Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 6
    • 1
Previous - Next

Click here to hide the links to concordance

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {1/130}      ekācaḥ iti kim ayam bahuvrīhiḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {2/130}          ekaḥ ac asmin saḥ ekāc .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {3/130}          ekācaḥ iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {4/130}          āhosvit tatpuruṣaḥ ayam samānādhikaraṇaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {5/130}          ekaḥ ac ekāc .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {6/130}          ekācaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {7/130}          kim ca ataḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {8/130}          yadi bahuvrīhiḥ siddham papāca papāṭha .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {9/130}          iyāya .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {10/130}        āra iti na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {11/130}        atha tatpuruṣaḥ samānādhikaraṇaḥ siddham iyāya .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {12/130}        āra iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {13/130}        papāca papāṭha iti na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {14/130}        ataḥ uttaram paṭhati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {15/130}        <V>ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {16/130}        ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ ayam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {17/130}        ekavarṇeṣu katham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {18/130}        <V>ekavarṇeṣu vyapadeśivadvacanāt</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {19/130}        vyapadeśivat ekasmin kāryam bhavati iti vaktavyam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {20/130}        evam ekavarṇeṣu dvirvacanam bhaviṣyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {21/130}        ekācaḥ dve bhavataḥ iti ucyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {22/130}        tatra na jñāyate kasya ekācaḥ dve bhavataḥ iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {23/130}        vakṣyati liṭi dhātoḥ anabhyāsasya iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {24/130}        tena dhātoḥ ekācaḥ iti vijñāyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {25/130}        yadi dhātoḥ ekācaḥ siddham papāca papāṭha .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {26/130}        jajāgāra puputrīyiṣati iti na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {27/130}        dhātoḥ iti na eṣā ekācsamānādhikaraṇā ṣaṣṭhī .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {28/130}        dhātoḥ ekācaḥ iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {29/130}        kim tarhi avayavayogā eṣā ṣaṣṭhī .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {30/130}        dhātoḥ yaḥ ekāc avayavaḥ iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {31/130}        avayavayogā eṣā ṣaṣṭhī iti cet siddham jajāgāra puputrīyiṣati iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {32/130}        papāca papāṭha iti na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {33/130}        eṣaḥ  api vyapadeśivadbhāvena dhātoḥ ekāc avayavaḥ bhavati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {34/130}        ekācaḥ dve prathamasya iti ucyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {35/130}        tena yatra eva prathamaḥ ca aprathamaḥ ca tatra dvirvacanam syāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {36/130}        jajāgāra puputrīyiṣati iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {37/130}        papāca papāṭha iti atra na syāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {38/130}        <V>prathamatve ca</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {39/130}        prathamatve ca kim .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {40/130}        vyapadeśivadvacanāt siddham iti eva .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {41/130}        saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {42/130}        na vaktavyaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {43/130}        <V>uktam </V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {44/130}        kim uktam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {45/130}        tatra vyapadeśivadvacanam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {46/130}        ekācaḥ dve prathamārtham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {47/130}        ṣatve ca ādeśasampratyayārtham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {48/130}        avacanāt lokavijñānāt siddham iti eva .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {49/130}        <V>yogavibhāgaḥ </V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {50/130}        atha yogavibhāgaḥ kariṣyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {51/130}        ekācaḥ dve bhavataḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {52/130}        kimarthaḥ yogavibhāgaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {53/130}        <V>ekājmātrasya dvirvacanārthaḥ</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {54/130}        ekājmātrayta dvirvacanam yathā syāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {55/130}        iyāya papāca .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {56/130}        tataḥ prathamasya .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {57/130}        prathamasya ekācaḥ dve bhavataḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {58/130}        idam idānīm kimartham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {59/130}        niyamāṛtham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {60/130}        yatra prathamaḥ ca aprathamaḥ ca asti tatra prathamasya ekācaḥ dvirvacanam yathā syāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {61/130}        aprathamasya bhūt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {62/130}        jajāgāra puputrīyiṣati iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {63/130}        <V>ekācaḥ avayavaikāctvāt avayavānām dvirvacanaprasaṅgaḥ</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {64/130}        ekācaḥ avayavaikāctvāt avayavānām dvirvacanam prāpnoti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {65/130}        nenijati iti atra nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ api .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {66/130}        tatra nijśabdasya dvirvacane rūpam siddham doṣāḥ ca na santi .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {67/130}        ijśabdasya dvirvacane rūpam na sidhyati doṣāḥ ca na santi .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {68/130}        ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {69/130}        niśabdasya dvirvacane rūpam siddham doṣāḥ tu santi .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {70/130}        tatra kaḥ doṣaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {71/130}        <V>tatra jusbhāvavacanam</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {72/130}        tatra jusbhāvaḥ vaktavyaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {73/130}        anenijuḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {74/130}        paryaveviṣuḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {75/130}        abhyastāt jheḥ jusbhāvaḥ bhavati iti jusbhāvaḥ na prāpnoti jakāreṇavyavadhānāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {76/130}        <V>svaraḥ ca</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {77/130}        svaraḥ ca na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {78/130}        nenijati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {79/130}        yat pariveviṣati iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {80/130}        abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {81/130}        <V>adbhāvaḥ ca</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {82/130}        adbhāvaḥ ca na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {83/130}        nenijati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {84/130}        pariveviṣati iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {85/130}        abhyastāt iti adbhāvaḥ na prāpnoti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {86/130}        <V>numpratiṣedhaḥ ca</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {87/130}        numpratiṣedhaḥ ca na sidhyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {88/130}        nenijat .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {89/130}        pariveviṣat .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {90/130}        na abhyāstāt śatuḥ it numpratiṣedhaḥ na prāpnoti jakāreṇavyavadhānāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {91/130}        <V>śāstrahāniḥ ca</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {92/130}        śāstrahāniḥ ca bhavati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {93/130}        samudāyaikācaḥ śāstram hīyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {94/130}        <V>siddham tu tatsamudāyaikāctvāt śāstrāhāneḥ</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {95/130}        siddham etat .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {96/130}        katham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {97/130}        tatsamudāyaikāctvāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {98/130}        kim idam tatsamudāyaikāctvāt iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {99/130}        tasya samudāyaḥ tatsamudāyaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {100/130}     ekājbhāvaḥ ekāctvam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {101/130}     tatsamudāyasya ekāctvam  tatsamudāyaikāctvam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {102/130}     tatsamudāyaikāctvāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {103/130}     tatsamudāyaikācaḥ dvirvacanam bhaviṣyati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {104/130}     kutaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {105/130}     śāstrāhāneḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {106/130}     evam hi śāstram ahīnam bhavati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {107/130}     nanu ca samudāyaikācaḥ dvirvacane kriyamāṇe api avayavaikācaḥ śāstram hīyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {108/130}     na hīyate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {109/130}     kim kāraṇam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {110/130}     avayavātmakatvāt samudāyasya .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {111/130}     avayavātmakaḥ samudāyaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {112/130}     abhyantaraḥ hi samudāye avayavaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {113/130}     tat yathā vṛkṣaḥ pracalan sahāvayavaiḥ pracalati .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {114/130}     <V>tatra bahuvrīhinirdeśe anackasya dvirvacanam anyapadārthatvāt</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {115/130}     tatra bahuvrīhinirdeśe anackasya dvirvacanam prāpnoti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {116/130}     āṭatuḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {117/130}     āṭuḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {118/130}     kim kāraṇam .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {119/130}     anyapadārthatvāt bahuvrīheḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {120/130}     anyapadārthe bahuvrīhiḥ vartate .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {121/130}     tena yat anyat acaḥ tasya dvirvacanam syāt .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {122/130}     tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ santi saḥ ānīyate na gāvaḥ .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {123/130}     <V>siddham tu tadguṇasaṃvijñānāt pāṇineḥ yathā loke</V> .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {124/130}     siddham etat .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {125/130}     katham .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {126/130}     tadguṇasaṃvijñānāt bhagavataḥ pāṇineḥ ācāryasya yathā loke .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {127/130}     loke śuklavāsasam ānaya .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {128/130}     lohitoṣṇīṣāḥ pracaranti iti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {129/130}     tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti .

(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {130/130}     evam iha api .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {1/87}          atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati āhosvit dviḥprayogaḥ iti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {2/87}          kaḥ ca atra viśeṣaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {3/87}          <V>sthāne dvirvacane ṇilopavacanam samudāyādeśatvāt</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {4/87}          sthāne dvirvacane ṇilopaḥ vaktavyaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {5/87}          āṭiṭat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {6/87}          āśiśat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {7/87}          kim kāraṇam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {8/87}          samudāyādeśatvāt .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {9/87}          samudāyasya samudāyaḥ ādeśaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {10/87}        tatra sampramugdhatvāt prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {11/87}        idam iha sampradhāryam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {12/87}        dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {13/87}        paratvāt ṇilopaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {14/87}        nityam dvirvacanam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {15/87}        kṛte api ṇilope prāpnoti akṛte api .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {16/87}        dvirvacanam api nityam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {17/87}        anyasya kṛte ṇilope prāpnoti anyasya akṛte .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {18/87}        śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {19/87}        nityam eva dvirvacanam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {20/87}        katham .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {21/87}        rūpasya sthānivatvāt .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {22/87}        <V>yat ca sanyaṅantasya dvirvacane</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {23/87}        yat ca sanyaṅantasya dvirvacane codyam tat iha api codyam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {24/87}        kim punaḥ tat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {25/87}        sanyaṅantasya cet aśeḥ sani aniṭaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {26/87}        dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {27/87}        ābṛdhyoḥ ca abhyastavipratiṣedhaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {28/87}        saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt iti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {29/87}        astu tarhi dviḥprayogaḥ dvirvacanam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {30/87}        <V>dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvavacanam liṭi</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {31/87}        dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {32/87}        nematuḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {33/87}        nemuḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {34/87}        sehe .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {35/87}        sehāte .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {36/87}        sahire .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {37/87}        anādeśādeḥ iti pratiṣedhaḥ prāpnoti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {38/87}        sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {39/87}        tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ ādeśādiḥ bhavati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {40/87}        dviḥprayoge api dvirvacane sati na doṣaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {41/87}        vakṣyati tatra liḍgrahaṇasya prayojanam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {42/87}        liṭi yaḥ ādeśādiḥ tadādeḥ na iti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {43/87}        <V>iḍvacanam ca yaṅlope</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {44/87}        iṭ ca yaṅlope vaktavyaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {45/87}        bebhiditā .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {46/87}        bebhiditum .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {47/87}        ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {48/87}        sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {49/87}        tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {50/87}        dviḥprayoge api dvirvacane sati na doṣaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {51/87}        ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {52/87}        ekācaḥ aṅgāt iti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {53/87}        nanu ca ekaikam atra aṅgam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {54/87}        samudāye vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {55/87}        kutaḥ etat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {56/87}        śāstrāhāneḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {57/87}        evam hi śāstram ahīnam bhavati .<V> iḍdīrghapratiṣedhaḥ ca</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {58/87}        iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {59/87}        jarīgṛhitā .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {60/87}        jarīgṛhitum .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {61/87}        grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {62/87}        sthāne punaḥ dvirvacane samudāyasya samudāyaḥ ādeśaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {63/87}        tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ grahiḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {64/87}        dviḥprayoge api dvirvacane na doṣaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {65/87}        grahiṇā aṅgam viśeṣayiṣyāmaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {66/87}        graheḥ aṅgāt iti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {67/87}        nanu ca ekaikam atra aṅgam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {68/87}        samudāye vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {69/87}        kutaḥ etat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {70/87}        śāstrāhāneḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {71/87}        evam hi śāstram ahīnam bhavati .<V> padādividhipratiṣedhaḥ ca</V> .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {72/87}        padādilakṣaṇa vidheḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {73/87}        siṣeca .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {74/87}        suṣvāpa .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {75/87}        sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {76/87}        sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {77/87}        tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {78/87}        dviḥprayoge ca api dvirvacane na doṣaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {79/87}        suptiṅbhyām padam viśeṣayiṣyāmaḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {80/87}        yasmāt suptiṅvidhiḥ tadādi subantam tiṅantam ca .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {81/87}        nanu ca ekaikasmāt [api atra (R)] suptiṅvidhiḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {82/87}        samudāye vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {83/87}        kutaḥ etat .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {84/87}        śāstrāhāneḥ .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {85/87}        evam hi śāstram ahīnam bhavati .<V> </V> <V>tau eva suptiṅau tataḥ parau eva ca prakṛtiḥ ādyā .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {86/87}        ādigrahaṇam prakṛtam .

(6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {87/87}        samudāyapadatvam etena </V>.

(6.1.2.1) P III.5.21 - 24 R IV.294 {1/10}           <V>dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt pañcamī</V> .

(6.1.2.1) P III.5.21 - 24 R IV.294 {2/10}           dvitīyasya iti śakyam avaktum .

(6.1.2.1) P III.5.21 - 24 R IV.294 {3/10}           katham .

(6.1.2.1) P III.5.21 - 24 R IV.294 {4/10}           ajādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī .

(6.1.2.1) P III.5.21 - 24 R IV.294 {5/10}           ac ādiḥ yasya saḥ ayam ajādiḥ .

(6.1.2.1) P III.5.21 - 24 R IV.294 {6/10}           ajādeḥ .

(6.1.2.1) P III.5.21 - 24 R IV.294 {7/10}           kim tarhi karmadhārayāt pañcamī .

(6.1.2.1) P III.5.21 - 24 R IV.294 {8/10}           ac ādiḥ ajādiḥ .

(6.1.2.1) P III.5.21 - 24 R IV.294 {9/10}           ajādeḥ parasya iti .

(6.1.2.1) P III.5.21 - 24 R IV.294 {10/10}         tatra antareṇa dvitīyagrahaṇam dvitīyasya eva bhaviṣyati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {1/99}   <V>dvitīyadvirvacane prathamanivṛttiḥ prāptatvāt</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {2/99}   dvitīyadvirvacane prathamasya nivṛttiḥ vaktavyā .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {3/99}   aṭiṭiṣati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {4/99}   aśiśiṣati iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {5/99}   kim kāraṇam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {6/99}   prāptatvāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {7/99}   prāpnoti ekācaḥ dve prathamasya iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {8/99}   nanu ca dvitīyadvirvacanam prathamadvirvacanam bādhiṣyate .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {9/99}   katham anyasya ucyamānasya bādhakam syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {10/99}            asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {11/99}            <V>na prathamavijñāne hi dvitīyāprāptiḥ advitīyatvāt</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {12/99}            na vaktavyam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {13/99}            kim kāraṇam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {14/99}            prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {15/99}            kim kāraṇam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {16/99}            advitīyatvāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {17/99}            na hi idānīm prathamadvirvacane kṛte dvitīyaḥ dvitīyaḥ bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {18/99}            kaḥ tarhi .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {19/99}            tṛtīyaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {20/99}            tat yathā dvayoḥ āsīnayoḥ tṛtīye upajāte na dvitīyaḥ dvitīyaḥ bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {21/99}            kaḥ tarhi .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {22/99}            tṛtīyaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {23/99}            na hi kim cit ucyate akṛte dvirvacane yaḥ dvitīyaḥ tasya bhavitavyam iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {24/99}            kim tarhi kṛte dvirvacane yaḥ dvitīyaḥ tasya bhaviṣyati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {25/99}            anārambhasamam evam syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {26/99}            aṭeḥ prathamasya dvirvacanam syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {27/99}            halādiśeṣaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {28/99}            dvitīyasya dvirvacanam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {29/99}            halādiśeṣaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {30/99}            trayāṇām akārāṇām pararūpatve aṭiṣati iti evam rūpam syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {31/99}            na anārambhasamam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {32/99}            aṭeḥ prathamasya dvirvacanam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {33/99}            halādiśeṣaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {34/99}            ittvam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {35/99}            dvitīyasya dvirvacanam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {36/99}            halādiśeṣaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {37/99}            ittvam ḍvayoḥ ikārayoḥ savarṇadīrghatvam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {38/99}            abhyāsasya asavarṇe iti iyaṅādeśaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {39/99}            iyaṭiṣati iti etat rūpam yathā syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {40/99}            oṇeḥ ca uvaṇiṣati iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {41/99}            na aniṣṭārthā śāstrapravṛttiḥ bhavitum arhati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {42/99}            <V>yathā ādivikāre alaḥ antyavikārābhāvaḥ</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {43/99}            yathā ādivividhau alaḥ antyavidhiḥ na bhavati evam dvitīyadvirvacane prathamadvirvacanam na bhaviṣyati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {44/99}            viṣamaḥ upanyāsaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {45/99}            na aprāpte alaḥ antyavidhau ādividhiḥ ārabhyate .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {46/99}            saḥ tasya bādhakaḥ bhaviṣyati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {47/99}            idam api evañjātīyakam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {48/99}            na aprāpte prathamadvirvacane dvitīyadvirvacanamārabhyate .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {49/99}            tat bādhakam bhaviṣyati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {50/99}            yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {51/99}            na etat asti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {52/99}            sati api sambhave bādhanam bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {53/99}            tat yathā dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {54/99}            sati api dadhidānasya sambhave takradānam nivartakam bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {55/99}            evam iha api sati api sambhave prathamadvirvacanasya dvitīyadvirvacanam bādhiṣyate .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {56/99}            tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ vaktavyā .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {57/99}            aṭiṭiṣati iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {58/99}            yathā eva acaḥ nivṛttiḥ bhavati evam vyañjanasya api prāpnoti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {59/99}            <V>tatra pūrvasya acaḥ nivṛttau vyañjanānivṛttiḥ aśāsanāt pūrvasya</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {60/99}            tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ siddhā .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {61/99}            kutaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {62/99}            aśāsanāt pūrvasya .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {63/99}            na iha vayam pūrvasya pratiṣedham śiṣmaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {64/99}            kim tarhi dvitīyasya dvirvacanam ārabhāmahe .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {65/99}            vyañjanāni punaḥ naṭabhāryavat bhavanti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {66/99}            tat yathā .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {67/99}            naṭānām striyaḥ raṅgam gatāḥ yaḥ yaḥ pṛcchati kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {68/99}            evam vyañjanāni yasya yasya acaḥ kāryam ucyate tam tam bhajante .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {69/99}            <V>ndrādipratiṣedhāt ca</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {70/99}            yat ayam na ndrāḥ saṃyogādayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ pūrvanivṛttau vyañjanasya anivṛttiḥ iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {71/99}            <V>tatra dvitīyābhāve prathamādvirvacanam pratiṣiddhatvāt</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {72/99}            tatra dvitīyasya ekācaḥ abhāve prathamasya dvirvacanam na prāpnoti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {73/99}            āṭatuḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {74/99}            āṭuḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {75/99}            kim kāraṇam .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {76/99}            pratiṣiddhatvāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {77/99}            ajādeḥ dvitīyasya iti pratiṣedhāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {78/99}            na eṣa doṣaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {79/99}            sati tasmin pratiṣedhaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {80/99}            sati dvitīyadvirvacane prathamasya pratiṣedhaḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {81/99}            <V>sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {82/99}            sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {83/99}            halādiśeṣe sati ādye hali anādyasya lopaḥ syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {84/99}            iha eva syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {85/99}            papāca .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {86/99}            papāṭha iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {87/99}            iha na syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {88/99}            āṭatuḥ .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {89/99}            āṭuḥ iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {90/99}            <V>lokavat halādiśeṣe</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {91/99}            lokavat halādiśeṣe siddham .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {92/99}            tat yathā loke īśvaraḥ ājñāpayati grāmāt grāmāt manuṣyāḥ ānīyantām prāgāṅgam grāmebhyaḥ brāhmaṇāḥ ānīyantām iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {93/99}            yeṣu tatra grāmeṣu brāhmaṇāḥ na santi na tarhi idānīm tataḥ anyasya ānayanam bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {94/99}            yathā tatra kva cit api brāhmaṇasya sattā (R: sarvatra) abrāhmaṇasya nivarttikā bhavati evam iha api kva cit api hal ādyaḥ san sarvasya anādyasya halaḥ nivartakaḥ bhavati .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {95/99}            <V>kva cit anyatra lopaḥ iti cet dvirvacanam</V> .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {96/99}            kva cit anyatra lopaḥ iti cet dvirvacanam api evam prāpnoti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {97/99}            kva cit api dvitīyaḥ san sarvasya prathamasya nivartakaḥ syāt .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {98/99}            tasmāt astu sati tasmin pratiṣedhaḥ iti eva. nanu ca uktam sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ iti .

(6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {99/99}            pratividhāsyate halādiśeṣe .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {1/22}      kimartham idam ucyate .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {2/22}      <V>ndrādeḥ dvirvacanaprasaṅgaḥ tatra ndrāṇām pratiṣedhaḥ</V> .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {3/22}      ndrādeḥ ekācaḥ dvirvacanam prāpnoti .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {4/22}      tatra ndrāṇām saṃyogādīnām pratiṣedhaḥ ucyate .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {5/22}      <V>īrṣyateḥ tṛtīyasya</V> .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {6/22}      īrṣyateḥ tṛtīyasya dve bhavataḥ iti vaktavyam .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {7/22}      ke cit tāvat āhuḥ ekācaḥ iti .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {8/22}      īrṣyiṣiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {9/22}      aparaḥ āha :vyañjanasya iti : īrṣyiyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {10/22}    <V>kaṇḍvādīnām ca</V> .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {11/22}    kaṇḍvādīnām ca tṛtīyasya dve bhavataḥ iti vaktavyam .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {12/22}    kaṇḍūyiyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {13/22}    asūyiyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {14/22}    <V> nāmadhātūnām</V> .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {15/22}    nāmadhātūnām tṛtīyasya dve bhavataḥ iti vaktavyam .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {16/22}    aśvīyiyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {17/22}    aśiśvīyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {18/22}    aparaḥ āha yatheṣṭam .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {19/22}    yatheṣṭam nāmadhātūnām iti .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {20/22}    puputrīyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {21/22}    putitrīyiṣati .

(6.1.3) P III.8.9 - 22 R IV.301  - 302 {22/22}    putrīyiyiṣati .

(6.1.4) P III.9.2 - 7 R IV.302 {1/16}       pūrvaḥ abhyāsaḥ iti ucyate .

(6.1.4) P III.9.2 - 7 R IV.302 {2/16}       kasya pūrvaḥ abhyāsasañjñaḥ bhavati .

(6.1.4) P III.9.2 - 7 R IV.302 {3/16}       dve iti vartate .

(6.1.4) P III.9.2 - 7 R IV.302 {4/16}       dvayoḥ iti vaktavyam .

(6.1.4) P III.9.2 - 7 R IV.302 {5/16}       saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(6.1.4) P III.9.2 - 7 R IV.302 {6/16}       na kartavyaḥ .

(6.1.4) P III.9.2 - 7 R IV.302 {7/16}       arthāt vibhaktivipariṇāmaḥ bhaviṣyati .

(6.1.4) P III.9.2 - 7 R IV.302 {8/16}       tat yathā .

(6.1.4) P III.9.2 - 7 R IV.302 {9/16}       uccāni devadattasya gṛhāṇi .

(6.1.4) P III.9.2 - 7 R IV.302 {10/16}     āmantrayasva enam .

(6.1.4) P III.9.2 - 7 R IV.302 {11/16}     devadattam iti gamyate .

(6.1.4) P III.9.2 - 7 R IV.302 {12/16}     devadattasya gāvaḥ aśvāḥ hiraṇyam iti .

(6.1.4) P III.9.2 - 7 R IV.302 {13/16}     āḍhyaḥ vaidhaveyaḥ .

(6.1.4) P III.9.2 - 7 R IV.302 {14/16}     devadattaḥ iti gamyate .

(6.1.4) P III.9.2 - 7 R IV.302 {15/16}     purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati .

(6.1.4) P III.9.2 - 7 R IV.302 {16/16}     evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {1/97}    a<V>bhyastasañjñāyām sahavacanam</V> .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {2/97}    abhyastasañjñāyām sahagrahaṇam kartavyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {3/97}    kim prayojanam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {4/97}    <V>ādyudāttatve pṛthagaprasaṅgārtham</V> .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {5/97}    ādyudāttatvam saha bhūtayoḥ yathā syāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {6/97}    ekaikasya bhūt iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {7/97}    yasmin eva abhyastakārye adoṣaḥ tat eva paṭhitam anudāttam padam ekavarjam iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {8/97}    na asti yaugapadyena sambhavaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {9/97}    paryāyaḥ tarhi prasajyeta .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {10/97} paryāyaḥ ca .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {11/97} pūrvasya tāvat pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {12/97} parasya tarhi syāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {13/97} tatra ācāryapravṛttiḥ jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām piti pratyayāt pūrvam udāttam bhavati iti āha .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {14/97} evam vyavadhānāt na pūrvasya jñāpakāt na parasya ucyate ca idam abhyastānām ādiḥ udāttaḥ bhavati iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {15/97} tatra saḥ eva doṣaḥ paryāyaḥ prasajyeta .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {16/97} tasmāt sahagrahaṇam kartavyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {17/97} na kartavyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {18/97} ubhegrahaṇam kriyate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {19/97} tat sahārtham vijñāsyate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {20/97} asti anyat ubhegrahaṇasya prayojanam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {21/97} kim .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {22/97} ubhegrahaṇam sañjñinirdeśārtham .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {23/97} antareṇa api ubhegrahaṇam prakḷptaḥ sañjñinirdeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {24/97} katham .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {25/97} dve iti vartate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {26/97} idam tarhi prayojanam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {27/97} yatra ubhe śabdarūpe śrūyete tatra abhyastasañjñā yathā syāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {28/97} iha bhūt : īrtsanti , īpsanti , īrtsan , īpsan , airtsan , aipsan .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {29/97} kim ca syāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {30/97} adbhāvaḥ numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {31/97} adbhāve tāvat na doṣaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {32/97} saptame yogavibhāgaḥ kariṣyate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {33/97} idam asti : at abhyastāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {34/97} tataḥ ātmanepadeṣu .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {35/97} ātmanepadeṣu ca at bhavati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {36/97} anataḥ iti ubhayoḥ śeṣaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {37/97} yat api ucyate numpratiṣedhaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {38/97} idam iha sampradhāryam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {39/97} numpratiṣedhaḥ kriyatām ekādeśaḥ iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {40/97} kim atra kartavyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {41/97} paratvāt numpratiṣedhaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {42/97} nityaḥ ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {43/97} kṛte api numpratiṣedhe prāpnoti akṛte api .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {44/97} ekādeśaḥ api nityaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {45/97} anyasya kṛte numpratiṣedhe prāpnoti anyasya akṛte .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {46/97} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {47/97} antaraṅgaḥ tarhi ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {48/97} antaraṅgatā .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {49/97} varṇau āśritya ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {50/97} vidhiviṣaye numpratiṣedhaḥ vidhiḥ ca numaḥ sarvanāmasthāne prāk tu sarvanāmasthānotpatteḥ ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {51/97} tatra nityatvāt ca antaraṅgatvāt ca ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {52/97} ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {53/97} yat api ucyate jusbhāvaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {54/97} ekādeśe iti ucyate kena ca atra ekādeśaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {55/97} antinā .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {56/97} na atra antibhāvaḥ prāpnoti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {57/97} kim kāraṇam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {58/97} jusbhāvena bādhyate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {59/97} na atra jusbhāvaḥ prāpnoti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {60/97} kim kāraṇam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {61/97} śapā vyavahitatvāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {62/97} ekādeśe kṛte na asti vyavadhānam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {63/97} ekādeśaḥ pūrvavidhau sthānivat bhavati iti vyavadhānam eva .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {64/97} kim puṇaḥ kāraṇam nimittavān antiḥ ekādeśam tāvat pratīkṣate na punaḥ tāvati eva nimittam asti iti antibhāvena bhāvyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {65/97} iha api tarhi tāvati eva nimittam asti iti antibhāvaḥ syāt .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {66/97} anenijuḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {67/97} paryaveviṣuḥ iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {68/97} astu .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {69/97} antibhāve kṛte sthānivadbhāvāt jhigrahaṇena grahaṇāt jusbhāvaḥ bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {70/97} atha yadi api nimittavān antiḥ ayam tasya jusbhāvaḥ apavādaḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {71/97} na ca apavādaviṣaye utsargāḥ abhiniviśante .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {72/97} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {73/97} prakalpya apavādaviṣayam tataḥ utasrgaḥ pravartate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {74/97} na tāvat atra kadā cit api antibhāvaḥ bhavati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {75/97} apavādam jusbhāvam pratīkṣate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {76/97} na khalu api kva cit abhyastānām jheḥ ca ānantaryam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {77/97} sarvatra vikaraṇaiḥ vyavadhānam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {78/97} tena anena avaśyam vikaraṇanāśaḥ pratīkṣyaḥ kva cit lukā kva cit ślunā kva cit ekādeśena .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {79/97} saḥ yathā ślulukau pratīkṣate evam ekādeśam api pratīkṣate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {80/97} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {81/97} kim .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {82/97} sthānivadbhāvam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {83/97} sthānivadbhāvāt vyavadhānam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {84/97} vyavadhānāt na bhaviṣyati .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {85/97} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvasya vidhiḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {86/97} pūrvasmāt api vidhiḥ pūrvavidhiḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {87/97} tat etat asati prayojane ubhegrahaṇam sahārtham vijñāsyate .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {88/97} katham kṛtvā ekaikasya abhyastasañjñā prāpnoti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {89/97} pratyekam vākyaparisamāptiḥ dṛṣṭā .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {90/97} tat yathā .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {91/97} vṛddhiguṇasañjñe pratyekam bhavataḥ .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {92/97} nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {93/97} tat yathā .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {94/97} gargāḥ śatam daṇḍyantām iti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {95/97} arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {96/97} sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam .

(6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {97/97} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe bhavataḥ  iha api na arthaḥ  sahagrahaṇena .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {1/30}     <V>jakṣityādiṣu saptagrahaṇam vevītyartham</V> .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {2/30}     jakṣityādiṣu saptagrahaṇam kartavyam .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {3/30}     sapta jakṣityādayaḥ abhyastasañjñakāḥ bhavanti iti vaktavyam .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {4/30}     kim prayojanam .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {5/30}     vevītyartham .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {6/30}     vevīteḥ abhyastasañjñā yathā syāt .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {7/30}     vevyate .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {8/30}     <V>aparigaṇanam āgaṇāntatvāt</V> .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {9/30}     na arthaḥ parigaṇanena .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {10/30}  astu āgaṇāntam abhyastasañjñā .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {11/30}  iha api tarhi prāpnoti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {12/30}  āṅaḥ śāsu .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {13/30}  astu .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {14/30}  abhyastakāryāṇi kasmāt na bhavanti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {15/30}  bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {16/30}  svaraḥ tarhi prāpnoti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {17/30}  yatra api asya ātmanepadeṣu abhyastakāryam svaraḥ tatra api anudāttetaḥ param lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti viśeṣaḥ dhātusvareṇa udāttatve sati abhyastasvareṇa .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {18/30}  ṣasivaśī chāndasau .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {19/30}  dṛṣṭānuvidhiḥ chandasi bhavati .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {20/30}  carkarītam abhyastam eva .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {21/30}  hnuṅaḥ tarhi prāpnoti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {22/30}  astu .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {23/30}  abhyastakāryāṇi kasmāt na bhavanti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {24/30}  bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {25/30}  svaraḥ tarhi prāpnoti .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {26/30}  ahnviṅoḥ iti pratiṣedhavidhānasāmarthyāt svaraḥ na bhaviṣyati .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {27/30}  atha sapta eva ime dhātavaḥ paṭhyante .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {28/30}  jakṣ abhyastasañjñaḥ bhavati .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {29/30}  ityādayaḥ ca ṣaṭ .

(6.1.6) P III.11.6 - 19 R IV.307 - 309 {30/30}  jakṣ ityādayaḥ ṣaṭ iti .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {1/21}           <V>tujādiṣu chandaḥpratyayagrahaṇam</V> .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {2/21}           tujādiṣu chandaḥpratyayagrahaṇam kartavyam .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {3/21}           chandasi tujādīnām dīrghaḥ bhavati iti vaktavyam .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {4/21}           asmin ca asmin ca pratyaye iti vaktavyam .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {5/21}           iha bhūt .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {6/21}           tutoja śabalān harān .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {7/21}           <V>anārambhaḥ aparigaṇitatvāt</V> .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {8/21}           anārambhaḥ chandasi dīrghatvasya nyāyyaḥ .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {9/21}           kutaḥ .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {10/21}         aparigaṇitatvāt .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {11/21}         na hi chandasi dīrghatvasya parigaṇanam kartum śakyam .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {12/21}         kim kāraṇam .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {13/21}         <V>anyeṣām ca darśanāt</V> .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {14/21}         yeṣām api dīrghatvam na ārabhyate teṣām api chandasi dīrghatvam dṛśyate .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {15/21}         tat yathā pūruṣaḥ .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {16/21}         nārakaḥ iti .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {17/21}         <V>anekāntatvāt ca</V> .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {18/21}         yeṣām ca api ārabhyate teṣām api anekāntaḥ .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {19/21}         yasmin eva ca pratyaye dīrghatvam dṛśyate tasmin eva ca na dṛśyate .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {20/21}         māmahānaḥ ukthapātram .

(6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {21/21}         mamahānaḥ iti ca .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {1/33}           dhātoḥ iti kimartham .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {2/33}           īhām cakre .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {3/33}           na etat asti .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {4/33}           liṭi iti ucyate na ca atra liṭam paśyāmaḥ .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {5/33}           pratyayalakṣaṇena .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {6/33}           na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {7/33}           idam tarhi .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {8/33}           sasṛvāṃsaḥ viśṛṇvire .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {9/33}           <V>liṭi dvirvacane jāgarteḥ vāvacanam</V> .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {10/33}         liṭi dvirvacane jāgarteḥ iti vaktavyam .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {11/33}         yaḥ jāgara tam ṛcaḥ kāmayante .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {12/33}         yaḥ jajāgāra tam ṛcaḥ kāmayante .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {13/33}         anabhyāsasya iti kim .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {14/33}         kṛṣṇaḥ nonāva vṛṣabhaḥ yadi idam .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {15/33}         nonūyateḥ nonāva .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {16/33}            <V>abhyāsapratiṣedhānarthakyam ca chandasi vāvacanāt</V> .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {17/33}         abhyāsapratiṣedhaḥ ca anarthakaḥ .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {18/33}         kim kāraṇam .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {19/33}         chandasi vāvacanāt .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {20/33}         avaśyam chandasi dve bhavataḥ iti vaktavyam .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {21/33}         kim prayojanam .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {22/33}         <V>prayojanam ādityān yāciṣāmahe</V> .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {23/33}         yiyāciṣāmahe iti prāpte .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {24/33}         devatā no dāti priyāṇi .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {25/33}         dadāti priyāṇi .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {26/33}         maghavā dātu .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {27/33}         maghavā dadātu .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {28/33}         saḥ naḥ stutaḥ vīravat dhātu .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {29/33}         vīravat dadhātu .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {30/33}         yāvatā idānīm chandasi dve bhavataḥ iti ucyate dhātugrahaṇena api na arthaḥ .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {31/33}         kasmāt na bhavati sasṛvāṃsaḥ viśṛṇvire iti .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {32/33}         chandasi vāvacanāt .

