṃśatiḥ gāvaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {31/116} gobhiḥ sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {32/116} <V>anārambhaḥ vā prātipadikavijñānāt yathā sahasrādiṣu</V> . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {33/116} anārambhaḥ vā punaḥ viṃśatyādīnām nyāyyaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {34/116} katham sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {35/116} prātipadikavijñānāt . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {36/116} katham prātipadikavijñānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {37/116} viṃśatyādayaḥ avyutpannāni prātipadikāni yathā sahasrādiṣu . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {38/116} tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati ca abhidhānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {39/116} yathā sahasrādiṣu iti ucyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {40/116} atha sahasrādiṣu api katham bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {41/116} sahasram gavām . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {42/116} sahasram gāvaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {43/116} sahasragavam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {44/116} gosahasram iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {45/116} yāvatā atra api sandehaḥ na asūyā kartavyā yatra anugamaḥ kriyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {46/116} nanu ca uktam viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {47/116} parimāṇini cet punaḥ svārthe pratyayavidhānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {48/116} ṣaṣṭhīvacanavidhiḥ ca iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {49/116} na eṣaḥ doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {50/116} samudāye viṃśatyādayaḥ bhaviṣyanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {51/116} kim vaktavyam etat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {52/116} na hi . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {53/116} katham anucyamānam gaṃsyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {54/116} saṅghaḥ iti vartate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {55/116} saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {56/116} te ete viṃśatyādayaḥ samudāye santaḥ bhāvavacanāḥ bhavanti bhāvavacanāḥ santaḥ guṇavacanāḥ bhavanti guṇavacanāḥ santaḥ aviśiṣṭāḥ bhavanti anyaiḥ guṇavacanaiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {57/116} anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {58/116} tat yathā śuklaḥ paṭaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {59/116} kadā cit guṇinā guṇaḥ vyapadiśyate : paṭasya śuklaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {60/116} tat yadā tāvat ucyate viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {61/116} vacanaparihāraḥ tiṣṭhatu tāvat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {62/116} parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṃhanane vṛttaḥ saṃhanane vartiṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {63/116} saṅkhyāsaṃhanane vṛttaḥ dravyasaṃhanane vartiṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {64/116} atha ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {65/116} vacanaparihāraḥ ubhayoḥ api . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {66/116} yadi tarhi ime viṃśatyādayaḥ guṇavacanāḥ syuḥ sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {67/116} anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {68/116} tat yathā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {69/116} śuklam vastram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {70/116} śuklā śāṭī . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {71/116} śuklaḥ kambalaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {72/116} śuklau kambalau . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {73/116} śuklāḥ kambalāḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {74/116} yat asau dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {75/116} viṃśatyādayaḥ punaḥ na anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {76/116} anye api vai guṇavacanāḥ na avaśyam dravyasya liṅgasaṅkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {77/116} tat yathā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {78/116} gāvaḥ dhanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {79/116} putrā apatyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {80/116} indrāgnī devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {81/116} viśvedevāḥ devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {82/116} yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyai iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {83/116} atha atra ananuvṛttau hetuḥ śakyaḥ vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {84/116} bāḍham śakyaḥ vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {85/116} kāmam tarhi ucyatām . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {86/116} iha kadā cit guṇaḥ prādhānyena vivakṣitaḥ bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {87/116} tat yathā : pañca uḍupaśatāni tīrṇāni . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {88/116} pañca phalakaśatāni tīrṇāni . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {89/116} aśvaiḥ yuddham . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {90/116} asibhiḥ yuddham iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {91/116} na ca asayaḥ yudhyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {92/116} asiguṇāḥ puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {93/116} iha tāvat gāvaḥ dhanam iti dhinoteḥ dhanam ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {94/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {95/116} putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {96/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {97/116} indrāgnī devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {98/116} viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ devaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {99/116} tasmāt svārthe tal . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {100/116} ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {101/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {102/116} yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyā iti dakṣeḥ vṛddhikarmaṇaḥ dakṣiṇā ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {103/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {104/116} tasya ekatvāt ekavacanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {105/116} viṃśatyādiṣu ca api ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {106/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {107/116} tasya ekatvāt ekavacanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {108/116} ayam tarhi viṃśatyādiṣu bhāvavacaneṣu doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {109/116} goviṃśatiḥ ānīyatām iti bhāvānayane codite dravyānanam na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {110/116} na eṣaḥ doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {111/116} idam tāvat ayam praṣṭavyaḥ : atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {112/116} asambhavāt . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {113/116} ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {114/116} idam api evañjātīyakam eva . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {115/116} asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {116/116} atha vā avyatirekāt . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {1/20} <V>chedādipathibhyaḥ vigrahadarśanāt nityagrahaṇānarthakyam</V> . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {2/20} chedādipathibhyaḥ nityagrahaṇam anarthakam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {3/20} kim kāraṇam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {4/20} vigrahadarśanāt . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {5/20} vigrahaḥ dṛśyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {6/20} chedam arhati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {7/20} panthānam gacchati iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {8/20} vikārārtham tarhi idam nityagrahaṇam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {9/20} vikāreṇa vigrahaḥ mā bhūt iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {10/20} virāgaviraṅgam ca . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {11/20} panthaḥ ṇa nityam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {12/20} <V>vikārārtham iti cet akaṅādibhiḥ tulyam</V> . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {13/20} vikārārtham iti cet akaṅādibhiḥ tulyam etat . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {14/20} yathā akaṅādibhiḥ vikāraiḥ vigrahaḥ na bhavati evam ābhyām api na bhaviṣyati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {15/20} kim punaḥ iha akartavyam nityagrahaṇam kriyate āhosvit anyatra kartavyam na kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {16/20} iha akartavyam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {17/20} eṣaḥ eva nyāyaḥ yat uta sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {18/20} tat yathā . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {19/20} devadattayajñadattābhyām idam kartavyam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {20/20} devadattāpāye yajñadattaḥ api na karoti . (5.1.71) P II.357.22 - 24 R IV.58 {1/3} <V>yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam </V>. yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam . (5.1.71) P II.357.22 - 24 R IV.58 {2/3} yjañakarma arhati yajñiyaḥ deśaḥ . (5.1.71) P II.357.22 - 24 R IV.58 {3/3} ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {1/17} <V>tat vartayati iti anirdeśaḥ tatra adarśanāt</V> . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {2/17} tat vartayati iti anirdeśaḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {3/17} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {4/17} pārāyaṇam kaḥ vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {5/17} yaḥ parasya karoti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {6/17} turāyaṇam kaḥ vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {7/17} yaḥ carupuroḍāśān nirvapati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {8/17} tatra adarśanāt . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {9/17} na ca tatra pratyayaḥ dṛśyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {10/17} <V>iṅyajyoḥ ca darśanāt</V> . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {11/17} iṅyajyoḥ ca pratyayaḥ dṛśyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {12/17} yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {13/17} yaḥ turāyaṇena yajate saḥ taurāyaṇikaḥ iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {14/17} yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {15/17} yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati ubhau tau vartayataḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {16/17} ubhayatra kasmāt na bhavati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {17/17} anabhidhānāt . (5.1.74) P II.358.12 - 18 R IV.59 {1/8} <V>yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam</V> . (5.1.74) P II.358.12 - 18 R IV.59 {2/8} yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {3/8} krośaśatam gacchati iti krauśaśatikaḥ . (5.1.74) P II.358.12 - 18 R IV.59 {4/8} yojanaśatam gacchati iti yaujanaśatikaḥ iti . (5.1.74) P II.358.12 - 18 R IV.59 {5/8} <V>tataḥ abhigamanam arhati iti ca</V> . (5.1.74) P II.358.12 - 18 R IV.59 {6/8} tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {7/8} krośaśatāt abhigamanam arhati krauśaśatikaḥ bhikṣuḥ . (5.1.74) P II.358.12 - 18 R IV.59 {8/8} yojanaśatāt abhigamanam arhati yaujanaśatikaḥ guruḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {1/25} <V>āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam</V> . (5.1.77) P II.358.20 - 359.10 R IV.60 {2/25} āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam kartavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {3/25} vāripathena gacchati vāripathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {4/25} vāripathena āhṛtam vāripathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {5/25} vāri . (5.1.77) P II.358.20 - 359.10 R IV.60 {6/25} jaṅgala . (5.1.77) P II.358.20 - 359.10 R IV.60 {7/25} jaṅgalapathena gacchati jāṅgalapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {8/25} jaṅgalapathena āhṛtam jāṅgalapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {9/25} jaṅgala . (5.1.77) P II.358.20 - 359.10 R IV.60 {10/25} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {11/25} sthalapathena gacchati sthālapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {12/25} sthalapathena āhṛtam sthālapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {13/25} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {14/25} kāntāra . (5.1.77) P II.358.20 - 359.10 R IV.60 {15/25} kāntārapathena gacchati kāntārapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {16/25} kāntārapathena āhṛtam kāntārapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {17/25} <V>ajapathaśaṅkupathābhyām ca</V> . (5.1.77) P II.358.20 - 359.10 R IV.60 {18/25} ajapathaśaṅkupathābhyām ca iti vaktavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {19/25} ajapathena gacchati ājapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {20/25} ajapathena āhṛtam ājapathikam. śaṅkupathena gacchati śāṅkupathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {21/25} śaṅkupathena āhṛtam śāṅkupathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {22/25} <V>madhukamaricayoḥ aṇ sthalāt</V> . (5.1.77) P II.358.20 - 359.10 R IV.60 {23/25} madhukamaricayoḥ aṇ sthalāt vaktavyaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {24/25} sthālapatham madhukam . (5.1.77) P II.358.20 - 359.10 R IV.60 {25/25} sthālapatham maricam . (5.1.80) P II.12 - 18 R IV.60 - 61 {1/16} <V>adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ tatra adarśanāt</V> . (5.1.80) P II.12 - 18 R IV.60 - 61 {2/16} adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {3/16} kim kāraṇam . (5.1.80) P II.12 - 18 R IV.60 - 61 {4/16} tatra adarśanāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {5/16} na hi asau māsam adhīṣyate . (5.1.80) P II.12 - 18 R IV.60 - 61 {6/16} kim tarhi muhūrtam adhīṣṭaḥ māsam tat karma karoti . (5.1.80) P II.12 - 18 R IV.60 - 61 {7/16} <V>siddham tu caturthīnirdeśāt</V> . (5.1.80) P II.12 - 18 R IV.60 - 61 {8/16} siddham etat . (5.1.80) P II.12 - 18 R IV.60 - 61 {9/16} katham . (5.1.80) P II.12 - 18 R IV.60 - 61 {10/16} caturthīnirdeśāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {11/16} caturthīnirdeśaḥ kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {12/16} tasmai adhīṣṭaḥ iti . (5.1.80) P II.12 - 18 R IV.60 - 61 {13/16} saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {14/16} na kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {15/16} tādarthyāt tācchabdyam bhaviṣyati . (5.1.80) P II.12 - 18 R IV.60 - 61 {16/16} māsārthaḥ muhūrtaḥ māsaḥ . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {1/4} <V>avayasi ṭhan ca iti anantarasya anukarṣaḥ</V> . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {2/4} avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {3/4} dveṣyam vijānīyāt : yap api anuvartate iti . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti . (5.1.90) P II.360.2 - 6 R IV.62 {1/7} ṣaṣṭike sañjñāgrahaṇam</V> . (5.1.90) P II.360.2 - 6 R IV.62 {2/7} ṣaṣṭike sañjñāgrahaṇam kartavyam . (5.1.90) P II.360.2 - 6 R IV.62 {3/7} mudgāḥ api hi ṣaṣṭirātreṇe pacyante . (5.1.90) P II.360.2 - 6 R IV.62 {4/7} tatra mā bhūt iti . (5.1.90) P II.360.2 - 6 R IV.62 {5/7} <V>uktam vā</V> . (5.1.90) P II.360.2 - 6 R IV.62 {6/7} kim uktam . (5.1.90) P II.360.2 - 6 R IV.62 {7/7} anabhidhānāt iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {1/33} <V>tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {2/33} tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {3/33} mahānāmnīnām brahmacaryam māhānāmnikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {4/33} ādityavratikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {5/33} <V>tat carati iti ca</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {6/33} tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {7/33} mahānāmnīḥ carati māhānāmnikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {8/33} ādityavratikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {9/33} na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {10/33} mahānāmnyaḥ nāma ṛcaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {11/33} na ca tāḥ caryante . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {12/33} vratam tāsām caryate . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {13/33} na eṣaḥ doṣaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {14/33} sāhacaryāt tācchabyam bhaviṣyati . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {15/33} mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {16/33} <V>avāntaradīkṣādibhyaḥ ḍiniḥ</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {17/33} avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {18/33} avāntaradīkṣī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {19/33} tilavratī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {20/33} <V>aṣṭācatvāriṃśataḥ ḍvun ca</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {21/33} aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {22/33} aṣṭācatvāriṃśakaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {23/33} aṣṭācatvāriṃśī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {24/33} <V>cāturmāsyānām yalopaḥ ca</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {25/33} cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {26/33} cāturmāsikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {27/33} cāturmāsī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {28/33} atha kim idam cāturmāsyānām iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {29/33} <V>caturmāsāt ṇyaḥ yajñe tatra bhave</V> . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {30/33} caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {31/33} caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {32/33} <V>sañjñāyām aṇ </V>. sañjñāyām aṇ vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {33/33} caturṣu māseṣu bhavā cāturmāsī pauṇamāsī (5.1.95) P II.361.7 - 12 R IV.64 {1/12} ākhyāgrahaṇam kimartham. tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ tataḥ utapattiḥ syāt . (5.1.95) P II.361.7 - 12 R IV.64 {2/12} agniṣṭomikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {3/12} rājasūyikaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {4/12} vājapeyikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {5/12} yatra vā yajñaśabdaḥ asti . (5.1.95) P II.361.7 - 12 R IV.64 {6/12} nāvayajñikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {7/12} pākayajñikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {8/12} iha na syāt . (5.1.95) P II.361.7 - 12 R IV.64 {9/12} pāñcaudanikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {10/12} dāśaudanikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {11/12} ākhyāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (5.1.95) P II.361.7 - 12 R IV.64 {12/12} ye ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {1/16} <V>kāryagrahaṇam anarthakam tatrabhavena kṛtatvāt </V>. kāryagrahaṇam anarthakam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {2/16} kim kāraṇam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {3/16} tatrabhavena kṛtatvāt . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {4/16} yat hi māse kāryam māse bhavam tat bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {5/16} tatra tatra bhavaḥ iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {6/16} kim idam bhavān kāryagrahaṇam eva pratyācaṣṭe na punaḥ dīyategrahaṇam api . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {7/16} yathā eva hi yat māse kāryam tat māse bhavam bhavati evam yat api māse dīyate tat api māse bhavam bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {8/16} tatra tatra bhavaḥ iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {9/16} na sidhyati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {10/16} na tat māse dīyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {11/16} kim tarhi māse gate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {12/16} evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {13/16} evam tarhi yogavibhāgottarakālam idam paṭhitavyam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {14/16} tasya dakṣiṇā yajñākhyebhyaḥ . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {15/16} tatra ca dīyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {16/16} tataḥ kāryam bhavavat kālāt iti . (5.1.97) P II.362.2 - 11 R IV.66 {1/22} <V>aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam</V> . (5.1.97) P II.362.2 - 11 R IV.66 {2/22} aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam kartavyam . (5.1.97) P II.362.2 - 11 R IV.66 {3/22} trīṇi imāni aṇgrahaṇāni . (5.1.97) P II.362.2 - 11 R IV.66 {4/22} vyuṣṭādibhyaḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {5/22} samayaḥ tat asya prāptam . (5.1.97) P II.362.2 - 11 R IV.66 {6/22} ṛtoḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {7/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {8/22} viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti . (5.1.97) P II.362.2 - 11 R IV.66 {9/22} tatra na jñāyate katarasmin aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . (5.1.97) P II.362.2 - 11 R IV.66 {10/22} aviśeṣāt sarvatra . (5.1.97) P II.362.2 - 11 R IV.66 {11/22} vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {12/22} agnipade dīyate kāryam vā āgnipadam . (5.1.97) P II.362.2 - 11 R IV.66 {13/22} pailumūlam . (5.1.97) P II.362.2 - 11 R IV.66 {14/22} samayaḥ tat asya prāptam . (5.1.97) P II.362.2 - 11 R IV.66 {15/22} ṛtoḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {16/22} agnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {17/22} upavastā prāptaḥ asya aupavastram . (5.1.97) P II.362.2 - 11 R IV.66 {18/22} prāśitā prāptaḥ asya prāśitram . (5.1.97) P II.362.2 - 11 R IV.66 {19/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {20/22} viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ 'gnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {21/22} cūḍā prayojanam asya cauḍam . (5.1.97) P II.362.2 - 11 R IV.66 {22/22} śraddhā prayojanam asya śrāddham . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {1/21} <V>chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrvapadāt upasaṅkhyānam</V> . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {2/21} chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrrvapadāt upasaṅkhyānam kartavyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {3/21} viśi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {4/21} gehānupraveśanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {5/21} pūri . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {6/21} prapāpūraṇīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {7/21} padi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {8/21} goprapadanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {9/21} aśvaprapadanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {10/21} ruhi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {11/21} prāśādārohaṇīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {12/21} <V>svargādibhyaḥ yat</V> ṣvargādibhyaḥ yat pratyayaḥ bhavati . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {13/21} svargyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {14/21} dhanyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {15/21} yaśasyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {16/21} āyuṣyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {17/21} <V>puṇyāhavācanādibhyaḥ luk</V> . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {18/21} puṇyāhavācanādibhyaḥ luk vaktavyaḥ . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {19/21} puṇyāhavācanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {20/21} śāntivācanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {21/21} svastivācanam . (5.1.113) P II.362.23 - 363.2 R IV.67 {1/11} <V>ekāgārāt nipātanānarthakyam ṭhañprakaraṇāt</V> . (5.1.113) P II.362.23 - 363.2 R IV.67 {2/11} ekāgārāt nipātanam anarthakam . (5.1.113) P II.362.23 - 363.2 R IV.67 {3/11} kim kāraṇam . (5.1.113) P II.362.23 - 363.2 R IV.67 {4/11} ṭhañprakaraṇāt . (5.1.113) P II.362.23 - 363.2 R IV.67 {5/11} ṭhañ prakṛtaḥ . (5.1.113) P II.362.23 - 363.2 R IV.67 {6/11} saḥ anuvartiṣyate . (5.1.113) P II.362.23 - 363.2 R IV.67 {7/11} idam tarhi prayojanam . (5.1.113) P II.362.23 - 363.2 R IV.67 {8/11} caure iti vakṣyāmi iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {9/11} iha mā bhūt . (5.1.113) P II.362.23 - 363.2 R IV.67 {10/11} ekāgāram prayojanam asya bhikṣoḥ iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {11/11} yadi etāvat prayojanam syāt ekāgārāt caure iti eva brūyāt . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {1/12} <V>ākālāt nipātanānarthakyam ṭhañprakaraṇāt</V> . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {2/12} ākālāt nipātanam narthakam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {3/12} kim kāraṇam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {4/12} ṭhañprakaraṇāt . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {5/12} ṭhañ prakṛtaḥ . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {6/12} saḥ anuvartiṣyate . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {7/12} idam tarhi prayojanam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {8/12} etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām iti . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {9/12} <V>ākālāt ṭhan ca</V> . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {10/12} ākālāt ṭhan ca vaktavyaḥ . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {11/12} ākālikī . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {12/12} ākālikā . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {1/46} idam ayuktam vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {2/46} kim atra ayuktam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {3/46} yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {4/46} katham ca tṛtīyāsamartham nāma kriyā syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {5/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {6/46} sarve ete śabdāḥ guṇasamudāyeṣu vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {7/46} brāhmaṇaḥ kṣatriyaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {8/46} vaiśyaḥ śūdraḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {9/46} ātaḥ ca guṇasamudāye evam hi āha . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {10/46} <V>tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {11/46} tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ</V> . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {12/46} tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe guṇan kurvanti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {13/46} samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {14/46} tat yathā : pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {15/46} evam ayam brāhmaṇaśabdaya samudāye vṛttaḥ avayaveṣu api vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {16/46} yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {17/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {18/46} tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {19/46} putreṇa tulyaḥ sthūlaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {20/46} putreṇa tulyaḥ piṅgalaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {21/46} astu tarhi pratyayārthaviśeṣaṇam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {22/46} yat tat tulyam kriyā cet sā bhavati iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {23/46} evam api tṛtīyāsamartham aviśeṣitam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {24/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {25/46} tṛtīyāsamarthāt akriyāvācinaḥ kriyātulye api pratyayaḥ prāpnoti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {26/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {27/46} yat tat tulyam kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {28/46} tulayā ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {29/46} yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {30/46} atha vā punaḥ astu yat tat tṛtīyāsamartham kriyā cet sā bhavati iti eva . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {31/46} nanu ca uktam pratyayārthaḥ aviśeṣitaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {32/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {33/46} tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {34/46} putreṇa tulyaḥ sthūlaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {35/46} putreṇa tulyaḥ piṅgalaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {36/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {37/46} yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {38/46} tulayā ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {39/46} yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {40/46} kim punaḥ atra jyāyaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {41/46} pratyayārthaviśeṣaṇam eva jyāyaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {42/46} kutaḥ etat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {43/46} evam ca eva kṛtvā ācāryeṇa sūtram paṭhitam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {44/46} vatinā sāmānādhikaraṇyam kṛtam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {45/46} api ca vateḥ avyayeṣu pāṭhaḥ na kartavyaḥ bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {46/46} kriyāyām ayam bhavan liṅgasaṅkhyābhyam na yokṣyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {1/10} kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {2/10} na sidhyati . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {3/10} tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {4/10} na ca kā cid ivaśabdena yoge tṛtīyā vidhīyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {5/10} nanu ca sapatamī api na vidhīyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {6/10} evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt vatim śāsti tat jñāpayati ācāryaḥ bhavati ivaśabdena yoge saptamī iti . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {7/10} kim etasya jñāpane prayojanam . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {8/10} deveṣu iva nāma . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {9/10} brāhmaṇeṣu iva nāma . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {10/10} eṣaḥ prayogaḥ upapannaḥ bhavati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {1/6} kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {2/6} na sidhyati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {3/6} tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {4/6} iha punaḥ dvitīyāsamarthāt ātmārhāyām kriyāyām arhatikartari niścitabalādhāne pratyayaḥ utpādyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {5/6} brāhmaṇavat bhavān vartate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {6/6} etat vṛttam brāhmaṇaḥ arhati iti . (5.1.118.1) P II.365.2 - 6 R IV.79 {1/15} arthagrahaṇam kimartham . (5.1.118.1) P II.365.2 - 6 R IV.79 {2/15} na upasargāt chandasi dhātavu iti eva ucyeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {3/15} dhātuḥ vai śabdaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {4/15} śabde kāryasya asambhavāt arthe kāryam vijñāsyate . (5.1.118.1) P II.365.2 - 6 R IV.79 {5/15} kaḥ punaḥ dhātvarthaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {6/15} kriyā . (5.1.118.1) P II.365.2 - 6 R IV.79 {7/15} idam tarhi prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {8/15} uttarapadalopaḥ yathā vijñāyeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {9/15} dhātukṛtaḥ arthaḥ dhātvarthaḥ iti . (5.1.118.1) P II.365.2 - 6 R IV.79 {10/15} kaḥ punaḥ dhātukṛtaḥ arthaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {11/15} sādhanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {12/15} kim prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {13/15} sādhane ayam bhavan liṅgasaṅkhyābhyam yokṣyate . (5.1.118.1) P II.365.2 - 6 R IV.79 {14/15} udgatāni udvataḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {15/15} nigatāni nivataḥ iti . (5.1.118.2) P II.365.7 - 12 R IV.80 {1/11} <V>strīpuṃsābhyām vatyupasaṅkhyānam</V> . (5.1.118.2) P II.365.7 - 12 R IV.80 {2/11} strīpuṃsābhyām vatyupasaṅkhyānam kartavyam . (5.1.118.2) P II.365.7 - 12 R IV.80 {3/11} strīvat . (5.1.118.2) P II.365.7 - 12 R IV.80 {4/11} puṃvat iti . (5.1.118.2) P II.365.7 - 12 R IV.80 {5/11} kim punaḥ kāraṇam na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {6/11} imau nañsnañau prāk bhavanāt iti ucyete . (5.1.118.2) P II.365.7 - 12 R IV.80 {7/11} tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . (5.1.118.2) P II.365.7 - 12 R IV.80 {8/11} na eṣaḥ doṣaḥ . (5.1.118.2) P II.365.7 - 12 R IV.80 {9/11} ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti . (5.1.118.2) P II.365.7 - 12 R IV.80 {10/11} evam api strīvat iti na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {11/11} yopāpekṣam jñāpakam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {1/25} <V>strīpuṃsābhyām tvataloḥ upasaṅkhyānam</V> . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {2/25} strīpuṃsābhyām tvataloḥ upasaṅkhyānam kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {3/25} strībhāvaḥ strītvam strītā . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {4/25} kim punaḥ kāraṇam na sidhyati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {5/25} imau nañsnañau prāk bhavanāt iti ucyete . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {6/25} tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {7/25} <V>vāvacanam ca</V> . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {8/25} vāvacanam ca kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {9/25} kim prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {10/25} nañsnañau api yathā syātām . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {11/25} strībhāvaḥ straiṇam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {12/25} pummbhāvaḥ pauṃsnam iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {13/25} <V>apavādasamāveśāt vā siddham</V> . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {14/25} apavādasamāveśāt vā siddham etat . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {15/25} tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {16/25} na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {17/25} kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {18/25} na ca etau atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {19/25} etau api atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {20/25} katham . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {21/25} apavādasadeśāḥ apavādāḥ bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {22/25} etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {23/25} api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau vā syātām parau vā . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {24/25} evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {25/25} nañsnañbhyām api samāveśaḥ bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {1/100} <V>tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ</V> . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {2/100} tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {3/100} iha api prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {4/100} abhiprāyaḥ devadattasya modakeṣu bhojane . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {5/100} ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {6/100} <V>siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau</V> . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {7/100} siddham etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {8/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {9/100} yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {10/100} na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {11/100} kim punaḥ dravyam ke punaḥ guṇāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {12/100} śabdasparśarūparasagandhāḥ guṇāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {13/100} tataḥ anyat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {14/100} kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {15/100} guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {16/100} ananyat śabdādibhyaḥ dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {17/100} na hi anyat upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {18/100} paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {19/100} anyat śabdādibhyaḥ dravyam tat tu anumānagamyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {20/100} tat yathā oṣadhivanaspatīnām vṛddhihrāsau . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {21/100} jyotiṣām gatiḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {22/100} kaḥ asau anumānaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {23/100} iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {24/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {25/100} tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {26/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {27/100} kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {28/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {29/100} atha vā yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {30/100} kim punaḥ tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {31/100} tadbhāvaḥ tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {32/100} tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {33/100} āmalakam badaram iti eva bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {34/100} anvartham khalu api nirvacanam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {35/100} guṇasandrāvaḥ dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {36/100} yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {37/100} etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {38/100} ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {39/100} na eṣaḥ doṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {40/100} guṇaśabdaḥ ayam bahvarthaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {41/100} asti eva sameṣu avayaveṣu vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {42/100} tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {43/100} asti dravyapadārthakaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {44/100} tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {45/100} asti aprādhānye vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {46/100} tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {47/100} asti ācāre vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {48/100} tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {49/100} asti saṃskāre vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {50/100} tat yathā saṃskṛtam annam guṇavat iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {51/100} atha vā sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {52/100} tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {53/100} carcāguṇān kramaguṇān ca apekṣya bhavati na saṃhitāguṇān carcāguṇān ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {54/100} yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {55/100} na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {56/100} na avaśyam varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {57/100} kim tarhi yuktitaḥ api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {58/100} ātaḥ ca yuktitaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {59/100} yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {60/100} yadi tāvat adeḥ annam na adaḥ attavyam syāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {61/100} atha aniteḥ annam na adaḥ jagdvhā prāṇyāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {62/100} śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {63/100} śuklatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {64/100} śuklatā iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {65/100} kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {66/100} vṛkṣatvam vṛkṣatā iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {67/100} asti atra viśeṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {68/100} ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {69/100} yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {70/100} ime api tarhi ubhayavacanāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {71/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {72/100} ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {73/100} yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {74/100} ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {75/100} ḍitthatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {76/100} ḍitthatā . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {77/100} ḍāmbhiṭṭatvam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {78/100} atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {79/100} tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {80/100} evam ḍitthāḥ kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {81/100} evam ḍāmbhiṭṭāḥ kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {82/100} yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {83/100} na eṣaḥ doṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {84/100} yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {85/100} <V>yat vā sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne</V> . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {86/100} kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {87/100} ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {88/100} yat vā sarve śabdāḥ svena arthena bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {89/100} saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau bhavataḥ iti vaktavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {90/100} na evam anyatra bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {91/100} na hi tena raktam rāgāt iti atra śabdena rakte pratyayāḥ utpadyante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {92/100} śabde asambhavāt arthena rakte pratyayāḥ bhaviṣyanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {93/100} tat tarhi anyatarat kartavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {94/100} sūtram ca bhidyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {95/100} yathānyāsam eva astu . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {96/100} nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {97/100} <V>uktam vā</V> . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {98/100} kim uktam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {99/100} anabhidhānāt iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {100/100} anabhidhānāt abhiprāyādiṣu utapattiḥ na bhaviṣyati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {1/59} <V>tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham</V> . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {2/59} tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {3/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {4/59} tvataloḥ svarasiddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {5/59} tvataloḥ svarasiddhiḥ yathā syāt . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {6/59} tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {7/59} brāhmaṇatvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {8/59} brāhmṇatā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {9/59} nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {10/59} abrāhmaṇaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {11/59} avṛṣalaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {12/59} ubhayavacane ubhayam prāpnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {13/59} abrāhmaṇatvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {14/59} abrāhmaṇatā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {15/59} nañsamāsaḥ bhavati pūrvavipratiṣdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {16/59} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {17/59} na vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {18/59} na atra tvatalau prāpnutaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {19/59} kim kāraṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {20/59} asāmarthyāt . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {21/59} katham asāmarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {22/59} sāpekṣam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {23/59} yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {24/59} nañsamāsaḥ api tarhi na prāpnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {25/59} kim kāraṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {26/59} asāmarthyāt eva . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {27/59} katham asāmarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {28/59} sāpekṣam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {29/59} yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {30/59} pradhānam tadā brāhmaṇaśabdaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {31/59} bhavati ca pradhānasya sāpekṣasya api samāsaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {32/59} idam tarhi prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {33/59} nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {34/59} tatra vyavasthārtham idam vaktavyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {35/59} <V>vā chandasi</V> . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {36/59} vā chandasi nañsamāsaḥ vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {37/59} nirvīryatām vai yajamānaḥ āśāste apaśutām . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {38/59} ayonitvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {39/59} aśithilatvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {40/59} agotām anapatyatām . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {41/59} bhavet idam yuktam udāharaṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {42/59} ayonitvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {43/59} aśithilatvāya iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {44/59} idam tu ayuktam apaśutām iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {45/59} na hi asau samāsabhāvam āśāste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {46/59} kim tarhi . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {47/59} uttarapadābhāvam āśāste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {48/59} na paśoḥ bhāvaḥ iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {49/59} <V>nañsamāsāt anyaḥ bhāvavacanaḥ</V> . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {50/59} nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {51/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {52/59} svarottarapadavṛddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {53/59} svarārtham uttarapadavṛddhyartham ca . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {54/59} svarārtham tāvat . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {55/59} aprathimā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {56/59} amradimā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {57/59} uttarapadavṛddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {58/59} aśauklyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {59/59} akārṣṇyam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {1/24} kimarthaḥ cakāraḥ . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {2/24} anukarṣaṇārthaḥ . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {3/24} tvatalau anukṛṣyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {4/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {5/24} prakṛtau tvatalau anuvartiṣyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {6/24} ataḥ uttaram paṭhati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {7/24} <V>ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham</V> . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {8/24} ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {9/24} imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ yathā syāt . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {10/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {11/24} ā tvāt iti evam imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhaviṣyati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {12/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {13/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {14/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {15/24} ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {16/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {17/24} ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {18/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {19/24} ā tvāt iti eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {20/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {21/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe anyaḥ pratyayaḥ utpadyate . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {22/24} kim kṛtam bhavati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {23/24} strīpuṃsābhyām tvataloḥ upasaṅkhyānam coditam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {24/24} tat na vaktavyam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {1/27} kasya ayam pratiṣedhaḥ . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {2/27} tvataloḥ iti āha . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {3/27} na etat asi prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {4/27} iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {5/27} ataḥ uttaram paṭhati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {6/27} <V>na nañpūrvāt iti uttarasya pratiṣedhaḥ</V> . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {7/27} na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ kriyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {8/27} na etat asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {9/27} parigaṇitābhyaḥ prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {10/27} na ca tatra kā cit nañpūrvā prakṛtiḥ gṛhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {11/27} tadantavidhinā prāpnoti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {12/27} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {13/27} yatra tarhi tadantavidhiḥ asti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {14/27} patyantapurohitādibhyaḥ yak iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {15/27} yadi etāvat prayojanam syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {16/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ nañpūrvāt bahuvrīheḥ bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {17/27} na iṣyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {18/27} tvatalau eva iṣyete : avidyamānāḥ pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {19/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ anyapūrvāt tatpuruṣāt bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {20/27} na iṣyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {21/27} tvatalau eva iṣyete : paramaḥ pṛthuḥ paramapṛthuḥ , paramapṛthoḥ bhāvaḥ paramapṛthutvam paramapṛthutā . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {22/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ sāpekṣāt bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {23/27} kim etasya jñāpane prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {24/27} nañsamāsāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti uktam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {25/27} tat upapannam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {26/27} etat api na asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {27/27} ācāryapravṛttiḥ jñāpayati sarve ete taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe sampādyarhahitālamarthāḥ taddhitāḥ iti āha . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {1/14} vāvacanam kimartham . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {2/14} vākyam api yathā syāt . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {3/14} na etat asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {4/14} prakṛṭā mahāvibhāṣā . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {5/14} tayā vākyam api bhaviṣyati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {6/14} idam tarhi prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {7/14} tvatalau api yathā syātām . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {8/14} etat api na asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {9/14} ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {10/14} ataḥ uttaram paṭhati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {11/14} <V>pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham</V> . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {12/14} pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {13/14} pārthavam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {14/14} prathimā . (5.1.124) P II.370.21 - 371.2 {1/1} R IV.101 (5.1.125) P II.371.4 - 6 R IV.101102 {1/7} kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . (5.1.125) P II.371.4 - 6 R IV.101102 {2/7} kim ca ataḥ . (5.1.125) P II.371.4 - 6 R IV.101102 {3/7} yadi varṇagrahaṇam steyam . (5.1.125) P II.371.4 - 6 R IV.101102 {4/7} nalope kṛte ayādeśaḥ prāpnoti . (5.1.125) P II.371.4 - 6 R IV.101102 {5/7} atha saṅghātagrahaṇam antyasya lopaḥ kasmāt na bhavati . (5.1.125) P II.371.4 - 6 R IV.101102 {6/7} siddhaḥ antyasya lopaḥ yasya iti eva . (5.1.125) P II.371.4 - 6 R IV.101102 {7/7} tatra ārambhasāmarthyāt sarvasya bhaviṣyati . (5.1.130) P II.371.8 - 10 R IV.102 {1/3} <V>aṇprakaraṇe śrotriyasya</V> . (5.1.130) P II.371.8 - 10 R IV.102 {2/3} aṇprakaraṇe śrotriyasya upasaṅkhyānam kartavyam ghalopaḥ ca . (5.1.130) P II.371.8 - 10 R IV.102 {3/3} śrotriyasya bhāvaḥ śrautram . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |