Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(5.2.4) P II.372.2 - 21 R IV.103 - 105 {1/43} <V>tilādibhyaḥ khañ ca</V> . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {2/43} tilādibhyaḥ khañ ca iti vaktavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {3/43} tilyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {4/43} tailīnam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {5/43} kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {6/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {7/43} kim kāraṇam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {8/43} <V>umābhaṅgayoḥ adhānyatvāt</V> . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {9/43} dhānyānām bhavane kṣetre khañ iti ucyate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {10/43} na ca umābhaṅge dhānye . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {11/43} cameṣu yat paṭhyate tat dhānyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {12/43} na ca ete tatra paṭhyete . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {13/43} tat tarhi khañgrahaṇam kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {14/43} na kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {15/43} prakṛtam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {16/43} kva prakṛtam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {17/43} dhānyānām bhavane kṣetre khañ iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {18/43} yadi tat anuvartate vrīhiśālayoḥ ḍhak yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {19/43} sambandham anuvartiṣyate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {20/43} dhānyānām bhavane kṣetre khañ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {21/43} vrīhiśālayoḥ ḍhak bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {22/43} dhānyānām bhavane kṣetre khañ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {23/43} yavayavakaṣaṣṭikāt yat bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {24/43} dhānyānām bhavane kṣetre khañ bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {25/43} vibhāṣā tilamāṣomābhaṅgaṇubhyaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {26/43} bhavanekṣetregrahaṇam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {27/43} dhānyānām iti nivṛttam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {28/43} atha vā maṇḍūkaplutayaḥ adhikārāḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {29/43} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {30/43} atha vā anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {31/43} anyasya pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya akaraṇāt prakṛtasya khañaḥ ḍhagyatau bādhakau bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {32/43} atha vā etat jñāpayati anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {33/43} kim tarhi . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {34/43} yatnāt bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {35/43} atha vā yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {36/43} nanu ca uktam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {37/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {38/43} kim kāraṇam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {39/43} umābhaṅgayoḥ adhānyatvāt iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {40/43} na eṣaḥ doṣaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {41/43} dhinoteḥ dhānyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {42/43} ete ca api dhinutaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {43/43} atha vā śaṇasaptadaśāni dhānyāni . (5.2.6) P II.372.23 - 373.2 R IV.105 {1/4} sammukha iti kim nipātyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {2/4} <V>sammukha iti samasya antalopaḥ</V> . (5.2.6) P II.372.23 - 373.2 R IV.105 {3/4} sammukha iti samasya antalopaḥ nipātyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {4/4} samamukhasya darśanaḥ sammukhīnaḥ . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {1/6} ayānayam neyaḥ iti ucyate . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {2/6} tatra na jñāyate kaḥ ayaḥ kaḥ anayaḥ iti . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {3/6} ayaḥ pradakṣiṇam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {4/6} anayaḥ prasavyam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {5/6} pradakṣiṇaprasavyagaminām śārāṇām yasmin paraiḥ padānām asamāveśaḥ saḥ ayānayaḥ . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {6/6} ayānayam neyaḥ ayānayīnaḥ śāraḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {1/12} parovara iti kim nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {2/12} <V>parovara iti parasotvavacanam</V> . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {3/12} parovara iti parasya otvam nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {4/12} yadi evam parasyautvavacanam iti prāpnoti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {5/12} śakandhunyāyena nirdeśaḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {6/12} atha vā na evam vijñāyate parasya otvam nipātyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {7/12} katham tarhi . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {8/12} parasya śabdarūpasya ādeḥ utvam nipātyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {9/12} parān ca avarān ca anubhavati parovarīṇaḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {10/12} atha parampara iti kim nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {11/12} <V>paraparatarāṇām paramparabhāvaḥ </V>. paraparatarāṇām paramparabhāvaḥ nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {12/12} parān ca paratarān ca anubhavati paramparīṇaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {1/14} iha samāṃsamīnā gauḥ supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {2/14} samām samām vijāyate iti yalopavacanāt alugvijñānam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {3/14} samām samām vijāyate iti yalopavacanāt alugvijñānam bhaviṣyati . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {4/14} yat ayam yalopam śāsti tat jñāpayati ācāryaḥ na atra luk bhavati iti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {5/14} <V>samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam</V> . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {6/14} samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {7/14} <V>siddham tu pūrvapadasya yalopavacanāt</V> . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {8/14} siddham etat . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {9/14} katham . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {10/14} pūrvapadasya yalopaḥ vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {11/14} <V>anutpattau uttarapadasya ca vāvacanam</V> . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {12/14} anutpattau pūrvapadasya uttarapadasya ca yalopaḥ vā vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {13/14} samām samām vijāyate . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {14/14} samāyām samāyām vijāyate iti . (5.2.14) P II.374.11 - 14 R IV.108 {1/4} āgavīnaḥ iti kim nipātyate . (5.2.14) P II.374.11 - 14 R IV.108 {2/4} <V>goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ</V> . (5.2.14) P II.374.11 - 14 R IV.108 {3/4} goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ nipātyate . (5.2.14) P II.374.11 - 14 R IV.108 {4/4} a tasya goḥ pratidānāt karmakārī āgavīnaḥ karmakaraḥ . (5.2.20) P II.374.16 - 18 R IV.109 {1/5} kim yaḥ śālāyām adhṛṣṭaḥ saḥ śālīnaḥ kūpe vā yat akāryam tat kaupīnam . (5.2.20) P II.374.16 - 18 R IV.109 {2/5} na iti āha . (5.2.20) P II.374.16 - 18 R IV.109 {3/5} uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.20) P II.374.16 - 18 R IV.109 {4/5} śālāpraveśanam arhati adhṛṣṭaḥ saḥ śālīnaḥ . (5.2.20) P II.374.16 - 18 R IV.109 {5/5} kūpāvataraṇam arhati akāryam tat kaupīnam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {1/5} vrātena jīvati iti ucyate . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {2/5} kim vrātam nāma . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {3/5} nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {4/5} teṣām karma vrātam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {5/5} vrātakarmaṇā jīvati iti vrātīnaḥ . (5.2.23) P II.375.2 - 6 R IV.110 {1/7} haiyaṅgavīnam iti kim nipātyate . (5.2.23) P II.375.2 - 6 R IV.110 {2/7} <V>hyogodohasya hiyaṅgvādeśaḥ sañjñāyām tasya vikāre</V> . (5.2.23) P II.375.2 - 6 R IV.110 {3/7} hyogodohasya hiyaṅgvādeśaḥ nipātyate sañjñāyām viṣaye tasya vikāre iti etasmin arthe . (5.2.23) P II.375.2 - 6 R IV.110 {4/7} hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam . (5.2.23) P II.375.2 - 6 R IV.110 {5/7} sañjñāyām iti kimartham . (5.2.23) P II.375.2 - 6 R IV.110 {6/7} hyogodohasya vikāraḥ udaśvit . (5.2.23) P II.375.2 - 6 R IV.110 {7/7} atra mā bhūt iti . (5.2.27) P II.375.15 - 17 R IV.111 {1/9} iha nānā iti sahārthaḥ gamyeta . (5.2.27) P II.375.15 - 17 R IV.111 {2/9} dvau hi pratiṣedhau prakṛtam artham gamayataḥ . (5.2.27) P II.375.15 - 17 R IV.111 {3/9} na na saḥ saha eva iti . (5.2.27) P II.375.15 - 17 R IV.111 {4/9} na eṣaḥ doṣaḥ . (5.2.27) P II.375.15 - 17 R IV.111 {5/9} na ayam pratyayārthaḥ . (5.2.27) P II.375.15 - 17 R IV.111 {6/9} kim tarhi prakṛtiviśeṣaṇam etat . (5.2.27) P II.375.15 - 17 R IV.111 {7/9} vi nañ iti etābhyām asahavācibhyām nānāñau bhavataḥ . (5.2.27) P II.375.15 - 17 R IV.111 {8/9} kasmin arthe . (5.2.27) P II.375.15 - 17 R IV.111 {9/9} svāṛthe . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {1/23} kasmin arthe śālajādayaḥ bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {2/23} na saha iti vartate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {3/23} bhavet siddham viśāle śṛṅge viśaṅkaṭe śṛṅge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {4/23} iha khalu saṅkaṭam iti saṅgatārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {5/23} prakaṭam iti pragarārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {6/23} utkaṭam iti udgatārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {7/23} evam tarhi sādhane śālajādayaḥ bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {8/23} kim vaktavyam etat . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {9/23} na hi . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {10/23} katham anucyamānam gaṃsyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {11/23} upasargebhyaḥ ime vidhīyante . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {12/23} upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit kriyāvācai śabdaḥ prayujyate tatra kriyāviśeṣam āhuḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {13/23} yatra hi na prayujyate sasādhanam tatra kriyām āhuḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {14/23} te ete upasargebhyaḥ vidhīyamānāḥ sasādhanāyām kriyāyām bhaviṣyanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {15/23} evam api bhavet siddham viśāle śṛṅge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {16/23} idam tu na sidhyati . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {17/23} viśālaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {18/23} viśaṅkaṭaḥ iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {19/23} etat api siddham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {20/23} katham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {21/23} akāraḥ matvarthīyaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {22/23} viśāle asya staḥ viśālaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {23/23} viśaṅkaṭe asya staḥ viśaṅkaṭaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {1/44} <V>kaṭacprakaraṇe alābūtilomābhyaḥ rajasi upasaṅkhyānam</V> . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {2/44} kaṭacprakaraṇe alābūtilomābhyaḥ rajasi abhidheye upasaṅkhyānam kartavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {3/44} alābūkaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {4/44} tilakaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {5/44} umākaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {6/44} <V>bhaṅgāyāḥ ca</V> . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {7/44} bhaṅgāyāḥ ca iti vaktavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {8/44} bhaṅgākaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {9/44} <V>goṣṭhādayaḥ sthānādiṣu paśunāmādibhyaḥ</V> . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {10/44} goṣṭhādayaḥ pratyayāḥ sthānādiṣu artheṣu paśunāmādibhyaḥ vaktavyāḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {11/44} gogoṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {12/44} avigoṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {13/44} kaṭac ca vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {14/44} avikaṭaḥ uṣṭrakaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {15/44} paṭac ca vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {16/44} avipaṭaḥ uṣṭrapaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {17/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {18/44} uṣṭragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {19/44} kharagoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {20/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {21/44} iṅgudatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {22/44} sarṣapatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {23/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {24/44} ikṣuśākaṭam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {25/44} mūlaśākaṭam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {26/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {27/44} ikṣuśākinam mūlaśākinam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {28/44} <V>upamānāt vā siddham</V> . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {29/44} upamānāt vā siddham etat . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {30/44} gavām sthānam goṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {31/44} yathā gavam tadvat uṣṭrāṇām . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {32/44} kaṭac vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {33/44} yathā nānādravyāṇām saṅghātaḥ kaṭaḥ evam avayaḥ saṃhatāḥ avikaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {34/44} paṭat ca vaktayaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {35/44} yathā paṭaḥ prastīrṇaḥ evam avayaḥ prastīrṇāḥ avipaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {36/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {37/44} goḥ yugam goyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {38/44} yathā goḥ tadvat uṣṭrasya . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {39/44} uṣṭragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {40/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {41/44} prakṛtyantaram tailaśabdaḥ vikāre vartate . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {42/44} evam ca kṛtvā tilatailam iti api siddham bhavati . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {43/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {44/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . (5.2.33) P II.377.6 - 14 R IV.115 {1/16} inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ . (5.2.33) P II.377.6 - 14 R IV.115 {2/16} cikinaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {3/16} cipiṭaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {4/16} cikkaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {5/16} <V>klinnasya cilpil laḥ ca asya cakṣuṣī</V> . (5.2.33) P II.377.6 - 14 R IV.115 {6/16} klinnasya cil pil iti etau prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti etasmin arthe . (5.2.33) P II.377.6 - 14 R IV.115 {7/16} klinne asya cakṣuṣī cillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {8/16} pillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {9/16} cul ca vaktavyaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {10/16} cullaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {11/16} yadi asya iti ucyate cille cakṣuṣī pille cakṣuṣī iti na sidhyati . (5.2.33) P II.377.6 - 14 R IV.115 {12/16} tasmān na arthaḥ asya grahaṇe . (5.2.33) P II.377.6 - 14 R IV.115 {13/16} katham cillaḥ pillaḥ iti . (5.2.33) P II.377.6 - 14 R IV.115 {14/16} akāraḥ matvarthīyaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {15/16} cille asya staḥ cillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {16/16} pille asya staḥ pillaḥ iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {1/54} pramāṇe iti kimayam pratyayārthaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {2/54} <V>pramāṇam pratyayārthaḥ na </V>. pramāṇe iti na ayam pratyayārthaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {3/54} kva tarhi pratyayāḥ bhavanti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {4/54} <V>tadvati</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {5/54} kutaḥ etat . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {6/54} <V>asya iti vartanāt</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {7/54} asya iti vartate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {8/54} kva prakṛtam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {9/54} tad asya sañjātam tārakādibhyaḥ itac iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {10/54} <V>prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {11/54} ūrudvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {12/54} ūrudaghnam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {13/54} <V>pramāṇe laḥ</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {14/54} pramāṇe laḥ vaktavyaḥ : śamaḥ , diṣṭiḥ , vitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {15/54} <V>dvigoḥ nityam</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {16/54} dvigoḥ nityam laḥ vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {17/54} dviśatam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {18/54} triśatam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {19/54} dvidiṣṭiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {20/54} tridiṣṭiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {21/54} dvivitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {22/54} trivitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {23/54} kimartham idam ucyate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {24/54} saṃśaye śrāviṇam vakṣyati yasya asyam purastāt apakarṣaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {25/54} ḍaṭ stome</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {26/54} ḍaṭ stome vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {27/54} pañcadaśaḥ stomaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {28/54} <V>śacśanoḥ ḍiniḥ</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {29/54} śacśanoḥ ḍiniḥ vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {30/54} triṃśinaḥ māsāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {31/54} pañcadaśinaḥ ardhamāsāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {32/54} viṃśateḥ ca iti vaktavyam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {33/54} viṃśinaḥ aṅgirasaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {34/54} <V>pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {35/54} mātrac vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {36/54} śamamātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {37/54} diṣṭimātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {38/54} vitastimātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {39/54} kuḍavamātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {40/54} pañcamātrāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {41/54} daśamātrāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {42/54} <V>vatvantāt svārthe dvayasajmātracau bahulam</V> . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {43/54} vatvantāt svārthe dvayasajmātracau bahulam vaktavyau . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {44/54} tāvat eva tāvaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {45/54} tāvanmātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {46/54} yāvat eva yāvaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {47/54} yāvanmātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {48/54} [pramāṇam pratyayārthaḥ na tadvati asya iti vartanāt . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {49/54} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {50/54} pramāṇe laḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {51/54} dvigoḥ nityam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {52/54} ḍaṭ stome . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {53/54} śacśanoḥ ḍiniḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {54/54} pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye (R IV.118)] (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {1/9} kimartham parimāṇe iti ucyate na pramāṇe iti vartate . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {2/9} evam tarhi siddhe sati yat parimāṇagrahaṇam karoti tat jñāpayati ācāryaḥ anyat pramāṇam anyat parimāṇam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {3/9} ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate</V> . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {4/9} na etat jñāpakasādhyam anyat pramāṇam anyat parimāṇam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {5/9} uktaḥ atra viśeṣaḥ . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {6/9} <V>mātrādyapratighātāya</V> . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {7/9} evam ca kṛtvā mātrādīnām pratighātaḥ na bhavati . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {8/9} <V>bhāvaḥ siddhaḥ ca ḍāvatoḥ</V> . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {9/9} ḍāvatvantāt mātrajādīnām bhāvaḥ siddhaḥ bhavati . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {1/10} <V>vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam</V> . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {2/10} vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam kartavyam . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {3/10} na tvāvān anyaḥ divyaḥ na parthivaḥ na jātaḥ na janiṣyate . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {4/10} tvavataḥ purūvaso . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {5/10} yajñam viprasya mavataḥ . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {6/10} tvatsadṛśasya . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {7/10} matsadṛśasya iti . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {8/10} [ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {9/10} mātrādyapratighātāya . (5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {10/10} bhāvaḥ siddhaḥ ca ḍāvatoḥ (R IV.120)] (5.2.40) P II.379.7 - 10 R IV.120 {1/6} kena vihitasya kimidambhyām vatupaḥ vaḥ ghatvam ucyate . (5.2.40) P II.379.7 - 10 R IV.120 {2/6} etat eva jñāpayati ācāryaḥ bhavati kimidambhyām vatup iti yat ayam kimidambhyām uttarasya vatupaḥ vaḥ ghatvam śāsti . (5.2.40) P II.379.7 - 10 R IV.120 {3/6} atha vā yogavibhāgaḥ kariṣyate . (5.2.40) P II.379.7 - 10 R IV.120 {4/6} kimidambhyām vatup bhavati . (5.2.40) P II.379.7 - 10 R IV.120 {5/6} tataḥ vaḥ ghaḥ iti . (5.2.40) P II.379.7 - 10 R IV.120 {6/6} vaḥ ca asya ghaḥ bhavati iti . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {1/10} bahuṣu iti vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {2/10} iha mā bhūt . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {3/10} kiyān . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {4/10} kiyantau . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {5/10} tat tarhi vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {6/10} na vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {7/10} kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {8/10} dvyekayoḥ punaḥ nirjñātam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {9/10} nirjñātatvāt dvyekayoḥ paripraśnaḥ na bhavati . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {10/10} paripraśnābhāvāt kim eva tāvat na asti kutaḥ pratyayaḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {1/21} iha kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {2/21} bahavaḥ avayavāḥ asyāḥ saṅkhyāyāḥ iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {3/21} avayave yā saṅkhyā iti ucyate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {4/21} na ca kā cit saṅkhyā asti yasyāḥ bahuśabdaḥ avayavaḥ syāt . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {5/21} nanu ca iyam asti saṅkhyā iti eva . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {6/21} na eṣā saṅkhyā . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {7/21} sañjñā eṣā . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {8/21} <V>avayavavidhāne avayavini pratyayaḥ</V> . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {9/21} avayavavidhāne avayavini pratyayaḥ bhavati iti vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {10/21} iha mā bhūt . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {11/21} pañca avayavāḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {12/21} daśa avayavāḥ iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {13/21} atha avayavini iti ucyamāne avayavasvāmini kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {14/21} pañca paśvavayavāḥ devadattasya iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {15/21} avayavaśabdaḥ ayam guṇaśabdaḥ asya iti ca vartate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {16/21} tena yam prati avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {17/21} kam ca prati avayavaḥ guṇaḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {18/21} samudāyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {19/21} yadi evam avayavini iti api na vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {20/21} avayaveṣu kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {21/21} asya iti vartate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {1/11} kimartham udāttaḥ iti ucyate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {2/11} udāttaḥ yathā syāt . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {3/11} na etat asti prayojanam . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {4/11} pratyayasvareṇa api eṣaḥ svaraḥ siddhaḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {5/11} na sidhyati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {6/11} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {7/11} atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ udāttatvam bhaviṣyati na punaḥ antasya iti . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {8/11} udāttavacanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhaviṣyati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {9/11} kasya ca aprāptaḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {10/11} ādeḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {11/11} antasya punaḥ citsvareṇa eva siddham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {1/26} iha kasmāt na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {2/26} ekādaśa māṣāḥ adhikāḥ asmin kārṣāpaṇaśate iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {3/26} <V>adhike samānajātau</V> . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {4/26} samānajātau adhike iṣyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {5/26} atha iha kasmāt na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {6/26} ekādaśa kārṣāpaṇāḥ adhikāḥ asyām kārṣāpaṇatriṃsati iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {7/26} <V>iṣṭam śatasahasrayoḥ</V> . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {8/26} śatasahasrayoḥ adhike iṣyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {9/26} atha ekādaśam śatasahasram iti kasya ādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {10/26} <V>yasya saṅkhyā tadādhikye ḍaḥ kartavyaḥ mataḥ mama</V> . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {11/26} yadi tāvat śatāni saṅkhyāyante śatādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {12/26} atha sahasrāṇi saṅkhyāyante sahasrādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {13/26} ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ</V> . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {14/26} ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {15/26} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {16/26} na hi ekādaśānām śatam adhikaraṇam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {17/26} <V>siddham tu pañcamīnirdeśāt</V> . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {18/26} siddham etat . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {19/26} katham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {20/26} pañcamīnirdeśāt . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {21/26} pañcamīnirdeśaḥ kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {22/26} tat asmāt adhikam iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {23/26} saḥ tarhi pañcamīnirdeśaḥ kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {24/26} na kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {25/26} yadi api tāvat vyāpake vaiṣayike vā adhikaraṇe sambhavaḥ na asti aupaśleṣikam adhikaraṇam vijñāsyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {26/26} ekādaśa kārṣāpaṇāḥ upaśliṣṭāḥ asmin śate ekādaśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {1/20} kimartham śadgrahaṇe antagrahaṇam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {2/20} <V>śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham</V> . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {3/20} śadgrahaṇe antagrahaṇam kriyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {4/20} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṃśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {5/20} iṣyate ca atra api syāt iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {6/20} tat ca antareṇa yatnam na sidhyati iti antagrahaṇam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {7/20} evamartham idam ucyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {8/20} asti prayojanam etat . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {9/20} kim tarhi iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {10/20} <V>saṅkhyāgrahaṇam ca</V> . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {11/20} saṅkhyāgrahaṇam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {12/20} iha mā bhūt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {13/20} gotriṃśat adhikarm asmin śate iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {14/20} <V>viṃśateḥ ca</V> . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {15/20} viṃśateḥ ca antagrahaṇam kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {16/20} iha api yathā syāt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {17/20} ekaviṃśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {18/20} cakārāt saṅkhyāgrahaṇam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {19/20} iha mā bhūt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {20/20} goviṃśatiḥ adhikam asmin śate iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {1/47} <V>nimāne guṇini</V> . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {2/47} nimāne guṇini iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {3/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {4/47} guṇeṣu mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {5/47} <V>bhūyasaḥ</V> . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {6/47} bhūyasaḥ iti ca vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {7/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {8/47} bhūyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ yathā syāt alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ mā bhūt iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {9/47} <V>ekaḥ anyataraḥ</V> . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {10/47} ekaḥ cet anyataraḥ bhavati iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {11/47} iha mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {12/47} dvau yavānām trayaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {13/47} <V>samānānām</V> . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {14/47} samānānām ca iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {15/47} iha mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {16/47} ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {17/47} tat tarhi bahu vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {18/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {19/47} yat tāvat ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {20/47} guṇini iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {21/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {22/47} guṇeṣu kasmāt na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {23/47} asya iti vartate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {24/47} yat uktam bhūyasaḥ iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {25/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {26/47} alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ kasmāt na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {27/47} anabhidhānāt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {28/47} yat uktam ekaḥ cet anyataraḥ bhavati iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {29/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {30/47} kasmāt na bhavati dvau yavānām trayaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {31/47} tantram vibhaktinirdeśaḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {32/47} yat api ucyate samānānām ca iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {33/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {34/47} kasmāt na bhavati ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {35/47} anabhidhānāt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {36/47} <V>nimeye ca api dṛśyate</V> . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {37/47} nimeye ca api pratyayaḥ dṛśyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {38/47} dvimayāḥ yavāḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {39/47} trimayāḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {40/47} kim punaḥ iha nimānam kim nimeyam yāvatā ubhayam tyajyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {41/47} satyam evam etat . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {42/47} kva cit tu kā cit prasṛtatarā gatiḥ bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {43/47} tat yathā . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {44/47} samāne tyāge dhānyam vikrīṇite yavān vikrīṇīte iti ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {45/47} na kaḥ cit āha kārṣāpaṇam vikrīṇite iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {46/47} atha vā yena adhigamyate tat nimānam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {47/47} yat adhimayate tat nimeyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {1/50} <V>tasya pūraṇe iti atiprasaṅgaḥ</V> . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {2/50} tasya pūraṇe iti atiprasaṅgaḥ bhavati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {3/50} iha api prapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {4/50} pañcānām uṣṭrikāṇām pūraṇaḥ ghaṭaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {5/50} <V>siddham tu saṅkhyāpūraṇe iti vacanāt</V> . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {6/50} siddham etat . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {7/50} katham . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {8/50} saṅkhyāpūraṇe iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {9/50} evam api ghaṭe prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {10/50} saṅkhyeyam hi asau adbhiḥ pūrayati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {11/50} saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {12/50} <V>yasya vā bhāvāt anyasaṅkhyātvam tatra</V> . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {13/50} atha vā yasya bhāvāt anyā saṅkhyā pravartate tatra iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {14/50} evam api dvitīye adhyāye aṣṭamaḥ iti prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {15/50} sarveṣām hi teṣām bhāvāt saṅkhyā pravartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {16/50} caramopajāte pūrvasmin ca anapagate iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {17/50} evam api ekādaśīdvādaśyau sauviṣṭakṛtī . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {18/50} idam dvitīyam idam tṛtīyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {19/50} daśa daśamāni iti na sidhyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {20/50} sūtram ca bhidyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {21/50} yathānyāsam eva astu . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {22/50} nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {23/50} parihṛtam etat siddham saṅkhyāpūraṇe iti vacanāt iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {24/50} tat tarhi saṅkhyāgrahaṇam kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {25/50} na kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {26/50} prakṛtam anuvartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {27/50} kva prakṛtam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {28/50} saṅkhyāyāḥ guṇasya nimāne mayaṭ iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {29/50} evam tarhi na iyam vṛttiḥ upālabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {30/50} kim tarhi . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {31/50} vṛttisthānam upālabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {32/50} vṛttiḥ eva atra na prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {33/50} kim kāraṇam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {34/50} pratyayārthābhāvāt . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {35/50} na eṣaḥ doṣaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {36/50} vacanāt svāṛthikaḥ bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {37/50} atha vā pūrvasyāḥ saṅkhyāyāḥ parāpekṣāyāḥ utpattiḥ vaktavyā uttarā ca sāṅkhyā ādeśaḥ vaktavyaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {38/50} atha vā nyūne ayam kṛtsnaśabdaḥ draṣṭavyaḥ : caturṣu pañcaśabdaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {39/50} atha vā sarve eva dvyādayaḥ anyonyam apekṣante . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {40/50} yadi evam dvitīye adhyāye aṣṭamaḥ iti prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {41/50} bhavati eva . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {42/50} <V>prakṛtyarthāt bahiḥ sarvā vṛttiḥ prāyeṇa lakṣyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {43/50} pūraṇe syāt katham vṛttiḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {44/50} vacanāt iti lakṣyatām . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {45/50} tasyāḥ pūrvā tu yā saṅkhyā tasyāḥ [R tasyām ] bhavatu taddhitaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {46/50} ādeśaḥ ca ottarā saṅkhyā tathā nyāyyā bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {47/50} nyūne vā kṛtsnaśabdaḥ ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {48/50} anyonyam vā vyapāśritya sarvasmin dvyādayaḥ yadi pravartante tathā nyāyyā vṛttiḥ bhavati pūraṇe . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {49/50} bahūnām vācikā saṅkhyā pūraṇaḥ ca ekaḥ iṣyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {50/50} anyatvāt ubhayoḥ nyāyyā vārkṣī śākhā nidarśanam</V> . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {1/21} <V>maḍādiṣu yasya ādiḥ tannirderdeśaḥ</V> . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {2/21} maḍādiṣu yasya ādiḥ kriyate tannirderdeśaḥ kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {3/21} asya ādiḥ bhavati iti vaktavyam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {4/21} akiryamāṇe hi pratyayādhikārāt pratyayaḥ ayam vijñāyeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {5/21} tatra kaḥ doṣaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {6/21} <V>pratyayāntare hi svare doṣaḥ</V> . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {7/21} pratyayāntare hi sati svare doṣaḥ syāt . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {8/21} viṃśatitamaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {9/21} eṣaḥ svaraḥ prasajyeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {10/21} viṃśatitamaḥ iti ca iṣyate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {11/21} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {12/21} na kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {13/21} prakṛtam ḍaḍgrahaṇam anuvartate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {14/21} kva prakṛtam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {15/21} tasya pūraṇe ḍaṭ iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {16/21} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca arthaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {17/21} nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {18/21} tasmāt iti uttarasya iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {19/21} pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {20/21} na ayam pratyayavidhiḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {21/21} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . (5.2.51.1) P II.384.9 -10 R IV.134 {1/4} <V>caturaḥ chayatau ādyakṣaralopaḥ ca</V> . (5.2.51.1) P II.384.9 -10 R IV.134 {2/4} caturaḥ chayatau vaktavyau ādyakṣaralopaḥ ca vaktavyaḥ . (5.2.51.1) P II.384.9 -10 R IV.134 {3/4} turīyam . (5.2.51.1) P II.384.9 -10 R IV.134 {4/4} turyam . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {1/12} atha kimartham thaṭthukau pṛthak kriyete na sarvam thaṭ eva syāt thuk eva vā . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {2/12} <V>thaṭthukoḥ pṛthakkaraṇam padāntavidhipratiṣedhāṛtham</V> . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {3/12} thaṭthukoḥ pṛthakkaraṇam kriyate padāntavidhipratiṣedhāṛtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {4/12} padāntavidhyartham padāntapratiṣedhāṛtham ca . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {5/12} padāntavidhyartham tāvat . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {6/12} parṇamayāni pañcathāni bhavanti . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {7/12} rathaḥ saptathaḥ . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {8/12} padantasya iti nalopaḥ yathā syāt . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {9/12} padāntapratiṣedhāṛtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {10/12} ṣaṣṭhaḥ . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {11/12} padāntasya iti jaśtvam mā bhūt . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {12/12} iha caturthaḥ iti padāntasya iti visarjanīyaḥ mā bhūt iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {1/34} bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {2/34} bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {3/34} iha api yathā syāt . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {4/34} bahvīnām pūraṇī bahutithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {5/34} katipayānām pūraṇī katipayathī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {6/34} tāvatīnām pūraṇī tāvatithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {7/34} <V>bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ siddhā</V> . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {8/34} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {9/34} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {10/34} <V>puṃvadvacanam ca </V>. puṃvadbhāvaḥ ca vaktavyaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {11/34} bahvīnām pūraṇī bahutithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {12/34} kimartham na bhasya aḍhe taddhite puṃvat bhavati iti siddham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {13/34} bhasya iti ucyate . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {14/34} yajādau ca bham bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {15/34} na ca atra yajādim paśyāmaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {16/34} kim kāraṇam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {17/34} tithukā vyavihitatvāt na prāpnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {18/34} idam iha sampradhāryam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {19/34} tithuk kriyatām puṃvadbhāvaḥ iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {20/34} kim atra kartavyam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {21/34} paratvāt puṃvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {22/34} nityaḥ tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {23/34} kṛte api puṃvadbhāve prāpnoti akṛte api prāpnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {24/34} tithuk api anityaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {25/34} anyasya kṛte puṃvadbhāve prāpnoti anyasya akṛte . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {26/34} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {27/34} antaraṅgaḥ tarhi tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {28/34} kā antaraṅgatā . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {29/34} utpattisanniyogena tithuk ucyate utpanne pratyayte prakṛtipratyayau āśritya puṃvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {30/34} puṃvadbhāvaḥ api antaraṅgaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {31/34} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {32/34} uktam etat siddhaḥ ca pratyayavidhau iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {33/34} ubhayoḥ antaraṅgayoḥ paratvāt puṃvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {34/34} puṃvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {1/16} asaṅkhyādeḥ iti kimartham . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {2/16} iha mā bhūt . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {3/16} ekaṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {4/16} dviṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {5/16} asaṅkhyādeḥ iti śakyam avaktum . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {6/16} kasmāt na bhavati ekaṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {7/16} dviṣaṣṭaḥ iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {8/16} ṣaṣṭiśabdāt pratyayaḥ vidhīyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {9/16} kaḥ prasaṅgaḥ yat ekaṣaṣṭiśabdāt syāt . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {10/16} na eva prāpnoti na arthaḥ pratiṣedhena . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {11/16} tadantavidhinā prāpnoti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {12/16} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {13/16} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {14/16} kim etasya jñāpane prayojanam . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {15/16} ekaviṃśatitamaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {16/16} etat siddham bhavati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {1/34} <V>chaprakaraṇe anekapadāt api</V> . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {2/34} chaprakaraṇe anekapadāt api iti vaktavyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {3/34} iha api yathā syāt : asyavāmīyam , kayāśubhīyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {4/34} kim punaḥ kāraṇam na sidhyati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {5/34} aprātipadikatvāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {6/34} <V>siddham tu prātipadikavijñānāt</V> . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {7/34} siddham etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {8/34} katham . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {9/34} prātipadikavijñānāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {10/34} katham prātipadikavijñānam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {11/34} <V>svam rūpam śabdasya aśabdasañjñā iti vacanāt</V> . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {12/34} svam rūpam śabdasya aśabdasañjñā bhavati iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {13/34} evam yaḥ asau āmnāye asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {14/34} kim punaḥ anye āmnāyaśabdāḥ anye ime . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {15/34} om iti āha . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {16/34} kutaḥ etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {17/34} <V>āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt</V> . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {18/34} svaraḥ niyataḥ āmnāye asyavāmaśabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {19/34} varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {20/34} deśaḥ khalu api āmnāye niyataḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {21/34} śmaśāne na adhyeyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {22/34} catuṣpathe na adhyeyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {23/34} kālaḥ khalu api āmnāye niyataḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {24/34} na amāvāsyāyām na caturdaśāyām iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {25/34} <V>padaikadeśasubalopadarśanāt ca</V> . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {26/34} padaikadeśaḥ khalu api āmnāye dṛśyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {27/34} asyavāmīyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {28/34} nanu ca eṣaḥ sublopaḥ syāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {29/34} subalopadarśanāt ca . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {30/34} subalopaḥ khalu api dṛśyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {31/34} asyavāmīyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {32/34} yadi tarhi anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {33/34} asyavāmaśabdaḥ asmin asti iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {34/34} na sañjñā sañjñinam vyabhicarati . (5.2.60) P II.386.16 - 18 R IV.140 {1/8} <V>adhyāyānuvākābhyām vā luk</V> . (5.2.60) P II.386.16 - 18 R IV.140 {2/8} adhyāyānuvākābhyām vā luk vaktavyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {3/8} stambhaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {4/8} stambhīyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {5/8} gardabhāṇḍaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {6/8} gardabhāṇḍīyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {7/8} anukaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {8/8} anukīyaḥ . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {1/9} <V>dhanahiraṇyāt kāmābhidhāne</V> . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {2/9} dhanahiraṇyāt kāmābhidhāne iti vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {3/9} ṣaṣthyarthe hi aniṣṭaprasaṅgaḥ</V> . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {4/9} ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {5/9} dhane kāmaḥ asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {6/9} tat tarhi vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {7/9} na vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {8/9} kasmāt na bhavati dhane kāmaḥ asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {9/9} anabhidhānāt . (5.2.72) P II.387.5 - 8 R IV.141 {1/8} kim yaḥ śītam karoti saḥ śītakaḥ yaḥ vā uṣṇam karoti sa uṣṇakaḥ . (5.2.72) P II.387.5 - 8 R IV.141 {2/8} kim ca ataḥ . (5.2.72) P II.387.5 - 8 R IV.141 {3/8} tuṣāre āditye ca prāpnoti . (5.2.72) P II.387.5 - 8 R IV.141 {4/8} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.72) P II.387.5 - 8 R IV.141 {5/8} śītam iva śītam . (5.2.72) P II.387.5 - 8 R IV.141 {6/8} uṣṇam iva uṣṇam . (5.2.72) P II.387.5 - 8 R IV.141 {7/8} yaḥ āśu kartavyān arthān cireṇa karoti saḥ ucyate śītakaḥ iti . (5.2.72) P II.387.5 - 8 R IV.141 {8/8} yaḥ punaḥ āśu kartavyān arthān āśu eva karoti saḥ ucyate uṣṇakaḥ iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {1/9} adhikam iti kim nipātyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {2/9} adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {3/9} adhyārūḍham adhikam iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {4/9} bhavet siddham adhyārūḍhaḥ droṇaḥ khāryām adhikaḥ droṇaḥ khāryām iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {5/9} idam tu na sidhyati . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {6/9} adhyārūḍhā droṇena khārī . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {7/9} adhikā droṇena khārī iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {8/9} gatyarthānām hi ktaḥ kartari vidhīyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {9/9} gatyarthānām vai ktaḥ karmaṇi api vidhīyate . (5.2.75) P II.387.15 - 17 R IV.142) {1/6} kim yaḥ pārśvena anvicchati saḥ pārvśvakaḥ . (5.2.75) P II.387.15 - 17 R IV.142) {2/6} kim ca ataḥ . (5.2.75) P II.387.15 - 17 R IV.142) {3/6} rājapuruṣe prāpnoti . (5.2.75) P II.387.15 - 17 R IV.142) {4/6} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.75) P II.387.15 - 17 R IV.142) {5/6} pārśvam iva pārśvam . (5.2.75) P II.387.15 - 17 R IV.142) {6/6} yaḥ ṛjunā upāyena anveṣṭavyān arthān anṛjunā upāyena anvicchati saḥ ucyate pārśvakaḥ iti . (5.2.76) P II.387.19 - 388.2 R IV.142 {1/6} kim yaḥ ayaḥśulena anvicchati saḥ āyaḥśūlikaḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {2/6} kim ca ataḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {3/6} śivabhāgavate prāpnoti . (5.2.76) P II.387.19 - 388.2 R IV.142 {4/6} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {5/6} ayaḥśulam iva ayaḥśulam . (5.2.76) P II.387.19 - 388.2 R IV.142 {6/6} yaḥ mṛdunā upāyena anveṣṭavyān arthān rabhasena upāyena anvicchati saḥ ucyate āyaḥśūlikaḥ iti . (5.2.77) P II.388.4 - 8 R IV.143 {1/9} <V>tāvatitham grahaṇam iti luk vāvacanānarthakyam vibhāṣāprakaraṇāt</V> . (5.2.77) P II.388.4 - 8 R IV.143 {2/9} tāvatitham grahaṇam iti luk vāvacanam anarthakam . (5.2.77) P II.388.4 - 8 R IV.143 {3/9} kim kāraṇam . (5.2.77) P II.388.4 - 8 R IV.143 {4/9} vibhāṣāprakaraṇāt . (5.2.77) P II.388.4 - 8 R IV.143 {5/9} prakṛtā mahāvibhāṣā . (5.2.77) P II.388.4 - 8 R IV.143 {6/9} tayā etat siddham . (5.2.77) P II.388.4 - 8 R IV.143 {7/9} t<V>āvatithena gṛhṇāti iti luk ca</V> . (5.2.77) P II.388.4 - 8 R IV.143 {8/9} tāvatithena gṛhṇāti iti upasaṅkhyānam kartavya luk ca vaktavyaḥ . (5.2.77) P II.388.4 - 8 R IV.143 {9/9} ṣaṣthena gṛhṇāti ṣaṭkaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {1/16} <V>śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ</V> . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {2/16} śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {3/16} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {4/16} na hi tasya śṛṅkhalabandhanam . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {5/16} śṛṅkhalavatyā asau rajjvā badhyate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {6/16} <V>siddham tu tadvannirdeśāt luk ca</V> . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {7/16} siddham etat . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {8/16} katham . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {9/16} tadvannirdeśaḥ kartavyaḥ luk ca vaktavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {10/16} śṛṅkhalavat bandhanam iti . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {11/16} saḥ tarhi tadvannirdeśaḥ kartavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {12/16} na kartavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {13/16} iha yat na antareṇa yasya pravṛttiḥ bhavati tat tasya nimittatvāya kalpate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {14/16} na ca antareṇa śṛṅkhalam bandhanam pravartate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {15/16} atha vā sāhacaryāt tācchabdyam bhaviṣyati . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {16/16} śṛṅkhalasahacaritam bandhanam śrṅkhalam bandhanam iti . (5.2.82) P II.388.19 - 20 R IV.144 {1/3} <V>prāye sañjñāyām vaṭakebhyaḥ iniḥ</V> . (5.2.82) P II.388.19 - 20 R IV.144 {2/3} prāye sañjñāyām vaṭakebhyaḥ iniḥ vaktavyaḥ . (5.2.82) P II.388.19 - 20 R IV.144 {3/3} vaṭakinī paurṇamāsī . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {1/6} kim nipātyate . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {2/6} <V>śrotriyan chandaḥ adhīte iti vākyārthe padavacanam</V> . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {3/6} chandaḥ adhīte iti asya vākyasya arthe śrotriyan iti etat padam nipātyate . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {4/6} <V>chandasaḥ vā śrtotrabhāvaḥ tat adhīte iti ghan ca</V> . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {5/6} chandasaḥ vā śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ . (5.2.84) P II.389.2 - 7 R IV. 144 - 145 {6/6} chandaḥ adhīte śṛotriyaḥ . (5.2.85) P II.389.9 -12 R IV.145 {1/6} <V>iniṭhanoḥ samānakālagrahaṇam</V> . (5.2.85) P II.389.9 -12 R IV.145 {2/6} iniṭhanoḥ samānakālagrahaṇam kartavyam . (5.2.85) P II.389.9 -12 R IV.145 {3/6} adya bhukte śraḥ śrāddhikaḥ iti mā bhūt . (5.2.85) P II.389.9 -12 R IV.145 {4/6} <V>uktam vā</V> . (5.2.85) P II.389.9 -12 R IV.145 {5/6} kim uktam . (5.2.85) P II.389.9 -12 R IV.145 {6/6} anabhidhānāt iti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {1/4} sañjñāyām iti kimartham . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {2/4} tribhiḥ sākṣāt dṛṣṭam bhavati yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {3/4} tatra sarvatra pratyayaḥ prāpnoti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {4/4} sañjñāgrahaṇasāmarthyāt dhanikāntevāsinoḥ na bhavati . (5.2.92) P II.389.18 - 390.6 {1/6} kim nipātyate . (5.2.92) P II.389.18 - 390.6 {2/6} <V>kṣetriyaḥ śrotriyavat </V>. kṣetriyaḥ śrotriyavat nipātyate . (5.2.92) P II.389.18 - 390.6 {3/6} parakṣetre cikitsyaḥ iti etasya vākyasya arthe kṣetriyac iti etat padam nipātyate . (5.2.92) P II.389.18 - 390.6 {4/6} <V>parakṣetrāt vā tatra cikitsyaḥ iti paralopaḥ ghac ca</V> . (5.2.92) P II.389.18 - 390.6 {5/6} parakṣetrāt vā tatra cikitsyaḥ iti etasmin arthe paralopaḥ nipātyate ghac ca . (5.2.92) P II.389.18 - 390.6 {6/6} parakṣetre cikitsyaḥ kṣetriyaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {1/43} kimartham imau arthau ubhau nirdiśyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {2/43} na etayoḥ āvaśyakaḥ samāveśaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {3/43} bhavanti hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {4/43} bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {5/43} atha astigrahaṇam kimartham . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {6/43} sattāyām arthe pratyayaḥ yathā syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {7/43} na etat asti prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {8/43} na sattām padārthaḥ vyabhicarati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {9/43} idam tarhi prayojanam : sampratisattāyām yathā syāt , bhūtabhaviṣyatsattāyām mā bhūt : gāvaḥ asya āsan . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {10/43} gāvaḥ asya bhavitāraḥ iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {11/43} na tarhi idānīm idam bhavati : gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {12/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {13/43} bhavati na tu etasmin vākye . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {14/43} yadi etasmin vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān iti evam iha api na syāt : gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {15/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {16/43} sati api asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya bhavitāraḥ evam iha api syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {17/43} gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {18/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {19/43} kā tarhi iyam vācoyuktiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {20/43} gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {21/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {22/43} eṣā eṣā vācoyuktiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {23/43} na eṣā gavām sattā kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {24/43} kim tarhi . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {25/43} gomatsattā eṣā kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {26/43} asti atra vartamānakālaḥ astiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {27/43} katham tarhi bhūtabhaviṣyatsattā gamyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {28/43} dhātusambandhe pratyayāḥ iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {29/43} idam tarhi prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {30/43} astiyuktāt yathā syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {31/43} anantarādiyuktāt mā bhūt iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {32/43} gāvaḥ asya anantarāḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {33/43} gāvaḥ asya samīpe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {34/43} atha kriyamāṇe api astrigrahaṇe iha kasmāt na bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {35/43} gāvaḥ asya santi anantarāḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {36/43} gāvaḥ asya santi samīpe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {37/43} asāmarthyāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {38/43} katham asāmarthyam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {39/43} sāpekṣam asarmartham bhavati iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {40/43} yathā eva tarhi kriyamāṇe astrigrahaṇe asāmarthyāt anantarādiṣu na bhavanti evam akriyamāṇe api na bhaviṣyati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {41/43} asti atra viśeṣaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {42/43} kriyamāṇe astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {43/43} akriyamāṇe punaḥ astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {1/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {2/56} citraguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {3/56} śabalaguḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {4/56} bahuvrīhyuktatvāt matvarthasya . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {5/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {6/56} citrāḥ gāvaḥ asya santi iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {7/56} kutaḥ kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {8/56} kim avayavāt āhosvit samudāyāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {9/56} avayavāt kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {10/56} asāmarthyāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {11/56} katham asāmarthyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {12/56} sāpekṣam asarmartham bhavati iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {13/56} samudāyāt tarhi kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {14/56} aprātipadikatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {15/56} nanu ca bhoḥ ākṛtau śāstrāṇi pravartante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {16/56} tat yathā sup supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {17/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {19/56} yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {20/56} avayave ca etat parisamāpyate na samudāye . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {21/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {22/56} pañca gāvaḥ asya santi pañcaguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {23/56} daśaguḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {24/56} pratyekam asāmarthyāt samudāyāt aprātipadikatvāt samāsāt samāsena uktatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {25/56} na etat sāram . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {26/56} ukte api hi pratyayārthe utpadyate dvigoḥ taddhitaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {27/56} tat yathā dvaimāturaḥ pāñcanāpitiḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {28/56} na eṣaḥ dviguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {29/56} kaḥ tarhi . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {30/56} bahuvrīhiḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {31/56} apavādatvāt dviguḥ prāpnoti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {32/56} antaraṅgatvāt bahuvrīhiḥ bhaviṣyati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {33/56} kā antaraṅgatā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {34/56} anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe taddhitārthe dviguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {35/56} tasmin ca asya taddhite astigrahaṇam kriyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {36/56} yadi tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam astiyuktāt yathā syāt anantarādiyuktāt mā bhūt iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {37/56} atha na santi taddhitavidhau api na arthaḥ astigrahaṇena . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {38/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {39/56} kriyate tu idānīm taddhitavidhau astigrahaṇam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {40/56} tat vai kriyamāṇam api pratyayavidhyartham na upādhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {41/56} astimān iti matup yathā syāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {42/56} kim ca kāraṇam na syāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {43/56} aprātipadikatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {44/56} na eṣaḥ doṣaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {45/56} avyayam eṣaḥ astiśabdaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {46/56} na eṣa asteḥ laṭ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {47/56} katham avyayatvam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {48/56} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {49/56} nipātaḥ avyayam iti avyayasañjñā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {50/56} evam api na sidhyati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {51/56} kim kāraṇam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {52/56} astisāmānādhikaraṇye matup vidhīyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {53/56} na ca asteḥ astinā sāmānādhikaraṇyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {54/56} tat etat kriyamāṇam api pratyayavidhyartham na upādhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {55/56} tasmāt dvigoḥ taddhitasya pratiṣedhaḥ vaktavyaḥ yadi tat na asti sarvatra matvarthe pratiṣedhaḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {56/56} sati hi tasmin tena eva siddham . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {1/32} atha matvarthīyāt matvarthīyena bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {2/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {3/32} kim kāraṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {4/32} arthagatyarthaḥ śabdaprayogaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {5/32} artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {6/32} tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {7/32} kim kāraṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {8/32} uktārthānām aprayogaḥ iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {9/32} na tarhi idānīm idam bhavati : daṇḍimatī śālā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {10/32} hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {11/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {12/32} arthāntare vṛttāt arthāntare vṛttiḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {13/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {14/32} atha matvantāt matupā bhavitavyam : gomantaḥ asya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {15/32} yavamantaḥ asya santi iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {16/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {17/32} kim kāṛaṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {18/32} yasya gomantaḥ santi gāvaḥ api tasya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {19/32} tatra uktaḥ gobhiḥ abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {20/32} na tarhi idānīm idam bhavati : daṇḍimatī śālā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {21/32} hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {22/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {23/32} arthāntare vṛttāt arthāntare vṛttiḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {24/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {25/32} iha api saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {26/32} anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe pratyayaḥ anyathājātīyakaḥ tadvatā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {27/32} yena eva khalu api hetunā etat vākyam bhavati gomantaḥ asya santi , yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api prāpnoti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {28/32} tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {29/32} tam ca api bruvatā samānvṛttau sarūpaḥ iti vaktavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {30/32} bhavati hi daṇḍimatī śālā hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {31/32} <V>śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {32/32} sanantāt na san iṣyate</V> . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {1/50} kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {2/50} evam bhavitum arhati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {3/50} <V>matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ</V> . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {4/50} matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {5/50} iha api prāpnoti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {6/50} vrīhiḥ asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {7/50} yavaḥ asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {8/50} tasmāt bhūmādigrahaṇam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {9/50} ke punaḥ bhūmādayaḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {10/50} <V>bhūmanindāpraśaṃsāsu nityayoge atiśāyane saṃsarge astivivakṣāyām bhavanti matubādayaḥ</V> . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {11/50} bhūmni : gomān yavamān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {12/50} nindāyām : kakudāvartī saṅkhādakī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {13/50} praśaṃsayām : rūpavān varṇavān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {14/50} nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {15/50} atiśāyane : udariṇī kanyā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {16/50} saṃsarge : daṇḍī chatrī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {17/50} tat tarhi bhūmādigrahaṇam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {18/50} na kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {19/50} kasmāt na bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {20/50} vrīhiḥ asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {21/50} yavaḥ asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {22/50} <V>uktam vā</V>. kim uktam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {23/50} anabhidhānāt iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {24/50} itikaraṇaḥ khalu api kriyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {25/50} tataḥ cet vivakṣā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {26/50} bhūmādiyuktasya eva ca vivakṣā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {27/50} gomān yavamān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {28/50} bhūmādiyuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {29/50} na hi kasya cit yavaḥ na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {30/50} saṅkhādakī kakudāvartinī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {31/50} nindāuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {32/50} na hi kaḥ cit na saṅkhādakī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {33/50} rūpavān varṇavān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {34/50} praśaṃsāyuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {35/50} na hi kasya cit rūpam na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {36/50} kṣīriṇaḥ vṛkṣāḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {37/50} kaṇṭakinaḥ vṛkṣāḥ iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {38/50} nityayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {39/50} na hi kasya cit kṣiram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {40/50} udariṇī kanyā iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {41/50} atiśāyanayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {42/50} na hi kasya cit udaram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {43/50} daṇḍī chatrī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {44/50} saṃsargayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {45/50} na hi kasya cit daṇḍaḥ na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {46/50} yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {47/50} kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {48/50} <V>sanmātre ca ṛṣidarśanāt</V> . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {49/50} sanmātre ca punaḥ ṛṣiḥ darśayati matupam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {50/50} yavamatībhiḥ adbhiḥ yūpam prokṣati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {1/16} <V>guṇavacanebhyaḥ matupaḥ luk</V> . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {2/16} guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {3/16} śuklaḥ kṛṣṇaḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {4/16} avyatirekāt siddham . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {5/16} na guṇaḥ guṇinam vyabhicarati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {6/16} <V>avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ</V> . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {7/16} dṛśyate vyatirekaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {8/16} tat yatha paṭasya śuklaḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {9/16} <V>tathā ca liṅgavacanasiddhiḥ</V> . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {10/16} evam ca kṛtvā liṅgavacanāni siddhāni bhavanti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {11/16} śuklam vastram . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {12/16} śuklā śāṭī . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {13/16} śuklaḥ kambalaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {14/16} śuklau kambalau . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {15/16} śuklāḥ kambalāḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {16/16} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {1/10} kimartham idam ucyate na tat asya asti asmin iti eva matup siddhaḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {2/10} <V>rasādibhyaḥ punarvacanam anyanirvṛttyartham</V> . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {3/10} rasādibhyaḥ punarvacanam kriyate anyeṣām matvarthīyānām pratiṣedhārtham . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {4/10} matup eva yathā syāt . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {5/10} ye anye matvarthīyāḥ prāpnuvanti te mā bhūvan iti . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {6/10} na etat asti prayojanam . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {7/10} dṛśyante hi anye rasādibhyaḥ matvarthīyāḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {8/10} rasikaḥ naṭaḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {9/10} urvaśī vai rūpiṇī apsarasām . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {10/10} sparśikaḥ vāyuḥ iti . (5.2.96) P II.395.2 - 4 R IV.163 {1/6} iha kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {2/6} prāṇyaṅgāt iti vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {3/6} tat tarhi vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {4/6} na vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {5/6} kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {6/6} anabhidhānāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {1/33} sidhmādiṣu yāni akārāntāni tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {2/33} <V>lac anyatarasyām iti samuccayaḥ</V> . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {3/33} lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {4/33} lac ca matup ca . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {5/33} katham punaḥ etat jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {6/33} <V>picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya</V> . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {7/33} yat ayam picchādibhyaḥ tundādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {8/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {9/33} tundādīni api picchādiṣu eva paṭhet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {10/33} na etat asti jñāpakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {11/33} asti hi anyat nānāyogakaraṇe prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {12/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {13/33} tundādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {14/33} yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {15/33} jñāpakārthaḥ eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {16/33} aparaḥ āha : picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {17/33} yat ayam tundādibhyaḥ picchādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {18/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {19/33} picchādīni api tundādiṣu eva paṭhet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {20/33} na etat asti jñāpakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {21/33} asti hi anyat nānāyogakaraṇe prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {22/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {23/33} picchādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {24/33} yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {25/33} jñāpakārthaḥ eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {26/33} <V>vasya ca punarvacanam sarvavibhāṣārtham</V> . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {27/33} vasya khalu api punarvacanam kriyate sarvavibhāṣārtham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {28/33} keśāt vaḥ anyatarasyām iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {29/33} etat eva jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {30/33} dyudrubhyām nityārtham eke anyatarasyāṅgrahaṇam icchanti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {31/33} katham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {32/33} vibhāṣāmadhye ayam yogaḥ kriyate . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {33/33} vibhāṣāmadhye ye vidhayaḥ nityāḥ te bhavanti iti . (5.2.100) P II.396.7 - 13 R IV.165 {1/9} <V>naprakaraṇe dadrvāḥ hrasvatvam ca</V> . (5.2.100) P II.396.7 - 13 R IV.165 {2/9} naprakaraṇe dadrvāḥ upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {3/9} dadruṇaḥ . (5.2.100) P II.396.7 - 13 R IV.165 {4/9} atyalpam idam ucyate . (5.2.100) P II.396.7 - 13 R IV.165 {5/9} śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {6/9} śākinam , palālinam , dadruṇam . (5.2.100) P II.396.7 - 13 R IV.165 {7/9} <V>viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ</V> . (5.2.100) P II.396.7 - 13 R IV.165 {8/9} viṣvak iti upasaṅkhyānam kartavyam uttarapadalopaḥ ca akṛtasandheḥ vaktavyaḥ . (5.2.100) P II.396.7 - 13 R IV.165 {9/9} viṣvak gatāni asya viṣuṇaḥ . (5.2.101) P II.396.15 - 16 R IV.166 {1/3} <V>vṛtteḥ ca</V> . (5.2.101) P II.396.15 - 16 R IV.166 {2/3} vṛtteḥ ca iti vaktavyam . (5.2.101) P II.396.15 - 16 R IV.166 {3/3} vārttam . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {1/5} kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {2/5} t<V>apasaḥ vinvacanam aṇvidhānāt</V> . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {3/5} tapasaḥ vinvacanam kriyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {4/5} tapaḥśabdāt an vidhīyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {5/5} saḥ viśeṣavihitaḥ sāmānyvihitam vinam bādheta . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {1/7} <V>aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam</V> . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {2/7} aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam kartavyam . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {3/7} jyautsnaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {4/7} tāmisraḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {5/7} kauṇḍalaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {6/7} kautapaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {7/7} vaipādikaḥ . (5.2.107.1) P II.397.5 - 7 R IV.167 {1/6} ayam madhuśabdaḥ asti eva dravyapadārthakaḥ asti rasavācī . (5.2.107.1) P II.397.5 - 7 R IV.167 {2/6} ātaḥ ca rasavācī api . (5.2.107.1) P II.397.5 - 7 R IV.167 {3/6} madhuni eva hi madhu idam madhuram iti prasajyate . (5.2.107.1) P II.397.5 - 7 R IV.167 {4/6} tat yaḥ rasavācī tasya idam grahaṇam . (5.2.107.1) P II.397.5 - 7 R IV.167 {5/6} yadi hi dravyapadārthakasya grahaṇam syāt iha api prasajyeta . (5.2.107.1) P II.397.5 - 7 R IV.167 {6/6} madhu asmin ghaṭe asti . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {1/6} <V>raprakaraṇe khamukhkuñjebhyaḥ upasaṅkhyānam</V> . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {2/6} kharaḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {3/6} mukharaḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {4/6} kuñjaraḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {5/6} nagāt ca iti vaktavyam . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {6/6} nagaram . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {1/18} <V>vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam</V> . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {2/18} vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {3/18} maṇivaḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {4/18} hiraṇyavaḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {5/18} <V>chandasi īvanipau ca</V> . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {6/18} chandasi īvanipau ca vaktavyau vaḥ ca matup ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {7/18} rathīḥ abhūt mudgalanī gaviṣṭau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {8/18} sumaṅgalīḥ iyam vadhuḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {9/18} ṛtavānam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {10/18} maghavānam īmahe . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {11/18} ut vā ca udvatī ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {12/18} <V>medhārathābhyām iraniracau</V> . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {13/18} medhārathābhyām iraniracau vaktavyau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {14/18} medhiraḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {15/18} rathiraḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {16/18} aparaḥ āha : vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {17/18} bimbāvam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {18/18} kurarāvam iṣṭakāvam . (5.2.112) P II.397.22 - 24 R IV.169 {1/5} <V>valacprakaraṇe anyebhyaḥ api ḍrśyate</V> . (5.2.112) P II.397.22 - 24 R IV.169 {2/5} valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam . (5.2.112) P II.397.22 - 24 R IV.169 {3/5} bhrātṛvalaḥ . (5.2.112) P II.397.22 - 24 R IV.169 {4/5} putravalaḥ . (5.2.112) P II.397.22 - 24 R IV.169 {5/5} utsaṅgavalaḥ . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {1/19} <V>iniṭhanoḥ ekākṣarāt pratiṣedhaḥ</V> . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {2/19} iniṭhanoḥ ekākṣarāt pratiṣedhaḥ vaktavyaḥ : svavān , khavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {3/19} atyalpam idam ucyate . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {4/19} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {5/19} ekākṣarāt : svavān , khavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {6/19} kṛtaḥ : kārakavān , hārakavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {7/19} jāteḥ : vṛkṣavān , plakṣavān , vyāghravān , siṃhavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {8/19} saptamyām ca na tau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {9/19} daṇḍāḥ asyām śālāyām santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {10/19} yadi kṛtaḥ na iti ucyate kāryī kāryikaḥ iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {11/19} tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {12/19} evam tarhi na ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {13/19} kim tarhi . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {14/19} jātiviśeṣaṇam kṛdgrahaṇam : kṛt yā jātiḥ iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {15/19} katham kārakavān , hārakavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {16/19} anabhidhānāt na bhaviṣyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {17/19} yadi evam na arthaḥ anena . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {18/19} katham svavān , vṛkṣavān , siṃhavān , vyāghravān daṇḍāḥ asyām śālāyām santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {19/19} anabhidhānāt na bhaviṣyati . (5.2.116) P II.398.13 - 17 R IV.170 {1/10} <V>śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu</V> . (5.2.116) P II.398.13 - 17 R IV.170 {2/10} kim prayojanam . (5.2.116) P II.398.13 - 17 R IV.170 {3/10} niyamārtham . (5.2.116) P II.398.13 - 17 R IV.170 {4/10} iniḥ eva śikhādibhyaḥ ikan eva yavkhadādibhyaḥ . (5.2.116) P II.398.13 - 17 R IV.170 {5/10} <V>śikhāyavakhadādibhyaḥ niyamasya avacanam nivartakatvāt</V> . (5.2.116) P II.398.13 - 17 R IV.170 {6/10} śikhāyavakhadādibhyaḥ niyamasya avacanam . (5.2.116) P II.398.13 - 17 R IV.170 {7/10} kim kāraṇam . (5.2.116) P II.398.13 - 17 R IV.170 {8/10} nivartakatvāt . (5.2.116) P II.398.13 - 17 R IV.170 {9/10} kim nivartakam . (5.2.116) P II.398.13 - 17 R IV.170 {10/10} anabhidhānam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {1/15} nityagrahaṇam kimartham . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {2/15} vibhāṣā mā bhūt . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {3/15} na etat asti prayojanam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {4/15} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {5/15} evam tarhi siddhe sati yat nityagrahaṇam karoti tat jñāpayati ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {6/15} atha ataḥ iti anuvartate utāho na . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {7/15} kim ca ataḥ . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {8/15} yadi anuvartate ekagavikaḥ na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {9/15} samāsānte kṛte bhaviṣyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {10/15} evam api gauśakaṭikaḥ na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {11/15} atha nivṛttam iha api prāpnoti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {12/15} goviṃśatiḥ asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {13/15} nivṛttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {14/15} kasmāt na bhavati : goviṃśatiḥ asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {15/15} anabhidhānāt na bhaviṣyati . (5.2.120) P II.399.4 R IV.171 {1/3} <V>yapprakaraṇe anyebhyaḥ api dṛśyate</V> . (5.2.120) P II.399.4 R IV.171 {2/3} yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam. himyāḥ parvatāḥ . (5.2.120) P II.399.4 R IV.171 {3/3} guṇyāḥ brāhmaṇāḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {1/48} <V>chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {2/48} chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {3/48} aṣṭrāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {4/48} mekhalāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {5/48} dvayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {6/48} ubhayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {7/48} rujāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {8/48} hṛdayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {9/48} marmaṇaḥ ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {10/48} mamāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {11/48} <V>sarvatra āmayasya</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {12/48} sarvatra āmayasya upasaṅkhyānam kartavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {13/48} āmayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {14/48} <V>śṛṅgavṛndābhyām ārakan</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {15/48} śṛṅgavṛndābhyām ārakan vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {16/48} śṛṅgārakaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {17/48} vṛdārakaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {18/48} <V>phalabarhābhyām inac</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {19/48} phalabarhābhyām inac vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {20/48} phalinaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {21/48} barhiṇaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {22/48} <V>hṛdayāt cāluḥ anyatarasyām</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {23/48} hṛdayāt cāluḥ vaktavyaḥ anyatarasyām . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {24/48} hṛdayāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {25/48} hṛdayī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {26/48} hṛdayikaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {27/48} hṛdayavān . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {28/48} <V>śītoṣṇatṛprebhyaḥ tat na sahate</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {29/48} śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {30/48} śītāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {31/48} uṣṇāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {32/48} tṛprāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {33/48} <V>himāt celuḥ</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {34/48} himāt celuḥ vaktavyaḥ tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {35/48} himeluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {36/48} <V>balāt ca ūlaḥ</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {37/48} balāt ca ūlaḥ vaktavyaḥ tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {38/48} balūlaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {39/48} <V>vātāt samūhe ca</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {40/48} vātāt samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {41/48} vātūlaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {42/48} <V>parvamarudbhyām tap</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {43/48} parvamarudbhyām tap vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {44/48} parvataḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {45/48} maruttaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {46/48} <V>dadātivṛttam vā</V> . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {47/48} dadātivṛttam vā punaḥ etat bhaviṣyati . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {48/48} marudbhiḥ dattaḥ maruttaḥ . (5.2.125) P II.400.10 - 11 R IV.173 {1/5} kutsite iti vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {2/5} yaḥ hi samyak bahu bhāṣate vāgmī iti eva saḥ bhavati . (5.2.125) P II.400.10 - 11 R IV.173 {3/5} tat tarhi vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {4/5} na vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {5/5} nānāyogakaraṇasāmarthyāt na bhaviṣyati . (5.2.126) P II.400.13 - 14 R IV.173 {1/6} iha kasmāt na bhavati . (5.2.126) P II.400.13 - 14 R IV.173 {2/6} svam asya asti iti . (5.2.126) P II.400.13 - 14 R IV.173 {3/6} na eṣaḥ doṣaḥ . (5.2.126) P II.400.13 - 14 R IV.173 {4/6} na ayam pratyayārthaḥ . (5.2.126) P II.400.13 - 14 R IV.173 {5/6} kim tarhi prakṛtiviśeṣaṇam etat . (5.2.126) P II.400.13 - 14 R IV.173 {6/6} svāmin aiśvarye nipātyate iti . (5.2.129) P II.400.16 R IV.174 {1/2} piśācāt ca iti vaktavyam . (5.2.129) P II.400.16 R IV.174 {2/2} piśācakī vaiśravaṇaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {1/32} <V>iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam</V> . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {2/32} iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam kartavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {3/32} bāhubalī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {4/32} ūrubalī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {5/32} <V>sarvādeḥ ca</V> . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {6/32} sarvādeḥ ca iniḥ vaktavyaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {7/32} sarvadhanī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {8/32} sarvabījī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {9/32} sarvakeśī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {10/32} <V>arthāt ca asannihite</V> . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {11/32} arthāt ca asannihite iniḥ vaktavyaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {12/32} arthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {13/32} asannihite iti kimartham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {14/32} arthavān . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {15/32} <V>tadantāt ca</V> . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {16/32} tadantāt ca iti vaktavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {17/32} dhānyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {18/32} hiraṇyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {19/32} kimartham tadantāt iti ucyate na tadantavidhinā siddham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {20/32} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {21/32} evarm tarhi inantena saha samāsaḥ bhaviṣyati . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {22/32} dhānyena arthī dhānyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {23/32} saḥ hi samāsaḥ na prāpnoti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {24/32} yadi punaḥ ayam arthayateḥ ṇiniḥ syāt . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {25/32} evam api kriyām eva kurvāṇe syāt . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {26/32} tūṣṇīm api āsīnaḥ yaḥ tatsamarthāni ācarati saḥ abhiprāyeṇa gamyate arthyam anena iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {27/32} evam tarhi ayam arthaśabdaḥ asti eva dravyapadārthakaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {28/32} tat yathā arthavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {29/32} asti kriyāpadārthakaḥ bhāvasādhanaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {30/32} arthanam arthaḥ iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {31/32} tat yaḥ kriyāpadārthakaḥ tasya idam grahaṇam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {32/32} evam ca kṛtvā arthikapratyarthikau api siddhau bhavataḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |