Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(5.3.1) P II.402.2 - 13 R IV.177 - 178 {1/19} vibhaktitve kim prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {2/19} <V>vibhaktitve prayojanam itpratiṣedhaḥ</V> . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {3/19} idānīm . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {4/19} na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {5/19} yadi evam kimaḥ at kva prepsyan dīpyase kva ardhamāsāḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {6/19} atra api prāpnoti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {7/19} <V>tau ca uktam</V> . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {8/19} kim uktam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {9/19} vibhaktau tavargapratiṣedhaḥ ataddhite iti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {10/19} <V>idamaḥ vibhaktisvaraḥ ca</V> . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {11/19} idamaḥ vibhaktisvaraḥ ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {12/19} itaḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {13/19} iha . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {14/19} idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {15/19} <V>tyadādividhayaḥ ca</V> . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {16/19} tyadādividhayaḥ ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {17/19} yataḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {18/19} yatra . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {19/19} vibhaktau iti tyadādividhayaḥ siddhāḥ bhavanti . (5.3.2) P II.402.15 -20 R IV.178 {1/9} <V>bahugrahaṇe saṅkhyāgrahaṇam</V> . (5.3.2) P II.402.15 -20 R IV.178 {2/9} bahugrahaṇe saṅkhyāgrahaṇam kartavyam . (5.3.2) P II.402.15 -20 R IV.178 {3/9} iha mā bhūt . (5.3.2) P II.402.15 -20 R IV.178 {4/9} bahau . (5.3.2) P II.402.15 -20 R IV.178 {5/9} bahoḥ iti . (5.3.2) P II.402.15 -20 R IV.178 {6/9} atha kimartham kimaḥ upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham . (5.3.2) P II.402.15 -20 R IV.178 {7/9} <V>dvyātipratiṣedhāt kimaḥ upasaṅkhyānam</V> . (5.3.2) P II.402.15 -20 R IV.178 {8/9} dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate . (5.3.2) P II.402.15 -20 R IV.178 {9/9} advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {1/28} kva ayam nakāraḥ śrūyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {2/28} na kva cit śrūyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {3/28} lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {4/28} yadi na kva cit śrūyate kimartham uccāryate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {5/28} anekālśit sarvasya iti sarvādeśaḥ yathā syāt . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {6/28} kriyamāṇe api nakāre sarvādeśaḥ na prāpnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {7/28} kim kāraṇam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {8/28} nalope kṛte ekāltvāt . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {9/28} idam iha sampradhāryam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {10/28} nalopaḥ kriyatām sarvādeśaḥ iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {11/28} kim atra kartavyam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {12/28} paratvāt nalopaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {13/28} asiddhaḥ nalopaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {14/28} tasya asiddhatvāt sarvādeśaḥ bhavati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {15/28} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {16/28} evam tarhi ānupūrvyā siddham etat . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {17/28} na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {18/28} tat ānupūrvyā siddham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {19/28} na etat asti prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {20/28} alaḥ antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ bhaviṣyati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {21/28} asti anyat akārasya akāravacane prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {22/28} kim . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {23/28} ye anye akārādeśāḥ prāpnuvanti tadbādhanārtham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {24/28} tat yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {25/28} tasmāt nakāraḥ kartavyaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {26/28} na kartavyaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {27/28} kriyate nyāse eva .praśliṣṭanirdeśaḥ ayam a a a iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {28/28} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (5.3.5.2) P II.403.16 - 24 R IV.180 {1/15} <V>etadaḥ iti yogavibhāgaḥ</V> . (5.3.5.2) P II.403.16 - 24 R IV.180 {2/15} etadaḥ iti yogavibhāgaḥ kartavyaḥ . (5.3.5.2) P II.403.16 - 24 R IV.180 {3/15} etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ an . (5.3.5.2) P II.403.16 - 24 R IV.180 {4/15} an ca bhavati etadaḥ iti . (5.3.5.2) P II.403.16 - 24 R IV.180 {5/15} kena vihitena thakāre etadaḥ ādeśaḥ ucyate . (5.3.5.2) P II.403.16 - 24 R IV.180 {6/15} <V>etadaḥ ca thamaḥ upasaṅkhyānam</V> . (5.3.5.2) P II.403.16 - 24 R IV.180 {7/15} etadaḥ ca thamaḥ upasaṅkhyānam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {8/15} etatprakāram ittham . (5.3.5.2) P II.403.16 - 24 R IV.180 {9/15} tat tarhi upasaṅkhyānam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {10/15} na kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {11/15} etat jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam śāsti . (5.3.5.2) P II.403.16 - 24 R IV.180 {12/15} kutaḥ nu khalu etajjñāpakāt atra thamuḥ bhaviṣyati . (5.3.5.2) P II.403.16 - 24 R IV.180 {13/15} na punaḥ yaḥ eva asau aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt . (5.3.5.2) P II.403.16 - 24 R IV.180 {14/15} idamā thakārādim viśeṣayiṣyāmaḥ . (5.3.5.2) P II.403.16 - 24 R IV.180 {15/15} idamaḥ yaḥ thakārādiḥ iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {1/59} idam vicāryate : ime tasilādayaḥ vibhaktyādeśaḥ vā syuḥ pare vā iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {2/59} katham ca ādeśaḥ syuḥ katham vā pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {3/59} yadi pañcamyāḥ saptamyāḥ iti ṣaṣṭhī tadā ādeśāḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {4/59} atha pañcamī tataḥ pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {5/59} kutaḥ sandehaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {6/59} samānaḥ nirdeśaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {7/59} kaḥ ca atra viśeṣaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {8/59} <V>tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ</V> . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {9/59} tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ vaktavyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {10/59} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {11/59} tatastyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {12/59} yatastyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {13/59} tatratyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {14/59} yatratyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {15/59} supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {16/59} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {17/59} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {18/59} yadā . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {19/59} tadā . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {20/59} anudāttau suppitau iti eṣaḥ svaraḥ prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {21/59} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {22/59} guṇa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {23/59} kasmāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {24/59} kutaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {25/59} gheḥ ṅiti iti guṇaḥ prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {26/59} guṇa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {27/59} dīrgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {28/59} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {29/59} tarhi . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {30/59} ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {31/59} dīrgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {32/59} ettva. teṣu . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {33/59} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {34/59} bahuvacane jhali et iti ettvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {35/59} ettva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {36/59} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {37/59} kasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {38/59} kutra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {39/59} idudbhyām aut at ca gheḥ iti auttvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {40/59} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {41/59} smāyādividhiḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {42/59} tasmāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {43/59} tataḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {44/59} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {45/59} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {46/59} ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {47/59} <V>pañcamīnirdeśāt siddham</V> . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {48/59} santu pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {49/59} yadi pare samānaśabdānām pratiṣedhaḥ vaktavyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {50/59} tasmāt tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {51/59} yasmāt tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {52/59} pañcamyantasya taseḥ tasil bhavati iti tasil prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {53/59} <V>anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ</V> . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {54/59} anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {55/59} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {56/59} tasil kasmāt na bhavati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {57/59} svārthavijñānāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {58/59} pañcamyantāt parasya taseḥ svārthe vartamānasya tasilā bhavitavyam . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {59/59} na ca atra pañcamyantāt paraḥ tasiḥ svārthe vartate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {1/18} kimartham taseḥ tasil ucyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {2/18} <V>taseḥ tasilvacanam svarārtham</V> . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {3/18} taseḥ tasilvacanam kriyate svarārtham . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {4/18} liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {5/18} nanu ca ayam tasil tasim bādhiṣyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {6/18} na sidhyati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {7/18} paratvāt tasiḥ prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {8/18} tasilaḥ avakāśaḥ . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {9/18} tataḥ hīyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {10/18} tataḥ avarohati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {11/18} taseḥ avakāśaḥ . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {12/18} grāmataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {13/18} nagarataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {14/18} iha ubhayam prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {15/18} tataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {16/18} yataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {17/18} paratvāt tasiḥ prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {18/18} tasmāt suṣthu ucyate taseḥ tasilvacanam svarārtham iti . (5.3.9) P II.405.10 - 12 R IV.183 {1/3} paryabhibhyām ca iti yat ucyate tat sarvobhayārthe draṣṭavyam . (5.3.9) P II.405.10 - 12 R IV.183 {2/3} yāvat sarvataḥ tāvat paritaḥ . (5.3.9) P II.405.10 - 12 R IV.183 {3/3} yāvat ubhayataḥ tāvat abhitaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {1/45} iha kasmāt na bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {2/45} saḥ . (5.3.14) P II.405.14 - 22 R IV.183 {3/45} tau . (5.3.14) P II.405.14 - 22 R IV.183 {4/45} te . (5.3.14) P II.405.14 - 22 R IV.183 {5/45} bhavadādibhiḥ yoge iti vaktavyam . (5.3.14) P II.405.14 - 22 R IV.183 {6/45} ke punaḥ bhavadādayaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {7/45} bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {8/45} dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {9/45} devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {10/45} āyuṣmān iti . (5.3.14) P II.405.14 - 22 R IV.183 {11/45} saḥ bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {12/45} tatra bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {13/45} tataḥ bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {14/45} tam bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {15/45} tatra bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {16/45} tataḥ bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {17/45} tena bhavatā . (5.3.14) P II.405.14 - 22 R IV.183 {18/45} tatra bhavatā tataḥ bhavatā . (5.3.14) P II.405.14 - 22 R IV.183 {19/45} tasmai bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {20/45} tatra bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {21/45} tataḥ bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {22/45} tasmāt bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {23/45} tatra bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {24/45} tataḥ bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {25/45} tasmin bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {26/45} tatra bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {27/45} tataḥ bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {28/45} saḥ dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {29/45} tatra dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {30/45} tataḥ dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {31/45} tam dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {32/45} tatra dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {33/45} tataḥ dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {34/45} saḥ devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {35/45} tatra devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {36/45} tataḥ devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {37/45} tam devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {38/45} tatra devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {39/45} tataḥ devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {40/45} saḥ āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {41/45} tatra āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {42/45} tataḥ āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {43/45} tam āyuṣmantam . (5.3.14) P II.405.14 - 22 R IV.183 {44/45} tatra āyuṣmantam . (5.3.14) P II.405.14 - 22 R IV.183 {45/45} tataḥ āyuṣmantam (5.3.17) P II.406.2 - 3 R IV.184 {1/3} adhunā iti kim nipātyate . (5.3.17) P II.406.2 - 3 R IV.184 {2/3} idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ . (5.3.17) P II.406.2 - 3 R IV.184 {3/3} asmin kāle adhuna . (5.3.18) P II.406.5 - 10 R IV.184 {1/9} idānīm . (5.3.18) P II.406.5 - 10 R IV.184 {2/9} idamaḥ tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti . (5.3.18) P II.406.5 - 10 R IV.184 {3/9} <V>dānīm iti nipātanāt svarasiddhiḥ</V> . (5.3.18) P II.406.5 - 10 R IV.184 {4/9} dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati . (5.3.18) P II.406.5 - 10 R IV.184 {5/9} ādyudāttanipātanam kariṣyate . (5.3.18) P II.406.5 - 10 R IV.184 {6/9} saḥ nipātanasvaraḥ vibhaktisvarasya bādhakaḥ bhaviṣyati . (5.3.18) P II.406.5 - 10 R IV.184 {7/9} <V>uktam vā</V> . (5.3.18) P II.406.5 - 10 R IV.184 {8/9} kim uktam . (5.3.18) P II.406.5 - 10 R IV.184 {9/9} ādau siddham iti . (5.3.19) P II.406.12 - 14 R IV.184 {1/5} <V>tadaḥ dāvacanam anarthakam vihitatvāt</V> . (5.3.19) P II.406.12 - 14 R IV.184 {2/5} tadaḥ dāvacanam anarthakam . (5.3.19) P II.406.12 - 14 R IV.184 {3/5} kim kāraṇam . (5.3.19) P II.406.12 - 14 R IV.184 {4/5} vihitatvāt . (5.3.19) P II.406.12 - 14 R IV.184 {5/5} vihitaḥ atra pratyayaḥ sarvaikānyakiṃyattadaḥ kāle dā iti . (5.3.20) P II.406.16 - 18 R IV.184 {1/4} <V>tayoḥ iti prātipadikanirdeśaḥ</V> . (5.3.20) P II.406.16 - 18 R IV.184 {2/4} tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ . (5.3.20) P II.406.16 - 18 R IV.184 {3/4} dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti . (5.3.20) P II.406.16 - 18 R IV.184 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {1/34} sadyaḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {2/34} <V>samānasya sabhāvaḥ dyaḥ ca ahani</V> . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {3/34} samānasya sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {4/34} samāne ahani sadyaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {5/34} parut parāri iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {6/34} <V>pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṃvatsare</V> . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {7/34} pūrvapūrvatayoḥ parabhāvaḥ nipātyate udārī ca pratyayau saṃvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {8/34} pūrvasmin saṃvatsare parut . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {9/34} pūrvatare saṃvatsare parāri . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {10/34} aiṣamaḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {11/34} <V>idamaḥ samasaṇ</V> . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {12/34} idamaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {13/34} asmin saṃvatsare aiṣamaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {14/34} paredyavi iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {15/34} <V>parasmāt edyavi ahani</V> . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {16/34} parasmāt edyavi pratyayaḥ nipātyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {17/34} parasmin ahani paredyavi . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {18/34} adya iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {19/34} <V>idamaḥ aśbhāvaḥ dyaḥ ca</V> . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {20/34} idamaḥ aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {21/34} asmin ahani adya . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {22/34} pūrvedyuḥ anyedyuḥ anyataredyuḥ itaredyuḥ aparedyuḥ adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {23/34} pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {24/34} pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc pratyayaḥ nipātyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {25/34} pūrvasmin ahani pūrvedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {26/34} anyasmin ahani anyedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {27/34} anyatarasmin ahani anyataredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {28/34} itarasmin ahani itaredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {29/34} aparasmin ahani aparedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {30/34} adharasmin ahani adharedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {31/34} ubhayoḥ ahnoḥ ubhayedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {32/34} uttarasmin ahani uttaredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {33/34} <V>dyuḥ ca ubhayāt </V>. ubhayaśabdāt dyuḥ ca vaktavyaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {34/34} tasmāt manuṣyebhyaḥ ubhayadyuḥ . (5.3.27) P II.408.5 R IV.187 {1/4} iha kasmāt na bhavati . (5.3.27) P II.408.5 R IV.187 {2/4} pūrvasmin deśe vasati iti . (5.3.27) P II.408.5 R IV.187 {3/4} na eṣaḥ deśaḥ . (5.3.27) P II.408.5 R IV.187 {4/4} deśaviśeṣaṇam etat . (5.3.28) P II.408.7 - 22 R IV.188 -190 {1/35} kimartham atasuc kriyate na tasuc eva kriyate . (5.3.28) P II.408.7 - 22 R IV.188 -190 {2/35} tatra ayam api arthaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {3/35} svarārthaḥ cakāraḥ na kartavyaḥ bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {4/35} pratyayasvareṇa eva siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {5/35} kā rūpasiddhiḥ : dakṣiṇataḥ grāmasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {6/35} uttarataḥ grāmasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {7/35} dakṣiṇottaraśabdau akārāntau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {8/35} tasuśabdaḥ pratyayaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {9/35} bhavet siddham yadā akārāntau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {10/35} yatu tu khalu ākārāntau tadā na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {11/35} tadā api siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {12/35} katham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {13/35} puṃvadbhāvena . (5.3.28) P II.408.7 - 22 R IV.188 -190 {14/35} katham puṃvadbhāvaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {15/35} tasilādiṣu ā kṛtvasucaḥ iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {16/35} na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {17/35} bhāṣitapuṃskasya puṃvadbhāvaḥ na ca etau bhāṣitapuṃskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {18/35} nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṃsi bhāṣyete . (5.3.28) P II.408.7 - 22 R IV.188 -190 {19/35} samānāyām ākṛtau yat bhāṣitapuṃskam iti ucyate ākṛtyantare ca etau bhāṣitapuṃskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {20/35} dakṣiṇā uttarā iti dikśabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {21/35} dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {22/35} yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {23/35} katham yāni digapadiṣṭāni kāryāṇi . (5.3.28) P II.408.7 - 22 R IV.188 -190 {24/35} diśaḥ yadā vyavasthām vakṣyanti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {25/35} yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {26/35} ramaṇīyā dik śobhanā dik iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {27/35} atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {28/35} puṃvadbhāvaḥ tu prāpnoti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {29/35} evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {30/35} viśeṣaṇārtham tarhi . (5.3.28) P II.408.7 - 22 R IV.188 -190 {31/35} kva viśeṣaṇārthena arthaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {32/35} ṣaṣṭhī atasarthapratyayena iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {33/35} ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt . (5.3.28) P II.408.7 - 22 R IV.188 -190 {34/35} tataḥ grāmāt . (5.3.28) P II.408.7 - 22 R IV.188 -190 {35/35} yataḥ grāmāt iti . (5.3.31) P II.409.2 - 4 R IV.191 {1/4} upari upariṣṭāt iti kim nipātyate . (5.3.31) P II.409.2 - 4 R IV.191 {2/4} <V>ūrdhvasya upabhāvaḥ riliṣṭātilau ca</V> . (5.3.31) P II.409.2 - 4 R IV.191 {3/4} ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete . (5.3.31) P II.409.2 - 4 R IV.191 {4/4} upari upariṣtāt . (5.3.32) P II.409.6 - 16 R IV.191 {1/15} paścāt iti kim nipātyate . (5.3.32) P II.409.6 - 16 R IV.191 {2/15} <V>aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ</V> . (5.3.32) P II.409.6 - 16 R IV.191 {3/15} aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {4/15} paścāt . (5.3.32) P II.409.6 - 16 R IV.191 {5/15} <V>dikpūrvapadasya ca</V> . (5.3.32) P II.409.6 - 16 R IV.191 {6/15} dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {7/15} dakṣiṇapaścāt . (5.3.32) P II.409.6 - 16 R IV.191 {8/15} uttarapaścāt . (5.3.32) P II.409.6 - 16 R IV.191 {9/15} <V>ardhottarapadasya ca samāse</V> . (5.3.32) P II.409.6 - 16 R IV.191 {10/15} ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {11/15} dakṣiṇapaścārdhaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {12/15} uttarapaścārdhaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {13/15} <V>ardhe ca</V> . (5.3.32) P II.409.6 - 16 R IV.191 {14/15} ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {15/15} paścārdhaḥ . (5.3.35) P II.409.18 - 20 R IV.191 {1/4} <V>apañcamyāḥ iti prāk asaḥ</V> . (5.3.35) P II.409.18 - 20 R IV.191 {2/4} apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam . (5.3.35) P II.409.18 - 20 R IV.191 {3/4} dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti . (5.3.35) P II.409.18 - 20 R IV.191 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti . (5.3.36) P II.410.2 - 5 R IV.191 {1/10} kimarthaḥ cakāraḥ . (5.3.36) P II.410.2 - 5 R IV.191 {2/10} svarārthaḥ . (5.3.36) P II.410.2 - 5 R IV.191 {3/10} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (5.3.36) P II.410.2 - 5 R IV.191 {4/10} na etat asti prayojanam . (5.3.36) P II.410.2 - 5 R IV.191 {5/10} ekāc ayam . (5.3.36) P II.410.2 - 5 R IV.191 {6/10} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (5.3.36) P II.410.2 - 5 R IV.191 {7/10} pratyayasvareṇa eva siddham . (5.3.36) P II.410.2 - 5 R IV.191 {8/10} viśeṣaṇārthaḥ tarhi . (5.3.36) P II.410.2 - 5 R IV.191 {9/10} kva viśeṣaṇārthena arthaḥ . (5.3.36) P II.410.2 - 5 R IV.191 {10/10} anyārāditarartedikśabdāñcūūttarapadājāhiyukte . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {1/26} vidhārthe iti ucyate . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {2/26} kaḥ vidhārthaḥ nāma . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {3/26} vidhāyāḥ arthaḥ vidhārthaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {4/26} yadi evam ekā govidhā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {5/26} ekā hastividhā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {6/26} atra api prāpnoti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {7/26} evam tarhi <V>dhāvidhānam dhātvarthapṛthagbhāve</V> . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {8/26} dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {9/26} kaḥ punaḥ dhātvarthapṛthagbhāvaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {10/26} kim yat tat devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {11/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {12/26} kārakapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {13/26} yat tarhi tat kālye bhuṅke sāyam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {14/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {15/26} kālapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {16/26} yat tarhi śītam bhuṅkte uṣṇam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {17/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {18/26} guṇapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {19/26} kaḥ tarhi dhātvarthapṛthagbhāvaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {20/26} kārakāṇām pravṛttiviśeṣaḥ kriyā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {21/26} yadi evam kriyāprakāre ayam bhavati . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {22/26} vidhayuktagatāḥ ca prakāre bhavanti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {23/26} evaṃvidham . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {24/26} evaṃyuktam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {25/26} evaṅgatam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {26/26} evamprakāram iti . (5.3.44) P II.410.17 - 20 R IV.194 {1/7} <V>sahabhāve dhyamuñ</V> . (5.3.44) P II.410.17 - 20 R IV.194 {2/7} sahabhāve dhyamuñ vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {3/7} eikadhyam rāśim kuru . (5.3.44) P II.410.17 - 20 R IV.194 {4/7} saḥ tarhi vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {5/7} na vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {6/7} adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ yat ekam anekam kriyate . (5.3.44) P II.410.17 - 20 R IV.194 {7/7} yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {1/4} <V>dhamuñantāt svārthe ḍadarśanam</V> . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {2/4} dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {3/4} pathi dvaidhāni . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {4/4} saṃśaye dvaidhāni . (5.3.47) P II.411.5 - 10 R IV.195 {1/10} <V>pāśapi kutsitagrahaṇam</V> . (5.3.47) P II.411.5 - 10 R IV.195 {2/10} pāśapi kutsitagrahaṇam kartavyam . (5.3.47) P II.411.5 - 10 R IV.195 {3/10} vaiyākaraṇapāśaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {4/10} yājñikapāśaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {5/10} yaḥ hi yāpayitavyaḥ yāpyaḥ tatra mā bhūt iti . (5.3.47) P II.411.5 - 10 R IV.195 {6/10} atha vaiyākaraṇaḥ śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ iti . (5.3.47) P II.411.5 - 10 R IV.195 {7/10} na kartavyaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {8/10} katham . (5.3.47) P II.411.5 - 10 R IV.195 {9/10} yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam . (5.3.47) P II.411.5 - 10 R IV.195 {10/10} na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ . (5.3.48) P II.411.12 - 15 R IV.195 {1/6} pūraṇagrahaṇam śakyam akartum . (5.3.48) P II.411.12 - 15 R IV.195 {2/6} na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . (5.3.48) P II.411.12 - 15 R IV.195 {3/6} nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ iti . (5.3.48) P II.411.12 - 15 R IV.195 {4/6} arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati . (5.3.48) P II.411.12 - 15 R IV.195 {5/6} uttarārtham tarhi pūraṇagrahaṇam kartavyam . (5.3.48) P II.411.12 - 15 R IV.195 {6/6} prāk ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {1/31} <V>ekāt ākinici dvibahvarthe pratyayavidhānam</V> . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {2/31} ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {3/31} ekākinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {4/31} ekākinaḥ iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {5/31} kim punaḥ kāraṇam na sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {6/31} ekaśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {7/31} <V>siddham tu saṅkhyādeśavacanāt</V> . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {8/31} siddham etat . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {9/31} katham . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {10/31} dvibahvarthāyāḥ saṅkhyāyāḥ ekaśabdaḥ ādeśaḥ vaktavyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {11/31} <V>asahāyasya vā</V> . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {12/31} asahāyasya vā ekaśabdaḥ ādeśaḥ vaktavyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {13/31} asahāyaḥ ekākī . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {14/31} asahāyau ekākinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {15/31} asahāyāḥ ekākinaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {16/31} sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {17/31} sūtram tarhi bhidyate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {18/31} yathānyāsam eva astu . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {19/31} nanu ca uktam ekāt ākinici dvibahvarthe pratyayavidhānam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {20/31} na eṣaḥ doṣaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {21/31} ayam ekaśabdaḥ asti eva saṅkhyāpadam . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {22/31} tat yathā ekaḥ dvau bahavaḥ iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {23/31} asti anyārthe vartate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {24/31} tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {25/31} anyāḥ iti arthaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {26/31} asti asahāyavācī . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {27/31} tat yathā . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {28/31} ekāgnayaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {29/31} ekahalāni . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {30/31} ekākibhiḥ kṣudrakaiḥ jitam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {31/31} tat yaḥ asahāyavācī tasya eṣaḥ prayogaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {1/88} atiśāyane iti ucyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {2/88} kim idam atiśāyane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {3/88} deśyāḥ sūtranibandhāḥ kriyante . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {4/88} yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {5/88} kasya punaḥ prakarṣe pratyayaḥ utpadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {6/88} ṅyāpprātipadikāt iti vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {7/88} ṅyāpprātipadikasya prakarṣe . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {8/88} ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {9/88} śabde asambhavāt arthe kāryam vijñāsyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {10/88} kaḥ punaḥ ṅyāpprātipadikārthaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {11/88} dravyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {12/88} na vai dravyasaya prakarṣe iṣyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {13/88} evam tarhi guṇaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {14/88} evam api guṇagrahaṇam kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {15/88} dravyam api ṅyāpprātipadikārthaḥ guṇaḥ api . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {16/88} tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya prakarṣe iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {17/88} kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {18/88} na tarhi idānīm idam bhavati : adhvaryuḥ vai śreyān . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {19/88} pāpīyān pratiprasthātā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {20/88} andhānām kāṇatamaḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {21/88} samānaguṇe eṣā spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {22/88} adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {23/88} pāpīyān pratiprasthātā anyebhyaḥ pāpebhyaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {24/88} andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {25/88} sarve ime kim cit paśyanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {26/88} ayam eṣām kāṇatamaḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {27/88} adūraviprakarṣe iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {28/88} iha mā bhūt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {29/88} mahān sarṣapaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {30/88} mahān himavān iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {31/88} jāteḥ na iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {32/88} iha mā bhūt : vṛkṣaḥ ayam plakṣaḥ ayam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {33/88} na tarhi idānīm idam bhavati : gotaraḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {34/88} gotarā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {35/88} aśvataraḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {36/88} na eṣaḥ jāteḥ prakarṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {37/88} kasya tarhi . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {38/88} guṇasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {39/88} gauḥ ayam śakaṭam vahati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {40/88} gotararḥ ayam yaḥ śakaṭam vahati sīram ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {41/88} gauḥ iyam yā samām samām vijāyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {42/88} gotarā iyam yā samām samām vijāyate strīvatsā ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {43/88} aśvaḥ ayam yaḥ catvāri yojanāni gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {44/88} aśvataraḥ ayam yaḥ aṣṭau yojanāni gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {45/88} tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {46/88} na eṣaḥ doṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {47/88} yat tāvat ucyate guṇagrahaṇam kartavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {48/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {49/88} yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {50/88} guṇasya ca eva prakarṣaḥ na dravyasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {51/88} katham jñāyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {52/88} evam hi dṛśyate loke . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {53/88} iha samāne āyāme vistāre paṭasya anyaḥ arghaḥ bhavati kāśikasya anyaḥ māthurasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {54/88} guṇāntaram khalu api śilpinaḥ utpādayamānāḥ dravyāntareṇa prakṣālayanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {55/88} anyena śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {56/88} yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {57/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {58/88} samānaguṇe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {59/88} nahi āḍhyābhirūpau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {60/88} vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {61/88} yat api ucyate adūraviprakarṣe iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {62/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {63/88} adūraviprakarṣe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {64/88} na hi niṣkadhanaḥ śataniṣkadhanena spardhate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {65/88} yat api ucyate jāteḥ na iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {66/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {67/88} jananena yā prāpyate sā jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {68/88} yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {69/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {70/88} sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {71/88} kim punaḥ ekam śauklyam āhosvit nānā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {72/88} kim ca ataḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {73/88} yadi ekam prakarṣaḥ na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {74/88} na hi tena eva tasya prakarṣaḥ bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {75/88} atha nānā samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {76/88} asti ekam śauklyam tat tu viśeṣavat . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {77/88} kiṅkṛtaḥ viśeṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {78/88} alpatvamahattvakṛtaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {79/88} atha vā punaḥ astu ekam nirviśeṣam ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {80/88} nanu ca uktam prakarṣaḥ na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {81/88} na hi tena eva tasya prakarṣaḥ bhavati iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {82/88} guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {83/88} atha vā punaḥ astu nānā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {84/88} nanu ca uktam samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {85/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {86/88} samānaguṇe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {87/88} nahi āḍhyābhirūpau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {88/88} vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {1/56} kimantāt punaḥ utpattyā bhavitavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {2/56} dvitīyāntāt atiśayyamānāt . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {3/56} śuklam atiśete śuklataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {4/56} kṛṣṇam atiśete kṛṣṇataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {5/56} yadi dvitīyāntāt atiśayyamānāt kālaḥ atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {6/56} tathā kālī atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {7/56} tathā gārgyaḥ atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {8/56} tathā gargāḥ atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {9/56} evam tarhi prathamāntāt svārthikaḥ bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {10/56} kālaḥ atiśete kālataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {11/56} kālī atiśete kālitarā . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {12/56} gārgyaḥ atiśete gārgyataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {13/56} gargāḥ atiśerate gargatarāḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {14/56} yadi prathamāntāt svārthikaḥ kumāritarā kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti ṅīp prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {15/56} tarapā uktatvāt strīpratyayaḥ na bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {16/56} ṭāp api tarhi na prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {17/56} ukte api hi bhavanti ete ṭābādayaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {18/56} uktam etat svārthikāḥ ṭābādayaḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {19/56} ṅīp api tarhi prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {20/56} evam tarhi guṇaḥ abhidhīyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {21/56} evam api liṅgavacanāni na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {22/56} śuklataram . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {23/56} śuklatarā . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {24/56} śuklataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {25/56} śuklatarau . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {26/56} śuklatarāḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {27/56} āśrayataḥ liṅgavacanāni bhaviṣyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {28/56} guṇavacanānām hi śabdānām āśrayata liṅgavacanāni bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {29/56} śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {30/56} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {31/56} atha vā kriyā abhidhīyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {32/56} evam api liṅgavacanāni na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {33/56} āśrayataḥ liṅgavacanāni bhaviṣyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {34/56} evam api dvivacanam prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {35/56} yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya āśrayau bhavataḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {36/56} na eṣaḥ doṣaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {37/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {38/56} śetiḥ akarmakaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {39/56} akarmakāḥ api dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {40/56} karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇam vā bhavanti kartṛsthabhāvakaḥ ca śetiḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {41/56} atha yadi eva dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {42/56} gatam iti āha . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {43/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {44/56} yadā tāvat dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {45/56} yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {46/56} yadā lapi kriyā tadā api nyāyasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {47/56} atha vā atiśāyayati iti atiśāyanam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {48/56} kaḥ prayojyārthaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {49/56} guṇāḥ guṇinam prayojayanti guṇī vā guṇān prayojayati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {50/56} kaḥ punaḥ iha śetyarthaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {51/56} iha yaḥ yatra bhavati śete asau tatra . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {52/56} guṇāḥ ca guṇini śerate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {53/56} <V>śetyarthaḥ kāritārthaḥ vā nirdeśaḥ ayam samīkṣitaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {54/56} śetyarthe na asti vaktavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {55/56} kāritārthe bravīmi te . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {56/56} guṇī vā guṇasaṃyogāt guṇaḥ vā guṇinā yadi abhivyajyeta saṃyogāt kāritārthaḥ bhaviṣyati</V> . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {1/33} iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {2/33} <V>atiśāyane bahuvrīhau uktam</V> . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {3/33} kim uktam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {4/33} pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {5/33} uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {6/33} iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {7/33} tatra pūrvam apekṣya uttare dve tarabante . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {8/33} tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {9/33} <V>śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam</V> . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {10/33} śuklataraśabde śuklaśabdaḥ asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {11/33} tasmāt utpattiḥ bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {12/33} na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {13/33} kim tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {14/33} śuklataraśabdaḥ api asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {15/33} tataḥ utpattiḥ prāpnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {16/33} <V>tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti</V> . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {17/33} tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {18/33} devo vaḥ savita prarpayatu śreṣṭhamāya karmaṇe . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {19/33} evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {20/33} madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {21/33} atha vā utpadyatām . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {22/33} luk bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {23/33} vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {24/33} na khalu api bahūnām prakarṣe tarapā bhavitavyam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {25/33} kena tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {26/33} tamapā . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {27/33} <V>pūrveṇa spardhamānaḥ ayam labhate sitaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {28/33} parasmin nyūnatām eti na ca nyūnaḥ pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {29/33} apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {30/33} parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {31/33} astu vā api taraḥ tasmāt . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {32/33} na apaśabdaḥ bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {33/33} vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām</V> . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {1/31} dvivacane iti ucyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {2/31} tatra idam na sidhyati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {3/31} dantoṣṭhasya dantāḥ snigdhatarāḥ . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {4/31} pāṇipādasya pādau sukumāratarau . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {5/31} asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {6/31} yadi punaḥ dvyarthopapade iti ucyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {7/31} tatra ayam api arthaḥ . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {8/31} vibhajyopapadagrahaṇam na kartavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {9/31} iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {10/31} na evañjātīyakā dvyarthatā śakyā vijñātum . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {11/31} iha api prasjyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {12/31} śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {13/31} avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {14/31} śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {15/31} tat tarhi dvyarthopapade iti vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {16/31} na vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {17/31} na idam pāribhāṣikasya dvivacanasya grahaṇam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {18/31} kim tarhi anvarthagrahaṇam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {19/31} ucyate vacanam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {20/31} dvayoḥ arthayoḥ vacanam dvivacanam iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {21/31} evam api <V>tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam</V> . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {22/31} tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {23/31} parut bhavān paṭuḥ āsīt . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {24/31} paṭutaraḥ ca aiṣamaḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {25/31} <V>siddham tu guṇapradhānatvāt</V> . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {26/31} siddham etat . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {27/31} katham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {28/31} guṇapradhānatvāt . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {29/31} guṇapradhānaḥ ayam nirdeśaḥ kriyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {30/31} guṇāntarayogāt ca anyatvam bhavati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {31/31} tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṃvṛttaḥ iti . (5.3.58) P II.417.9 - 12 R IV.215 {1/10} evakāraḥ kimarthaḥ . (5.3.58) P II.417.9 - 12 R IV.215 {2/10} niyamārthaḥ . (5.3.58) P II.417.9 - 12 R IV.215 {3/10} na etat asti prayojanam . (5.3.58) P II.417.9 - 12 R IV.215 {4/10} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . (5.3.58) P II.417.9 - 12 R IV.215 {5/10} iṣṭataḥ avadhāraṇārthaḥ tarhi . (5.3.58) P II.417.9 - 12 R IV.215 {6/10} yathā evam vijñāyeta . (5.3.58) P II.417.9 - 12 R IV.215 {7/10} ajādī guṇavacanāt eva iti . (5.3.58) P II.417.9 - 12 R IV.215 {8/10} mā evam vijñāyi . (5.3.58) P II.417.9 - 12 R IV.215 {9/10} ajādī eva guṇavacanāt iti . (5.3.58) P II.417.9 - 12 R IV.215 {10/10} kim ca syāt na vyañjanādī guṇavacanāt syātām . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {1/29} idam ayuktam vartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {2/29} kim atra ayuktam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {3/29} ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {4/29} na eṣaḥ doṣaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {5/29} etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {6/29} evam api tayoḥ iti vaktavyam syāt . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {7/29} tayoḥ parataḥ iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {8/29} yadi punaḥ ayam vidhiḥ vijñāyeta . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {9/29} na evam śakyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {10/29} vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt ajādyoḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {11/29} nanu ca ete viśeṣāḥ anuvarteran . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {12/29} yadi api ete anuvarteran vyañjanādī tarhi na syātām . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {13/29} evam tarhi ācāryapravṛttiḥ jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {14/29} nanu ca uktam tayoḥ iti vaktavyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {15/29} na vaktavyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {16/29} prakṛtam ajādīgrahaṇam anuvartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {17/29} kva prakṛtam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {18/29} ajādī guṇavacanāt eva iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {19/29} tat vai prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {20/29} arthāt vibhaktivipariṇāmaḥ bhaviṣyati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {21/29} tat yathā . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {22/29} uccāni devadattasya gṛhāṇi . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {23/29} āmantrayasva enam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {24/29} devadattam iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {25/29} devadattasya gāva aśvā hiraṇyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {26/29} āḍhyaḥ vaidhaveyaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {27/29} devadattaḥ iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {28/29} purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {29/29} evam iha api purastāt prathamānirdiṣṭam sat arthāt saptamīnirdiṣṭam bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {1/47} strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {2/47} tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {3/47} punnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {4/47} na eṣaḥ doṣaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {5/47} na ayam pratyayārthaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {6/47} kim tarhi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {7/47} prakṛtyarthaviśeṣaṇam etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {8/47} praśaṃsāyām yat prātipadikam vartate tasmāt rūpap bhavati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {9/47} kasmin arthe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {10/47} svārthe iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {11/47} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {12/47} <V>prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam</V> . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {13/47} prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {14/47} pacatirūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {15/47} pacatorūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {16/47} pacantirūpam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {17/47} <V>siddham tu kriyāpradhānatvāt</V> . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {18/47} siddham etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {19/47} katham . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {20/47} kriyāpradhānatvāt . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {21/47} kriyāpradhānam ākhyātam ekā ca kriyā . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {22/47} dravyapradhānam nāma . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {23/47} katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {24/47} yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {25/47} kim devadattaḥ karoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {26/47} pacati iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {27/47} dravyam pṛṣṭaḥ kṛtā ācaṣṭe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {28/47} kataraḥ devadattaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {29/47} yaḥ kārakaḥ hārakaḥ iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {30/47} yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {31/47} pacataḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {32/47} pacanti iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {33/47} na etāni kriyāpekṣāṇi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {34/47} kim tarhi sādhanāpekṣāṇi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {35/47} iha api tarhi prāpnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {36/47} pacatirūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {37/47} pacatorūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {38/47} pacantirūpam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {39/47} tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {40/47} ekavacanam api tarhi na prāpnoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {41/47} samayāt bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {42/47} dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {43/47} evam tarhi ekavacanam utsargaḥ kariṣyate . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {44/47} tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {45/47} evam api napuṃsakatvam vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {46/47} na vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {47/47} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {1/15} <V>vṛṣalādibhyaḥ upasaṅkhyānam</V> . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {2/15} vṛṣalādibhyaḥ upasaṅkhyānam kartavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {3/15} vṛṣalarūpaḥ . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {4/15} dasyurūpaḥ . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {5/15} corarūpaḥ iti . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {6/15} <V>siddham tu prakṛtyarthavaiśiṣṭyavacanāt</V> . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {7/15} siddham etat . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {8/15} katham . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {9/15} prakṛtyarthasya vaiśiṣṭye iti vaktavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {10/15} vṛṣalarūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {11/15} api ayam palāṇḍunā surām pibet . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {12/15} corarūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {13/15} api ayam akṣṇoḥ añjanam haret . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {14/15} dasyurūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {15/15} api ayam dhāvataḥ lohitam pibet . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {1/74} <V>īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {2/74} īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {3/74} paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {4/74} paṭukalpau . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {5/74} paṭukalpāḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {6/74} ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {7/74} tasya ekatvāt ekavacanam prāpnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {8/74} <V>prakṛtyarthaviśeṣaṇatvād siddham</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {9/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {10/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {11/74} na ayam pratyayārthaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {12/74} kim tarhi prakṛtyarthaviśeṣaṇam etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {13/74} īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {14/74} kasmin arthe . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {15/74} svārthe iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {16/74} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {17/74} <V>prakṛtyarthe cet liṅgavacanānupapattiḥ</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {18/74} prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {19/74} guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {20/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {21/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {22/74} <V>siddham tu tatsambandhe uttarapadārthe pratyayavacanāt</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {23/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {24/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {25/74} tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {26/74} sidhyati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {27/74} sūtram tarhi bhidyate . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {28/74} yathānyāsam eva astu . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {29/74} nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {30/74} parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {31/74} nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {32/74} na eṣaḥ doṣaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {33/74} ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām añ iti strīgrahaṇam karoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {34/74} yadi etat jñāpyate bahuguḍaḥ drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {35/74} bahutailam prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {36/74} bahupayaḥ yavāgūḥ iti atra api prāpnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {37/74} na api ativartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {38/74} kim punaḥ iha udāharaṇam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {39/74} paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {40/74} mṛdukalpaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {41/74} na etat asti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {42/74} nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {43/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {44/74} guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {45/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {46/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {47/74} dravyam api anirjñātam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {48/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {49/74} kṛtakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {50/74} bhuktakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {51/74} pītakalpam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {52/74} <V>ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {53/74} ktāntāt pratyayavidhāneḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {54/74} kim kāraṇam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {55/74} ktasya bhūtakālalakṣaṇatvāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {56/74} bhūtakālalakṣaṇaḥ ktaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {57/74} kalpādīnām ca asamāptivacanāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {58/74} visamāptivacanāḥ ca kalpādayaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {59/74} na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {60/74} <V>siddham tu āśaṃsāyām bhūtavadvacanāt</V> . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {61/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {62/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {63/74} āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {64/74} idam ca api udāharaṇam paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {65/74} mṛdukalpaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {66/74} nanu ca uktam nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {67/74} lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {68/74} tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {69/74} paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {70/74} idam ca api udāharaṇam guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {71/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {72/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {73/74} nanu ca uktam dravyam api anirjñātam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {74/74} lokataḥ dravyam api nirjñātam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {1/80} vibhāṣāgrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {2/80} vibhāṣā bahuc yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {3/80} bahucā mukte vākyam api yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {4/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {5/80} prakṛtā mahāvibhāṣā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {6/80} tayā vākyam bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {7/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {8/80} kalpādayaḥ api yathā syuḥ iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {9/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {10/80} bahuc ucyate kalpādayaḥ api . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {11/80} tat ubhayam vacanāt bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {12/80} na evam śakyam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {13/80} akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ bahuc kalpādīn bādheta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {14/80} kalpādayaḥ api anavakāśāḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {15/80} te vacanāt bhaviṣyanti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {16/80} sāvakāśāḥ kalpādayaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {17/80} kaḥ avakāśaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {18/80} tiṅantāni avakāśaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {19/80} atha subgrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {20/80} subantāt utpattiḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {21/80} prātipadikāt mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {22/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {23/80} na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {24/80} yadi evam iha api na arthaḥ subgrahaṇena . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {25/80} supaḥ ātmanaḥ kyac iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {26/80} iha api na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {27/80} ayam asti viśeṣaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {28/80} subantāt utpattau satyām padasañjñā siddhā bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {29/80} prātipadikāt utpattau satyām padasañjñā na prāpnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {30/80} nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {31/80} katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {32/80} ārabhyate naḥ kye iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {33/80} tat ca avaśyam kartavyam subantāt utpattau niyamārtham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {34/80} tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {35/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {36/80} subantāt utpattiḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {37/80} tiṅantāt mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {38/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {39/80} ṅyāpprātipadikāt iti vartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {40/80} ataḥ uttaram paṭhati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {41/80} <V>bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam</V> . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {42/80} bahuci subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {43/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {44/80} prakṛtam tiṅgrahaṇam anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {45/80} kva prakṛtam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {46/80} atiśāyane tamabiṣṭhanau . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {47/80} tiṅaḥ ca iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {48/80} evam tarhi bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {49/80} bahuci subgrahaṇam kriyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {50/80} kim kāraṇam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {51/80} pūrvatra tiṅaḥ vidhānāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {52/80} pūrvatra tiṅaḥ ca iti anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {53/80} tat iha api prāpnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {54/80} nanu ca tiṅgrahaṇam nivarteta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {55/80} avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {56/80} yadi subgrahaṇam kriyate svaraḥ na sidhyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {57/80} bahupaṭavaḥ evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {58/80} paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ bahvakajartham iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {59/80} svaraḥ katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {60/80} <V>svaraḥ prātipadikatvāt</V> . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {61/80} subluki kṛte prātipadikatvāt svaraḥ bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {62/80} atha tugrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {63/80} <V>tugrahaṇam nityapūrvārtham</V> . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {64/80} tugrahaṇam kriyate nityam pūrvaḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {65/80} vibhāṣā mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {66/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {67/80} na vibhāṣāgrahaṇena pūrvam abhisambadhyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {68/80} kim tarhi . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {69/80} bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {70/80} yadā ca bhavati tadā pūrvaḥ bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {71/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {72/80} prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {73/80} bahuguḍaḥ drākṣā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {74/80} bahutailam prasannā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {75/80} bahupayaḥ yavāgūḥ iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {76/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {77/80} svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {78/80} evam tarhi siddhe sati yat tugrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {79/80} kim etasya jñāpane prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {80/80} guḍakalpā drākṣā , tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {1/18} <V>tamādibhyaḥ kalpādayaḥ vipratiṣedhena</V> . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {2/18} tamādibhyaḥ kalpādayaḥ bhavanti vipratiṣedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {3/18} tamādīnām avakāśaḥ prakarṣasya vacanam īṣadasamāpteḥ avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {4/18} paṭutaraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {5/18} paṭutamaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {6/18} kalpādīnām īṣadasamāpteḥ vacanam prakarṣasya avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {7/18} paṭukalpaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {8/18} mṛdukalpaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {9/18} ubhayavacane ubhayam prāpnoti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {10/18} paṭukalpataraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {11/18} mṛdukalpataraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {12/18} kalpādayaḥ bhavanti vipratiṣedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {13/18} yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {14/18} <V>tamādiḥ īṣatpradhānāt</V> . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {15/18} tamādiḥ īṣatpradhānāt api bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {16/18} asya prakarṣaḥ asti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {17/18} tasya prakarṣe bhaviṣyati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {18/18} kasya ca prakarṣaḥ asti. prakṛteḥ eva . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {1/10} kim ayam subantasya prāk ṭeḥ bhavati āhosvit ṅyāpprātipadikasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {2/10} kutaḥ sandehaḥ . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {3/10} ubhayam prakṛtam . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {4/10} anyatarat śakyam viśeṣayitum . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {5/10} kim ca ataḥ . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {6/10} yadi subantasya yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti na sidhyati . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {7/10} atha prātipadikasya tvayakā mayakā tvayaki mayaki iti atra api prāpnoti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {8/10} astu subantasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {9/10} katham yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {10/10} anokārasakārabhakārādau iti vaktavyam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {1/7} <V>akacprakaraṇe tūṣṇīmaḥ kām</V> . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {2/7} akacprakaraṇe tūṣṇīmaḥ kām vaktavyaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {3/7} āsitavyam kila tūṣṇīkām etat paśyataḥ cintitam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {4/7} <V>śīle kaḥ malopaḥ ca</V> . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {5/7} śīle kaḥ malopaḥ ca vaktavyaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {6/7} tūṣṇīśīlaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {7/7} tūṣṇīkaḥ . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {1/8} iha bhinatti chinatti iti śanami kṛte śap prāpnoti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {2/8} bahukṛtam bahubhuktam bahupītam iti bahuci kṛte kalpādayaḥ prāpnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {3/8} uccakaiḥ nīcakaiḥ akaci kṛte kādayaḥ prāpnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {4/8} nanu ca śnambahujakacaḥ apavādāḥ te bādhakāḥ bhaviṣyanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {5/8} <V>śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ</V> . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {6/8} śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ vaktavyaḥ . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {7/8} samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {8/8} nānādeśatvāt na prāpnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {1/31} <V>kavidheḥ tamādayaḥ pūrvavipratiṣiddham</V> . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {2/31} kavidheḥ tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {3/31} kavidheḥ avakāśaḥ kutsādīnām vacanam prakarṣasya avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {4/31} paṭukaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {5/31} mṛdukaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {6/31} tamādīnām avakāśaḥ prakarṣasya vacanam kutsādīnām avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {7/31} paṭutaraḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {8/31} paṭutamaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {9/31} ubhayavacane ubhayam prāpnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {10/31} paṭutarakaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {11/31} paṭutamakaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {12/31} tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {13/31} <V>kadā cit chinnakatarādayaḥ</V> . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {14/31} kadā cit chinnakatarādayaḥ bhavanti vipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {15/31} chinnakataram . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {16/31} chinnakatamam .<V> ekadeśipradhānaḥ ca samāsaḥ</V> . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {17/31} ekadeśipradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {18/31} ardhapippalikā . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {19/31} ardhakośātakikā . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {20/31} <V>uttarapadārthapradhānaḥ ca sañjñāyām kanvidhyartham</V> . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {21/31} uttarapadārthapradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {22/31} kim prayojanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {23/31} sañjñāyām kanvidhyartham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {24/31} sañjñāyām kan yathā syāt . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {25/31} navagrāmakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {26/31} navarāṣṭrakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {27/31} navanagarakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {28/31} <V>kadā cit dvandvaḥ</V> . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {29/31} kadā cit dvandvaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {30/31} plakṣakanyagrodakau . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {31/31} plakṣanyagrodhakau iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {1/41} iha kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt tasya arthasya pratyayaḥ na prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {2/41} na eṣaḥ doṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {3/41} kutsitasya anukampāyām bhaviṣyati anukampitasya kutsāyām . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {4/41} atha vā <V>svārtham abhidhāyaḥ śabdaḥ nirapekṣaḥ dravyam āha samavetam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {5/41} samavetasya ca vacane liṅgam vacanam vibhaktim ca . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {6/41} abhidhāya tān viśeṣān apekṣamāṇaḥ ca kṛtsnamātmānam priyakutsanādiṣu punaḥ pravartate asau vibhaktyantaḥ</V> . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {7/41} katham punaḥ idam vijñāyate : kutsitādīnām arthe iti āhosvit kutsitādisamānādhikaraṇāt iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {8/41} kaḥ ca atra viśeṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {9/41} <V>kutsidādīnām arthe cet liṅgavacanānupapattiḥ</V> . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {10/41} kutsidādīnām arthe cet liṅgavacanayoḥ anupapattiḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {11/41} paṭukam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {12/41} paṭukā . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {13/41} paṭukaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {14/41} paṭukau . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {15/41} paṭukāḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {16/41} ekaḥ ayam arthaḥ kutsitam nāma . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {17/41} tasya ekatvāt ekavacanam eva prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {18/41} asti tarhi kutsitādisamānādhikaraṇāt iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {19/41} <V>kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ yathā ṭābādiṣu</V> . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {20/41} kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati yathā ṭābādiṣu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {21/41} katham ca ṭābādiṣu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {22/41} uktam tatra strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {23/41} evam iha api kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {24/41} idam ghṛtakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {25/41} idam tailakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {26/41} idamśabdāt api prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {27/41} <V>siddham tu yena kutsitādivacanam tadyuktāt svārthe pratyayavidhānāt</V> . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {28/41} siddham etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {29/41} katham . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {30/41} yena kutsitādayaḥ arthāḥ gamyante tadyuktāt svārthe pratyayaḥ bhavati iti vaktavyam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {31/41} sidhyati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {32/41} sūtram tarhi bhidyate . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {33/41} yathānyāsam eva astu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {34/41} nanu ca uktam kutsidādīnām arthe cet liṅgavacanānupapattiḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {35/41} na eṣaḥ doṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {36/41} na ayam pratyayārthaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {37/41} kim tarhi prakṛtyarthaviśeṣaṇam etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {38/41} kutsitādiṣu yat prātipadikam vartate tasmāt kādayaḥ bhavanti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {39/41} kasmin arthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {40/41} svārthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {41/41} svāṛthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.83.1) P II.425.2 - 12 R IV.237 {1/29} <V>caturthyāt</V> . (5.3.83.1) P II.425.2 - 12 R IV.237 {2/29} caturthyāt lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {3/29} bṛhaspatidattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {4/29} bṛhaspatikaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {5/29} prajāpatidattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {6/29} prajāpatikaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {7/29} <V>anajādau ca</V> . (5.3.83.1) P II.425.2 - 12 R IV.237 {8/29} anajādau ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {9/29} devadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {10/29} devakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {11/29} yajñadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {12/29} yajñakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {13/29} <V>lopaḥ pūrvapadasya ca</V> . (5.3.83.1) P II.425.2 - 12 R IV.237 {14/29} pūrvapadasya ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {15/29} devadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {16/29} dattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {17/29} yajñadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {18/29} dattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {19/29} <V>apratyaye tathā eva iṣṭaḥ</V> . (5.3.83.1) P II.425.2 - 12 R IV.237 {20/29} devadattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {21/29} dattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {22/29} yajñadattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {23/29} dattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {24/29} <V>uvarṇāt laḥ ilasya ca</V> . (5.3.83.1) P II.425.2 - 12 R IV.237 {25/29} uvarṇāt ilasya ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {26/29} bhānudattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {27/29} bhānulaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {28/29} vasudattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {29/29} vasulaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {1/16} atha ṭhaggrahaṇam kimartham na ike kṛte ajādau iti eva siddham . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {2/16} ṭhaggrahaṇam ukaḥ dvitīyatve kavidhānārtham</V> . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {3/16} ṭhaggrahaṇam kriyate ukaḥ dvitīyatve kavidhiḥ yathā syāt . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {4/16} vāyudattakaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {5/16} vāyukaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {6/16} pitṛdattakaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {7/16} pitṛkaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {8/16} <V>ajādilakṣaṇe hi māthikādivat prasaṅgaḥ</V> . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {9/16} ajādilakṣaṇe hi māthikādivat prasajyeta . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {10/16} tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {11/16} <V>dvitīyāt acaḥ lope sandhyakṣaradvitīyatve tadādeḥ lopavacanam</V> . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {12/16} dvitīyāt acaḥ lope kartavye sandhyakṣaradvitīyatve tadādeḥ lopaḥ vaktavyaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {13/16} lahoḍaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {14/16} lahikaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {15/16} kahoḍaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {16/16} kahikaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {1/22} <V>varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām</V> . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {2/22} varuṇādīnām ca tṛtīyāt lopaḥ ucyate . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {3/22} saḥ ca akṛtasandhīnām vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {4/22} suparyāśīrdattaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {5/22} suparikaḥ , supariyaḥ , suparilaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {6/22} iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {7/22} tatra kaḥ doṣaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {8/22} jaśtvam na syāt . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {9/22} ṣaḍike jaśtve uktam</V> . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {10/22} kim uktam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {11/22} siddham acaḥ sthānivatvāt iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {12/22} yadi evam <V>vācikādiṣu padavṛttapratiṣedhaḥ</V> . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {13/22} vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {14/22} <V>siddham ekākṣarapūrvapadānām uttarapadalopavacanāt</V> . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {15/22} siddham etat . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {16/22} katham . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {17/22} ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {18/22} iha api tarhi prāpnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {19/22} ṣaḍaṅguliḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {20/22} ṣaḍikaḥ iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {21/22} <V>ṣaṣaḥ ṭhājādivacanāt siddham</V> . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {22/22} ṣaṣaḥ ṭhājādivacanāt siddham etat . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {1/10} kimartham imau ubhau arthau nirdiśyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {2/10} na etayoḥ āvaśyakaḥ samāveśaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {3/10} alpam ghṛtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {4/10} alpam tailam iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {5/10} na kaḥ cit āha hrasvam ghṛtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {6/10} hrasvam tailam iti . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {7/10} tathā hrasvaḥ paṭaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {8/10} hrasvaḥ śāṭakaḥ iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {9/10} na kaḥ cit āha alpaḥ paṭaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {10/10} alpaḥ śāṭakaḥ iti . (5.3.88) P II.427.2 - 7 R IV.241 {1/13} <V>kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ</V> . (5.3.88) P II.427.2 - 7 R IV.241 {2/13} kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ vaktavyaḥ . (5.3.88) P II.427.2 - 7 R IV.241 {3/13} kuṭī . (5.3.88) P II.427.2 - 7 R IV.241 {4/13} kuṭīraḥ . (5.3.88) P II.427.2 - 7 R IV.241 {5/13} śamī . (5.3.88) P II.427.2 - 7 R IV.241 {6/13} śamīraḥ . (5.3.88) P II.427.2 - 7 R IV.241 {7/13} śuṇḍā . (5.3.88) P II.427.2 - 7 R IV.241 {8/13} śuṇḍāraḥ iti . (5.3.88) P II.427.2 - 7 R IV.241 {9/13} kim punaḥ kāraṇam na sidhyati . (5.3.88) P II.427.2 - 7 R IV.241 {10/13} svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.88) P II.427.2 - 7 R IV.241 {11/13} <V>uktam vā</V> . (5.3.88) P II.427.2 - 7 R IV.241 {12/13} kim uktam . (5.3.88) P II.427.2 - 7 R IV.241 {13/13} svāṛthikāḥ ativartante api liṅgavacanāni iti . (5.3.91) P II.427.9 - 13 R IV.241 {1/7} <V>vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ</V> . (5.3.91) P II.427.9 - 13 R IV.241 {2/7} vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {3/7} kṛśaḥ vatsaḥ vatsataraḥ iti mā bhūt iti . (5.3.91) P II.427.9 - 13 R IV.241 {4/7} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {5/7} na vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {6/7} yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . (5.3.91) P II.427.9 - 13 R IV.241 {7/7} na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {1/12} <V>kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam</V> . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {2/12} kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {3/12} kim kāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {4/12} bahirdhāraṇam nirdhāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {5/12} yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {6/12} aparaḥ āha : bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {7/12} kim kāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {8/12} kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {9/12} dvyekayoḥ punaḥ nirjñātam . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {10/12} nirjñātatvāt dvyekayoḥ paripraśnaḥ na . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {11/12} paripraśnābhāvāt kim eva na asti . (5.3.92 - 93) P II.427.16 - 428.4 R IV. 242 {12/12} kutaḥ pratyayaḥ . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {1/7} prāgvacanam kimartham . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {2/7} vibhāṣā yathā syāt . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {3/7} <V>prāgvacanānarthakyam ca vibhāṣāprakaraṇāt</V> . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {4/7} prāgvacanam anarthakam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {5/7} kim kāraṇam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {6/7} prakṛtā mahāvibhāṣā . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {7/7} taya eva siddham . (5.3.95) P II.428.11 - 15 R IV.243 {1/12} avakṣepaṇe kan vidhīyate kutsite kaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {2/12} kaḥ etayoḥ arthayoḥ viśeṣaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {3/12} avakṣepaṇam karaṇam kutsitam karma . (5.3.95) P II.428.11 - 15 R IV.243 {4/12} avakṣepaṇam vai kutsitam karaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {5/12} tena yat kutysyate tat api kutsitam bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {6/12} tatra kutsitam iti eva siddham bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {7/12} evam tarhi yat parasya kutsārtham upādīyate tat iha udāharaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {8/12} vyākaraṇakena nāma ayam garvitaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {9/12} yājñikyena nāma ayam garvitaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {10/12} yat svakutsārtham kutsārtham upādīyate tat tatra udāharaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {11/12} devadattakaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {12/12} yajñadattakaḥ . (5.3.98) P II.428.17 - 20 R IV.243 {1/6} kimartham manuṣye lup ucyate na luk eva ucyeta . (5.3.98) P II.428.17 - 20 R IV.243 {2/6} <V>liṅgasiddhyartham lup manuṣye</V> . (5.3.98) P II.428.17 - 20 R IV.243 {3/6} liṅgasiddhyartham manuṣye lup ucyate . (5.3.98) P II.428.17 - 20 R IV.243 {4/6} cañcā iva cañcā . (5.3.98) P II.428.17 - 20 R IV.243 {5/6} vadhrikā iva vadhrikā . (5.3.98) P II.428.17 - 20 R IV.243 {6/6} kharakuṭī iva kharakuṭī . (5.3.99) P II.429.2 - 4 R IV.244 {1/9} apaṇye iti ucyate . (5.3.99) P II.429.2 - 4 R IV.244 {2/9} tatra idam na sidhyati . (5.3.99) P II.429.2 - 4 R IV.244 {3/9} śivaḥ . (5.3.99) P II.429.2 - 4 R IV.244 {4/9} skandaḥ . (5.3.99) P II.429.2 - 4 R IV.244 {5/9} viśākhaḥ iti . (5.3.99) P II.429.2 - 4 R IV.244 {6/9} kim kāraṇam . (5.3.99) P II.429.2 - 4 R IV.244 {7/9} mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ . (5.3.99) P II.429.2 - 4 R IV.244 {8/9} bhavet tāsu na syāt . (5.3.99) P II.429.2 - 4 R IV.244 {9/9} yāḥ tu etāḥ sampratipūjārthāḥ tāsu bhaviṣyati . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {1/9} tat iti anena kim pratinirdiśyate . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {2/9} chaḥ . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {3/9} katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {4/9} evam tarhi ivārthaḥ . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {5/9} yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {6/9} evam tarhi dvau ivārthau . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {7/9} katham . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {8/9} kākāgamanam iva tālapatanam iva kākatālam . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {9/9} kākatālam iva kākatālīyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {1/13} <V>aṇaḥ gotrāt gotravacanam</V> . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {2/13} aṇaḥ gotrāt gotragrahaṇam kartavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {3/13} gotrāt iti vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {4/13} iha mā bhūt . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {5/13} ābhijitaḥ muhūrtaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {6/13} ābhijitaḥ sthālīpākaḥ iti . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {7/13} gotram iti ca vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {8/13} kim prayojanam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {9/13} ābhijitakaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {10/13} gotrāśrayaḥ vuñ yathā syāt . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {11/13} gotram iti śakyam akartum . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {12/13} katham ābhijitakaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {13/13} gotrāt ayam svārthikaḥ gotram eva bhavati . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |