Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 5
    • 3
Previous - Next

Click here to hide the links to concordance

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {1/19}           vibhaktitve kim prayojanam .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {2/19}    <V>vibhaktitve prayojanam itpratiṣedhaḥ</V> .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {3/19}    idānīm .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {4/19}    na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {5/19}    yadi evam kimaḥ at kva prepsyan dīpyase kva ardhamāsāḥ .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {6/19}    atra api prāpnoti .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {7/19}    <V>tau ca uktam</V> .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {8/19}    kim uktam .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {9/19}    vibhaktau tavargapratiṣedhaḥ ataddhite iti .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {10/19} <V>idamaḥ vibhaktisvaraḥ ca</V> .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {11/19} idamaḥ vibhaktisvaraḥ ca prayojanam .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {12/19} itaḥ .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {13/19} iha .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {14/19} idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {15/19} <V>tyadādividhayaḥ ca</V> .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {16/19} tyadādividhayaḥ ca prayojanam .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {17/19} yataḥ .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {18/19} yatra .

(5.3.1) P II.402.2 - 13 R IV.177 - 178 {19/19} vibhaktau iti tyadādividhayaḥ siddhāḥ bhavanti .

(5.3.2) P II.402.15 -20 R IV.178 {1/9}   <V>bahugrahaṇe saṅkhyāgrahaṇam</V> .

(5.3.2) P II.402.15 -20 R IV.178 {2/9}   bahugrahaṇe saṅkhyāgrahaṇam kartavyam .

(5.3.2) P II.402.15 -20 R IV.178 {3/9}   iha bhūt .

(5.3.2) P II.402.15 -20 R IV.178 {4/9}   bahau .

(5.3.2) P II.402.15 -20 R IV.178 {5/9}   bahoḥ iti .

(5.3.2) P II.402.15 -20 R IV.178 {6/9}   atha kimartham kimaḥ upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham .

(5.3.2) P II.402.15 -20 R IV.178 {7/9}   <V>dvyātipratiṣedhāt kimaḥ upasaṅkhyānam</V> .

(5.3.2) P II.402.15 -20 R IV.178 {8/9}   dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate .

(5.3.2) P II.402.15 -20 R IV.178 {9/9}   advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {1/28}            kva ayam nakāraḥ śrūyate .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {2/28}            na kva cit śrūyate .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {3/28}            lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {4/28}            yadi na kva cit śrūyate kimartham uccāryate .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {5/28}            anekālśit sarvasya iti sarvādeśaḥ yathā syāt .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {6/28}            kriyamāṇe api nakāre sarvādeśaḥ na prāpnoti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {7/28}            kim kāraṇam .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {8/28}            nalope kṛte ekāltvāt .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {9/28}            idam iha sampradhāryam .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {10/28}          nalopaḥ kriyatām sarvādeśaḥ iti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {11/28}          kim atra kartavyam .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {12/28}          paratvāt nalopaḥ .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {13/28}          asiddhaḥ nalopaḥ .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {14/28}          tasya asiddhatvāt sarvādeśaḥ bhavati .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {15/28}          parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {16/28}          evam tarhi ānupūrvyā siddham etat .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {17/28}          na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {18/28}          tat ānupūrvyā siddham .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {19/28}          na etat asti prayojanam .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {20/28}          alaḥ antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ bhaviṣyati .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {21/28}          asti anyat akārasya akāravacane prayojanam .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {22/28}          kim .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {23/28}          ye anye akārādeśāḥ prāpnuvanti tadbādhanārtham .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {24/28}          tat yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {25/28}          tasmāt nakāraḥ kartavyaḥ .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {26/28}          na kartavyaḥ .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {27/28}          kriyate nyāse eva .praśliṣṭanirdeśaḥ ayam a a a iti .

(5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {28/28}          saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(5.3.5.2) P II.403.16 - 24 R IV.180 {1/15}        <V>etadaḥ iti yogavibhāgaḥ</V> .

(5.3.5.2) P II.403.16 - 24 R IV.180 {2/15}        etadaḥ iti yogavibhāgaḥ kartavyaḥ .

(5.3.5.2) P II.403.16 - 24 R IV.180 {3/15}        etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ an .

(5.3.5.2) P II.403.16 - 24 R IV.180 {4/15}        an ca bhavati etadaḥ iti .

(5.3.5.2) P II.403.16 - 24 R IV.180 {5/15}        kena vihitena thakāre etadaḥ ādeśaḥ ucyate .

(5.3.5.2) P II.403.16 - 24 R IV.180 {6/15}        <V>etadaḥ ca thamaḥ upasaṅkhyānam</V> .

(5.3.5.2) P II.403.16 - 24 R IV.180 {7/15}        etadaḥ ca thamaḥ upasaṅkhyānam kartavyam .

(5.3.5.2) P II.403.16 - 24 R IV.180 {8/15}        etatprakāram ittham .

(5.3.5.2) P II.403.16 - 24 R IV.180 {9/15}        tat tarhi upasaṅkhyānam kartavyam .

(5.3.5.2) P II.403.16 - 24 R IV.180 {10/15}      na kartavyam .

(5.3.5.2) P II.403.16 - 24 R IV.180 {11/15}      etat jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam śāsti .

(5.3.5.2) P II.403.16 - 24 R IV.180 {12/15}      kutaḥ nu khalu etajjñāpakāt atra thamuḥ bhaviṣyati .

(5.3.5.2) P II.403.16 - 24 R IV.180 {13/15}      na punaḥ yaḥ eva asau aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt .

(5.3.5.2) P II.403.16 - 24 R IV.180 {14/15}      idamā thakārādim viśeṣayiṣyāmaḥ .

(5.3.5.2) P II.403.16 - 24 R IV.180 {15/15}      idamaḥ yaḥ thakārādiḥ iti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {1/59}         idam vicāryate : ime tasilādayaḥ vibhaktyādeśaḥ syuḥ pare iti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {2/59}         katham ca ādeśaḥ syuḥ katham pare .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {3/59}         yadi pañcamyāḥ saptamyāḥ iti ṣaṣṭhī tadā ādeśāḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {4/59}         atha pañcamī tataḥ pare .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {5/59}         kutaḥ sandehaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {6/59}         samānaḥ nirdeśaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {7/59}         kaḥ ca atra viśeṣaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {8/59}         <V>tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ</V> .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {9/59}         tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ vaktavyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {10/59}       subluk .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {11/59}       tatastyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {12/59}       yatastyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {13/59}       tatratyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {14/59}       yatratyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {15/59}       supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {16/59}       subluk .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {17/59}       svara .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {18/59}       yadā .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {19/59}       tadā .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {20/59}       anudāttau suppitau iti eṣaḥ svaraḥ prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {21/59}       svara .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {22/59}       guṇa .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {23/59}       kasmāt .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {24/59}       kutaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {25/59}       gheḥ ṅiti iti guṇaḥ prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {26/59}       guṇa .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {27/59}       dīrgha .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {28/59}       tasmin .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {29/59}       tarhi .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {30/59}       ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {31/59}       dīrgha .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {32/59}       ettva. teṣu .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {33/59}       tatra .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {34/59}       bahuvacane jhali et iti ettvam prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {35/59}       ettva .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {36/59}       auttva .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {37/59}       kasmin .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {38/59}       kutra .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {39/59}       idudbhyām aut at ca gheḥ iti auttvam prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {40/59}       auttva .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {41/59}       smāyādividhiḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {42/59}       tasmāt .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {43/59}       tataḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {44/59}       tasmin .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {45/59}       tatra .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {46/59}       ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {47/59}       <V>pañcamīnirdeśāt siddham</V> .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {48/59}       santu pare .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {49/59}       yadi pare samānaśabdānām pratiṣedhaḥ vaktavyaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {50/59}       tasmāt tasyati .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {51/59}       yasmāt tasyati .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {52/59}       pañcamyantasya taseḥ tasil bhavati iti tasil prāpnoti .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {53/59}       <V>anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ</V> .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {54/59}       anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {55/59}       anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {56/59}       tasil kasmāt na bhavati .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {57/59}       svārthavijñānāt .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {58/59}       pañcamyantāt parasya taseḥ svārthe vartamānasya tasilā bhavitavyam .

(5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {59/59}       na ca atra pañcamyantāt paraḥ tasiḥ svārthe vartate .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {1/18}      kimartham taseḥ tasil ucyate .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {2/18}      <V>taseḥ tasilvacanam svarārtham</V> .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {3/18}      taseḥ tasilvacanam kriyate svarārtham .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {4/18}      liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {5/18}      nanu ca ayam tasil tasim bādhiṣyate .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {6/18}      na sidhyati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {7/18}      paratvāt tasiḥ prāpnoti .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {8/18}      tasilaḥ avakāśaḥ .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {9/18}      tataḥ hīyate .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {10/18}    tataḥ avarohati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {11/18}    taseḥ avakāśaḥ .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {12/18}    grāmataḥ āgacchati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {13/18}    nagarataḥ āgacchati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {14/18}    iha ubhayam prāpnoti .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {15/18}    tataḥ āgacchati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {16/18}    yataḥ āgacchati .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {17/18}    paratvāt tasiḥ prāpnoti .

(5.3.8) P II.405.2 - 8 R IV.182 - 183 {18/18}    tasmāt suṣthu ucyate taseḥ tasilvacanam svarārtham iti .

(5.3.9) P II.405.10 - 12 R IV.183 {1/3}  paryabhibhyām ca iti yat ucyate tat sarvobhayārthe draṣṭavyam .

(5.3.9) P II.405.10 - 12 R IV.183 {2/3}  yāvat sarvataḥ tāvat paritaḥ .

(5.3.9) P II.405.10 - 12 R IV.183 {3/3}  yāvat ubhayataḥ tāvat abhitaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {1/45}         iha kasmāt na bhavati .

(5.3.14) P II.405.14 - 22 R IV.183 {2/45}         saḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {3/45}         tau .

(5.3.14) P II.405.14 - 22 R IV.183 {4/45}         te .

(5.3.14) P II.405.14 - 22 R IV.183 {5/45}         bhavadādibhiḥ yoge iti vaktavyam .

(5.3.14) P II.405.14 - 22 R IV.183 {6/45}         ke punaḥ bhavadādayaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {7/45}         bhavān .

(5.3.14) P II.405.14 - 22 R IV.183 {8/45}         dīrghāyuḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {9/45}         devānāmpriyaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {10/45}       āyuṣmān iti .

(5.3.14) P II.405.14 - 22 R IV.183 {11/45}       saḥ bhavān .

(5.3.14) P II.405.14 - 22 R IV.183 {12/45}       tatra bhavān .

(5.3.14) P II.405.14 - 22 R IV.183 {13/45}       tataḥ bhavān .

(5.3.14) P II.405.14 - 22 R IV.183 {14/45}       tam bhavantam .

(5.3.14) P II.405.14 - 22 R IV.183 {15/45}       tatra bhavantam .

(5.3.14) P II.405.14 - 22 R IV.183 {16/45}       tataḥ bhavantam .

(5.3.14) P II.405.14 - 22 R IV.183 {17/45}       tena bhavatā .

(5.3.14) P II.405.14 - 22 R IV.183 {18/45}       tatra bhavatā tataḥ bhavatā .

(5.3.14) P II.405.14 - 22 R IV.183 {19/45}       tasmai bhavate .

(5.3.14) P II.405.14 - 22 R IV.183 {20/45}       tatra bhavate .

(5.3.14) P II.405.14 - 22 R IV.183 {21/45}       tataḥ bhavate .

(5.3.14) P II.405.14 - 22 R IV.183 {22/45}       tasmāt bhavataḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {23/45}       tatra bhavataḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {24/45}       tataḥ bhavataḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {25/45}       tasmin bhavati .

(5.3.14) P II.405.14 - 22 R IV.183 {26/45}       tatra bhavati .

(5.3.14) P II.405.14 - 22 R IV.183 {27/45}       tataḥ bhavati .

(5.3.14) P II.405.14 - 22 R IV.183 {28/45}       saḥ dīrghāyuḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {29/45}       tatra dīrghāyuḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {30/45}       tataḥ dīrghāyuḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {31/45}       tam dīrghāyuṣam .

(5.3.14) P II.405.14 - 22 R IV.183 {32/45}       tatra dīrghāyuṣam .

(5.3.14) P II.405.14 - 22 R IV.183 {33/45}       tataḥ dīrghāyuṣam .

(5.3.14) P II.405.14 - 22 R IV.183 {34/45}       saḥ devānāmpriyaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {35/45}       tatra devānāmpriyaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {36/45}       tataḥ devānāmpriyaḥ .

(5.3.14) P II.405.14 - 22 R IV.183 {37/45}       tam devānāmpriyam .

(5.3.14) P II.405.14 - 22 R IV.183 {38/45}       tatra devānāmpriyam .

(5.3.14) P II.405.14 - 22 R IV.183 {39/45}       tataḥ devānāmpriyam .

(5.3.14) P II.405.14 - 22 R IV.183 {40/45}       saḥ āyuṣmān .

(5.3.14) P II.405.14 - 22 R IV.183 {41/45}       tatra āyuṣmān .

(5.3.14) P II.405.14 - 22 R IV.183 {42/45}       tataḥ āyuṣmān .

(5.3.14) P II.405.14 - 22 R IV.183 {43/45}       tam āyuṣmantam .

(5.3.14) P II.405.14 - 22 R IV.183 {44/45}       tatra āyuṣmantam .

(5.3.14) P II.405.14 - 22 R IV.183 {45/45}       tataḥ āyuṣmantam

(5.3.17) P II.406.2 - 3 R IV.184 {1/3}    adhunā iti kim nipātyate .

(5.3.17) P II.406.2 - 3 R IV.184 {2/3}    idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ lopaḥ adhunā ca pratyayaḥ .

(5.3.17) P II.406.2 - 3 R IV.184 {3/3}    asmin kāle adhuna .

(5.3.18) P II.406.5 - 10 R IV.184 {1/9}  idānīm .

(5.3.18) P II.406.5 - 10 R IV.184 {2/9}  idamaḥ tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti .

(5.3.18) P II.406.5 - 10 R IV.184 {3/9}  <V>dānīm iti nipātanāt svarasiddhiḥ</V> .

(5.3.18) P II.406.5 - 10 R IV.184 {4/9}  dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati .

(5.3.18) P II.406.5 - 10 R IV.184 {5/9}  ādyudāttanipātanam kariṣyate .

(5.3.18) P II.406.5 - 10 R IV.184 {6/9}  saḥ nipātanasvaraḥ vibhaktisvarasya bādhakaḥ bhaviṣyati .

(5.3.18) P II.406.5 - 10 R IV.184 {7/9}  <V>uktam </V> .

(5.3.18) P II.406.5 - 10 R IV.184 {8/9}  kim uktam .

(5.3.18) P II.406.5 - 10 R IV.184 {9/9}  ādau siddham iti .

(5.3.19) P II.406.12 - 14 R IV.184 {1/5}           <V>tadaḥ dāvacanam anarthakam vihitatvāt</V> .

(5.3.19) P II.406.12 - 14 R IV.184 {2/5}           tadaḥ dāvacanam anarthakam .

(5.3.19) P II.406.12 - 14 R IV.184 {3/5}           kim kāraṇam .

(5.3.19) P II.406.12 - 14 R IV.184 {4/5}           vihitatvāt .

(5.3.19) P II.406.12 - 14 R IV.184 {5/5}           vihitaḥ atra pratyayaḥ sarvaikānyakiṃyattadaḥ kāle iti .

(5.3.20) P II.406.16 - 18 R IV.184 {1/4}           <V>tayoḥ iti prātipadikanirdeśaḥ</V> .

(5.3.20) P II.406.16 - 18 R IV.184 {2/4}           tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ .

(5.3.20) P II.406.16 - 18 R IV.184 {3/4}           dveṣyam vijānīyāt :yogayoḥ pratyayayoḥ iti .

(5.3.20) P II.406.16 - 18 R IV.184 {4/4}           tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {1/34}        sadyaḥ iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {2/34}        <V>samānasya sabhāvaḥ dyaḥ ca ahani</V> .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {3/34}        samānasya sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {4/34}        samāne ahani sadyaḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {5/34}        parut parāri iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {6/34}        <V>pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṃvatsare</V> .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {7/34}        pūrvapūrvatayoḥ parabhāvaḥ nipātyate udārī ca pratyayau saṃvatsare abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {8/34}        pūrvasmin saṃvatsare parut .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {9/34}        pūrvatare saṃvatsare parāri .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {10/34}     aiṣamaḥ iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {11/34}     <V>idamaḥ samasaṇ</V> .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {12/34}     idamaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {13/34}     asmin saṃvatsare aiṣamaḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {14/34}     paredyavi iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {15/34}     <V>parasmāt edyavi ahani</V> .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {16/34}     parasmāt edyavi pratyayaḥ nipātyate ahani abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {17/34}     parasmin ahani paredyavi .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {18/34}     adya iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {19/34}     <V>idamaḥ aśbhāvaḥ dyaḥ ca</V> .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {20/34}     idamaḥ aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {21/34}     asmin ahani adya .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {22/34}     pūrvedyuḥ anyedyuḥ anyataredyuḥ itaredyuḥ aparedyuḥ adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {23/34}            pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {24/34}            pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc pratyayaḥ nipātyate ahani abhidheye .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {25/34}     pūrvasmin ahani pūrvedyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {26/34}     anyasmin ahani anyedyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {27/34}     anyatarasmin ahani anyataredyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {28/34}     itarasmin ahani itaredyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {29/34}     aparasmin ahani aparedyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {30/34}     adharasmin ahani adharedyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {31/34}     ubhayoḥ ahnoḥ ubhayedyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {32/34}     uttarasmin ahani uttaredyuḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {33/34}     <V>dyuḥ ca ubhayāt </V>. ubhayaśabdāt dyuḥ ca vaktavyaḥ .

(5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {34/34}     tasmāt manuṣyebhyaḥ ubhayadyuḥ .

(5.3.27) P II.408.5 R IV.187 {1/4}          iha kasmāt na bhavati .

(5.3.27) P II.408.5 R IV.187 {2/4}          pūrvasmin deśe vasati iti .

(5.3.27) P II.408.5 R IV.187 {3/4}          na eṣaḥ deśaḥ .

(5.3.27) P II.408.5 R IV.187 {4/4}          deśaviśeṣaṇam etat .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {1/35}  kimartham atasuc kriyate na tasuc eva kriyate .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {2/35}  tatra ayam api arthaḥ .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {3/35}  svarārthaḥ cakāraḥ na kartavyaḥ bhavati .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {4/35}  pratyayasvareṇa eva siddham .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {5/35}  rūpasiddhiḥ : dakṣiṇataḥ grāmasya .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {6/35}  uttarataḥ grāmasya .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {7/35}  dakṣiṇottaraśabdau akārāntau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {8/35}  tasuśabdaḥ pratyayaḥ .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {9/35}  bhavet siddham yadā akārāntau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {10/35}            yatu tu khalu ākārāntau tadā na sidhyati .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {11/35}            tadā api siddham .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {12/35}            katham .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {13/35}            puṃvadbhāvena .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {14/35}            katham puṃvadbhāvaḥ .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {15/35}            tasilādiṣu ā kṛtvasucaḥ iti .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {16/35}            na sidhyati .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {17/35}            bhāṣitapuṃskasya puṃvadbhāvaḥ na ca etau bhāṣitapuṃskau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {18/35}            nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṃsi bhāṣyete .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {19/35}            samānāyām ākṛtau yat bhāṣitapuṃskam iti ucyate ākṛtyantare ca etau bhāṣitapuṃskau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {20/35}            dakṣiṇā uttarā iti dikśabdau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {21/35}            dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {22/35}            yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {23/35}            katham yāni digapadiṣṭāni kāryāṇi .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {24/35}            diśaḥ yadā vyavasthām vakṣyanti .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {25/35}            yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {26/35}            ramaṇīyā dik śobhanā dik iti .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {27/35}            atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {28/35}            puṃvadbhāvaḥ tu prāpnoti .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {29/35}            evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {30/35}            viśeṣaṇārtham tarhi .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {31/35}            kva viśeṣaṇārthena arthaḥ .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {32/35}            ṣaṣṭhī atasarthapratyayena iti .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {33/35}            ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {34/35}            tataḥ grāmāt .

(5.3.28) P II.408.7 - 22 R IV.188 -190 {35/35}            yataḥ grāmāt iti .

(5.3.31) P II.409.2 - 4 R IV.191 {1/4}    upari upariṣṭāt iti kim nipātyate .

(5.3.31) P II.409.2 - 4 R IV.191 {2/4}    <V>ūrdhvasya upabhāvaḥ riliṣṭātilau ca</V> .

(5.3.31) P II.409.2 - 4 R IV.191 {3/4}    ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete .

(5.3.31) P II.409.2 - 4 R IV.191 {4/4}    upari upariṣtāt .

(5.3.32) P II.409.6 - 16 R IV.191 {1/15}           paścāt iti kim nipātyate .

(5.3.32) P II.409.6 - 16 R IV.191 {2/15}           <V>aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ</V> .

(5.3.32) P II.409.6 - 16 R IV.191 {3/15}           aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {4/15}           paścāt .

(5.3.32) P II.409.6 - 16 R IV.191 {5/15}           <V>dikpūrvapadasya ca</V> .

(5.3.32) P II.409.6 - 16 R IV.191 {6/15}           dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {7/15}           dakṣiṇapaścāt .

(5.3.32) P II.409.6 - 16 R IV.191 {8/15}           uttarapaścāt .

(5.3.32) P II.409.6 - 16 R IV.191 {9/15}           <V>ardhottarapadasya ca samāse</V> .

(5.3.32) P II.409.6 - 16 R IV.191 {10/15}         ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {11/15}         dakṣiṇapaścārdhaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {12/15}         uttarapaścārdhaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {13/15}         <V>ardhe ca</V> .

(5.3.32) P II.409.6 - 16 R IV.191 {14/15}         ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ .

(5.3.32) P II.409.6 - 16 R IV.191 {15/15}         paścārdhaḥ .

(5.3.35) P II.409.18 - 20 R IV.191 {1/4}           <V>apañcamyāḥ iti prāk asaḥ</V> .

(5.3.35) P II.409.18 - 20 R IV.191 {2/4}           apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam .

(5.3.35) P II.409.18 - 20 R IV.191 {3/4}           dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti .

(5.3.35) P II.409.18 - 20 R IV.191 {4/4}           tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti .

(5.3.36) P II.410.2 - 5 R IV.191 {1/10}  kimarthaḥ cakāraḥ .

(5.3.36) P II.410.2 - 5 R IV.191 {2/10}  svarārthaḥ .

(5.3.36) P II.410.2 - 5 R IV.191 {3/10}  citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(5.3.36) P II.410.2 - 5 R IV.191 {4/10}  na etat asti prayojanam .

(5.3.36) P II.410.2 - 5 R IV.191 {5/10}  ekāc ayam .

(5.3.36) P II.410.2 - 5 R IV.191 {6/10}  tatra na arthaḥ svarārthena cakāreṇa anubandhena .

(5.3.36) P II.410.2 - 5 R IV.191 {7/10}  pratyayasvareṇa eva siddham .

(5.3.36) P II.410.2 - 5 R IV.191 {8/10}  viśeṣaṇārthaḥ tarhi .

(5.3.36) P II.410.2 - 5 R IV.191 {9/10}  kva viśeṣaṇārthena arthaḥ .

(5.3.36) P II.410.2 - 5 R IV.191 {10/10}            anyārāditarartedikśabdāñcūūttarapadājāhiyukte .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {1/26} vidhārthe iti ucyate .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {2/26} kaḥ vidhārthaḥ nāma .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {3/26} vidhāyāḥ arthaḥ vidhārthaḥ .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {4/26} yadi evam ekā govidhā .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {5/26} ekā hastividhā .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {6/26} atra api prāpnoti .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {7/26} evam tarhi <V>dhāvidhānam dhātvarthapṛthagbhāve</V> .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {8/26} dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {9/26} kaḥ punaḥ dhātvarthapṛthagbhāvaḥ .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {10/26}           kim yat tat devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {11/26}           na iti āha .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {12/26}           kārakapṛthaktvam etat .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {13/26}           yat tarhi tat kālye bhuṅke sāyam bhuṅkte iti .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {14/26}           na iti āha .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {15/26}           kālapṛthaktvam etat .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {16/26}           yat tarhi śītam bhuṅkte uṣṇam bhuṅkte iti .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {17/26}           na iti āha .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {18/26}           guṇapṛthaktvam etat .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {19/26}           kaḥ tarhi dhātvarthapṛthagbhāvaḥ .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {20/26}           kārakāṇām pravṛttiviśeṣaḥ kriyā .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {21/26}           yadi evam kriyāprakāre ayam bhavati .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {22/26}           vidhayuktagatāḥ ca prakāre bhavanti .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {23/26}           evaṃvidham .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {24/26}           evaṃyuktam .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {25/26}           evaṅgatam .

(5.3.42) P II.410.7 - 15 R IV.192 - 193 {26/26}           evamprakāram iti .

(5.3.44) P II.410.17 - 20 R IV.194 {1/7}           <V>sahabhāve dhyamuñ</V> .

(5.3.44) P II.410.17 - 20 R IV.194 {2/7}           sahabhāve dhyamuñ vaktavyaḥ .

(5.3.44) P II.410.17 - 20 R IV.194 {3/7}           eikadhyam rāśim kuru .

(5.3.44) P II.410.17 - 20 R IV.194 {4/7}           saḥ tarhi vaktavyaḥ .

(5.3.44) P II.410.17 - 20 R IV.194 {5/7}           na vaktavyaḥ .

(5.3.44) P II.410.17 - 20 R IV.194 {6/7}           adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ yat ekam anekam kriyate .

(5.3.44) P II.410.17 - 20 R IV.194 {7/7}           yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ .

(5.3.45) P II.411.2 - 3 R IV.194 - 195 {1/4}      <V>dhamuñantāt svārthe ḍadarśanam</V> .

(5.3.45) P II.411.2 - 3 R IV.194 - 195 {2/4}      dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ .

(5.3.45) P II.411.2 - 3 R IV.194 - 195 {3/4}      pathi dvaidhāni .

(5.3.45) P II.411.2 - 3 R IV.194 - 195 {4/4}      saṃśaye dvaidhāni .

(5.3.47) P II.411.5 - 10 R IV.195 {1/10}           <V>pāśapi kutsitagrahaṇam</V> .

(5.3.47) P II.411.5 - 10 R IV.195 {2/10}           pāśapi kutsitagrahaṇam kartavyam .

(5.3.47) P II.411.5 - 10 R IV.195 {3/10}           vaiyākaraṇapāśaḥ .

(5.3.47) P II.411.5 - 10 R IV.195 {4/10}           yājñikapāśaḥ .

(5.3.47) P II.411.5 - 10 R IV.195 {5/10}           yaḥ hi yāpayitavyaḥ yāpyaḥ tatra bhūt iti .

(5.3.47) P II.411.5 - 10 R IV.195 {6/10}           atha vaiyākaraṇaḥ śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ iti .

(5.3.47) P II.411.5 - 10 R IV.195 {7/10}           na kartavyaḥ .

(5.3.47) P II.411.5 - 10 R IV.195 {8/10}           katham .

(5.3.47) P II.411.5 - 10 R IV.195 {9/10}           yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam .

(5.3.47) P II.411.5 - 10 R IV.195 {10/10}         na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ .

(5.3.48) P II.411.12 - 15 R IV.195 {1/6}           pūraṇagrahaṇam śakyam akartum .

(5.3.48) P II.411.12 - 15 R IV.195 {2/6}           na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt .

(5.3.48) P II.411.12 - 15 R IV.195 {3/6}           nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ iti .

(5.3.48) P II.411.12 - 15 R IV.195 {4/6}           arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati .

(5.3.48) P II.411.12 - 15 R IV.195 {5/6}           uttarārtham tarhi pūraṇagrahaṇam kartavyam .

(5.3.48) P II.411.12 - 15 R IV.195 {6/6}           prāk ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {1/31}          <V>ekāt ākinici dvibahvarthe pratyayavidhānam</V> .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {2/31}          ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {3/31}          ekākinau .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {4/31}          ekākinaḥ iti .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {5/31}          kim punaḥ kāraṇam na sidhyati .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {6/31}          ekaśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {7/31}          <V>siddham tu saṅkhyādeśavacanāt</V> .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {8/31}          siddham etat .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {9/31}          katham .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {10/31}        dvibahvarthāyāḥ saṅkhyāyāḥ ekaśabdaḥ ādeśaḥ vaktavyaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {11/31}        <V>asahāyasya </V> .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {12/31}        asahāyasya ekaśabdaḥ ādeśaḥ vaktavyaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {13/31}        asahāyaḥ ekākī .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {14/31}        asahāyau ekākinau .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {15/31}        asahāyāḥ ekākinaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {16/31}        sidhyati .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {17/31}        sūtram tarhi bhidyate .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {18/31}        yathānyāsam eva astu .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {19/31}        nanu ca uktam ekāt ākinici dvibahvarthe pratyayavidhānam iti .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {20/31}        na eṣaḥ doṣaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {21/31}        ayam ekaśabdaḥ asti eva saṅkhyāpadam .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {22/31}        tat yathā ekaḥ dvau bahavaḥ iti .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {23/31}        asti anyārthe vartate .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {24/31}        tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {25/31}        anyāḥ iti arthaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {26/31}        asti asahāyavācī .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {27/31}        tat yathā .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {28/31}        ekāgnayaḥ .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {29/31}        ekahalāni .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {30/31}        ekākibhiḥ kṣudrakaiḥ jitam iti .

(5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {31/31}        tat yaḥ asahāyavācī tasya eṣaḥ prayogaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {1/88}  atiśāyane iti ucyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {2/88}  kim idam atiśāyane iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {3/88}  deśyāḥ sūtranibandhāḥ kriyante .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {4/88}  yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {5/88}  kasya punaḥ prakarṣe pratyayaḥ utpadyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {6/88}  ṅyāpprātipadikāt iti vartate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {7/88}  ṅyāpprātipadikasya prakarṣe .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {8/88}  ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau staḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {9/88}  śabde asambhavāt arthe kāryam vijñāsyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {10/88}            kaḥ punaḥ ṅyāpprātipadikārthaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {11/88}            dravyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {12/88}            na vai dravyasaya prakarṣe iṣyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {13/88}            evam tarhi guṇaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {14/88}            evam api guṇagrahaṇam kartavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {15/88}            dravyam api ṅyāpprātipadikārthaḥ guṇaḥ api .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {16/88}            tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya prakarṣe iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {17/88}            kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe bhūt iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {18/88}            na tarhi idānīm idam bhavati : adhvaryuḥ vai śreyān .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {19/88}            pāpīyān pratiprasthātā .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {20/88}            andhānām kāṇatamaḥ iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {21/88}            samānaguṇe eṣā spardhā bhavati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {22/88}            adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {23/88}            pāpīyān pratiprasthātā anyebhyaḥ pāpebhyaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {24/88}            andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {25/88}            sarve ime kim cit paśyanti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {26/88}            ayam eṣām kāṇatamaḥ iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {27/88}            adūraviprakarṣe iti vaktavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {28/88}            iha bhūt .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {29/88}            mahān sarṣapaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {30/88}            mahān himavān iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {31/88}            jāteḥ na iti vaktavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {32/88}            iha bhūt : vṛkṣaḥ ayam plakṣaḥ ayam iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {33/88}            na tarhi idānīm idam bhavati : gotaraḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {34/88}            gotarā .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {35/88}            aśvataraḥ iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {36/88}            na eṣaḥ jāteḥ prakarṣaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {37/88}            kasya tarhi .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {38/88}            guṇasya .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {39/88}            gauḥ ayam śakaṭam vahati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {40/88}            gotararḥ ayam yaḥ śakaṭam vahati sīram ca .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {41/88}            gauḥ iyam samām samām vijāyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {42/88}            gotarā iyam samām samām vijāyate strīvatsā ca .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {43/88}            aśvaḥ ayam yaḥ catvāri yojanāni gacchati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {44/88}            aśvataraḥ ayam yaḥ aṣṭau yojanāni gacchati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {45/88}            tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe bhūt .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {46/88}            na eṣaḥ doṣaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {47/88}            yat tāvat ucyate guṇagrahaṇam kartavyam iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {48/88}            na kartavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {49/88}            yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {50/88}            guṇasya ca eva prakarṣaḥ na dravyasya .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {51/88}            katham jñāyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {52/88}            evam hi dṛśyate loke .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {53/88}            iha samāne āyāme vistāre paṭasya anyaḥ arghaḥ bhavati kāśikasya anyaḥ māthurasya .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {54/88}            guṇāntaram khalu api śilpinaḥ utpādayamānāḥ dravyāntareṇa prakṣālayanti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {55/88}            anyena śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {56/88}            yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe bhūt iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {57/88}            na kartavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {58/88}            samānaguṇe eva spardhā bhavati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {59/88}            nahi āḍhyābhirūpau spardhete .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {60/88}            vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {61/88}            yat api ucyate adūraviprakarṣe iti vaktavyam iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {62/88}            na vaktavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {63/88}            adūraviprakarṣe eva spardhā bhavati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {64/88}            na hi niṣkadhanaḥ śataniṣkadhanena spardhate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {65/88}            yat api ucyate jāteḥ na iti vaktavyam iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {66/88}            na vaktavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {67/88}            jananena prāpyate jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {68/88}            yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe bhūt iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {69/88}            na kartavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {70/88}            sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau staḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {71/88}            kim punaḥ ekam śauklyam āhosvit nānā .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {72/88}            kim ca ataḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {73/88}            yadi ekam prakarṣaḥ na upapadyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {74/88}            na hi tena eva tasya prakarṣaḥ bhavati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {75/88}            atha nānā samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe bhūt iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {76/88}            asti ekam śauklyam tat tu viśeṣavat .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {77/88}            kiṅkṛtaḥ viśeṣaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {78/88}            alpatvamahattvakṛtaḥ .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {79/88}            atha punaḥ astu ekam nirviśeṣam ca .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {80/88}            nanu ca uktam prakarṣaḥ na upapadyate .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {81/88}            na hi tena eva tasya prakarṣaḥ bhavati iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {82/88}            guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {83/88}            atha punaḥ astu nānā .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {84/88}            nanu ca uktam samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe bhūt iti .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {85/88}            na kartavyam .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {86/88}            samānaguṇe eva spardhā bhavati .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {87/88}            nahi āḍhyābhirūpau spardhete .

(5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {88/88}            vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {1/56}            kimantāt punaḥ utpattyā bhavitavyam .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {2/56}            dvitīyāntāt atiśayyamānāt .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {3/56}            śuklam atiśete śuklataraḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {4/56}            kṛṣṇam atiśete kṛṣṇataraḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {5/56}            yadi dvitīyāntāt atiśayyamānāt kālaḥ atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {6/56}            tathā kālī atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca iṣyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {7/56}            tathā gārgyaḥ atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti ca iṣyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {8/56}            tathā gargāḥ atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti ca iṣyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {9/56}            evam tarhi prathamāntāt svārthikaḥ bhaviṣyati .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {10/56}         kālaḥ atiśete kālataraḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {11/56}         kālī atiśete kālitarā .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {12/56}         gārgyaḥ atiśete gārgyataraḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {13/56}         gargāḥ atiśerate gargatarāḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {14/56}         yadi prathamāntāt svārthikaḥ kumāritarā kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti ṅīp prāpnoti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {15/56}         tarapā uktatvāt strīpratyayaḥ na bhaviṣyati .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {16/56}         ṭāp api tarhi na prāpnoti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {17/56}         ukte api hi bhavanti ete ṭābādayaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {18/56}         uktam etat svārthikāḥ ṭābādayaḥ iti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {19/56}         ṅīp api tarhi prāpnoti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {20/56}         evam tarhi guṇaḥ abhidhīyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {21/56}         evam api liṅgavacanāni na sidhyanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {22/56}         śuklataram .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {23/56}         śuklatarā .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {24/56}         śuklataraḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {25/56}         śuklatarau .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {26/56}         śuklatarāḥ iti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {27/56}         āśrayataḥ liṅgavacanāni bhaviṣyanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {28/56}         guṇavacanānām hi śabdānām āśrayata  liṅgavacanāni bhavanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {29/56}         śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {30/56}         yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {31/56}         atha kriyā abhidhīyate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {32/56}         evam api liṅgavacanāni na sidhyanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {33/56}         āśrayataḥ liṅgavacanāni bhaviṣyanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {34/56}         evam api dvivacanam prāpnoti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {35/56}         yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya āśrayau bhavataḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {36/56}         na eṣaḥ doṣaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {37/56}         katham .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {38/56}         śetiḥ akarmakaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {39/56}         akarmakāḥ api dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {40/56}         karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇam bhavanti kartṛsthabhāvakaḥ ca śetiḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {41/56}         atha yadi eva dvitīyāntāt utpattiḥ prathamāntāt svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {42/56}         gatam iti āha .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {43/56}         katham .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {44/56}         yadā tāvat dvitīyāntāt utpattiḥ prathamāntāt svārthikaḥ tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {45/56}         yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {46/56}         yadā lapi kriyā tadā api nyāyasiddham eva .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {47/56}         atha atiśāyayati iti atiśāyanam .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {48/56}         kaḥ prayojyārthaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {49/56}         guṇāḥ guṇinam prayojayanti guṇī guṇān prayojayati .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {50/56}         kaḥ punaḥ iha śetyarthaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {51/56}         iha yaḥ yatra bhavati śete asau tatra .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {52/56}         guṇāḥ ca guṇini śerate .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {53/56}         <V>śetyarthaḥ kāritārthaḥ nirdeśaḥ ayam samīkṣitaḥ .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {54/56}         śetyarthe na asti vaktavyam .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {55/56}         kāritārthe bravīmi te .

(5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {56/56}         guṇī guṇasaṃyogāt guṇaḥ guṇinā yadi abhivyajyeta saṃyogāt kāritārthaḥ bhaviṣyati</V> .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {1/33}            iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {2/33}            <V>atiśāyane bahuvrīhau uktam</V> .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {3/33}            kim uktam .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {4/33}            pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {5/33}            uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {6/33}            iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {7/33}            tatra pūrvam apekṣya uttare dve tarabante .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {8/33}            tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {9/33}            <V>śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam</V> .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {10/33}         śuklataraśabde śuklaśabdaḥ asti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {11/33}         tasmāt utpattiḥ bhaviṣyati .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {12/33}         na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {13/33}         kim tarhi .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {14/33}         śuklataraśabdaḥ api asti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {15/33}         tataḥ utpattiḥ prāpnoti .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {16/33}         <V>tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti</V> .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {17/33}         tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {18/33}         devo vaḥ savita prarpayatu śreṣṭhamāya karmaṇe .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {19/33}         evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {20/33}         madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {21/33}         atha utpadyatām .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {22/33}         luk bhaviṣyati .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {23/33}         vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {24/33}         na khalu api bahūnām prakarṣe tarapā bhavitavyam .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {25/33}         kena tarhi .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {26/33}         tamapā .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {27/33}         <V>pūrveṇa spardhamānaḥ ayam labhate sitaḥ .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {28/33}         parasmin nyūnatām eti na ca nyūnaḥ pravartate .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {29/33}         apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {30/33}         parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {31/33}         astu api taraḥ tasmāt .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {32/33}         na apaśabdaḥ bhaviṣyati .

(5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {33/33}         vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām</V> .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {1/31}     dvivacane iti ucyate .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {2/31}     tatra idam na sidhyati .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {3/31}     dantoṣṭhasya dantāḥ snigdhatarāḥ .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {4/31}     pāṇipādasya pādau sukumāratarau .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {5/31}     asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {6/31}     yadi punaḥ dvyarthopapade iti ucyeta .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {7/31}     tatra ayam api arthaḥ .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {8/31}     vibhajyopapadagrahaṇam na kartavyam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {9/31}     iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {10/31}   na evañjātīyakā dvyarthatā śakyā vijñātum .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {11/31}   iha api prasjyeta .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {12/31}   śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {13/31}   avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {14/31}   śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {15/31}   tat tarhi dvyarthopapade iti vaktavyam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {16/31}   na vaktavyam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {17/31}   na idam pāribhāṣikasya dvivacanasya grahaṇam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {18/31}   kim tarhi anvarthagrahaṇam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {19/31}   ucyate vacanam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {20/31}   dvayoḥ arthayoḥ vacanam dvivacanam iti .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {21/31}   evam api <V>tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam</V> .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {22/31}   tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {23/31}   parut bhavān paṭuḥ āsīt .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {24/31}   paṭutaraḥ ca aiṣamaḥ iti .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {25/31}   <V>siddham tu guṇapradhānatvāt</V> .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {26/31}   siddham etat .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {27/31}   katham .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {28/31}   guṇapradhānatvāt .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {29/31}   guṇapradhānaḥ ayam nirdeśaḥ kriyate .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {30/31}   guṇāntarayogāt ca anyatvam bhavati .

(5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {31/31}   tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṃvṛttaḥ iti .

(5.3.58) P II.417.9 - 12 R IV.215 {1/10}           evakāraḥ kimarthaḥ .

(5.3.58) P II.417.9 - 12 R IV.215 {2/10}           niyamārthaḥ .

(5.3.58) P II.417.9 - 12 R IV.215 {3/10}           na etat asti prayojanam .

(5.3.58) P II.417.9 - 12 R IV.215 {4/10}           siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati .

(5.3.58) P II.417.9 - 12 R IV.215 {5/10}           iṣṭataḥ avadhāraṇārthaḥ tarhi .

(5.3.58) P II.417.9 - 12 R IV.215 {6/10}           yathā evam vijñāyeta .

(5.3.58) P II.417.9 - 12 R IV.215 {7/10}           ajādī guṇavacanāt eva iti .

(5.3.58) P II.417.9 - 12 R IV.215 {8/10}           evam vijñāyi .

(5.3.58) P II.417.9 - 12 R IV.215 {9/10}           ajādī eva guṇavacanāt iti .

(5.3.58) P II.417.9 - 12 R IV.215 {10/10}         kim ca syāt na vyañjanādī guṇavacanāt syātām .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {1/29}     idam ayuktam vartate .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {2/29}     kim atra ayuktam .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {3/29}     ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {4/29}     na eṣaḥ doṣaḥ .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {5/29}     etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {6/29}     evam api tayoḥ iti vaktavyam syāt .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {7/29}     tayoḥ parataḥ iti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {8/29}     yadi punaḥ ayam vidhiḥ vijñāyeta .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {9/29}     na evam śakyam .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {10/29}   vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt ajādyoḥ .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {11/29}   nanu ca ete viśeṣāḥ anuvarteran .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {12/29}   yadi api ete anuvarteran vyañjanādī tarhi na syātām .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {13/29}   evam tarhi ācāryapravṛttiḥ jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {14/29}   nanu ca uktam tayoḥ iti vaktavyam iti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {15/29}   na vaktavyam .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {16/29}   prakṛtam ajādīgrahaṇam anuvartate .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {17/29}   kva prakṛtam .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {18/29}   ajādī guṇavacanāt eva iti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {19/29}   tat vai prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {20/29}   arthāt vibhaktivipariṇāmaḥ bhaviṣyati .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {21/29}   tat yathā .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {22/29}   uccāni devadattasya gṛhāṇi .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {23/29}   āmantrayasva enam .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {24/29}   devadattam iti gamyate .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {25/29}   devadattasya gāva  aśvā  hiraṇyam iti .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {26/29}   āḍhyaḥ  vaidhaveyaḥ  .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {27/29}   devadattaḥ iti gamyate .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {28/29}   purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati .

(5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {29/29}   evam iha api purastāt prathamānirdiṣṭam sat arthāt saptamīnirdiṣṭam bhaviṣyati .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {1/47}          strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {2/47}          tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {3/47}          punnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {4/47}          na eṣaḥ doṣaḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {5/47}          na ayam pratyayārthaḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {6/47}          kim tarhi .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {7/47}          prakṛtyarthaviśeṣaṇam etat .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {8/47}          praśaṃsāyām yat prātipadikam vartate tasmāt rūpap bhavati .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {9/47}          kasmin arthe .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {10/47}        svārthe iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {11/47}        svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {12/47}        <V>prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam</V> .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {13/47}        prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {14/47}        pacatirūpam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {15/47}        pacatorūpam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {16/47}        pacantirūpam iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {17/47}        <V>siddham tu kriyāpradhānatvāt</V> .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {18/47}        siddham etat .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {19/47}        katham .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {20/47}        kriyāpradhānatvāt .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {21/47}        kriyāpradhānam ākhyātam ekā ca kriyā .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {22/47}        dravyapradhānam nāma .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {23/47}        katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {24/47}        yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {25/47}        kim devadattaḥ karoti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {26/47}        pacati iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {27/47}        dravyam pṛṣṭaḥ kṛtā ācaṣṭe .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {28/47}        kataraḥ devadattaḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {29/47}        yaḥ kārakaḥ hārakaḥ iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {30/47}        yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {31/47}        pacataḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {32/47}        pacanti iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {33/47}        na etāni kriyāpekṣāṇi .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {34/47}        kim tarhi sādhanāpekṣāṇi .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {35/47}        iha api tarhi prāpnuvanti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {36/47}        pacatirūpam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {37/47}        pacatorūpam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {38/47}        pacantirūpam iti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {39/47}        tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {40/47}        ekavacanam api tarhi na prāpnoti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {41/47}        samayāt bhaviṣyati .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {42/47}        dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {43/47}        evam tarhi ekavacanam utsargaḥ kariṣyate .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {44/47}        tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {45/47}        evam api napuṃsakatvam vaktavyam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {46/47}        na vaktavyam .

(5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {47/47}        liṅgam aśiṣyam lokāśrayatvāt liṅgasya .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {1/15}            <V>vṛṣalādibhyaḥ upasaṅkhyānam</V> .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {2/15}            vṛṣalādibhyaḥ upasaṅkhyānam kartavyam .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {3/15}            vṛṣalarūpaḥ .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {4/15}            dasyurūpaḥ .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {5/15}            corarūpaḥ iti .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {6/15}            <V>siddham tu prakṛtyarthavaiśiṣṭyavacanāt</V> .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {7/15}            siddham etat .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {8/15}            katham .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {9/15}            prakṛtyarthasya vaiśiṣṭye iti vaktavyam .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {10/15}          vṛṣalarūpaḥ ayam .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {11/15}          api ayam palāṇḍunā surām pibet .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {12/15}          corarūpaḥ ayam .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {13/15}          api ayam akṣṇoḥ añjanam haret .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {14/15}          dasyurūpaḥ ayam .

(5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {15/15}          api ayam dhāvataḥ lohitam pibet .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {1/74}            <V>īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {2/74}     īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {3/74}     paṭukalpaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {4/74}     paṭukalpau .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {5/74}     paṭukalpāḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {6/74}     ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {7/74}     tasya ekatvāt ekavacanam prāpnoti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {8/74}     <V>prakṛtyarthaviśeṣaṇatvād siddham</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {9/74}     siddham etat .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {10/74}   katham .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {11/74}   na ayam pratyayārthaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {12/74}   kim tarhi prakṛtyarthaviśeṣaṇam etat .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {13/74}   īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {14/74}   kasmin arthe .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {15/74}   svārthe iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {16/74}   svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {17/74}   <V>prakṛtyarthe cet liṅgavacanānupapattiḥ</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {18/74}   prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {19/74}   guḍakalpā drākṣā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {20/74}   tailakalpā prasannā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {21/74}   payaskalpā yavāgūḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {22/74}   <V>siddham tu tatsambandhe uttarapadārthe pratyayavacanāt</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {23/74}   siddham etat .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {24/74}   katham .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {25/74}   tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {26/74}   sidhyati .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {27/74}   sūtram tarhi bhidyate .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {28/74}   yathānyāsam eva astu .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {29/74}   nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {30/74}   parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {31/74}   nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {32/74}   na eṣaḥ doṣaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {33/74}   ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām iti strīgrahaṇam karoti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {34/74}   yadi etat jñāpyate bahuguḍaḥ drākṣā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {35/74}   bahutailam prasannā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {36/74}   bahupayaḥ yavāgūḥ iti atra api prāpnoti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {37/74}   na api ativartante .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {38/74}   kim punaḥ iha udāharaṇam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {39/74}   paṭukalpaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {40/74}   mṛdukalpaḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {41/74}   na etat asti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {42/74}   nirjñātasya arthasya samāptiḥ bhavati visamāptiḥ guṇaḥ ca anirjñātaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {43/74}   idam tarhi .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {44/74}   guḍakalpā drākṣā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {45/74}   tailakalpā prasannā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {46/74}   payaskalpā yavāgūḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {47/74}   dravyam api anirjñātam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {48/74}   idam tarhi .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {49/74}   kṛtakalpam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {50/74}   bhuktakalpam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {51/74}   pītakalpam iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {52/74}   <V>ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {53/74}   ktāntāt pratyayavidhāneḥ anupapattiḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {54/74}   kim kāraṇam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {55/74}   ktasya bhūtakālalakṣaṇatvāt .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {56/74}   bhūtakālalakṣaṇaḥ ktaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {57/74}   kalpādīnām ca asamāptivacanāt .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {58/74}   visamāptivacanāḥ ca kalpādayaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {59/74}   na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {60/74}   <V>siddham tu āśaṃsāyām bhūtavadvacanāt</V> .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {61/74}   siddham etat .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {62/74}   katham .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {63/74}   āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {64/74}   idam ca api udāharaṇam paṭukalpaḥ .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {65/74}   mṛdukalpaḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {66/74}   nanu ca uktam nirjñātasya arthasya samāptiḥ bhavati visamāptiḥ guṇaḥ ca anirjñātaḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {67/74}   lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {68/74}   tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {69/74}   paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {70/74}   idam ca api udāharaṇam guḍakalpā drākṣā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {71/74}   tailakalpā prasannā .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {72/74}   payaskalpā yavāgūḥ iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {73/74}   nanu ca uktam dravyam api anirjñātam iti .

(5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {74/74}   lokataḥ dravyam api nirjñātam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {1/80}  vibhāṣāgrahaṇam kimartham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {2/80}  vibhāṣā bahuc yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {3/80}  bahucā mukte vākyam api yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {4/80}  na etat asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {5/80}  prakṛtā mahāvibhāṣā .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {6/80}  tayā vākyam bhaviṣyati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {7/80}  idam tarhi prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {8/80}  kalpādayaḥ api yathā syuḥ iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {9/80}  etat api na asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {10/80}            bahuc ucyate kalpādayaḥ api .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {11/80}            tat ubhayam vacanāt bhaviṣyati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {12/80}            na evam śakyam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {13/80}            akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ bahuc kalpādīn bādheta .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {14/80}            kalpādayaḥ api anavakāśāḥ .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {15/80}            te vacanāt bhaviṣyanti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {16/80}            sāvakāśāḥ kalpādayaḥ .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {17/80}            kaḥ avakāśaḥ .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {18/80}            tiṅantāni avakāśaḥ .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {19/80}            atha subgrahaṇam kimartham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {20/80}            subantāt utpattiḥ yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {21/80}            prātipadikāt bhūt iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {22/80}            na etat asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {23/80}            na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {24/80}            yadi evam iha api na arthaḥ subgrahaṇena .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {25/80}            supaḥ ātmanaḥ kyac iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {26/80}            iha api na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {27/80}            ayam asti viśeṣaḥ .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {28/80}            subantāt utpattau satyām padasañjñā siddhā bhavati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {29/80}            prātipadikāt utpattau satyām padasañjñā na prāpnoti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {30/80}            nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {31/80}            katham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {32/80}            ārabhyate naḥ kye iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {33/80}            tat ca avaśyam kartavyam subantāt utpattau niyamārtham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {34/80}            tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {35/80}            idam tarhi prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {36/80}            subantāt utpattiḥ yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {37/80}            tiṅantāt bhūt iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {38/80}            etat api na asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {39/80}            ṅyāpprātipadikāt iti vartate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {40/80}            ataḥ uttaram paṭhati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {41/80}            <V>bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam</V> .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {42/80}            bahuci subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {43/80}            na etat asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {44/80}            prakṛtam tiṅgrahaṇam anuvartate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {45/80}            kva prakṛtam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {46/80}            atiśāyane tamabiṣṭhanau .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {47/80}            tiṅaḥ ca iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {48/80}            evam tarhi bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {49/80}            bahuci subgrahaṇam kriyate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {50/80}            kim kāraṇam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {51/80}            pūrvatra tiṅaḥ vidhānāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {52/80}            pūrvatra tiṅaḥ ca iti anuvartate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {53/80}            tat iha api prāpnoti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {54/80}            nanu ca tiṅgrahaṇam nivarteta .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {55/80}            avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {56/80}            yadi subgrahaṇam kriyate svaraḥ na sidhyati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {57/80}            bahupaṭavaḥ evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {58/80}            paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ bahvakajartham iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {59/80}            svaraḥ katham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {60/80}            <V>svaraḥ prātipadikatvāt</V> .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {61/80}            subluki kṛte prātipadikatvāt svaraḥ bhaviṣyati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {62/80}            atha tugrahaṇam kimartham .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {63/80}            <V>tugrahaṇam nityapūrvārtham</V> .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {64/80}            tugrahaṇam kriyate nityam pūrvaḥ yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {65/80}            vibhāṣā bhūt iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {66/80}            na etat asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {67/80}            na vibhāṣāgrahaṇena pūrvam abhisambadhyate .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {68/80}            kim tarhi .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {69/80}            bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {70/80}            yadā ca bhavati tadā pūrvaḥ bhavati .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {71/80}            idam tarhi prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {72/80}            prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye yathā syāt .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {73/80}            bahuguḍaḥ drākṣā .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {74/80}            bahutailam prasannā .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {75/80}            bahupayaḥ yavāgūḥ iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {76/80}            etat api na asti prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {77/80}            svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {78/80}            evam tarhi siddhe sati yat tugrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni iti .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {79/80}            kim etasya jñāpane prayojanam .

(5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {80/80}            guḍakalpā drākṣā , tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {1/18}          <V>tamādibhyaḥ kalpādayaḥ vipratiṣedhena</V> .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {2/18}          tamādibhyaḥ kalpādayaḥ bhavanti vipratiṣedhena .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {3/18}          tamādīnām avakāśaḥ prakarṣasya vacanam īṣadasamāpteḥ avacanam .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {4/18}          paṭutaraḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {5/18}          paṭutamaḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {6/18}          kalpādīnām īṣadasamāpteḥ vacanam prakarṣasya avacanam .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {7/18}          paṭukalpaḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {8/18}          mṛdukalpaḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {9/18}          ubhayavacane ubhayam prāpnoti .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {10/18}        paṭukalpataraḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {11/18}        mṛdukalpataraḥ .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {12/18}        kalpādayaḥ bhavanti vipratiṣedhena .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {13/18}        yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {14/18}        <V>tamādiḥ īṣatpradhānāt</V> .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {15/18}        tamādiḥ īṣatpradhānāt api bhavati .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {16/18}        asya prakarṣaḥ asti .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {17/18}        tasya prakarṣe bhaviṣyati .

(5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {18/18}        kasya ca prakarṣaḥ asti. prakṛteḥ eva .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {1/10}          kim ayam subantasya prāk ṭeḥ bhavati āhosvit ṅyāpprātipadikasya .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {2/10}          kutaḥ sandehaḥ .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {3/10}          ubhayam prakṛtam .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {4/10}          anyatarat śakyam viśeṣayitum .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {5/10}          kim ca ataḥ .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {6/10}          yadi subantasya yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti na sidhyati .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {7/10}          atha prātipadikasya tvayakā mayakā tvayaki mayaki iti atra api prāpnoti .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {8/10}          astu subantasya .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {9/10}          katham yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti .

(5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {10/10}        anokārasakārabhakārādau iti vaktavyam .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {1/7}        <V>akacprakaraṇe tūṣṇīmaḥ kām</V> .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {2/7}        akacprakaraṇe tūṣṇīmaḥ kām vaktavyaḥ .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {3/7}        āsitavyam kila tūṣṇīkām etat paśyataḥ cintitam .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {4/7}        <V>śīle kaḥ malopaḥ ca</V> .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {5/7}        śīle kaḥ malopaḥ ca vaktavyaḥ .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {6/7}        tūṣṇīśīlaḥ .

(5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {7/7}        tūṣṇīkaḥ .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {1/8}     iha bhinatti chinatti iti śanami kṛte śap prāpnoti .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {2/8}     bahukṛtam bahubhuktam bahupītam iti bahuci kṛte kalpādayaḥ prāpnuvanti .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {3/8}     uccakaiḥ nīcakaiḥ akaci kṛte kādayaḥ prāpnuvanti .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {4/8}     nanu ca śnambahujakacaḥ apavādāḥ te bādhakāḥ bhaviṣyanti .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {5/8}     <V>śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ</V> .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {6/8}     śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ vaktavyaḥ .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {7/8}     samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati .

(5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {8/8}     nānādeśatvāt na prāpnoti .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {1/31}  <V>kavidheḥ tamādayaḥ pūrvavipratiṣiddham</V> .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {2/31}  kavidheḥ tamādayaḥ bhavanti pūrvavipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {3/31}  kavidheḥ avakāśaḥ kutsādīnām vacanam prakarṣasya avacanam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {4/31}  paṭukaḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {5/31}  mṛdukaḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {6/31}  tamādīnām avakāśaḥ prakarṣasya vacanam kutsādīnām avacanam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {7/31}  paṭutaraḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {8/31}  paṭutamaḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {9/31}  ubhayavacane ubhayam prāpnoti .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {10/31}            paṭutarakaḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {11/31}            paṭutamakaḥ .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {12/31}            tamādayaḥ bhavanti pūrvavipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {13/31}            <V>kadā cit chinnakatarādayaḥ</V> .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {14/31}            kadā cit chinnakatarādayaḥ bhavanti vipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {15/31}            chinnakataram .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {16/31}            chinnakatamam .<V> ekadeśipradhānaḥ ca samāsaḥ</V> .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {17/31}            ekadeśipradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {18/31}            ardhapippalikā .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {19/31}            ardhakośātakikā .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {20/31}            <V>uttarapadārthapradhānaḥ ca sañjñāyām kanvidhyartham</V> .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {21/31}            uttarapadārthapradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {22/31}            kim prayojanam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {23/31}            sañjñāyām kanvidhyartham .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {24/31}            sañjñāyām kan yathā syāt .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {25/31}            navagrāmakam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {26/31}            navarāṣṭrakam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {27/31}            navanagarakam .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {28/31}            <V>kadā cit dvandvaḥ</V> .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {29/31}            kadā cit dvandvaḥ kavidheḥ bhavati pūrvavipratiṣedhena .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {30/31}            plakṣakanyagrodakau .

(5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {31/31}            plakṣanyagrodhakau iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {1/41}            iha kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt tasya arthasya pratyayaḥ na prāpnoti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {2/41}            na eṣaḥ doṣaḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {3/41}            kutsitasya anukampāyām bhaviṣyati anukampitasya kutsāyām .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {4/41}            atha <V>svārtham abhidhāyaḥ śabdaḥ nirapekṣaḥ dravyam āha samavetam .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {5/41}            samavetasya ca vacane liṅgam vacanam vibhaktim ca .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {6/41}            abhidhāya tān viśeṣān apekṣamāṇaḥ ca kṛtsnamātmānam priyakutsanādiṣu punaḥ pravartate asau vibhaktyantaḥ</V> .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {7/41}            katham punaḥ idam vijñāyate : kutsitādīnām arthe iti āhosvit kutsitādisamānādhikaraṇāt iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {8/41}            kaḥ ca atra viśeṣaḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {9/41}            <V>kutsidādīnām arthe cet liṅgavacanānupapattiḥ</V> .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {10/41}          kutsidādīnām arthe cet liṅgavacanayoḥ anupapattiḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {11/41}          paṭukam .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {12/41}          paṭukā .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {13/41}          paṭukaḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {14/41}          paṭukau .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {15/41}          paṭukāḥ iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {16/41}          ekaḥ ayam arthaḥ kutsitam nāma .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {17/41}          tasya ekatvāt ekavacanam eva prāpnoti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {18/41}          asti tarhi kutsitādisamānādhikaraṇāt iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {19/41}          <V>kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ yathā ṭābādiṣu</V> .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {20/41}          kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati yathā ṭābādiṣu .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {21/41}          katham ca ṭābādiṣu .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {22/41}          uktam tatra strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {23/41}          evam iha api kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {24/41}          idam ghṛtakam .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {25/41}          idam tailakam .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {26/41}          idamśabdāt api prāpnoti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {27/41}          <V>siddham tu yena kutsitādivacanam tadyuktāt svārthe pratyayavidhānāt</V> .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {28/41}          siddham etat .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {29/41}          katham .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {30/41}          yena kutsitādayaḥ arthāḥ gamyante tadyuktāt svārthe pratyayaḥ bhavati iti vaktavyam .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {31/41}          sidhyati .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {32/41}          sūtram tarhi bhidyate .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {33/41}          yathānyāsam eva astu .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {34/41}          nanu ca uktam kutsidādīnām arthe cet liṅgavacanānupapattiḥ iti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {35/41}          na eṣaḥ doṣaḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {36/41}          na ayam pratyayārthaḥ .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {37/41}          kim tarhi prakṛtyarthaviśeṣaṇam etat .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {38/41}          kutsitādiṣu yat prātipadikam vartate tasmāt kādayaḥ bhavanti .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {39/41}          kasmin arthe .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {40/41}          svārthe .

(5.3.74.) P II.424.2 - 24 R IV.232 - 237 {41/41}          svāṛthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante .

(5.3.83.1) P II.425.2 - 12 R IV.237 {1/29}        <V>caturthyāt</V> .

(5.3.83.1) P II.425.2 - 12 R IV.237 {2/29}        caturthyāt lopaḥ vaktavyaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {3/29}        bṛhaspatidattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {4/29}        bṛhaspatikaḥ  .

(5.3.83.1) P II.425.2 - 12 R IV.237 {5/29}        prajāpatidattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {6/29}        prajāpatikaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {7/29}        <V>anajādau ca</V> .

(5.3.83.1) P II.425.2 - 12 R IV.237 {8/29}        anajādau ca lopaḥ vaktavyaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {9/29}        devadattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {10/29}      devakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {11/29}      yajñadattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {12/29}      yajñakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {13/29}      <V>lopaḥ pūrvapadasya ca</V> .

(5.3.83.1) P II.425.2 - 12 R IV.237 {14/29}      pūrvapadasya ca lopaḥ vaktavyaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {15/29}      devadattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {16/29}      dattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {17/29}      yajñadattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {18/29}      dattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {19/29}      <V>apratyaye tathā eva iṣṭaḥ</V> .

(5.3.83.1) P II.425.2 - 12 R IV.237 {20/29}      devadattaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {21/29}      dattaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {22/29}      yajñadattaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {23/29}      dattaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {24/29}      <V>uvarṇāt laḥ ilasya ca</V> .

(5.3.83.1) P II.425.2 - 12 R IV.237 {25/29}      uvarṇāt ilasya ca lopaḥ vaktavyaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {26/29}      bhānudattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {27/29}      bhānulaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {28/29}      vasudattakaḥ .

(5.3.83.1) P II.425.2 - 12 R IV.237 {29/29}      vasulaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {1/16}        atha ṭhaggrahaṇam kimartham na ike kṛte ajādau iti eva siddham .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {2/16}        ṭhaggrahaṇam ukaḥ dvitīyatve kavidhānārtham</V> .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {3/16}        ṭhaggrahaṇam kriyate ukaḥ dvitīyatve kavidhiḥ yathā syāt .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {4/16}        vāyudattakaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {5/16}        vāyukaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {6/16}        pitṛdattakaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {7/16}        pitṛkaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {8/16}        <V>ajādilakṣaṇe hi māthikādivat prasaṅgaḥ</V> .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {9/16}        ajādilakṣaṇe hi māthikādivat prasajyeta .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {10/16}     tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {11/16}     <V>dvitīyāt acaḥ lope sandhyakṣaradvitīyatve tadādeḥ lopavacanam</V> .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {12/16}     dvitīyāt acaḥ lope kartavye sandhyakṣaradvitīyatve tadādeḥ lopaḥ vaktavyaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {13/16}     lahoḍaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {14/16}     lahikaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {15/16}     kahoḍaḥ .

(5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {16/16}     kahikaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {1/22} <V>varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām</V> .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {2/22} varuṇādīnām ca tṛtīyāt lopaḥ ucyate .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {3/22} saḥ ca akṛtasandhīnām vaktavyaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {4/22} suparyāśīrdattaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {5/22} suparikaḥ , supariyaḥ , suparilaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {6/22} iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {7/22} tatra kaḥ doṣaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {8/22} jaśtvam na syāt .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {9/22} ṣaḍike jaśtve uktam</V> .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {10/22}           kim uktam .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {11/22}           siddham acaḥ sthānivatvāt iti .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {12/22}           yadi evam <V>vācikādiṣu padavṛttapratiṣedhaḥ</V> .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {13/22}           vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {14/22}           <V>siddham ekākṣarapūrvapadānām uttarapadalopavacanāt</V> .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {15/22}           siddham etat .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {16/22}           katham .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {17/22}           ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {18/22}           iha api tarhi prāpnoti .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {19/22}           ṣaḍaṅguliḥ .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {20/22}           ṣaḍikaḥ iti .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {21/22}           <V>ṣaṣaḥ ṭhājādivacanāt siddham</V> .

(5.3.84) P II.426.2 - 15 R IV.238 - 240 {22/22}           ṣaṣaḥ ṭhājādivacanāt siddham etat .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {1/10} kimartham imau ubhau arthau nirdiśyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {2/10} na etayoḥ āvaśyakaḥ samāveśaḥ .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {3/10} alpam ghṛtam .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {4/10} alpam tailam iti ucyate .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {5/10} na kaḥ cit āha hrasvam ghṛtam .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {6/10} hrasvam tailam iti .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {7/10} tathā hrasvaḥ paṭaḥ .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {8/10} hrasvaḥ śāṭakaḥ iti ucyate .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {9/10} na kaḥ cit āha alpaḥ paṭaḥ .

(5.3.85 - 86) P II.426.18 - 21 R IV.340 {10/10}           alpaḥ śāṭakaḥ iti .

(5.3.88) P II.427.2 - 7 R IV.241 {1/13}  <V>kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ</V> .

(5.3.88) P II.427.2 - 7 R IV.241 {2/13}  kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ vaktavyaḥ .

(5.3.88) P II.427.2 - 7 R IV.241 {3/13}  kuṭī .

(5.3.88) P II.427.2 - 7 R IV.241 {4/13}  kuṭīraḥ .

(5.3.88) P II.427.2 - 7 R IV.241 {5/13}  śamī .

(5.3.88) P II.427.2 - 7 R IV.241 {6/13}  śamīraḥ .

(5.3.88) P II.427.2 - 7 R IV.241 {7/13}  śuṇḍā .

(5.3.88) P II.427.2 - 7 R IV.241 {8/13}  śuṇḍāraḥ iti .

(5.3.88) P II.427.2 - 7 R IV.241 {9/13}  kim punaḥ kāraṇam na sidhyati .

(5.3.88) P II.427.2 - 7 R IV.241 {10/13}           svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante .

(5.3.88) P II.427.2 - 7 R IV.241 {11/13}           <V>uktam </V> .

(5.3.88) P II.427.2 - 7 R IV.241 {12/13}           kim uktam .

(5.3.88) P II.427.2 - 7 R IV.241 {13/13}           svāṛthikāḥ ativartante api liṅgavacanāni iti .

(5.3.91) P II.427.9 - 13 R IV.241 {1/7}  <V>vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ</V> .

(5.3.91) P II.427.9 - 13 R IV.241 {2/7}  vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ .

(5.3.91) P II.427.9 - 13 R IV.241 {3/7}  kṛśaḥ vatsaḥ vatsataraḥ iti bhūt iti .

(5.3.91) P II.427.9 - 13 R IV.241 {4/7}  saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(5.3.91) P II.427.9 - 13 R IV.241 {5/7}  na vaktavyaḥ .

(5.3.91) P II.427.9 - 13 R IV.241 {6/7}  yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam .

(5.3.91) P II.427.9 - 13 R IV.241 {7/7}  na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {1/12}       <V>kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam</V> .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {2/12}       kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {3/12}       kim kāraṇam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {4/12}       bahirdhāraṇam nirdhāraṇam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {5/12}       yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {6/12}       aparaḥ āha : bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {7/12}       kim kāraṇam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {8/12}       kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {9/12}       dvyekayoḥ punaḥ nirjñātam .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {10/12}    nirjñātatvāt dvyekayoḥ paripraśnaḥ na .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {11/12}    paripraśnābhāvāt kim eva na asti .

(5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {12/12}    kutaḥ pratyayaḥ .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {1/7}      prāgvacanam kimartham .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {2/7}      vibhāṣā yathā syāt .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {3/7}      <V>prāgvacanānarthakyam ca vibhāṣāprakaraṇāt</V> .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {4/7}      prāgvacanam anarthakam .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {5/7}      kim kāraṇam .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {6/7}      prakṛtā mahāvibhāṣā .

(5.3.94) P II.428.6 - 9 R IV.242 - 243 {7/7}      taya eva siddham .

(5.3.95) P II.428.11 - 15 R IV.243 {1/12}         avakṣepaṇe kan vidhīyate kutsite kaḥ .

(5.3.95) P II.428.11 - 15 R IV.243 {2/12}         kaḥ etayoḥ arthayoḥ viśeṣaḥ .

(5.3.95) P II.428.11 - 15 R IV.243 {3/12}         avakṣepaṇam karaṇam kutsitam karma .

(5.3.95) P II.428.11 - 15 R IV.243 {4/12}         avakṣepaṇam vai kutsitam karaṇam .

(5.3.95) P II.428.11 - 15 R IV.243 {5/12}         tena yat kutysyate tat api kutsitam bhavati .

(5.3.95) P II.428.11 - 15 R IV.243 {6/12}         tatra kutsitam iti eva siddham bhavati .

(5.3.95) P II.428.11 - 15 R IV.243 {7/12}         evam tarhi yat parasya kutsārtham upādīyate tat iha udāharaṇam .

(5.3.95) P II.428.11 - 15 R IV.243 {8/12}         vyākaraṇakena nāma ayam garvitaḥ .

(5.3.95) P II.428.11 - 15 R IV.243 {9/12}         yājñikyena nāma ayam garvitaḥ .

(5.3.95) P II.428.11 - 15 R IV.243 {10/12}       yat svakutsārtham kutsārtham upādīyate tat tatra udāharaṇam .

(5.3.95) P II.428.11 - 15 R IV.243 {11/12}       devadattakaḥ .

(5.3.95) P II.428.11 - 15 R IV.243 {12/12}       yajñadattakaḥ .

(5.3.98) P II.428.17 - 20 R IV.243 {1/6}           kimartham manuṣye lup ucyate na luk eva ucyeta .

(5.3.98) P II.428.17 - 20 R IV.243 {2/6}           <V>liṅgasiddhyartham lup manuṣye</V> .

(5.3.98) P II.428.17 - 20 R IV.243 {3/6}           liṅgasiddhyartham manuṣye lup ucyate .

(5.3.98) P II.428.17 - 20 R IV.243 {4/6}           cañcā iva cañcā .

(5.3.98) P II.428.17 - 20 R IV.243 {5/6}           vadhrikā iva vadhrikā .

(5.3.98) P II.428.17 - 20 R IV.243 {6/6}           kharakuṭī iva kharakuṭī .

(5.3.99) P II.429.2 - 4 R IV.244 {1/9}    apaṇye iti ucyate .

(5.3.99) P II.429.2 - 4 R IV.244 {2/9}    tatra idam na sidhyati .

(5.3.99) P II.429.2 - 4 R IV.244 {3/9}    śivaḥ .

(5.3.99) P II.429.2 - 4 R IV.244 {4/9}    skandaḥ .

(5.3.99) P II.429.2 - 4 R IV.244 {5/9}    viśākhaḥ iti .

(5.3.99) P II.429.2 - 4 R IV.244 {6/9}    kim kāraṇam .

(5.3.99) P II.429.2 - 4 R IV.244 {7/9}    mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ .

(5.3.99) P II.429.2 - 4 R IV.244 {8/9}    bhavet tāsu na syāt .

(5.3.99) P II.429.2 - 4 R IV.244 {9/9}    yāḥ tu etāḥ sampratipūjārthāḥ tāsu bhaviṣyati .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {1/9}    tat iti anena kim pratinirdiśyate .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {2/9}    chaḥ .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {3/9}    katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {4/9}    evam tarhi ivārthaḥ .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {5/9}    yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {6/9}    evam tarhi dvau ivārthau .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {7/9}    katham .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {8/9}    kākāgamanam iva tālapatanam iva kākatālam .

(5.3.106) P II.429.6 - 9 R IV.244 - 245 {9/9}    kākatālam iva kākatālīyam .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {1/13}         <V>aṇaḥ gotrāt gotravacanam</V> .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {2/13}         aṇaḥ gotrāt gotragrahaṇam kartavyam .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {3/13}         gotrāt iti vaktavyam .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {4/13}         iha bhūt .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {5/13}         ābhijitaḥ muhūrtaḥ .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {6/13}         ābhijitaḥ sthālīpākaḥ iti .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {7/13}         gotram iti ca vaktavyam .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {8/13}         kim prayojanam .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {9/13}         ābhijitakaḥ .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {10/13}      gotrāśrayaḥ vuñ yathā syāt .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {11/13}      gotram iti śakyam akartum .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {12/13}      katham ābhijitakaḥ .

(5.3.118) P II.429.12 - 16 R IV.245 - 246 {13/13}      gotrāt ayam svārthikaḥ gotram eva bhavati .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License