Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(5.4.1) P II.430.2 - 4 R IV.247 {1/6} <V>pādaśatagrahaṇam anarthakam anyatra api darśanāt</V> . (5.4.1) P II.430.2 - 4 R IV.247 {2/6} pādaśatagrahaṇam anarthakam . (5.4.1) P II.430.2 - 4 R IV.247 {3/6} kim kāraṇam . (5.4.1) P II.430.2 - 4 R IV.247 {4/6} anyatra api darśanāt . (5.4.1) P II.430.2 - 4 R IV.247 {5/6} anyatra api hi vun dṛśyate . (5.4.1) P II.430.2 - 4 R IV.247 {6/6} dvimodikām dadāti . (5.4.3) P II.430.6 - 7 R IV.247 {1/4} <V>kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam</V> . (5.4.3) P II.430.6 - 7 R IV.247 {2/4} kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam kartavyam . (5.4.3) P II.430.6 - 7 R IV.247 {3/4} ca~catkaḥ . (5.4.3) P II.430.6 - 7 R IV.247 {4/4} bṛhatkaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {1/15} <V>anatyantagatau ktāntāt tamādayaḥ pūrvavipratiṣiddham</V> . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {2/15} anatyantagatau ktāntāt tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {3/15} anatyantagatau ktāntāt kan bhavati iti asya avakāśaḥ anatyantagateḥ vacanam prakarṣasya avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {4/15} bhinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {5/15} chinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {6/15} tamādīnām avakāśaḥ prakarṣasya vacanam anatyantagateḥ avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {7/15} paṭutaraḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {8/15} paṭutamaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {9/15} ubhayavacane ubhayam prāpnoti . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {10/15} bhinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {11/15} chinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {12/15} tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {13/15} <V>tadantāt ca svārthe kanvacanam</V> . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {14/15} tadantāt ca svārthe kan vaktavyaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {15/15} bhinnatarakam . (5.4.5) P II.431.2 - 4 R IV.248 {1/5} sāmivacane pratiṣedhānarthakyam prakṛtyabhihitatvāt . (5.4.5) P II.431.2 - 4 R IV.248 {2/5} sāmivacane pratiṣedhaḥ anarthakaḥ . (5.4.5) P II.431.2 - 4 R IV.248 {3/5} kim kāraṇam . (5.4.5) P II.431.2 - 4 R IV.248 {4/5} prakṛtyabhihitatvāt . (5.4.5) P II.431.2 - 4 R IV.248 {5/5} prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {1/39} <V>adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt</V> . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {2/39} adhyuttarapadāt pratyayavidheḥ anupapattiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {3/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {4/39} vigrahābhāvāt . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {5/39} vigrahapūrvikā taddhitotpattiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {6/39} na ca adhyuttarapadena vigrahaḥ dṛśyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {7/39} <V>tasmāt tatra idam iti sadhīnar</V> . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {8/39} tasmāt tatra idam iti sadhīnar pratyayaḥ vaktavyaḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {9/39} rājani idam rājādhīnam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {10/39} yadi sadhīnar kriyate sakārasya itsañjñā na prāpnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {11/39} iha ca śryadhīnaḥ bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {12/39} sūtram ca bhidyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {13/39} yathānyāsam eva astu . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {14/39} nanu ca uktam adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {15/39} na eṣaḥ doṣaḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {16/39} asti kāraṇam yena atra vigrahaḥ na bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {17/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {18/39} nityapratyayaḥ ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {19/39} ke punaḥ nityapratyayāḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {20/39} tamādayaḥ prāk kanaḥ ñyādayaḥ prāk vunaḥ āmādayaḥ prāk mayaṭaḥ bṛhatījātyantāḥ samāsāntāḥ ca iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {21/39} evam tarhi na ayam pratyayavidhiḥ upālabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {22/39} kim tarhi . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {23/39} prakṛtiḥ upālabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {24/39} adhyuttarapadā prakṛtiḥ na asti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {25/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {26/39} vigrahābhāvāt . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {27/39} vigrahapūrvikā samāsavṛttiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {28/39} na ca adhinā vigrahaḥ dṛśyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {29/39} evam tarhi bahuvrīhiḥ bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {30/39} kim kṛtam bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {31/39} bhavati vai kaḥ cit asvapadavigrahaḥ api bahuvrīhiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {32/39} tat yathā śobhanam mukham asyāḥ sumukhī iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {33/39} na evam śakyam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {34/39} iha hi mahadadhīnam iti āttvakapau prasajyeyātām . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {35/39} evam tarhi avyayībhāvaḥ bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {36/39} evam api adheḥ pūrvanipātaḥ prāpnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {37/39} rājadantādiṣu pāṭhaḥ kariṣyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {38/39} atha vā saptamīsamāsaḥ ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {39/39} adhiḥ śauṇḍādiṣu paṭhyate . (5.4.8) P II.432.2 - 5 R IV.251 {1/8} diggrahaṇam kimartham . (5.4.8) P II.432.2 - 5 R IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā śikhā iti atra api prasajyeta . (5.4.8) P II.432.2 - 5 R IV.251 {3/8} diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (5.4.8) P II.432.2 - 5 R IV.251 {4/8} atha strīgrahaṇam kimartham yāvatā dikśabdaḥ strīviṣayaḥ eva . (5.4.8) P II.432.2 - 5 R IV.251 {5/8} bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api . (5.4.8) P II.432.2 - 5 R IV.251 {6/8} tat yathā prāk prācīnam . (5.4.8) P II.432.2 - 5 R IV.251 {7/8} pratyak pratīcīnam . (5.4.8) P II.432.2 - 5 R IV.251 {8/8} ucak udīcīnam . (5.4.14) P II.432.7 - 10 R IV.252 {1/5} strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.4.14) P II.432.7 - 10 R IV.252 {2/5} evam tarhi siddhe sati yat strīgrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni . (5.4.14) P II.432.7 - 10 R IV.252 {3/5} kim etasya jñāpane prayojanam . (5.4.14) P II.432.7 - 10 R IV.252 {4/5} guḍakalpā drākṣā . (5.4.14) P II.432.7 - 10 R IV.252 {5/5} tailakalpā prasannā payaskalpā yavāgūḥ iti etat siddham bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {1/48} sakṛdādeśe abhyāvṛttigrahaṇam nivartyam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {2/48} kim prayojanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {3/48} punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {4/48} na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {5/48} atha kriyāgrahaṇam anuvartate āhosvit na . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {6/48} kim ca arthaḥ anuvṛttyā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {7/48} bāḍham arthaḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {8/48} iha mā bhūt : ekaḥ bhuṅkte iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {9/48} atha anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {10/48} ekaḥ pākaḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {11/48} pūrvayoḥ ca yogayoḥ kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {12/48} dvau pākau. trayaḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {13/48} catvāraḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {14/48} pañca pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {15/48} daśa pākāḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {16/48} na etat kriyāgaṇanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {17/48} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {18/48} dravyagaṇanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {19/48} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {20/48} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {21/48} iha api tarhi dravyagaṇanāt na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {22/48} sakṛt bhuktvā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {23/48} sakṛt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {24/48} pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {25/48} yadi khalu api punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ dviḥ āvṛtte sakṛt iti syāt triḥ āvṛtte dviḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {26/48} evam tarhi anuvartate abhyāvṛttigrahaṇam na tu punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {27/48} kim tarhi abhimukḥī pravṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {28/48} pūrvā ca pare prati abhimukḥī pare ca pūrvām prati abhimukhyau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {29/48} yat api ucyate anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {30/48} ekaḥ pākaḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {31/48} pūrvayoḥ ca yogayoḥ kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {32/48} dvau pākau. trayaḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {33/48} catvāraḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {34/48} pañca pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {35/48} daśa pākāḥ iti parihṛtam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {36/48} na etat kriyāgaṇanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {37/48} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {38/48} dravyagaṇanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {39/48} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {40/48} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {41/48} nanu ca uktam iha api tarhi dravyagaṇanāt na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {42/48} sakṛt bhuktvā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {43/48} sakṛt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {44/48} pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {45/48} na eṣaḥ doṣaḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {46/48} kriyāgaṇanāt bhaviṣyati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {47/48} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {48/48} kṛdabhihitaḥ bhāvaḥ dravyavat api kriyāvat api bhavati . (5.4.24) P II.433.12 - 14 R IV.256 {1/9} devatāntāt iti ucyate . (5.4.24) P II.433.12 - 14 R IV.256 {2/9} tata idam na sidhyati . (5.4.24) P II.433.12 - 14 R IV.256 {3/9} pitṛdevatyam iti . (5.4.24) P II.433.12 - 14 R IV.256 {4/9} kim kāraṇam . (5.4.24) P II.433.12 - 14 R IV.256 {5/9} na hi lpitaraḥ devatā . (5.4.24) P II.433.12 - 14 R IV.256 {6/9} na eṣaḥ doṣaḥ . (5.4.24) P II.433.12 - 14 R IV.256 {7/9} diveḥ aiśvaryakarmaṇaḥ devaḥ . (5.4.24) P II.433.12 - 14 R IV.256 {8/9} tasmāt svārthe tal . (5.4.24) P II.433.12 - 14 R IV.256 {9/9} evam ca kṛtvā devadevatyam api siddham bhavati . (5.4.27) P II.433.16 - 20 R IV.256 {1/9} <V>tali strīliṅgavacanam</V> . (5.4.27) P II.433.16 - 20 R IV.256 {2/9} tali strīliṅgam vaktavyam . (5.4.27) P II.433.16 - 20 R IV.256 {3/9} devatā . (5.4.27) P II.433.16 - 20 R IV.256 {4/9} kim punaḥ kāraṇam na sidhyati . (5.4.27) P II.433.16 - 20 R IV.256 {5/9} devaśabdaḥ ayam puṃliṅgaḥ svārthikaḥ ca ayam . (5.4.27) P II.433.16 - 20 R IV.256 {6/9} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.4.27) P II.433.16 - 20 R IV.256 {7/9} <V>uktam vā</V> . (5.4.27) P II.433.16 - 20 R IV.256 {8/9} kim uktam . (5.4.27) P II.433.16 - 20 R IV.256 {9/9} svārthikāḥ ativartante api liṅgavacanāni iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {1/88} <V>lohitāt liṅgabādhanam vā</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {2/88} lohitāt liṅgabādhanam vā iti vaktavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {3/88} lohitika . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {4/88} lohinikā . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {5/88} <V>akṣarasamūhe chandasaḥ upasaṅkhyānam</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {6/88} akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {7/88} o śrāvaya iti caturakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {8/88} astu śrauṣaṭ iti caturakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {9/88} ye yajāmahe iti pañcākṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {10/88} yaja iti dvyakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {11/88} dvyakṣaraḥ vaṣaṭkāraḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {12/88} eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {13/88} <V>chandasi bahubhirvasavyairupasaṅkhyānam</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {14/88} chandasi bahubhirvasavyairupasaṅkhyānam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {15/88} hastau pṛṇasva bahuviḥ vasavyaiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {16/88} <V>agnirīśevasavyasya</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {17/88} agnirīśevasavyasya upasaṅkhyānam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {18/88} <V>uktam vā</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {19/88} kim uktam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {20/88} svārthavijñānāt siddham iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {21/88} apasyaḥ vasānāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {22/88} apaḥ vasānāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {23/88} sve okye . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {24/88} sve oke . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {25/88} kavyaḥ asi havyasūdana . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {26/88} kaviḥ asi . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {27/88} raudreṇa anīkena kavyatāyai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {28/88} kavitayai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {29/88} āmuṣyāyaṇasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {30/88} amuṣyaputrasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {31/88} kṣemyasya īśe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {32/88} kṣemasya īśe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {33/88} kṣemyam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {34/88} kṣemam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {35/88} āyuḥ varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {36/88} varcaḥ eva varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {37/88} niṣkevalyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {38/88} niṣkevalam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {39/88} ukthyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {40/88} uktham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {41/88} janyam tābhiḥ sajanyam tābhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {42/88} janam tābhiḥ sajanaṃ tābhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {43/88} stomaiḥ janayāmi navyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {44/88} navam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {45/88} pra naḥ navyebhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {46/88} navaiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {47/88} brahma pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {48/88} pāthaḥ pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {49/88} tanuṣu pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {50/88} pūrvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {51/88} pūrvyāhaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {52/88} pūrvāhaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {53/88} pūrvyāḥ viśaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {54/88} pūrvāḥ viśaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {55/88} pūrvyāsaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {56/88} pūrvāsaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {57/88} saḥ pra pūrvyaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {58/88} saḥ pra pūrvaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {59/88} agnim vai pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {60/88} pūrvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {61/88} tam juṣasva yaviṣṭhya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {62/88} yaviṣṭha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {63/88} hotravāham yaviṣṭhyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {64/88} yaviṣṭham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {65/88} tvam ha yat yaviṣṭhya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {66/88} yaviṣṭha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {67/88} samāvat vasati samāvat gṛhṇāti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {68/88} samam vasati samam gṛhṇāti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {69/88} samāvat devayajñe hastau . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {70/88} samam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {71/88} samāvat vīryāvahāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {72/88} samāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {73/88} samāvat vIryāṇi karoti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {74/88} samāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {75/88} u īvate u lokam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {76/88} yaḥ īvate brahmaṇe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {77/88} yaḥ iyate . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {78/88} <V>navasya nūtnaptanakhāḥ ca</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {79/88} navasya nū iti ayam ādeśaḥ vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {80/88} nūtnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {81/88} nūtanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {82/88} navīnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {83/88} <V>naḥ ca purāṇe prāt</V> . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {84/88} naḥ ca purāṇe prāt vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {85/88} praṇam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {86/88} pratnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {87/88} pratanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {88/88} prīṇam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {1/51} tat iti anena kim pratinirdiśyate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {2/51} vāk eva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {3/51} yat eva vācā vyavahiryate tat karmaṇā kriyate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {4/51} <V>aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {5/51} aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {6/51} kaulālaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {7/51} vāṛuḍaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {8/51} naiṣādaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {9/51} cāṇḍālaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {10/51} āmitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {11/51} <V>bhāgarūpanāmabhyaḥ dheyaḥ</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {12/51} bhāgarūpanāmabhyaḥ dheyaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {13/51} bhāgadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {14/51} rūpadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {15/51} nāmadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {16/51} <V>mitrāt chandasi</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {17/51} mitrāt chandasi dheyaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {18/51} mitradheye yatasva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {19/51} <V>aṇ amitrāt ca</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {20/51} aṇ amitrāt ca iti vaktavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {21/51} maitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {22/51} āmitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {23/51} sānnāyyānujāvarānuṣūkacātuṣprāśyarākṣoghnavaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāni nipātnyante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {24/51} sānnāyyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {25/51} ānujāvaraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {26/51} ānuṣūkaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {27/51} cātuṣprāśyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {28/51} rākṣoghnaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {29/51} vaiyātaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {30/51} vaikṛtaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {31/51} vārivaskṛtaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {32/51} āgrāyaṇaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {33/51} āgrahāyaṇaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {34/51} sāntapanaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {35/51} <V>agnīdhrasādhāraṇāt añ</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {36/51} agnīdhrasādhāraṇāt añ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {37/51} āgnīdhram . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {38/51} sādhāraṇam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {39/51} <V>ayavasamarudbhyām chandasi</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {40/51} ayavasamarudbhyām chandasi añ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {41/51} āyavase vardhante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {42/51} mārutam śardhaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {43/51} <V>navasūramartayaviṣṭhebhyaḥ yat</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {44/51} navasūramartayaviṣṭhebhyaḥ yat vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {45/51} navyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {46/51} sūryaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {47/51} martyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {48/51} yaviṣthyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {49/51} <V>kṣemāt yaḥ</V> . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {50/51} kṣemāt yaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {51/51} kṣemyaḥ tiṣṭhan prataraṇaḥ suvīraḥ . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {1/7} <V>bahvalpārthāt maṅgalavacanam</V> [R: <V>maṅgalāmaṅgalavacanam] </V>. bahvalpārthāt maṅgalavacanam [maṅgalāmaṅgalavacanam ] kartavyam . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {2/7} bahuśaḥ dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {3/7} aniṣṭeṣu śrāddhādiṣu mā bhūt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {4/7} iṣṭeṣu prāśitrādiṣu yathā syāt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {5/7} alpaśaḥ dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {6/7} iṣṭeṣu prāśitrādiṣu mā bhūt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {7/7} aniṣṭeṣu śrāddhādiṣu yathā syāt . (5.4.44) P II.436.11 - 12 R IV. 261 {1/5} <V>tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam</V> . (5.4.44) P II.436.11 - 12 R IV. 261 {2/5} tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam kartavyam . (5.4.44) P II.436.11 - 12 R IV. 261 {3/5} āditaḥ . (5.4.44) P II.436.11 - 12 R IV. 261 {4/5} madhyataḥ . (5.4.44) P II.436.11 - 12 R IV. 261 {5/5} antataḥ . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {1/21} <V>cvividhau abhūtatadbhāvagrahaṇam</V> . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {2/21} cvividhau abhūtatadbhāvagrahaṇam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {3/21} iha mā bhūt . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {4/21} sampadyante yavāḥ . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {5/21} sampadyante śālayaḥ iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {6/21} atha kriyamāṇe api vā abhūtatadbhāvagrahaṇe iha kasmāt na bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {7/21} sampadyante asmin kṣetra śālayaḥ iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {8/21} <V>prakṛtivivakṣāgrahaṇam ca</V> . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {9/21} prakṛtivivakṣāgrahaṇam ca kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {10/21} <V>samīpādibhyaḥ upasaṅkhyānam</V> . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {11/21} samīpādibhyaḥ upasaṅkhyānam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {12/21} samīpī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {13/21} abhyāśī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {14/21} antikī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {15/21} kim punaḥ kāraṇam na sidhyati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {16/21} na hi asamīpam samīpam bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {17/21} kim tarhi . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {18/21} asamīpastham samīpastham bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {19/21} tat tarhi vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {20/21} na vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {21/21} tātsthyāt tācchabdyam bhaviṣyati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {1/17} kimarthaḥ cakāraḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {2/17} svarārthaḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {3/17} citaḥ antaḥ udāttatḥ bhavati iti udāttatvam yathā syāt . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {4/17} na etat asti prayojanam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {5/17} ekāc ayam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {6/17} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {7/17} pratyayasvareṇa eva siddham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {8/17} ataḥ uttaram paṭhati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {9/17} ḍāci citkaraṇam viśeṣaṇārtham</V> . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {10/17} ḍāci citkaraṇam kriyate viśeṣaṇārtham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {11/17} kva viśeṣaṇāṛthena arthaḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {12/17} lohitādiḍājbhyaḥ kyaṣ iti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {13/17} ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {14/17} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {15/17} iha tarhi prāpnoti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {16/17} nābhā pṛthivyāḥ nihitaḥ davidyutat . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {17/17} tasmāt cakāraḥ kartavyaḥ . (5.4.67) P II.437.14 R IV.263 {1/2} bhadrāt ca iti vaktavyam . (5.4.67) P II.437.14 R IV.263 {2/2} bhadrā karoti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {1/70} antagrahaṇam kimartham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {2/70} antaḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {3/70} na eatat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {4/70} pratyayparatvena api etat siddham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {5/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {6/70} tadgrahaṇena grahaṇam yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {7/70} kāni punaḥ tadgrahaṇasya prayojanāni . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {8/70} <V>prayojanam avyayībhāvadvigudvandvatatpuruṣabahuvrīhisañjñāḥ</V> . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {9/70} avyayībhāvaḥ prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {10/70} pratirājam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {11/70} uparājam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {12/70} avyayībhāvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {13/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {14/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {15/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {16/70} na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {17/70} avyayībhāva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {18/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {19/70} dvigusañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {20/70} pañcagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {21/70} daśagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {22/70} dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {23/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {24/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {25/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {26/70} dvipurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {27/70} tripurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {28/70} dvigoḥ akārāntāt iti īkāraḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {29/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {30/70} puraśabdaḥ ayam akārāntaḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {31/70} tena samāsaḥ bhaviṣyati . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {32/70} ātaḥ ca akārāntaḥ iti āha . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {33/70} kṣeme subhikṣe kṛtasañcayāni purāṇi vinayanti kopam iti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {34/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {35/70} dvidhurī tridhurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {36/70} dvigoḥ akārāntāt iti ṅīp yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {37/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {38/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {39/70} dvandvasañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {40/70} vāktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {41/70} sraktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {42/70} dvandvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {43/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {44/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {45/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {46/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {47/70} kośaḥ ca niṣat ca kośaniṣadam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {48/70} kośaniṣadinī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {49/70} dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {50/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {51/70} tatpuruṣa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {52/70} tatpuruṣasañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {53/70} paramadhurā uttamadhurā . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {54/70} paravat liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {55/70} na etat asti prayjonam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {56/70} uttarapadārthapradhānaḥ tatpuruṣaḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {57/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {58/70} ardhadhurā . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {59/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {60/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {61/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {62/70} idam tarhi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {63/70} nirdhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {64/70} avyayam tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {65/70} tatpuruṣa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {66/70} bahuvrīhi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {67/70} bahuvrīhisañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {68/70} uccadhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {69/70} nīcadhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {70/70} bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt . (5.4.69.1) P II.438.23 - 26 R II.265 {1/8} idam vipratiṣiddham . (5.4.69.1) P II.438.23 - 26 R II.265 {2/8} kaḥ pratiṣedhaḥ . (5.4.69.1) P II.438.23 - 26 R II.265 {3/8} parigaṇitābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra kā cit pūjanāntā prakṛtiḥ nirdiśyate . (5.4.69.1) P II.438.23 - 26 R II.265 {4/8} na etat vipratiṣiddham . (5.4.69.1) P II.438.23 - 26 R II.265 {5/8} na evam vijñāyate . (5.4.69.1) P II.438.23 - 26 R II.265 {6/8} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti iti . (5.4.69.1) P II.438.23 - 26 R II.265 {7/8} katham tarhi . (5.4.69.1) P II.438.23 - 26 R II.265 {8/8} na cet tāḥ pūjanāt parāḥ bhavanti iti . (5.4.69.2) P II.439.1 - 5 R IV.265 {1/12} <V>pūjāyām svatigrahaṇam</V> . (5.4.69.2) P II.439.1 - 5 R IV.265 {2/12} pūjāyām svatigrahaṇam kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {3/12} surājā . (5.4.69.2) P II.439.1 - 5 R IV.265 {4/12} atirājā . (5.4.69.2) P II.439.1 - 5 R IV.265 {5/12} kva mā bhūt . (5.4.69.2) P II.439.1 - 5 R IV.265 {6/12} paramagavaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {7/12} uttamagavaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {8/12} <V>prāgbahuvrīhigrahaṇam ca</V> . (5.4.69.2) P II.439.1 - 5 R IV.265 {9/12} prāgbahuvrīhigrahaṇam ca kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {10/12} iha mā bhūt . (5.4.69.2) P II.439.1 - 5 R IV.265 {11/12} svakṣaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {12/12} atyakṣaḥ iti . (5.4.70) P II.439.7 - 8 R IV.266 {1/5} kṣepe iti kimartham . (5.4.70) P II.439.7 - 8 R IV.266 {2/5} kasya rājā kiṃrājā . (5.4.70) P II.439.7 - 8 R IV.266 {3/5} kṣepe iti śakyam akartum . (5.4.70) P II.439.7 - 8 R IV.266 {4/5} kasmāt na bhavati kasya rājā kiṃrājā iti . (5.4.70) P II.439.7 - 8 R IV.266 {5/5} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (5.4.73) P II.439.10 - 17 R IV.266 {1/17} ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam nistriṃśādyartham</V> . (5.4.73) P II.439.10 - 17 R IV.266 {2/17} ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam kartavyam . (5.4.73) P II.439.10 - 17 R IV.266 {3/17} kim prayojanam . (5.4.73) P II.439.10 - 17 R IV.266 {4/17} nistriṃśādyartham . (5.4.73) P II.439.10 - 17 R IV.266 {5/17} nistriṃśāni varṣāṇi . (5.4.73) P II.439.10 - 17 R IV.266 {6/17} niścatvāriṃśāni varṣāṇi . (5.4.73) P II.439.10 - 17 R IV.266 {7/17} <V>anyatra adhikalopāt</V> . (5.4.73) P II.439.10 - 17 R IV.266 {8/17} anyatra adhikalopāt iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {9/17} iha mā bhūt . (5.4.73) P II.439.10 - 17 R IV.266 {10/17} ekādhikā viṃśatiḥ ekaviṃśatiḥ . (5.4.73) P II.439.10 - 17 R IV.266 {11/17} dvyadhikā viṃśatiḥ dvāviṃśatiḥ . (5.4.73) P II.439.10 - 17 R IV.266 {12/17} avyayādeḥ iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {13/17} iha mā bhūt . (5.4.73) P II.439.10 - 17 R IV.266 {14/17} gotriṃśat . (5.4.73) P II.439.10 - 17 R IV.266 {15/17} gocatvāriṃśat iti . (5.4.73) P II.439.10 - 17 R IV.266 {16/17} tat tarhi vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {17/17} yadi api etat ucyate atha vā etarhi anyatra adhikalopāt iti etat na kriyate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {1/15} anakṣe iti katham idam vijñāyate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {2/15} na cet akṣadhūrantaḥ samāsaḥ iti āhosvit na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {3/15} kim ca ataḥ . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {4/15} yadi vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti siddham akṣasya dhūḥ akṣadhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {5/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {6/15} dṛḍhadhūḥ ayam akṣaḥ . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {7/15} astu tarhi na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {8/15} siddham dṛḍhadhūḥ akṣaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {9/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {10/15} akṣasya dhūḥ akṣadhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {11/15} evam tarhi na evam vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti na api na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {12/15} katham tarhi . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {13/15} na cet akṣasya dhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {14/15} evam ca kṛtvā na api na cet akṣadhūrantaḥ samāsaḥ iti vijñāyate na api na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {15/15} atha ca ubhayoḥ na bhavati . (5.4.76) P II.440.7 - 8 R IV.267 {1/6} adarśanāt iti ucyate . (5.4.76) P II.440.7 - 8 R IV.267 {2/6} tatra idam na sidhyati . (5.4.76) P II.440.7 - 8 R IV.267 {3/6} kavarākṣam . (5.4.76) P II.440.7 - 8 R IV.267 {4/6} adarśanāt iti śakyam akartum . (5.4.76) P II.440.7 - 8 R IV.267 {5/6} katham brāhmaṇakṣi kṣatriyākṣi . (5.4.76) P II.440.7 - 8 R IV.267 {6/6} aprāṇyaṅgāt iti vaktavyam . (5.4.77) P II.440.13 - 23 R IV.268 {1/28} ādyāḥ trayaḥ bahuvrīhayaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {2/28} adraṣṭā caturṇām acaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {3/28} vidraṣṭā caturṇām vicaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {4/28} sudraṣṭā caturṇām sucaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {5/28} tataḥ pare ekādaśa dvandvāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {6/28} strīpuṃsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva . (5.4.77) P II.440.13 - 23 R IV.268 {7/28} tataḥ avyayībhāvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {8/28} saha rajasā sarajasam . (5.4.77) P II.440.13 - 23 R IV.268 {9/28} tataḥ tatpuruṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {10/28} niśritam śreyaḥ niḥśreyasam . (5.4.77) P II.440.13 - 23 R IV.268 {11/28} tataḥ ṣaṣṭhīsamāsaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {12/28} puruṣasya āyuḥ puruṣāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {13/28} tataḥ dvigū . (5.4.77) P II.440.13 - 23 R IV.268 {14/28} dve āyuṣī dvyāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {15/28} trīṇi āyūṃṣi tryāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {16/28} tataḥ dvandvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {17/28} ṛk ca yajuḥ ca rgyajuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {18/28} jātādayaḥ ukṣāntāḥ samānādhikaraṇāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {19/28} jātaḥ ukṣā jātokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {20/28} mahān ukṣā mahokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {21/28} vṛddhaḥ ukṣā vṛddhokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {22/28} tataḥ avyayībhāvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {23/28} śunaḥ samīpam upaśunam . (5.4.77) P II.440.13 - 23 R IV.268 {24/28} tataḥ saptamīsamāsaḥ goṣṭhe śvā goṣṭhaśvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {25/28} <V>caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam</V> . (5.4.77) P II.440.13 - 23 R IV.268 {26/28} caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam kartavyam . (5.4.77) P II.440.13 - 23 R IV.268 {27/28} tricaturāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {28/28} upacaturāḥ . (5.4.78) P II.441.2 R IV.268 {1/3} palyarājabhyām ca iti vaktavyam . (5.4.78) P II.441.2 R IV.268 {2/3} palyavarcasam . (5.4.78) P II.441.2 R IV.268 {3/3} rājavarcasam . (5.4.87) P II.441.4 - 6 R IV.268 {1/5} <V>ahargrahaṇam dvandvārtham</V> . (5.4.87) P II.441.4 - 6 R IV.268 {2/5} ahargrahaṇam dvandvārtham draṣṭavyam . (5.4.87) P II.441.4 - 6 R IV.268 {3/5} kim ucyate dvandvārtham iti na punaḥ tatpuruṣārtham api syāt . (5.4.87) P II.441.4 - 6 R IV.268 {4/5} tatpuruṣābhāvāt . (5.4.87) P II.441.4 - 6 R IV.268 {5/5} na hi rātryantaḥ aharādiḥ tatpuruṣaḥ asti . (5.4.88) P II.441.8 - 10 R IV.269 {1/5} <V>ahnaḥ ahnavacanānarthakyam ca ahnaḥ ṭakhoḥ niyamavacanāt</V> . (5.4.88) P II.441.8 - 10 R IV.269 {2/5} ahnaḥ ahnavacanam anarthakam . (5.4.88) P II.441.8 - 10 R IV.269 {3/5} kim kāraṇam . (5.4.88) P II.441.8 - 10 R IV.269 {4/5} ahnaḥ ṭakhoḥ niyamavacanāt . (5.4.88) P II.441.8 - 10 R IV.269 {5/5} ahnaḥ ṭakhoḥ eva iti etat niyamārtham bhaviṣyati . (5.4.103) P II.441.12 - 13 R IV.268 {1/5} anasantāt napuṃsakāt chandasi vā iti vaktavyam . (5.4.103) P II.441.12 - 13 R IV.268 {2/5} brahmasāmam . (5.4.103) P II.441.12 - 13 R IV.268 {3/5} brahmasāma . (5.4.103) P II.441.12 - 13 R IV.268 {4/5} devacchandasam . (5.4.103) P II.441.12 - 13 R IV.268 {5/5} devacchandaḥ . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {1/9} kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {2/9} ataḥ uttaram paṭhati . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {3/9} ṣaci pratyayāntarakaraṇam anantodāttārtham</V> . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {4/9} ṣaci pratyayāntaram kriyate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {5/9} kim prayojanam . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {6/9} anantodāttārtham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {7/9} anantodāttāḥ prayojayanti . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {8/9} cakrasaktham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {9/9} cakrasakthī . (5.4.115) P II.442.5 - 7 R IV.270 {1/6} kimartham mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate . (5.4.115) P II.442.5 - 7 R IV.270 {2/6} <V>mūrdhnaḥ ca ṣavacanam</V> . (5.4.115) P II.442.5 - 7 R IV.270 {3/6} kim . (5.4.115) P II.442.5 - 7 R IV.270 {4/6} anantodāttārtham iti eva . (5.4.115) P II.442.5 - 7 R IV.270 {5/6} dvimūrdhaḥ . (5.4.115) P II.442.5 - 7 R IV.270 {6/6} trimūrdhaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {1/22} <V>api pradhānapūraṇīgrahaṇam</V> . (5.4.116) P II.442.9 - 20 R IV.271 {2/22} api pradhānapūraṇīgrahaṇam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {3/22} pradhānam yā pūraṇī iti vaktavyam . (5.4.116) P II.442.9 - 20 R IV.271 {4/22} iha mā bhūt . (5.4.116) P II.442.9 - 20 R IV.271 {5/22} kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {6/22} atha iha katham bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {7/22} kalyāṇī pañcamī asām rātrīṇām iti . (5.4.116) P II.442.9 - 20 R IV.271 {8/22} kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {9/22} ratrayaḥ atra pradhānam . (5.4.116) P II.442.9 - 20 R IV.271 {10/22} <V>netuḥ nakṣatre upasaṅkhyānam</V> . (5.4.116) P II.442.9 - 20 R IV.271 {11/22} netuḥ nakṣatre upasaṅkhyānam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {12/22} puṣyanetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {13/22} mṛganetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {14/22} <V>chandasi ca</V> . (5.4.116) P II.442.9 - 20 R IV.271 {15/22} chandasi ca netuḥ upasaṅkhyānam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {16/22} bṛhaspatinetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {17/22} somanetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {18/22} <V>māsāt bhṛtipratyayapūrvapadāt ṭhajvidhiḥ</V> . (5.4.116) P II.442.9 - 20 R IV.271 {19/22} māsāt bhṛtipratyayapūrvapadāt ṭhac vidheyaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {20/22} pañcakamāsikaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {21/22} ṣaṭkamāsikaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {22/22} daśakamāsikaḥ . (5.4.118) P II.443.2 - 3 R IV.272 {1/5} kharakhurābhyām ca nas vaktavyaḥ . (5.4.118) P II.443.2 - 3 R IV.272 {2/5} kharaṇāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {3/5} khuraṇāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {4/5} śitināḥ arcanāḥ ahināḥ iti naigamāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {5/5} śitināḥ arcanāḥ ahināḥ . (5.4.119) P II.443.5 R IV.272 {1/2} veḥ graḥ vaktavyaḥ . (5.4.119) P II.443.5 R IV.272 {2/2} vigraḥ . (5.4.131) P II.443.7 - 8 R IV.272 {1/3} <V>ūdhasaḥ anaṅi strīgrahaṇam</V> . (5.4.131) P II.443.7 - 8 R IV.272 {2/3} ūdhasaḥ anaṅi strīgrahaṇam kartavyam iha mā bhūt . (5.4.131) P II.443.7 - 8 R IV.272 {3/3} mahodhāḥ parjanyaḥ iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {1/6} <V>gandhasya ittve tadekāntagrahaṇam</V> . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {2/6} gandhasya ittve tadekāntagrahaṇam kartavyam iha mā bhūt . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {3/6} śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {4/6} atha anulipte katham bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {5/6} yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ iti bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {6/6} atha yat praviśīrṇam sugandhaḥ iti bhavitavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {1/29} śeṣāt iti ucyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {2/29} kaḥ śeṣaḥ nāma . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {3/29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {4/29} kimartham punaḥ śeṣagrahaṇam kriyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {5/29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ mā bhūt iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {6/29} na etat asti prayojanam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {7/29} ye pratipadam vidhīyante te tatra bādhakāḥ bhaviṣyanti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {8/29} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśāḥ ca samāsāntāḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {9/29} kaḥ avakāśaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {10/29} vibhāṣā kap . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {11/29} yadā na kap saḥ avakāśaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {12/29} kapaḥ prasaṅge ubhayam prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {13/29} paratvāt kap prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {14/29} tasmāt śeṣagrahaṇam kartavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {15/29} kim punaḥ idam śeṣagrahaṇam kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {16/29} kim ca ataḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {17/29} yadi vijñāyate kabapekṣam anṛcaḥ bahvṛcaḥ iti atra api prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {18/29} atha samāsāntāpekṣam anṛkkam bahvṛkkam sūktam iti na sidhyati . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {19/29} astu kabapekṣam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {20/29} katham anṛcaḥ bahvṛcaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {21/29} viśeṣe etat vaktavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {22/29} anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {23/29} idam tarhi ūdhasaḥ anaṅi strīgrahaṇam coditam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {24/29} tasmin kriyamāṇe api prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {25/29} evam tarhi na eva kabapekṣam śeṣagrahaṇam na api samāsāntāpekṣam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {26/29} kim tarhi anantaraḥ yaḥ bahuvrīhyadhikāraḥ saḥ apekṣyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {27/29} anantare bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {28/29} katham anṛcaḥ bahvṛcaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {29/29} vaktavyam eva anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {1/6} <V> īyasaḥ upasarjanadīrghatvam ca</V> . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {2/6} īyasaḥ upasarjanadīrghatvam ca vaktavyam . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {3/6} bahvyaḥ śreyasyaḥ asya bahuśreyasī . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {4/6} vidyamānaśreyasī . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {5/6} <V>puṃvadvacanāt siddham</V> . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {6/6} puṃvadbhāvaḥ atra bhavati īyasaḥ bahuvrīhau puṃvadvacanam iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |