Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 5
    • 2
Previous - Next

Click here to hide the links to concordance

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {1/43}           <V>tilādibhyaḥ khañ ca</V> .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {2/43}    tilādibhyaḥ khañ ca iti vaktavyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {3/43}    tilyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {4/43}    tailīnam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {5/43}    kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {6/43}    na sidhyati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {7/43}    kim kāraṇam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {8/43}    <V>umābhaṅgayoḥ adhānyatvāt</V> .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {9/43}    dhānyānām bhavane kṣetre khañ iti ucyate .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {10/43} na ca umābhaṅge dhānye .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {11/43} cameṣu yat paṭhyate tat dhānyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {12/43} na ca ete tatra paṭhyete .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {13/43} tat tarhi khañgrahaṇam kartavyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {14/43} na kartavyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {15/43} prakṛtam anuvartate .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {16/43} kva prakṛtam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {17/43} dhānyānām bhavane kṣetre khañ iti .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {18/43} yadi tat anuvartate vrīhiśālayoḥ ḍhak yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {19/43} sambandham anuvartiṣyate .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {20/43} dhānyānām bhavane kṣetre khañ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {21/43} vrīhiśālayoḥ ḍhak bhavati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {22/43} dhānyānām bhavane kṣetre khañ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {23/43} yavayavakaṣaṣṭikāt yat bhavati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {24/43} dhānyānām bhavane kṣetre khañ bhavati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {25/43} vibhāṣā tilamāṣomābhaṅgaṇubhyaḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {26/43} bhavanekṣetregrahaṇam anuvartate .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {27/43} dhānyānām iti nivṛttam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {28/43} atha maṇḍūkaplutayaḥ adhikārāḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {29/43} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {30/43} atha anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {31/43} anyasya pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya akaraṇāt prakṛtasya khañaḥ ḍhagyatau bādhakau bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {32/43} atha etat jñāpayati anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {33/43} kim tarhi .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {34/43} yatnāt bhavanti .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {35/43} atha yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {36/43} nanu ca uktam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {37/43} na sidhyati .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {38/43} kim kāraṇam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {39/43} umābhaṅgayoḥ adhānyatvāt iti .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {40/43} na eṣaḥ doṣaḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {41/43} dhinoteḥ dhānyam .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {42/43} ete ca api dhinutaḥ .

(5.2.4) P II.372.2 - 21 R IV.103 - 105 {43/43} atha śaṇasaptadaśāni dhānyāni .

(5.2.6) P II.372.23 - 373.2 R IV.105 {1/4}        sammukha iti kim nipātyate .

(5.2.6) P II.372.23 - 373.2 R IV.105 {2/4}        <V>sammukha iti samasya antalopaḥ</V> .

(5.2.6) P II.372.23 - 373.2 R IV.105 {3/4}        sammukha iti samasya antalopaḥ nipātyate .

(5.2.6) P II.372.23 - 373.2 R IV.105 {4/4}        samamukhasya darśanaḥ sammukhīnaḥ .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {1/6}        ayānayam neyaḥ iti ucyate .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {2/6}        tatra na jñāyate kaḥ ayaḥ kaḥ anayaḥ iti .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {3/6}        ayaḥ pradakṣiṇam .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {4/6}        anayaḥ prasavyam .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {5/6}        pradakṣiṇaprasavyagaminām śārāṇām yasmin paraiḥ padānām asamāveśaḥ saḥ ayānayaḥ .

(5.2.9) P II.373.4 - 6 R IV.105 - 106 {6/6}        ayānayam neyaḥ ayānayīnaḥ śāraḥ .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {1/12} parovara iti kim nipātyate .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {2/12} <V>parovara iti parasotvavacanam</V> .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {3/12} parovara iti parasya otvam nipātyate .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {4/12} yadi evam parasyautvavacanam iti prāpnoti .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {5/12} śakandhunyāyena nirdeśaḥ .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {6/12} atha na evam vijñāyate parasya otvam nipātyate iti .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {7/12} katham tarhi .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {8/12} parasya śabdarūpasya ādeḥ utvam nipātyate iti .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {9/12} parān ca avarān ca anubhavati parovarīṇaḥ .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {10/12}           atha parampara iti kim nipātyate .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {11/12}           <V>paraparatarāṇām paramparabhāvaḥ </V>. paraparatarāṇām paramparabhāvaḥ nipātyate .

(5.2.10) P II.373.8 - 15 R IV.106 - 107 {12/12}           parān ca paratarān ca anubhavati paramparīṇaḥ .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {1/14}     iha samāṃsamīnā gauḥ supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {2/14}     samām samām vijāyate iti yalopavacanāt alugvijñānam .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {3/14}     samām samām vijāyate iti yalopavacanāt alugvijñānam bhaviṣyati .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {4/14}     yat ayam yalopam śāsti tat jñāpayati ācāryaḥ na atra luk bhavati iti .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {5/14}     <V>samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam</V> .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {6/14}     samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {7/14}     <V>siddham tu pūrvapadasya yalopavacanāt</V> .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {8/14}     siddham etat .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {9/14}     katham .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {10/14}   pūrvapadasya yalopaḥ vaktavyaḥ .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {11/14}   <V>anutpattau uttarapadasya ca vāvacanam</V> .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {12/14}   anutpattau pūrvapadasya uttarapadasya ca yalopaḥ vaktavyaḥ .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {13/14}   samām samām vijāyate .

(5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {14/14}   samāyām samāyām vijāyate iti .

(5.2.14) P II.374.11 - 14 R IV.108 {1/4}           āgavīnaḥ iti kim nipātyate .

(5.2.14) P II.374.11 - 14 R IV.108 {2/4}           <V>goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ</V> .

(5.2.14) P II.374.11 - 14 R IV.108 {3/4}           goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ nipātyate .

(5.2.14) P II.374.11 - 14 R IV.108 {4/4}           a tasya goḥ pratidānāt karmakārī āgavīnaḥ karmakaraḥ .

(5.2.20) P II.374.16 - 18 R IV.109 {1/5}           kim yaḥ śālāyām adhṛṣṭaḥ saḥ śālīnaḥ kūpe yat akāryam tat kaupīnam .

(5.2.20) P II.374.16 - 18 R IV.109 {2/5}           na iti āha .

(5.2.20) P II.374.16 - 18 R IV.109 {3/5}           uttarapadalopaḥ atra draṣṭavyaḥ .

(5.2.20) P II.374.16 - 18 R IV.109 {4/5}           śālāpraveśanam arhati adhṛṣṭaḥ saḥ śālīnaḥ .

(5.2.20) P II.374.16 - 18 R IV.109 {5/5}           kūpāvataraṇam arhati akāryam tat kaupīnam .

(5.2.21) P II.374.20 - 21 R IV.109 - 110 {1/5} vrātena jīvati iti ucyate .

(5.2.21) P II.374.20 - 21 R IV.109 - 110 {2/5} kim vrātam nāma .

(5.2.21) P II.374.20 - 21 R IV.109 - 110 {3/5} nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ .

(5.2.21) P II.374.20 - 21 R IV.109 - 110 {4/5} teṣām karma vrātam .

(5.2.21) P II.374.20 - 21 R IV.109 - 110 {5/5} vrātakarmaṇā jīvati iti vrātīnaḥ .

(5.2.23) P II.375.2 - 6 R IV.110 {1/7}    haiyaṅgavīnam iti kim nipātyate .

(5.2.23) P II.375.2 - 6 R IV.110 {2/7}    <V>hyogodohasya hiyaṅgvādeśaḥ sañjñāyām tasya vikāre</V> .

(5.2.23) P II.375.2 - 6 R IV.110 {3/7}    hyogodohasya hiyaṅgvādeśaḥ nipātyate sañjñāyām viṣaye tasya vikāre iti etasmin arthe .

(5.2.23) P II.375.2 - 6 R IV.110 {4/7}    hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam .

(5.2.23) P II.375.2 - 6 R IV.110 {5/7}    sañjñāyām iti kimartham .

(5.2.23) P II.375.2 - 6 R IV.110 {6/7}    hyogodohasya vikāraḥ udaśvit .

(5.2.23) P II.375.2 - 6 R IV.110 {7/7}    atra bhūt iti .

(5.2.27) P II.375.15 - 17 R IV.111 {1/9}           iha nānā iti sahārthaḥ gamyeta .

(5.2.27) P II.375.15 - 17 R IV.111 {2/9}           dvau hi pratiṣedhau prakṛtam artham gamayataḥ .

(5.2.27) P II.375.15 - 17 R IV.111 {3/9}           na na saḥ saha eva iti .

(5.2.27) P II.375.15 - 17 R IV.111 {4/9}           na eṣaḥ doṣaḥ .

(5.2.27) P II.375.15 - 17 R IV.111 {5/9}           na ayam pratyayārthaḥ .

(5.2.27) P II.375.15 - 17 R IV.111 {6/9}           kim tarhi prakṛtiviśeṣaṇam etat .

(5.2.27) P II.375.15 - 17 R IV.111 {7/9}           vi nañ iti etābhyām asahavācibhyām nānāñau bhavataḥ .

(5.2.27) P II.375.15 - 17 R IV.111 {8/9}           kasmin arthe .

(5.2.27) P II.375.15 - 17 R IV.111 {9/9}           svāṛthe .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {1/23}     kasmin arthe śālajādayaḥ bhavanti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {2/23}     na saha iti vartate .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {3/23}     bhavet siddham viśāle śṛṅge viśaṅkaṭe śṛṅge iti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {4/23}     iha khalu saṅkaṭam iti saṅgatārthaḥ gamyate .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {5/23}     prakaṭam iti pragarārthaḥ gamyate .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {6/23}     utkaṭam iti udgatārthaḥ gamyate .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {7/23}     evam tarhi sādhane śālajādayaḥ bhavanti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {8/23}     kim vaktavyam etat .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {9/23}     na hi .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {10/23}   katham anucyamānam gaṃsyate .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {11/23}   upasargebhyaḥ ime vidhīyante .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {12/23}   upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit kriyāvācai śabdaḥ prayujyate tatra kriyāviśeṣam āhuḥ .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {13/23}   yatra hi na prayujyate sasādhanam tatra kriyām āhuḥ .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {14/23}   te ete upasargebhyaḥ vidhīyamānāḥ sasādhanāyām kriyāyām bhaviṣyanti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {15/23}   evam api bhavet siddham viśāle śṛṅge iti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {16/23}   idam tu na sidhyati .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {17/23}   viśālaḥ .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {18/23}   viśaṅkaṭaḥ iti .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {19/23}   etat api siddham .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {20/23}   katham .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {21/23}   akāraḥ matvarthīyaḥ .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {22/23}   viśāle asya staḥ viśālaḥ .

(5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {23/23}   viśaṅkaṭe asya staḥ viśaṅkaṭaḥ iti .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {1/44}        <V>kaṭacprakaraṇe alābūtilomābhyaḥ rajasi upasaṅkhyānam</V> .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {2/44}        kaṭacprakaraṇe alābūtilomābhyaḥ rajasi abhidheye upasaṅkhyānam kartavyam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {3/44}        alābūkaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {4/44}        tilakaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {5/44}        umākaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {6/44}        <V>bhaṅgāyāḥ ca</V> .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {7/44}        bhaṅgāyāḥ ca iti vaktavyam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {8/44}        bhaṅgākaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {9/44}        <V>goṣṭhādayaḥ sthānādiṣu paśunāmādibhyaḥ</V> .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {10/44}     goṣṭhādayaḥ pratyayāḥ sthānādiṣu artheṣu paśunāmādibhyaḥ vaktavyāḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {11/44}     gogoṣṭham .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {12/44}     avigoṣṭham .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {13/44}     kaṭac ca vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {14/44}     avikaṭaḥ uṣṭrakaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {15/44}     paṭac ca vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {16/44}     avipaṭaḥ uṣṭrapaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {17/44}     goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {18/44}     uṣṭragoyugam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {19/44}     kharagoyugam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {20/44}     tailaśabdaḥ ca pratyayaḥ vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {21/44}     iṅgudatailam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {22/44}     sarṣapatailam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {23/44}     śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {24/44}     ikṣuśākaṭam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {25/44}     mūlaśākaṭam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {26/44}     śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {27/44}     ikṣuśākinam mūlaśākinam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {28/44}     <V>upamānāt siddham</V> .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {29/44}     upamānāt siddham etat .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {30/44}     gavām sthānam goṣṭham .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {31/44}     yathā gavam tadvat uṣṭrāṇām .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {32/44}     kaṭac vaktavyaḥ iti .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {33/44}     yathā nānādravyāṇām saṅghātaḥ kaṭaḥ evam avayaḥ saṃhatāḥ avikaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {34/44}     paṭat ca vaktayaḥ iti .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {35/44}     yathā paṭaḥ prastīrṇaḥ evam avayaḥ prastīrṇāḥ avipaṭaḥ .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {36/44}     goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {37/44}     goḥ yugam goyugam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {38/44}     yathā goḥ tadvat uṣṭrasya .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {39/44}     uṣṭragoyugam .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {40/44}     tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {41/44}     prakṛtyantaram tailaśabdaḥ vikāre vartate .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {42/44}     evam ca kṛtvā tilatailam iti api siddham bhavati .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {43/44}     śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ eva .

(5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {44/44}     śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ eva .

(5.2.33) P II.377.6 - 14 R IV.115 {1/16}           inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {2/16}           cikinaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {3/16}           cipiṭaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {4/16}           cikkaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {5/16}           <V>klinnasya cilpil laḥ ca asya cakṣuṣī</V> .

(5.2.33) P II.377.6 - 14 R IV.115 {6/16}           klinnasya cil pil iti etau prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti etasmin arthe .

(5.2.33) P II.377.6 - 14 R IV.115 {7/16}           klinne asya cakṣuṣī cillaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {8/16}           pillaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {9/16}           cul ca vaktavyaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {10/16}         cullaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {11/16}         yadi asya iti ucyate cille cakṣuṣī pille cakṣuṣī iti na sidhyati .

(5.2.33) P II.377.6 - 14 R IV.115 {12/16}         tasmān na arthaḥ asya grahaṇe .

(5.2.33) P II.377.6 - 14 R IV.115 {13/16}         katham cillaḥ pillaḥ iti .

(5.2.33) P II.377.6 - 14 R IV.115 {14/16}         akāraḥ matvarthīyaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {15/16}         cille asya staḥ cillaḥ .

(5.2.33) P II.377.6 - 14 R IV.115 {16/16}         pille asya staḥ pillaḥ iti .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {1/54}   pramāṇe iti kimayam pratyayārthaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {2/54}   <V>pramāṇam pratyayārthaḥ na </V>. pramāṇe iti na ayam pratyayārthaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {3/54}   kva tarhi pratyayāḥ bhavanti .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {4/54}   <V>tadvati</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {5/54}   kutaḥ etat .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {6/54}   <V>asya iti vartanāt</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {7/54}   asya iti vartate .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {8/54}   kva prakṛtam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {9/54}   tad asya sañjātam tārakādibhyaḥ itac iti .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {10/54} <V>prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {11/54} ūrudvayasam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {12/54} ūrudaghnam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {13/54} <V>pramāṇe laḥ</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {14/54} pramāṇe laḥ vaktavyaḥ : śamaḥ , diṣṭiḥ , vitastiḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {15/54} <V>dvigoḥ nityam</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {16/54} dvigoḥ nityam laḥ vaktavyaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {17/54} dviśatam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {18/54} triśatam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {19/54} dvidiṣṭiḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {20/54} tridiṣṭiḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {21/54} dvivitastiḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {22/54} trivitastiḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {23/54} kimartham idam ucyate .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {24/54} saṃśaye śrāviṇam vakṣyati yasya asyam purastāt apakarṣaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {25/54} ḍaṭ stome</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {26/54} ḍaṭ stome vaktavyaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {27/54} pañcadaśaḥ stomaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {28/54} <V>śacśanoḥ ḍiniḥ</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {29/54} śacśanoḥ ḍiniḥ vaktavyaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {30/54} triṃśinaḥ māsāḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {31/54} pañcadaśinaḥ ardhamāsāḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {32/54} viṃśateḥ ca iti vaktavyam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {33/54} viṃśinaḥ aṅgirasaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {34/54} <V>pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {35/54} mātrac vaktavyaḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {36/54} śamamātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {37/54} diṣṭimātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {38/54} vitastimātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {39/54} kuḍavamātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {40/54} pañcamātrāḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {41/54} daśamātrāḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {42/54} <V>vatvantāt svārthe dvayasajmātracau bahulam</V> .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {43/54} vatvantāt svārthe dvayasajmātracau bahulam vaktavyau .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {44/54} tāvat eva tāvaddvayasam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {45/54} tāvanmātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {46/54} yāvat eva yāvaddvayasam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {47/54} yāvanmātram .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {48/54} [pramāṇam pratyayārthaḥ na tadvati asya iti vartanāt .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {49/54} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {50/54} pramāṇe laḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {51/54} dvigoḥ nityam .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {52/54} ḍaṭ stome .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {53/54} śacśanoḥ ḍiniḥ .

(5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {54/54} pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye (R IV.118)]

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {1/9}    kimartham parimāṇe iti ucyate na pramāṇe iti vartate .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {2/9}    evam tarhi siddhe sati yat parimāṇagrahaṇam karoti tat jñāpayati ācāryaḥ anyat pramāṇam anyat parimāṇam iti .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {3/9}    ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate</V> .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {4/9}    na etat jñāpakasādhyam anyat pramāṇam anyat parimāṇam iti .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {5/9}    uktaḥ atra viśeṣaḥ .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {6/9}    <V>mātrādyapratighātāya</V> .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {7/9}    evam ca kṛtvā mātrādīnām pratighātaḥ na bhavati .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {8/9}    <V>bhāvaḥ siddhaḥ ca ḍāvatoḥ</V> .

(5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {9/9}    ḍāvatvantāt mātrajādīnām bhāvaḥ siddhaḥ bhavati .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {1/10}           <V>vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam</V> .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {2/10}           vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam kartavyam .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {3/10}           na tvāvān anyaḥ divyaḥ na parthivaḥ na jātaḥ na janiṣyate .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {4/10}           tvavataḥ purūvaso .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {5/10}           yajñam viprasya mavataḥ .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {6/10}           tvatsadṛśasya .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {7/10}           matsadṛśasya iti .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {8/10}           [ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {9/10}           mātrādyapratighātāya .

(5.2.39.2) P II.379.2 - 5 R IV. 119 - 120 {10/10}         bhāvaḥ siddhaḥ ca ḍāvatoḥ (R IV.120)]

(5.2.40) P II.379.7 - 10 R IV.120 {1/6}  kena vihitasya kimidambhyām vatupaḥ vaḥ ghatvam ucyate .

(5.2.40) P II.379.7 - 10 R IV.120 {2/6}  etat eva jñāpayati ācāryaḥ bhavati kimidambhyām vatup iti yat ayam kimidambhyām uttarasya vatupaḥ vaḥ ghatvam śāsti .

(5.2.40) P II.379.7 - 10 R IV.120 {3/6}  atha yogavibhāgaḥ kariṣyate .

(5.2.40) P II.379.7 - 10 R IV.120 {4/6}  kimidambhyām vatup bhavati .

(5.2.40) P II.379.7 - 10 R IV.120 {5/6}  tataḥ vaḥ ghaḥ iti .

(5.2.40) P II.379.7 - 10 R IV.120 {6/6}  vaḥ ca asya ghaḥ bhavati iti .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {1/10}           bahuṣu iti vaktavyam .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {2/10}           iha bhūt .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {3/10}           kiyān .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {4/10}           kiyantau .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {5/10}           tat tarhi vaktavyam .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {6/10}           na vaktavyam .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {7/10}           kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {8/10}           dvyekayoḥ punaḥ nirjñātam .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {9/10}           nirjñātatvāt dvyekayoḥ paripraśnaḥ na bhavati .

(5.2.41) P II.379.12 - 15 R IV.120 - 121 {10/10}         paripraśnābhāvāt kim eva tāvat na asti kutaḥ pratyayaḥ .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {1/21}     iha kasmāt na bhavati .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {2/21}     bahavaḥ avayavāḥ asyāḥ saṅkhyāyāḥ iti .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {3/21}     avayave saṅkhyā iti ucyate .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {4/21}     na ca cit saṅkhyā asti yasyāḥ bahuśabdaḥ avayavaḥ syāt .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {5/21}     nanu ca iyam asti saṅkhyā iti eva .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {6/21}     na eṣā saṅkhyā .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {7/21}     sañjñā eṣā .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {8/21}     <V>avayavavidhāne avayavini pratyayaḥ</V> .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {9/21}     avayavavidhāne avayavini pratyayaḥ bhavati iti vaktavyam .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {10/21}   iha bhūt .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {11/21}   pañca avayavāḥ .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {12/21}   daśa avayavāḥ iti .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {13/21}   atha avayavini iti ucyamāne avayavasvāmini kasmāt na bhavati .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {14/21}   pañca paśvavayavāḥ devadattasya iti .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {15/21}   avayavaśabdaḥ ayam guṇaśabdaḥ asya iti ca vartate .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {16/21}   tena yam prati avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {17/21}   kam ca prati avayavaḥ guṇaḥ .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {18/21}   samudāyam .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {19/21}   yadi evam avayavini iti api na vaktavyam .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {20/21}   avayaveṣu kasmāt na bhavati .

(5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {21/21}   asya iti vartate .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {1/11} kimartham udāttaḥ iti ucyate .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {2/11} udāttaḥ yathā syāt .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {3/11} na etat asti prayojanam .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {4/11} pratyayasvareṇa api eṣaḥ svaraḥ siddhaḥ .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {5/11} na sidhyati .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {6/11} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {7/11} atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ udāttatvam bhaviṣyati na punaḥ antasya iti .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {8/11} udāttavacanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhaviṣyati .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {9/11} kasya ca aprāptaḥ .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {10/11}           ādeḥ .

(5.2.44) P II.380.6 - 12 R IV.122 - 123 {11/11}           antasya punaḥ citsvareṇa eva siddham .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {1/26}     iha kasmāt na bhavati .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {2/26}     ekādaśa māṣāḥ adhikāḥ asmin kārṣāpaṇaśate iti .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {3/26}     <V>adhike samānajātau</V> .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {4/26}     samānajātau adhike iṣyate .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {5/26}     atha iha kasmāt na bhavati .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {6/26}     ekādaśa kārṣāpaṇāḥ adhikāḥ asyām kārṣāpaṇatriṃsati iti .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {7/26}     <V>iṣṭam śatasahasrayoḥ</V> .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {8/26}     śatasahasrayoḥ adhike iṣyate .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {9/26}     atha ekādaśam śatasahasram iti kasya ādhikye bhavitavyam .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {10/26}   <V>yasya saṅkhyā tadādhikye ḍaḥ kartavyaḥ mataḥ mama</V> .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {11/26}   yadi tāvat śatāni saṅkhyāyante śatādhikye bhavitavyam .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {12/26}   atha sahasrāṇi saṅkhyāyante sahasrādhikye bhavitavyam .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {13/26}   ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ</V> .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {14/26}   ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {15/26}   agamakaḥ nirdeśaḥ anirdeśaḥ .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {16/26}   na hi ekādaśānām śatam adhikaraṇam .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {17/26}   <V>siddham tu pañcamīnirdeśāt</V> .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {18/26}   siddham etat .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {19/26}   katham .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {20/26}   pañcamīnirdeśāt .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {21/26}   pañcamīnirdeśaḥ kartavyaḥ .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {22/26}   tat asmāt adhikam iti .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {23/26}   saḥ tarhi pañcamīnirdeśaḥ kartavyaḥ .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {24/26}   na kartavyaḥ .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {25/26}   yadi api tāvat vyāpake vaiṣayike adhikaraṇe sambhavaḥ na asti aupaśleṣikam adhikaraṇam vijñāsyate .

(5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {26/26}   ekādaśa kārṣāpaṇāḥ upaśliṣṭāḥ asmin śate ekādaśam śatam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {1/20} kimartham śadgrahaṇe antagrahaṇam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {2/20} <V>śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham</V> .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {3/20} śadgrahaṇe antagrahaṇam kriyate .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {4/20} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṃśam śatam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {5/20} iṣyate ca atra api syāt iti .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {6/20} tat ca antareṇa yatnam na sidhyati iti antagrahaṇam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {7/20} evamartham idam ucyate .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {8/20} asti prayojanam etat .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {9/20} kim tarhi iti .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {10/20}           <V>saṅkhyāgrahaṇam ca</V> .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {11/20}           saṅkhyāgrahaṇam ca kartavyam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {12/20}           iha bhūt .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {13/20}           gotriṃśat adhikarm asmin śate iti .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {14/20}           <V>viṃśateḥ ca</V> .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {15/20}           viṃśateḥ ca antagrahaṇam kartavyam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {16/20}           iha api yathā syāt .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {17/20}           ekaviṃśam śatam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {18/20}           cakārāt saṅkhyāgrahaṇam ca kartavyam .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {19/20}           iha bhūt .

(5.2.46) P II.381.7 - 16 R IV.125 - 126 {20/20}           goviṃśatiḥ adhikam asmin śate iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {1/47}   <V>nimāne guṇini</V> .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {2/47}   nimāne guṇini iti vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {3/47}   kim prayojanam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {4/47}   guṇeṣu bhūt .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {5/47}   <V>bhūyasaḥ</V> .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {6/47}   bhūyasaḥ iti ca vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {7/47}   kim prayojanam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {8/47}   bhūyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ yathā syāt alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ bhūt iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {9/47}   <V>ekaḥ anyataraḥ</V> .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {10/47} ekaḥ cet anyataraḥ bhavati iti vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {11/47} iha bhūt .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {12/47} dvau yavānām trayaḥ udaśvitaḥ iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {13/47} <V>samānānām</V> .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {14/47} samānānām ca iti vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {15/47} iha bhūt .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {16/47} ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {17/47} tat tarhi bahu vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {18/47} na vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {19/47} yat tāvat ucyate .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {20/47} guṇini iti vaktavyam iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {21/47} na vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {22/47} guṇeṣu kasmāt na bhavati .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {23/47} asya iti vartate .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {24/47} yat uktam bhūyasaḥ iti vaktavyam iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {25/47} na vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {26/47} alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ kasmāt na bhavati .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {27/47} anabhidhānāt .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {28/47} yat uktam ekaḥ cet anyataraḥ bhavati iti vaktavyam iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {29/47} na vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {30/47} kasmāt na bhavati dvau yavānām trayaḥ udaśvitaḥ iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {31/47} tantram vibhaktinirdeśaḥ .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {32/47} yat api ucyate samānānām ca iti vaktavyam iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {33/47} na vaktavyam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {34/47} kasmāt na bhavati ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {35/47} anabhidhānāt .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {36/47} <V>nimeye ca api dṛśyate</V> .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {37/47} nimeye ca api pratyayaḥ dṛśyate .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {38/47} dvimayāḥ yavāḥ .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {39/47} trimayāḥ .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {40/47} kim punaḥ iha nimānam kim nimeyam yāvatā ubhayam tyajyate .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {41/47} satyam evam etat .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {42/47} kva cit tu cit prasṛtatarā gatiḥ bhavati .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {43/47} tat yathā .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {44/47} samāne tyāge dhānyam vikrīṇite yavān vikrīṇīte iti ucyate .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {45/47} na kaḥ cit āha kārṣāpaṇam vikrīṇite iti .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {46/47} atha yena adhigamyate tat nimānam .

(5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {47/47} yat adhimayate tat nimeyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {1/50}   <V>tasya pūraṇe iti atiprasaṅgaḥ</V> .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {2/50}   tasya pūraṇe iti atiprasaṅgaḥ bhavati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {3/50}   iha api prapnoti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {4/50}   pañcānām uṣṭrikāṇām pūraṇaḥ ghaṭaḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {5/50}   <V>siddham tu saṅkhyāpūraṇe iti vacanāt</V> .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {6/50}   siddham etat .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {7/50}   katham .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {8/50}   saṅkhyāpūraṇe iti vaktavyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {9/50}   evam api ghaṭe prāpnoti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {10/50} saṅkhyeyam hi asau adbhiḥ pūrayati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {11/50} saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe iti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {12/50} <V>yasya bhāvāt anyasaṅkhyātvam tatra</V> .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {13/50} atha yasya bhāvāt anyā saṅkhyā pravartate tatra iti vaktavyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {14/50} evam api dvitīye adhyāye aṣṭamaḥ iti prāpnoti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {15/50} sarveṣām hi teṣām bhāvāt saṅkhyā pravartate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {16/50} caramopajāte pūrvasmin ca anapagate iti vaktavyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {17/50} evam api ekādaśīdvādaśyau sauviṣṭakṛtī .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {18/50} idam dvitīyam idam tṛtīyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {19/50} daśa daśamāni iti na sidhyati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {20/50} sūtram ca bhidyate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {21/50} yathānyāsam eva astu .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {22/50} nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ iti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {23/50} parihṛtam etat siddham saṅkhyāpūraṇe iti vacanāt iti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {24/50} tat tarhi saṅkhyāgrahaṇam kartavyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {25/50} na kartavyam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {26/50} prakṛtam anuvartate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {27/50} kva prakṛtam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {28/50} saṅkhyāyāḥ guṇasya nimāne mayaṭ iti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {29/50} evam tarhi na iyam vṛttiḥ upālabhyate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {30/50} kim tarhi .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {31/50} vṛttisthānam upālabhyate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {32/50} vṛttiḥ eva atra na prāpnoti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {33/50} kim kāraṇam .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {34/50} pratyayārthābhāvāt .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {35/50} na eṣaḥ doṣaḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {36/50} vacanāt svāṛthikaḥ bhaviṣyati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {37/50} atha pūrvasyāḥ saṅkhyāyāḥ parāpekṣāyāḥ utpattiḥ vaktavyā uttarā ca sāṅkhyā ādeśaḥ vaktavyaḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {38/50} atha nyūne ayam kṛtsnaśabdaḥ draṣṭavyaḥ : caturṣu pañcaśabdaḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {39/50} atha sarve eva dvyādayaḥ anyonyam apekṣante .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {40/50} yadi evam dvitīye adhyāye aṣṭamaḥ iti prāpnoti .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {41/50} bhavati eva .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {42/50} <V>prakṛtyarthāt bahiḥ sarvā vṛttiḥ prāyeṇa lakṣyate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {43/50} pūraṇe syāt katham vṛttiḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {44/50} vacanāt iti lakṣyatām .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {45/50} tasyāḥ pūrvā tu saṅkhyā tasyāḥ [R tasyām ] bhavatu taddhitaḥ .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {46/50} ādeśaḥ ca ottarā saṅkhyā tathā nyāyyā bhaviṣyati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {47/50} nyūne kṛtsnaśabdaḥ ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā bhaviṣyati .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {48/50} anyonyam vyapāśritya sarvasmin dvyādayaḥ yadi pravartante tathā nyāyyā vṛttiḥ bhavati pūraṇe .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {49/50} bahūnām vācikā saṅkhyā pūraṇaḥ ca ekaḥ iṣyate .

(5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {50/50} anyatvāt ubhayoḥ nyāyyā vārkṣī śākhā nidarśanam</V> .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {1/21}     <V>maḍādiṣu yasya ādiḥ tannirderdeśaḥ</V> .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {2/21}     maḍādiṣu yasya ādiḥ kriyate tannirderdeśaḥ kartavyaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {3/21}     asya ādiḥ bhavati iti vaktavyam .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {4/21}     akiryamāṇe hi pratyayādhikārāt pratyayaḥ ayam vijñāyeta .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {5/21}     tatra kaḥ doṣaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {6/21}     <V>pratyayāntare hi svare doṣaḥ</V> .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {7/21}     pratyayāntare hi sati svare doṣaḥ syāt .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {8/21}     viṃśatitamaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {9/21}     eṣaḥ svaraḥ prasajyeta .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {10/21}   viṃśatitamaḥ iti ca iṣyate .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {11/21}   saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {12/21}   na kartavyaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {13/21}   prakṛtam ḍaḍgrahaṇam anuvartate .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {14/21}   kva prakṛtam .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {15/21}   tasya pūraṇe ḍaṭ iti .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {16/21}   tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca arthaḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {17/21}   nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {18/21}   tasmāt iti uttarasya iti .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {19/21}   pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {20/21}   na ayam pratyayavidhiḥ .

(5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {21/21}   vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .

(5.2.51.1) P II.384.9 -10 R IV.134 {1/4}           <V>caturaḥ chayatau ādyakṣaralopaḥ ca</V> .

(5.2.51.1) P II.384.9 -10 R IV.134 {2/4}           caturaḥ chayatau vaktavyau ādyakṣaralopaḥ ca vaktavyaḥ .

(5.2.51.1) P II.384.9 -10 R IV.134 {3/4}           turīyam .

(5.2.51.1) P II.384.9 -10 R IV.134 {4/4}           turyam .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {1/12}        atha kimartham thaṭthukau pṛthak kriyete na sarvam thaṭ eva syāt thuk eva .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {2/12}        <V>thaṭthukoḥ pṛthakkaraṇam padāntavidhipratiṣedhāṛtham</V> .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {3/12}        thaṭthukoḥ pṛthakkaraṇam kriyate padāntavidhipratiṣedhāṛtham .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {4/12}        padāntavidhyartham padāntapratiṣedhāṛtham ca .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {5/12}        padāntavidhyartham tāvat .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {6/12}        parṇamayāni pañcathāni bhavanti .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {7/12}        rathaḥ saptathaḥ .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {8/12}        padantasya iti nalopaḥ yathā syāt .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {9/12}        padāntapratiṣedhāṛtham .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {10/12}     ṣaṣṭhaḥ .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {11/12}     padāntasya iti jaśtvam bhūt .

(5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {12/12}     iha caturthaḥ iti padāntasya iti visarjanīyaḥ bhūt iti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {1/34}   bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {2/34}   bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {3/34}   iha api yathā syāt .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {4/34}   bahvīnām pūraṇī bahutithī .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {5/34}   katipayānām pūraṇī katipayathī .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {6/34}   tāvatīnām pūraṇī tāvatithī .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {7/34}   <V>bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ siddhā</V> .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {8/34}   katham .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {9/34}   prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {10/34} <V>puṃvadvacanam ca </V>. puṃvadbhāvaḥ ca vaktavyaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {11/34} bahvīnām pūraṇī bahutithī .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {12/34} kimartham na bhasya aḍhe taddhite puṃvat bhavati iti siddham .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {13/34} bhasya iti ucyate .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {14/34} yajādau ca bham bhavati .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {15/34} na ca atra yajādim paśyāmaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {16/34} kim kāraṇam .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {17/34} tithukā vyavihitatvāt na prāpnoti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {18/34} idam iha sampradhāryam .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {19/34} tithuk kriyatām puṃvadbhāvaḥ iti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {20/34} kim atra kartavyam .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {21/34} paratvāt puṃvadbhāvaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {22/34} nityaḥ tithuk .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {23/34} kṛte api puṃvadbhāve prāpnoti akṛte api prāpnoti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {24/34} tithuk api anityaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {25/34} anyasya kṛte puṃvadbhāve prāpnoti anyasya akṛte .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {26/34} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {27/34} antaraṅgaḥ tarhi tithuk .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {28/34} antaraṅgatā .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {29/34} utpattisanniyogena tithuk ucyate utpanne pratyayte prakṛtipratyayau āśritya puṃvadbhāvaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {30/34} puṃvadbhāvaḥ api antaraṅgaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {31/34} katham .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {32/34} uktam etat siddhaḥ ca pratyayavidhau iti .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {33/34} ubhayoḥ antaraṅgayoḥ paratvāt puṃvadbhāvaḥ .

(5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {34/34} puṃvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {1/16}           asaṅkhyādeḥ iti kimartham .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {2/16}           iha bhūt .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {3/16}           ekaṣaṣṭaḥ .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {4/16}           dviṣaṣṭaḥ .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {5/16}           asaṅkhyādeḥ iti śakyam avaktum .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {6/16}           kasmāt na bhavati ekaṣaṣṭaḥ .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {7/16}           dviṣaṣṭaḥ iti .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {8/16}           ṣaṣṭiśabdāt pratyayaḥ vidhīyate .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {9/16}           kaḥ prasaṅgaḥ yat ekaṣaṣṭiśabdāt syāt .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {10/16}         na eva prāpnoti na arthaḥ pratiṣedhena .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {11/16}         tadantavidhinā prāpnoti .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {12/16}         grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {13/16}         evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {14/16}         kim etasya jñāpane prayojanam .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {15/16}         ekaviṃśatitamaḥ .

(5.2.58) P II.385.15 - 20 R IV.136 - 137 {16/16}         etat siddham bhavati .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {1/34}   <V>chaprakaraṇe anekapadāt api</V> .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {2/34}   chaprakaraṇe anekapadāt api iti vaktavyam .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {3/34}   iha api yathā syāt : asyavāmīyam , kayāśubhīyam .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {4/34}   kim punaḥ kāraṇam na sidhyati .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {5/34}   aprātipadikatvāt .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {6/34}   <V>siddham tu prātipadikavijñānāt</V> .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {7/34}   siddham etat .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {8/34}   katham .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {9/34}   prātipadikavijñānāt .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {10/34} katham prātipadikavijñānam .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {11/34} <V>svam rūpam śabdasya aśabdasañjñā iti vacanāt</V> .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {12/34} svam rūpam śabdasya aśabdasañjñā bhavati iti .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {13/34} evam yaḥ asau āmnāye asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {14/34} kim punaḥ anye āmnāyaśabdāḥ anye ime .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {15/34} om iti āha .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {16/34} kutaḥ etat .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {17/34} <V>āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt</V> .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {18/34} svaraḥ niyataḥ āmnāye asyavāmaśabdasya .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {19/34} varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {20/34} deśaḥ khalu api āmnāye niyataḥ .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {21/34} śmaśāne na adhyeyam .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {22/34} catuṣpathe na adhyeyam iti .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {23/34} kālaḥ khalu api āmnāye niyataḥ .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {24/34} na amāvāsyāyām na caturdaśāyām iti .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {25/34}            <V>padaikadeśasubalopadarśanāt ca</V> .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {26/34} padaikadeśaḥ khalu api āmnāye dṛśyate .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {27/34} asyavāmīyam .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {28/34} nanu ca eṣaḥ sublopaḥ syāt .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {29/34} subalopadarśanāt ca .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {30/34} subalopaḥ khalu api dṛśyate .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {31/34} asyavāmīyam iti .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {32/34} yadi tarhi anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {33/34} asyavāmaśabdaḥ asmin asti iti .

(5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {34/34} na sañjñā sañjñinam vyabhicarati .

(5.2.60) P II.386.16 - 18 R IV.140 {1/8}           <V>adhyāyānuvākābhyām luk</V> .

(5.2.60) P II.386.16 - 18 R IV.140 {2/8}           adhyāyānuvākābhyām luk vaktavyaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {3/8}           stambhaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {4/8}           stambhīyaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {5/8}           gardabhāṇḍaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {6/8}           gardabhāṇḍīyaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {7/8}           anukaḥ .

(5.2.60) P II.386.16 - 18 R IV.140 {8/8}           anukīyaḥ .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {1/9}        <V>dhanahiraṇyāt kāmābhidhāne</V> .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {2/9}        dhanahiraṇyāt kāmābhidhāne iti vaktavyam .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {3/9}        ṣaṣthyarthe hi aniṣṭaprasaṅgaḥ</V> .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {4/9}        ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {5/9}        dhane kāmaḥ asya iti .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {6/9}        tat tarhi vaktavyam .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {7/9}        na vaktavyam .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {8/9}        kasmāt na bhavati dhane kāmaḥ asya iti .

(5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {9/9}        anabhidhānāt .

(5.2.72) P II.387.5 - 8 R IV.141 {1/8}    kim yaḥ śītam karoti saḥ śītakaḥ yaḥ uṣṇam karoti sa uṣṇakaḥ .

(5.2.72) P II.387.5 - 8 R IV.141 {2/8}    kim ca ataḥ .

(5.2.72) P II.387.5 - 8 R IV.141 {3/8}    tuṣāre āditye ca prāpnoti .

(5.2.72) P II.387.5 - 8 R IV.141 {4/8}    evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ .

(5.2.72) P II.387.5 - 8 R IV.141 {5/8}    śītam iva śītam .

(5.2.72) P II.387.5 - 8 R IV.141 {6/8}    uṣṇam iva uṣṇam .

(5.2.72) P II.387.5 - 8 R IV.141 {7/8}    yaḥ āśu kartavyān arthān cireṇa karoti saḥ ucyate śītakaḥ iti .

(5.2.72) P II.387.5 - 8 R IV.141 {8/8}    yaḥ punaḥ āśu kartavyān arthān āśu eva karoti saḥ ucyate uṣṇakaḥ iti .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {1/9} adhikam iti kim nipātyate .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {2/9} adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {3/9} adhyārūḍham adhikam iti .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {4/9} bhavet siddham adhyārūḍhaḥ droṇaḥ khāryām adhikaḥ droṇaḥ khāryām iti .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {5/9} idam tu na sidhyati .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {6/9} adhyārūḍhā droṇena khārī .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {7/9} adhikā droṇena khārī iti .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {8/9} gatyarthānām hi ktaḥ kartari vidhīyate .

(5.2.73) P II.387.10 - 13 R IV.141 - 142 {9/9} gatyarthānām vai ktaḥ karmaṇi api vidhīyate .

(5.2.75) P II.387.15 - 17 R IV.142) {1/6}          kim yaḥ pārśvena anvicchati saḥ pārvśvakaḥ .

(5.2.75) P II.387.15 - 17 R IV.142) {2/6}          kim ca ataḥ .

(5.2.75) P II.387.15 - 17 R IV.142) {3/6}          rājapuruṣe prāpnoti .

(5.2.75) P II.387.15 - 17 R IV.142) {4/6}          evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ .

(5.2.75) P II.387.15 - 17 R IV.142) {5/6}          pārśvam iva pārśvam .

(5.2.75) P II.387.15 - 17 R IV.142) {6/6}          yaḥ ṛjunā upāyena anveṣṭavyān arthān anṛjunā upāyena anvicchati saḥ ucyate pārśvakaḥ iti .

(5.2.76) P II.387.19 - 388.2 R IV.142 {1/6}      kim yaḥ ayaḥśulena anvicchati saḥ āyaḥśūlikaḥ .

(5.2.76) P II.387.19 - 388.2 R IV.142 {2/6}      kim ca ataḥ .

(5.2.76) P II.387.19 - 388.2 R IV.142 {3/6}      śivabhāgavate prāpnoti .

(5.2.76) P II.387.19 - 388.2 R IV.142 {4/6}      evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ .

(5.2.76) P II.387.19 - 388.2 R IV.142 {5/6}      ayaḥśulam iva ayaḥśulam .

(5.2.76) P II.387.19 - 388.2 R IV.142 {6/6}      yaḥ mṛdunā upāyena anveṣṭavyān arthān rabhasena upāyena anvicchati saḥ ucyate āyaḥśūlikaḥ iti .

(5.2.77) P II.388.4 - 8 R IV.143 {1/9}    <V>tāvatitham grahaṇam iti luk vāvacanānarthakyam vibhāṣāprakaraṇāt</V> .

(5.2.77) P II.388.4 - 8 R IV.143 {2/9}    tāvatitham grahaṇam iti luk vāvacanam anarthakam .

(5.2.77) P II.388.4 - 8 R IV.143 {3/9}    kim kāraṇam .

(5.2.77) P II.388.4 - 8 R IV.143 {4/9}    vibhāṣāprakaraṇāt .

(5.2.77) P II.388.4 - 8 R IV.143 {5/9}    prakṛtā mahāvibhāṣā .

(5.2.77) P II.388.4 - 8 R IV.143 {6/9}    tayā etat siddham .

(5.2.77) P II.388.4 - 8 R IV.143 {7/9}    t<V>āvatithena gṛhṇāti iti luk ca</V> .

(5.2.77) P II.388.4 - 8 R IV.143 {8/9}    tāvatithena gṛhṇāti iti upasaṅkhyānam kartavya luk ca vaktavyaḥ .

(5.2.77) P II.388.4 - 8 R IV.143 {9/9}    ṣaṣthena gṛhṇāti ṣaṭkaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {1/16}           <V>śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ</V> .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {2/16}           śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {3/16}           agamakaḥ nirdeśaḥ anirdeśaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {4/16}           na hi tasya śṛṅkhalabandhanam .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {5/16}           śṛṅkhalavatyā asau rajjvā badhyate .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {6/16}           <V>siddham tu tadvannirdeśāt luk ca</V> .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {7/16}           siddham etat .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {8/16}           katham .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {9/16}           tadvannirdeśaḥ kartavyaḥ luk ca vaktavyaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {10/16}         śṛṅkhalavat bandhanam iti .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {11/16}         saḥ tarhi tadvannirdeśaḥ kartavyaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {12/16}         na kartavyaḥ .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {13/16}         iha yat na antareṇa yasya pravṛttiḥ bhavati tat tasya nimittatvāya kalpate .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {14/16}         na ca antareṇa śṛṅkhalam bandhanam pravartate .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {15/16}         atha sāhacaryāt tācchabdyam bhaviṣyati .

(5.2.79) P II.388.10 - 17 R IV.143 - 144 {16/16}         śṛṅkhalasahacaritam bandhanam śrṅkhalam bandhanam iti .

(5.2.82) P II.388.19 - 20 R IV.144 {1/3}           <V>prāye sañjñāyām vaṭakebhyaḥ iniḥ</V> .

(5.2.82) P II.388.19 - 20 R IV.144 {2/3}           prāye sañjñāyām vaṭakebhyaḥ iniḥ vaktavyaḥ .

(5.2.82) P II.388.19 - 20 R IV.144 {3/3}           vaṭakinī paurṇamāsī .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {1/6}     kim nipātyate .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {2/6}     <V>śrotriyan chandaḥ adhīte iti vākyārthe padavacanam</V> .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {3/6}     chandaḥ adhīte iti asya vākyasya arthe śrotriyan iti etat padam nipātyate .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {4/6}     <V>chandasaḥ śrtotrabhāvaḥ tat adhīte iti ghan ca</V> .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {5/6}     chandasaḥ śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ .

(5.2.84) P II.389.2 - 7 R IV. 144 - 145 {6/6}     chandaḥ adhīte śṛotriyaḥ .

(5.2.85) P II.389.9 -12 R IV.145 {1/6}   <V>iniṭhanoḥ samānakālagrahaṇam</V> .

(5.2.85) P II.389.9 -12 R IV.145 {2/6}   iniṭhanoḥ samānakālagrahaṇam kartavyam .

(5.2.85) P II.389.9 -12 R IV.145 {3/6}   adya bhukte śraḥ śrāddhikaḥ iti bhūt .

(5.2.85) P II.389.9 -12 R IV.145 {4/6}   <V>uktam </V> .

(5.2.85) P II.389.9 -12 R IV.145 {5/6}   kim uktam .

(5.2.85) P II.389.9 -12 R IV.145 {6/6}   anabhidhānāt iti .

(5.2.91) P II.389.14 - 16 R IV.145 - 146 {1/4} sañjñāyām iti kimartham .

(5.2.91) P II.389.14 - 16 R IV.145 - 146 {2/4} tribhiḥ sākṣāt dṛṣṭam bhavati yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā .

(5.2.91) P II.389.14 - 16 R IV.145 - 146 {3/4} tatra sarvatra pratyayaḥ prāpnoti .

(5.2.91) P II.389.14 - 16 R IV.145 - 146 {4/4} sañjñāgrahaṇasāmarthyāt dhanikāntevāsinoḥ na bhavati .

(5.2.92) P II.389.18 - 390.6 {1/6}           kim nipātyate .

(5.2.92) P II.389.18 - 390.6 {2/6}           <V>kṣetriyaḥ śrotriyavat </V>. kṣetriyaḥ śrotriyavat nipātyate .

(5.2.92) P II.389.18 - 390.6 {3/6}           parakṣetre cikitsyaḥ iti etasya vākyasya arthe kṣetriyac iti etat padam nipātyate .

(5.2.92) P II.389.18 - 390.6 {4/6}           <V>parakṣetrāt tatra cikitsyaḥ iti paralopaḥ ghac ca</V> .

(5.2.92) P II.389.18 - 390.6 {5/6}           parakṣetrāt tatra cikitsyaḥ iti etasmin arthe paralopaḥ nipātyate ghac ca .

(5.2.92) P II.389.18 - 390.6 {6/6}           parakṣetre cikitsyaḥ kṣetriyaḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {1/43}          kimartham imau arthau ubhau nirdiśyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {2/43}          na etayoḥ āvaśyakaḥ samāveśaḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {3/43}          bhavanti hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {4/43}          bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {5/43}          atha astigrahaṇam kimartham .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {6/43}          sattāyām arthe pratyayaḥ yathā syāt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {7/43}          na etat asti prayojanam .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {8/43}          na sattām padārthaḥ vyabhicarati .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {9/43}          idam tarhi prayojanam : sampratisattāyām yathā syāt , bhūtabhaviṣyatsattāyām bhūt : gāvaḥ asya āsan .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {10/43}        gāvaḥ asya bhavitāraḥ iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {11/43}        na tarhi idānīm idam bhavati : gomān āsīt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {12/43}        gomān bhavitā iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {13/43}        bhavati na tu etasmin vākye .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {14/43}        yadi etasmin vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān iti evam iha api na syāt : gomān āsīt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {15/43}        gomān bhavitā iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {16/43}        sati api asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya bhavitāraḥ evam iha api syāt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {17/43}        gomān āsīt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {18/43}        gomān bhavitā iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {19/43}        tarhi iyam vācoyuktiḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {20/43}        gomān āsīt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {21/43}        gomān bhavitā iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {22/43}        eṣā eṣā vācoyuktiḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {23/43}        na eṣā gavām sattā kathyate .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {24/43}        kim tarhi .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {25/43}        gomatsattā eṣā kathyate .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {26/43}        asti atra vartamānakālaḥ astiḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {27/43}        katham tarhi bhūtabhaviṣyatsattā gamyate .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {28/43}        dhātusambandhe pratyayāḥ iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {29/43}        idam tarhi prayojanam .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {30/43}        astiyuktāt yathā syāt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {31/43}        anantarādiyuktāt bhūt iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {32/43}        gāvaḥ asya anantarāḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {33/43}        gāvaḥ asya samīpe iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {34/43}        atha kriyamāṇe api astrigrahaṇe iha kasmāt na bhavati .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {35/43}        gāvaḥ asya santi anantarāḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {36/43}        gāvaḥ asya santi samīpe iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {37/43}        asāmarthyāt .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {38/43}        katham asāmarthyam .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {39/43}        sāpekṣam asarmartham bhavati iti .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {40/43}        yathā eva tarhi kriyamāṇe astrigrahaṇe asāmarthyāt anantarādiṣu na bhavanti evam akriyamāṇe api na bhaviṣyati .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {41/43}        asti atra viśeṣaḥ .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {42/43}        kriyamāṇe astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante .

(5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {43/43}        akriyamāṇe punaḥ astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {1/56}            atha iha kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {2/56}            citraguḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {3/56}            śabalaguḥ iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {4/56}            bahuvrīhyuktatvāt matvarthasya .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {5/56}            atha iha kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {6/56}            citrāḥ gāvaḥ asya santi iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {7/56}            kutaḥ kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {8/56}            kim avayavāt āhosvit samudāyāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {9/56}            avayavāt kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {10/56}         asāmarthyāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {11/56}         katham asāmarthyam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {12/56}         sāpekṣam asarmartham bhavati iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {13/56}         samudāyāt tarhi kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {14/56}         aprātipadikatvāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {15/56}         nanu ca bhoḥ ākṛtau śāstrāṇi pravartante .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {16/56}         tat yathā sup supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {17/56}         satyam evam etat .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {18/56}         ākṛtiḥ tu pratyekam parisamāpyate .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {19/56}         yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {20/56}         avayave ca etat parisamāpyate na samudāye .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {21/56}         atha iha kasmāt na bhavati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {22/56}         pañca gāvaḥ asya santi pañcaguḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {23/56}         daśaguḥ iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {24/56}         pratyekam asāmarthyāt samudāyāt aprātipadikatvāt samāsāt samāsena uktatvāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {25/56}         na etat sāram .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {26/56}         ukte api hi pratyayārthe utpadyate dvigoḥ taddhitaḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {27/56}         tat yathā dvaimāturaḥ pāñcanāpitiḥ iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {28/56}         na eṣaḥ dviguḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {29/56}         kaḥ tarhi .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {30/56}         bahuvrīhiḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {31/56}         apavādatvāt dviguḥ prāpnoti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {32/56}         antaraṅgatvāt bahuvrīhiḥ bhaviṣyati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {33/56}         antaraṅgatā .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {34/56}         anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe taddhitārthe dviguḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {35/56}         tasmin ca asya taddhite astigrahaṇam kriyate .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {36/56}         yadi tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam astiyuktāt yathā syāt anantarādiyuktāt bhūt iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {37/56}         atha na santi taddhitavidhau api na arthaḥ astigrahaṇena .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {38/56}         satyam evam etat .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {39/56}         kriyate tu idānīm taddhitavidhau astigrahaṇam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {40/56}         tat vai kriyamāṇam api pratyayavidhyartham na upādhyartham .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {41/56}         astimān iti matup yathā syāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {42/56}         kim ca kāraṇam na syāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {43/56}         aprātipadikatvāt .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {44/56}         na eṣaḥ doṣaḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {45/56}         avyayam eṣaḥ astiśabdaḥ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {46/56}         na eṣa asteḥ laṭ .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {47/56}         katham avyayatvam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {48/56}         vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {49/56}         nipātaḥ avyayam iti avyayasañjñā .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {50/56}         evam api na sidhyati .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {51/56}         kim kāraṇam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {52/56}         astisāmānādhikaraṇye matup vidhīyate .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {53/56}         na ca asteḥ astinā sāmānādhikaraṇyam .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {54/56}         tat etat kriyamāṇam api pratyayavidhyartham na upādhyartham .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {55/56}         tasmāt dvigoḥ taddhitasya pratiṣedhaḥ vaktavyaḥ yadi tat na asti sarvatra matvarthe pratiṣedhaḥ iti .

(5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {56/56}         sati hi tasmin tena eva siddham .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {1/32}            atha matvarthīyāt matvarthīyena bhavitavyam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {2/32}            na bhavitavyam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {3/32}            kim kāraṇam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {4/32}            arthagatyarthaḥ śabdaprayogaḥ .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {5/32}            artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {6/32}            tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {7/32}            kim kāraṇam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {8/32}            uktārthānām aprayogaḥ iti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {9/32}            na tarhi idānīm idam bhavati : daṇḍimatī śālā .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {10/32}         hastimatī upapatyakā iti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {11/32}         bhavati .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {12/32}         arthāntare vṛttāt arthāntare vṛttiḥ .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {13/32}         ṣaṣṭhyarthe vṛttam saptamyarthe vartate saptamyarthe vṛttam ṣaṣṭhyarthe vartate .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {14/32}         atha matvantāt matupā bhavitavyam : gomantaḥ asya santi .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {15/32}         yavamantaḥ asya santi iti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {16/32}         na bhavitavyam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {17/32}         kim kāṛaṇam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {18/32}         yasya gomantaḥ santi gāvaḥ api tasya santi .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {19/32}         tatra uktaḥ gobhiḥ abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {20/32}         na tarhi idānīm idam bhavati : daṇḍimatī śālā .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {21/32}         hastimatī upapatyakā iti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {22/32}         bhavati .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {23/32}         arthāntare vṛttāt arthāntare vṛttiḥ .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {24/32}         ṣaṣṭhyarthe vṛttam saptamyarthe vartate saptamyarthe vṛttam ṣaṣṭhyarthe vartate .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {25/32}         iha api saptamyarthe vṛttam ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vṛttam saptamyarthe vartate .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {26/32}         anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe pratyayaḥ anyathājātīyakaḥ tadvatā .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {27/32}         yena eva khalu api hetunā etat vākyam bhavati gomantaḥ asya santi , yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api prāpnoti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {28/32}         tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {29/32}         tam ca api bruvatā samānvṛttau sarūpaḥ iti vaktavyam .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {30/32}         bhavati hi daṇḍimatī śālā hastimatī upapatyakā iti .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {31/32}         <V>śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ .

(5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {32/32}         sanantāt na san iṣyate</V> .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {1/50}  kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {2/50}  evam bhavitum arhati .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {3/50}  <V>matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ</V> .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {4/50}  matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {5/50}  iha api prāpnoti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {6/50}  vrīhiḥ asya .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {7/50}  yavaḥ asya iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {8/50}  tasmāt bhūmādigrahaṇam kartavyam .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {9/50}  ke punaḥ bhūmādayaḥ .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {10/50}            <V>bhūmanindāpraśaṃsāsu nityayoge atiśāyane saṃsarge astivivakṣāyām bhavanti matubādayaḥ</V> .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {11/50}            bhūmni : gomān yavamān .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {12/50}            nindāyām : kakudāvartī saṅkhādakī .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {13/50}            praśaṃsayām : rūpavān varṇavān .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {14/50}            nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {15/50}            atiśāyane : udariṇī kanyā .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {16/50}            saṃsarge : daṇḍī chatrī .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {17/50}            tat tarhi bhūmādigrahaṇam kartavyam .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {18/50}            na kartavyam .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {19/50}            kasmāt na bhavati .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {20/50}            vrīhiḥ asya .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {21/50}            yavaḥ asya iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {22/50}            <V>uktam </V>. kim uktam .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {23/50}            anabhidhānāt iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {24/50}            itikaraṇaḥ khalu api kriyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {25/50}            tataḥ cet vivakṣā .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {26/50}            bhūmādiyuktasya eva ca vivakṣā .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {27/50}            gomān yavamān .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {28/50}            bhūmādiyuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {29/50}            na hi kasya cit yavaḥ na asti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {30/50}            saṅkhādakī kakudāvartinī .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {31/50}            nindāuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {32/50}            na hi kaḥ cit na saṅkhādakī .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {33/50}            rūpavān varṇavān .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {34/50}            praśaṃsāyuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {35/50}            na hi kasya cit rūpam na asti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {36/50}            kṣīriṇaḥ vṛkṣāḥ .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {37/50}            kaṇṭakinaḥ vṛkṣāḥ iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {38/50}            nityayuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {39/50}            na hi kasya cit kṣiram na asti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {40/50}            udariṇī kanyā iti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {41/50}            atiśāyanayuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {42/50}            na hi kasya cit udaram na asti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {43/50}            daṇḍī chatrī .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {44/50}            saṃsargayuktasya eva sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {45/50}            na hi kasya cit daṇḍaḥ na asti .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {46/50}            yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {47/50}            kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {48/50}            <V>sanmātre ca ṛṣidarśanāt</V> .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {49/50}            sanmātre ca punaḥ ṛṣiḥ darśayati matupam .

(5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {50/50}            yavamatībhiḥ adbhiḥ yūpam prokṣati iti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {1/16}          <V>guṇavacanebhyaḥ matupaḥ luk</V> .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {2/16}          guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {3/16}          śuklaḥ kṛṣṇaḥ iti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {4/16}          avyatirekāt siddham .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {5/16}          na guṇaḥ guṇinam vyabhicarati iti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {6/16}          <V>avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ</V> .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {7/16}          dṛśyate vyatirekaḥ .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {8/16}          tat yatha paṭasya śuklaḥ iti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {9/16}          <V>tathā ca liṅgavacanasiddhiḥ</V> .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {10/16}        evam ca kṛtvā liṅgavacanāni siddhāni bhavanti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {11/16}        śuklam vastram .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {12/16}        śuklā śāṭī .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {13/16}        śuklaḥ kambalaḥ .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {14/16}        śuklau kambalau .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {15/16}        śuklāḥ kambalāḥ iti .

(5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {16/16}        yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {1/10}           kimartham idam ucyate na tat asya asti asmin iti eva matup siddhaḥ .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {2/10}           <V>rasādibhyaḥ punarvacanam anyanirvṛttyartham</V> .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {3/10}           rasādibhyaḥ punarvacanam kriyate anyeṣām matvarthīyānām pratiṣedhārtham .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {4/10}           matup eva yathā syāt .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {5/10}           ye anye matvarthīyāḥ prāpnuvanti te bhūvan iti .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {6/10}           na etat asti prayojanam .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {7/10}           dṛśyante hi anye rasādibhyaḥ matvarthīyāḥ .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {8/10}           rasikaḥ naṭaḥ .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {9/10}           urvaśī vai rūpiṇī apsarasām .

(5.2.95) P II.394.17 - 22 R IV.162 - 163 {10/10}         sparśikaḥ vāyuḥ iti .

(5.2.96) P II.395.2 - 4 R IV.163 {1/6}    iha kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti .

(5.2.96) P II.395.2 - 4 R IV.163 {2/6}    prāṇyaṅgāt iti vaktavyam .

(5.2.96) P II.395.2 - 4 R IV.163 {3/6}    tat tarhi vaktavyam .

(5.2.96) P II.395.2 - 4 R IV.163 {4/6}    na vaktavyam .

(5.2.96) P II.395.2 - 4 R IV.163 {5/6}    kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti .

(5.2.96) P II.395.2 - 4 R IV.163 {6/6}    anabhidhānāt .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {1/33}        sidhmādiṣu yāni akārāntāni tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {2/33}        <V>lac anyatarasyām iti samuccayaḥ</V> .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {3/33}        lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {4/33}        lac ca matup ca .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {5/33}        katham punaḥ etat jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā iti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {6/33}        <V>picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya</V> .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {7/33}        yat ayam picchādibhyaḥ tundādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {8/33}        yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {9/33}        tundādīni api picchādiṣu eva paṭhet .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {10/33}     na etat asti jñāpakam .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {11/33}     asti hi anyat nānāyogakaraṇe prayojanam .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {12/33}     kim .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {13/33}     tundādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {14/33}     yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {15/33}     jñāpakārthaḥ eva .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {16/33}     aparaḥ āha : picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {17/33}     yat ayam tundādibhyaḥ picchādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {18/33}     yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {19/33}     picchādīni api tundādiṣu eva paṭhet .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {20/33}     na etat asti jñāpakam .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {21/33}     asti hi anyat nānāyogakaraṇe prayojanam .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {22/33}     kim .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {23/33}     picchādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {24/33}     yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {25/33}     jñāpakārthaḥ eva .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {26/33}     <V>vasya ca punarvacanam sarvavibhāṣārtham</V> .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {27/33}     vasya khalu api punarvacanam kriyate sarvavibhāṣārtham .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {28/33}     keśāt vaḥ anyatarasyām iti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {29/33}     etat eva jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {30/33}     dyudrubhyām nityārtham eke anyatarasyāṅgrahaṇam icchanti .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {31/33}     katham .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {32/33}     vibhāṣāmadhye ayam yogaḥ kriyate .

(5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {33/33}     vibhāṣāmadhye ye vidhayaḥ nityāḥ te bhavanti iti .

(5.2.100) P II.396.7 - 13 R IV.165 {1/9}           <V>naprakaraṇe dadrvāḥ hrasvatvam ca</V> .

(5.2.100) P II.396.7 - 13 R IV.165 {2/9}           naprakaraṇe dadrvāḥ upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam .

(5.2.100) P II.396.7 - 13 R IV.165 {3/9}           dadruṇaḥ .

(5.2.100) P II.396.7 - 13 R IV.165 {4/9}           atyalpam idam ucyate .

(5.2.100) P II.396.7 - 13 R IV.165 {5/9}           śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam .

(5.2.100) P II.396.7 - 13 R IV.165 {6/9}           śākinam , palālinam , dadruṇam .

(5.2.100) P II.396.7 - 13 R IV.165 {7/9}           <V>viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ</V> .

(5.2.100) P II.396.7 - 13 R IV.165 {8/9}           viṣvak iti upasaṅkhyānam kartavyam uttarapadalopaḥ ca akṛtasandheḥ vaktavyaḥ .

(5.2.100) P II.396.7 - 13 R IV.165 {9/9}           viṣvak gatāni asya viṣuṇaḥ .

(5.2.101) P II.396.15 - 16 R IV.166 {1/3}         <V>vṛtteḥ ca</V> .

(5.2.101) P II.396.15 - 16 R IV.166 {2/3}         vṛtteḥ ca iti vaktavyam .

(5.2.101) P II.396.15 - 16 R IV.166 {3/3}         vārttam .

(5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {1/5}        kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham .

(5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {2/5}        t<V>apasaḥ vinvacanam aṇvidhānāt</V> .

(5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {3/5}        tapasaḥ vinvacanam kriyate .

(5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {4/5}        tapaḥśabdāt an vidhīyate .

(5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {5/5}        saḥ viśeṣavihitaḥ sāmānyvihitam vinam bādheta .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {1/7}            <V>aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam</V> .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {2/7}            aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam kartavyam .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {3/7}            jyautsnaḥ .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {4/7}            tāmisraḥ .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {5/7}            kauṇḍalaḥ .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {6/7}            kautapaḥ .

(5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {7/7}            vaipādikaḥ .

(5.2.107.1) P II.397.5 - 7 R IV.167 {1/6}          ayam madhuśabdaḥ asti eva dravyapadārthakaḥ asti rasavācī .

(5.2.107.1) P II.397.5 - 7 R IV.167 {2/6}          ātaḥ ca rasavācī api .

(5.2.107.1) P II.397.5 - 7 R IV.167 {3/6}          madhuni eva hi madhu idam madhuram iti prasajyate .

(5.2.107.1) P II.397.5 - 7 R IV.167 {4/6}          tat yaḥ rasavācī tasya idam grahaṇam .

(5.2.107.1) P II.397.5 - 7 R IV.167 {5/6}          yadi hi dravyapadārthakasya grahaṇam syāt iha api prasajyeta .

(5.2.107.1) P II.397.5 - 7 R IV.167 {6/6}          madhu asmin ghaṭe asti .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {1/6}          <V>raprakaraṇe khamukhkuñjebhyaḥ upasaṅkhyānam</V> .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {2/6}          kharaḥ .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {3/6}          mukharaḥ .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {4/6}          kuñjaraḥ .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {5/6}          nagāt ca iti vaktavyam .

(5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {6/6}          nagaram .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {1/18}         <V>vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam</V> .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {2/18}         vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam vaktavyam .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {3/18}         maṇivaḥ .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {4/18}         hiraṇyavaḥ .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {5/18}         <V>chandasi īvanipau ca</V> .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {6/18}         chandasi īvanipau ca vaktavyau vaḥ ca matup ca .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {7/18}         rathīḥ abhūt mudgalanī gaviṣṭau .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {8/18}         sumaṅgalīḥ iyam vadhuḥ .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {9/18}         ṛtavānam .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {10/18}      maghavānam īmahe .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {11/18}      ut ca udvatī ca .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {12/18}      <V>medhārathābhyām iraniracau</V> .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {13/18}      medhārathābhyām iraniracau vaktavyau .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {14/18}      medhiraḥ .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {15/18}      rathiraḥ .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {16/18}      aparaḥ āha : vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {17/18}      bimbāvam .

(5.2.109) P II.397.12 - 20 R IV.168 - 169 {18/18}      kurarāvam iṣṭakāvam .

(5.2.112) P II.397.22 - 24 R IV.169 {1/5}         <V>valacprakaraṇe anyebhyaḥ api ḍrśyate</V> .

(5.2.112) P II.397.22 - 24 R IV.169 {2/5}         valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam .

(5.2.112) P II.397.22 - 24 R IV.169 {3/5}         bhrātṛvalaḥ .

(5.2.112) P II.397.22 - 24 R IV.169 {4/5}         putravalaḥ .

(5.2.112) P II.397.22 - 24 R IV.169 {5/5}         utsaṅgavalaḥ .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {1/19}           <V>iniṭhanoḥ ekākṣarāt pratiṣedhaḥ</V> .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {2/19}           iniṭhanoḥ ekākṣarāt pratiṣedhaḥ vaktavyaḥ : svavān , khavān .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {3/19}           atyalpam idam ucyate .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {4/19}           ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {5/19}           ekākṣarāt : svavān , khavān .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {6/19}           kṛtaḥ : kārakavān , hārakavān .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {7/19}           jāteḥ : vṛkṣavān , plakṣavān , vyāghravān , siṃhavān .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {8/19}           saptamyām ca na tau .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {9/19}           daṇḍāḥ asyām śālāyām santi iti .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {10/19}         yadi kṛtaḥ na iti ucyate kāryī kāryikaḥ iti na sidhyati .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {11/19}         tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ iti na sidhyati .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {12/19}         evam tarhi na ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {13/19}         kim tarhi .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {14/19}         jātiviśeṣaṇam kṛdgrahaṇam : kṛt jātiḥ iti .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {15/19}         katham kārakavān , hārakavān .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {16/19}         anabhidhānāt na bhaviṣyati .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {17/19}         yadi evam na arthaḥ anena .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {18/19}         katham svavān , vṛkṣavān , siṃhavān , vyāghravān daṇḍāḥ asyām śālāyām santi iti .

(5.2.115) P II.398.2 - 11 R IV.169 - 170 {19/19}         anabhidhānāt na bhaviṣyati .

(5.2.116) P II.398.13 - 17 R IV.170 {1/10}       <V>śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu</V> .

(5.2.116) P II.398.13 - 17 R IV.170 {2/10}       kim prayojanam .

(5.2.116) P II.398.13 - 17 R IV.170 {3/10}       niyamārtham .

(5.2.116) P II.398.13 - 17 R IV.170 {4/10}       iniḥ eva śikhādibhyaḥ  ikan eva yavkhadādibhyaḥ .

(5.2.116) P II.398.13 - 17 R IV.170 {5/10}       <V>śikhāyavakhadādibhyaḥ niyamasya avacanam nivartakatvāt</V> .

(5.2.116) P II.398.13 - 17 R IV.170 {6/10}       śikhāyavakhadādibhyaḥ niyamasya avacanam .

(5.2.116) P II.398.13 - 17 R IV.170 {7/10}       kim kāraṇam .

(5.2.116) P II.398.13 - 17 R IV.170 {8/10}       nivartakatvāt .

(5.2.116) P II.398.13 - 17 R IV.170 {9/10}       kim nivartakam .

(5.2.116) P II.398.13 - 17 R IV.170 {10/10}     anabhidhānam .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {1/15}   nityagrahaṇam kimartham .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {2/15}   vibhāṣā bhūt .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {3/15}   na etat asti prayojanam .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {4/15}   pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {5/15}   evam tarhi siddhe sati yat nityagrahaṇam karoti tat jñāpayati ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {6/15}   atha ataḥ iti anuvartate utāho na .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {7/15}   kim ca ataḥ .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {8/15}   yadi anuvartate ekagavikaḥ na sidhyati .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {9/15}   samāsānte kṛte bhaviṣyati .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {10/15} evam api gauśakaṭikaḥ na sidhyati .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {11/15} atha nivṛttam iha api prāpnoti .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {12/15} goviṃśatiḥ asya asti iti .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {13/15} nivṛttam .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {14/15} kasmāt na bhavati : goviṃśatiḥ asya asti iti .

(5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {15/15} anabhidhānāt na bhaviṣyati .

(5.2.120) P II.399.4 R IV.171 {1/3}       <V>yapprakaraṇe anyebhyaḥ api dṛśyate</V> .

(5.2.120) P II.399.4 R IV.171 {2/3}       yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam. himyāḥ parvatāḥ .

(5.2.120) P II.399.4 R IV.171 {3/3}       guṇyāḥ brāhmaṇāḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {1/48}     <V>chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {2/48}     chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {3/48}     aṣṭrāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {4/48}     mekhalāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {5/48}     dvayāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {6/48}     ubhayāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {7/48}     rujāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {8/48}     hṛdayāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {9/48}     marmaṇaḥ ca iti vaktavyam .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {10/48}   mamāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {11/48}   <V>sarvatra āmayasya</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {12/48}   sarvatra āmayasya upasaṅkhyānam kartavyam .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {13/48}   āmayāvī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {14/48}   <V>śṛṅgavṛndābhyām ārakan</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {15/48}   śṛṅgavṛndābhyām ārakan vaktavyaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {16/48}   śṛṅgārakaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {17/48}   vṛdārakaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {18/48}   <V>phalabarhābhyām inac</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {19/48}   phalabarhābhyām inac vaktavyaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {20/48}   phalinaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {21/48}   barhiṇaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {22/48}   <V>hṛdayāt cāluḥ anyatarasyām</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {23/48}   hṛdayāt cāluḥ vaktavyaḥ anyatarasyām .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {24/48}   hṛdayāluḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {25/48}   hṛdayī .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {26/48}   hṛdayikaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {27/48}   hṛdayavān .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {28/48}   <V>śītoṣṇatṛprebhyaḥ tat na sahate</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {29/48}   śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {30/48}   śītāluḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {31/48}   uṣṇāluḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {32/48}   tṛprāluḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {33/48}   <V>himāt celuḥ</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {34/48}   himāt celuḥ vaktavyaḥ tat na sahate iti etasmin arthe .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {35/48}   himeluḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {36/48}   <V>balāt ca ūlaḥ</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {37/48}   balāt ca ūlaḥ vaktavyaḥ tat na sahate iti etasmin arthe .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {38/48}   balūlaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {39/48}   <V>vātāt samūhe ca</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {40/48}   vātāt samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {41/48}   vātūlaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {42/48}   <V>parvamarudbhyām tap</V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {43/48}   parvamarudbhyām tap vaktavyaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {44/48}   parvataḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {45/48}   maruttaḥ .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {46/48}   <V>dadātivṛttam </V> .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {47/48}   dadātivṛttam punaḥ etat bhaviṣyati .

(5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {48/48}   marudbhiḥ dattaḥ maruttaḥ .

(5.2.125) P II.400.10 - 11 R IV.173 {1/5}         kutsite iti vaktavyam .

(5.2.125) P II.400.10 - 11 R IV.173 {2/5}         yaḥ hi samyak bahu bhāṣate vāgmī iti eva saḥ bhavati .

(5.2.125) P II.400.10 - 11 R IV.173 {3/5}         tat tarhi vaktavyam .

(5.2.125) P II.400.10 - 11 R IV.173 {4/5}         na vaktavyam .

(5.2.125) P II.400.10 - 11 R IV.173 {5/5}         nānāyogakaraṇasāmarthyāt na bhaviṣyati .

(5.2.126) P II.400.13 - 14 R IV.173 {1/6}         iha kasmāt na bhavati .

(5.2.126) P II.400.13 - 14 R IV.173 {2/6}         svam asya asti iti .

(5.2.126) P II.400.13 - 14 R IV.173 {3/6}         na eṣaḥ doṣaḥ .

(5.2.126) P II.400.13 - 14 R IV.173 {4/6}         na ayam pratyayārthaḥ .

(5.2.126) P II.400.13 - 14 R IV.173 {5/6}         kim tarhi prakṛtiviśeṣaṇam etat .

(5.2.126) P II.400.13 - 14 R IV.173 {6/6}         svāmin aiśvarye nipātyate iti .

(5.2.129) P II.400.16 R IV.174 {1/2}     piśācāt ca iti vaktavyam .

(5.2.129) P II.400.16 R IV.174 {2/2}     piśācakī vaiśravaṇaḥ .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {1/32} <V>iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam</V> .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {2/32} iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam kartavyam .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {3/32} bāhubalī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {4/32} ūrubalī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {5/32} <V>sarvādeḥ ca</V> .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {6/32} sarvādeḥ ca iniḥ vaktavyaḥ .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {7/32} sarvadhanī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {8/32} sarvabījī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {9/32} sarvakeśī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {10/32}          <V>arthāt ca asannihite</V> .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {11/32}          arthāt ca asannihite iniḥ vaktavyaḥ .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {12/32}          arthī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {13/32}          asannihite iti kimartham .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {14/32}          arthavān .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {15/32}          <V>tadantāt ca</V> .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {16/32}          tadantāt ca iti vaktavyam .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {17/32}          dhānyārthī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {18/32}          hiraṇyārthī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {19/32}          kimartham tadantāt iti ucyate na tadantavidhinā siddham .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {20/32}          grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {21/32}          evarm tarhi inantena saha samāsaḥ bhaviṣyati .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {22/32}          dhānyena arthī dhānyārthī .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {23/32}          saḥ hi samāsaḥ na prāpnoti .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {24/32}          yadi punaḥ ayam arthayateḥ ṇiniḥ syāt .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {25/32}          evam api kriyām eva kurvāṇe syāt .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {26/32}          tūṣṇīm api āsīnaḥ yaḥ tatsamarthāni ācarati saḥ abhiprāyeṇa gamyate arthyam anena iti .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {27/32}          evam tarhi ayam arthaśabdaḥ asti eva dravyapadārthakaḥ .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {28/32}          tat yathā arthavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {29/32}          asti kriyāpadārthakaḥ bhāvasādhanaḥ .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {30/32}          arthanam arthaḥ iti .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {31/32}          tat yaḥ kriyāpadārthakaḥ tasya idam grahaṇam .

(5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {32/32}          evam ca kṛtvā arthikapratyarthikau api siddhau bhavataḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License