(6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {33/33}         tat etat dhātugrahaṇam sānnyāsikam tiṣṭhatu tāvat .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {1/159}           kim iyam ṣaṣṭhī āhosvit saptamī .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {2/159}           kutaḥ sandehaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {3/159}           samānaḥ nirdeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {4/159}           kim ca ataḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {5/159}           yadi ṣaṣṭhī sanyaṅantasya dvirvacanena bhavitavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {6/159}           atha saptamī sanyaṅoḥ parataḥ pūrvasya dvirvacanam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {7/159}           kaḥ ca atra viśeṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {8/159}           <V>sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam parāditvāt</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {9/159}           sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {10/159}         aṭiṭiṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {11/159}         aśiśiṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {12/159}         kim punaḥ kāraṇam na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {13/159}         parāditvāt .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {14/159}         iṭ parādiḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {15/159}         <V>hanteḥ ca īṭaḥ</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {16/159}         hanteḥ ca īṭaḥ dvirvacanam kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {17/159}         jeghnīyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {18/159}         nanu ca yasya api sanyaṅantasya dvirvacanam tasya api sthānivadbhāvaprasaṅgaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {19/159}         īṭi sthānivadbhāvāt īṭaḥ dvirvacanam na prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {20/159}         na eṣaḥ doṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {21/159}         dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {22/159}         yasmin api dvirvacanam yasya api dvirvacanam sarvaḥ asau dvirvacananimittam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {23/159}         tasmāt īṭaḥ dvirvacanam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {24/159}         tasmāt ubhābhyām īṭaḥ dvirvacanam kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {25/159}         yaḥ ca ubhayoḥ doṣaḥ na tam ekaḥ codyaḥ bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {26/159}         <V>ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {27/159}         ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ vaktavyaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {28/159}         bibhitsati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {29/159}         cicchitsati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {30/159}         dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {31/159}         astu tarhi sanyaṅantasya .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {32/159}         <V>sanyaṅantasya iti cet aśeḥ sani aniṭaḥ</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {33/159}         sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam vaktavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {34/159}         iyakṣamāṇāḥ bhṛgubhiḥ sajoṣāḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {35/159}         yasya api sanyaṅoḥ parataḥ dvirvacanam tena api atra avaśyam iḍabhāve yatnaḥ kartavyaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {36/159}         kim kāraṇam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {37/159}         aśeḥ hi pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {38/159}         tena eva dvitīyadvirvacanam api na bhaviṣyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {39/159}         atha na etat aśeḥ rūpam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {40/159}         yajeḥ eṣaḥ chāndasaḥ varṇalopaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {41/159}         tat yathā tubhya idam agne .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {42/159}         tubhyam idam agne iti prāpte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {43/159}         ambānām carum .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {44/159}         nāmbānām carum iti prāpte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {45/159}         āvyādhinīḥ ugaṇāḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {46/159}         sugaṇāḥ iti prāpte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {47/159}         iṣkartaram adhvarasya .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {48/159}         niṣkartāram iti prāpte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {49/159}         śivā udrasya bheṣajī .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {50/159}         śivā rudrasya bheṣajī iti prāpte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {51/159}         aśyarthaḥ vai gamyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {52/159}         kaḥ punaḥ aśeḥ arthaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {53/159}         aśnotiḥ vyaptikarmā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {54/159}         yajiḥ api aśyarthe vartate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {55/159}         katham punaḥ anyaḥ nāma anyasya arthe vartate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {56/159}         bahvarthāḥ api dhātavaḥ bhavanti iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {57/159}         tat yathā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {58/159}         vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {59/159}         keśān vapati iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {60/159}         īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {61/159}         agniḥ vai itaḥ vṛṣṭim īṭṭe .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {62/159}         marutaḥ amutaḥ cyāvayanti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {63/159}         karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {64/159}         pṛṣṭham kuru .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {65/159}         pādau kuru .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {66/159}         unmṛdāna iti gamyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {67/159}         nikṣepaṇe ca api dṛśyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {68/159}         kaṭe kuru .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {69/159}         ghaṭe kuru .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {70/159}         aśmānam itaḥ kuru .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {71/159}         sthāpaya iti gamyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {72/159}         evam tarhi <V>dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt </V>. dīrghatvam dvirvacanādhikasya na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {73/159}         cicīṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {74/159}         tuṣṭūṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {75/159}         samudāyasya samudāyaḥ ādeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {76/159}         tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ san bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {77/159}         tatra ajantānām sani iti dīrghatvam na prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {78/159}         idam iha sampradhāryam dīrghatvam kriyatām dvirvacanam iti kim atra kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {79/159}         paratvāt dīrghatvam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {80/159}         nityam dvirvacanam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {81/159}         kṛte api dīrghatve prāpnoti akṛte api prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {82/159}         dīrghatvam api nityam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {83/159}         kṛte api dvirvacane prāpnoti akṛte api prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {84/159}         anityam dīrghatvam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {85/159}         na hi kṛte dvirvacane prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {86/159}         kim kāraṇam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {87/159}         samudāyasya samudāyaḥ ādeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {88/159}         tatra sampramugdhatvāt prakṛtipratyayasya ajantatā na asti iti dīrghatvam na prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {89/159}         dvirvacanam api anityam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {90/159}         anyasya kṛte dīrghatve prāpnoti anyasya akṛte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {91/159}         śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {92/159}         ubhayoḥ anityayoḥ paratvāt dīrghatvam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {93/159}         yat tarhi na akṛte dvirvacane dīrghatvam tat na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {94/159}         juhūṣati iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {95/159}         kutvam dvirvacanādhikasya na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {96/159}         jighāṃsati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {97/159}         jaṅghanyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {98/159}         kim kāraṇam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {99/159}         samudāyasya samudāyaḥ ādeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {100/159}      tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ hantiḥ bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {101/159}      tatra abhyāsāt hantihakārasya iti kutvam na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {102/159}      samprasāraṇam ca dvirvacanādhikasya na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {103/159}      juhūṣati. johūyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {104/159}      samudāyasya samudāyaḥ ādeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {105/159}      tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ havayatiḥ bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {106/159}      tatra hvaḥ samprasāraṇam abhyastasya iti samprasāraṇam na prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {107/159}      na eṣaḥ doṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {108/159}      vakṣyati hi etat hvaḥ abhyastanimittasya iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {109/159}      yāvatā ca idānīm hvaḥ abhyastanimittasya iti ucyate saḥ api adoṣaḥ bhavati yat uktam yat tarhi na akṛte dvirvacane dīrghatvam tat na sidhyati iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {110/159}      ṣatvam ca dvirvacanādhikasya na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {111/159}      pipakṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {112/159}      yiyakṣati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {113/159}      samudāyasya samudāyaḥ ādeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {114/159}      tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ san bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {115/159}      tatra iṇkubhyām uttarasya pratyayasakārasya iti ṣatvam na prāpoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {116/159}      idam iha sampradhāryam dvirvacanam kriyatām ṣatvam iti kim atra kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {117/159}      paratvāt ṣatvam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {118/159}      pūrvatrāsiddhe ṣatvam siddhāsiddhayoḥ ca na asti sampradhāraṇā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {119/159}      <V>ābṛdhyoḥ ca abhyastavidhipratiṣedhaḥ</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {120/159}      ābṛdhyoḥ ca abhyastāśrayaḥ vidhiḥ prāpnoti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {121/159}      saḥ pratiṣedhyaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {122/159}      īpsati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {123/159}      īrtsati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {124/159}      īpsan .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {125/159}      īrtsan .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {126/159}      aipsan .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {127/159}      airtsan .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {128/159}      kim ca syāt .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {129/159}      adbhāvaḥ numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {130/159}      na eṣaḥ doṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {131/159}      uktāḥ atra parihārāḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {132/159}      <V>saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt</V> .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {133/159}      saṅāśraye ca kārye samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {134/159}      kim kāraṇam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {135/159}      āmiśratvāt .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {136/159}      āmiśrībhūtam idam bhavati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {137/159}      tat yathā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {138/159}      kṣīrodake sampṛkte .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {139/159}      āmiśratvāt na jñāyate kiyat kṣīram kiyat udakam iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {140/159}      kasmin avakāśe kṣīram kasmin avakāśe udakam iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {141/159}      evam iha api  āmiśratvāt na jñāyate prakṛtiḥ kaḥ pratyayaḥ kasmin avakāśe prakṛtiḥ kasmin avakāśe pratyayaḥ iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {142/159}      tatra kaḥ doṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {143/159}      saṅi jhali iti kutvādīni na sidhyanti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {144/159}      idam iha sampradhāryam dvirvacanam kriyatām kutvādīni iti kim atra kartavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {145/159}      paratvāt kutvādīni .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {146/159}      pūrvatrāsiddhe kutvādīni siddhāsiddhayoḥ ca na asti sampradhāraṇā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {147/159}      evam tarhi pūrvatrāsiddhīyam advirvacane iti vaktavyam. tat ca avaśyam vaktavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {148/159}      vibhāṣitāḥ prayojayanti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {149/159}      drogdhā drogdhā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {150/159}      droḍhā droḍhā .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {151/159}      yāvatā ca idānīm pūrvatrāsiddhīyam advirvacane iti ucyate saḥ api adoṣaḥ bhavati yat uktam ṣatvam na sidhyati .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {152/159}      iha sthāne dvirvacane ṇilopaḥ aparihṛtaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {153/159}      sanyaṅoḥ parataḥ dvirvacane iṭaḥ dvirvacanam vaktavyam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {154/159}      sanyaṅantasya dvirvacane hanteḥ kutvam aparihṛtam .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {155/159}      tatra sanyaṅantasya dvirvacanam dviḥprayogaḥ ca iti eṣaḥ pakṣaḥ nirdoṣaḥ .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {156/159}      tatra idam aparihṛtam sanaḥ iṭaḥ pratiṣedhaḥ iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {157/159}      etasya api parihāram vakṣyati ubhayaviśeṣaṇatvāt siddham iti .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {158/159}      katham jeghnīyate .

(6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {159/159}      vakṣyati etat yaṅprakaraṇe hanteḥ hiṃsāyām ghnī iti .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {1/33}           dāśvān iti kim nipātyate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {2/33}           <V>dāśeḥ vasau dvitveṭpratiṣedhau</V> .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {3/33}           dāśeḥ vasau dvitveṭpratiṣedhau nipātyete .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {4/33}           dāśvaṃsaḥ dāśuṣaḥ sutam .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {5/33}           dāśvān .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {6/33}           sāhvān iti kim nipātyate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {7/33}           <V>saheḥ dīrghatvam ca</V> .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {8/33}           kim ca .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {9/33}           dvitveṭpratiṣedhau ca .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {10/33}         sāhvān balāhakaḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {11/33}         sāhvān .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {12/33}         mīḍhvān iti kim nipātyate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {13/33}         <V>miheḥ ḍhatvam ca</V> .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {14/33}         kim ca .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {15/33}         yat ca pūrvayoḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {16/33}         kim ca pūrvayoḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {17/33}         dvitveṭpratiṣedhau dīrghatvam ca .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {18/33}         mīḍhvaḥ tokaya tanayāya mṛḍaya .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {19/33}         yathā iyam indra mīḍhvaḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {20/33}         mahyarthaḥ vai gamyate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {21/33}         kaḥ punaḥ mahyarthaḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {22/33}         mahatiḥ dānakarmā .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {23/33}         ataḥ kim .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {24/33}         itvam api nipātyam .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {25/33}         <V>mahyarthaḥ iti cet miheḥ tadarthatvāt siddham</V> .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {26/33}         mahyarthaḥ iti cet mihiḥ api mahyarthe vartate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {27/33}         katham punaḥ anyaḥ nāma anyasya arthe vartate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {28/33}         bahvarthāḥ api dhātavaḥ bhavanti iti .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {29/33}         asti punaḥ anyatra api kva cit mihiḥ mahyarthe vartate .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {30/33}         asti iti āha .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {31/33}         miheḥ meghaḥ .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {32/33}         meghaḥ ca kasmāt bhavati .

(6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {33/33}         apaḥ dadāti iti .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {1/23}           <V>dvirvacanaprakaraṇe kṛñādīnām ke</V> .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {2/23}           dvirvacanaprakaraṇe kṛñādīnām ke upasaṅkhyānam kartavyam .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {3/23}           cakram .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {4/23}           ciklidam .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {5/23}           caknam iti .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {6/23}           kādiṣu iti vaktavyam iha api yathā syāt .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {7/23}           babhruḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {8/23}           yayuḥ iti .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {9/23}           <V>caricalipativadīnām aci āk ca abhyāsasya</V> .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {10/23}         caricalipativadīnām aci  dve bhavataḥ iti vaktavyam āk ca abhyāsasya .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {11/23}         carācaraḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {12/23}         calācalaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {13/23}         patāpataḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {14/23}         vadāvadaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {15/23}         <V>hanteḥ ghaḥ ca</V> .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {16/23}         hanteḥ ghaḥ ca vaktavyaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {17/23}         aci  dve bhavataḥ āk ca abhyāsasya .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {18/23}         ghanāghanaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {19/23}         <V>pāṭeḥ ṇiluk ca dīrghaḥ ca abhyāsasya ūk ca</V> .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {20/23}         pāṭayateḥ ṇiluk ca vaktavyaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {21/23}         aci  dve bhavataḥ iti vaktavyam .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {22/23}         dīrghaḥ ca abhyāsasya ūk ca āgamaḥ .

(6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {23/23}         pāṭupaṭaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {1/161} <V>dvirvacanam yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ</V> .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {2/161} yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ dvirvacanam bhavati vipratiṣedhena .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {3/161} dvirvacanasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {4/161} bibhidatuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {5/161} bibhiduḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {6/161} yaṇādeśasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {7/161} dadhi atra .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {8/161} madhu atra .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {9/161} iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {10/161}          cakratuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {11/161}          cakruḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {12/161}          ayavāyāvādeśānām avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {13/161}          cayanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {14/161}          cāyakaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {15/161}          lavanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {16/161}          lāvakaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {17/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {18/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {19/161}          cicāya .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {20/161}          cicayitha .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {21/161}          lulāva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {22/161}          lulavitha .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {23/161}          āllopasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {24/161}          . godaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {25/161}          kambaladaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {26/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {27/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {28/161}          yayatuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {29/161}          yayuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {30/161}          tasthatuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {31/161}          tasthuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {32/161}          upadhālopāsya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {33/161}          śleṣmaghnam madhu .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {34/161}          pittaghnam ghṛtam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {35/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {36/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {37/161}          āṭitat .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {38/161}          āśiśat .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {39/161}          uttvasya avakāśaḥ nipūrtāḥ piṇḍāḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {40/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {41/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {42/161}          mitrātvaruṇau taturiḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {43/161}          dūre hyadhvā jaguriḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {44/161}          dvirvacanam bhavati pūrvavipratiṣedhena .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {45/161}          saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {46/161}          na vaktavyaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {47/161}          iṣṭavācī paraśabdaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {48/161}          vipratiṣedhe param yat iṣṭam tat bhavati iti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {49/161}          <V>dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ</V> .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {50/161}          dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ bhavanti vipratiṣedhena .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {51/161}          dvirvacanasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {52/161}          bibhidatuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {53/161}          bibhiduḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {54/161}          samprasāraṇasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {55/161}          iṣṭam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {56/161}          suptam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {57/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {58/161}          ījatuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {59/161}          ījuḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {60/161}          na etat asti prayojanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {61/161}          astu atra dvirvacanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {62/161}          dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {63/161}          idam tarhi soṣupyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {64/161}          idam ca api udāharaṇam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {65/161}          ījatuḥ , ījuḥ iti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {66/161}          nanu ca uktam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {67/161}          astu atra dvirvacanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {68/161}          dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {69/161}          na sidhyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {70/161}          na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {71/161}          akāreṇa vyavhitatvāt na bhaviṣyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {72/161}          ekādeśe kṛte na asti vyavadhānam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {73/161}          ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {74/161}          evam tarhi samānāṅgagrahaṇam tatra codayiṣyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {75/161}          āttvasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {76/161}          glātā .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {77/161}          mlātā .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {78/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {79/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {80/161}          jagle .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {81/161}          mamle .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {82/161}          dhātvādivikārāṇām avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {83/161}          namati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {84/161}          siñcati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {85/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {86/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {87/161}          nanāma .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {88/161}          siseca .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {89/161}          sasnau .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {90/161}          rītvasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {91/161}          mātrīyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {92/161}          pitrīyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {93/161}          dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {94/161}          iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {95/161}          cekrīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {96/161}          jehrīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {97/161}          ītvasya avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {98/161}          pīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {99/161}          gīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {100/161}        dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {101/161}        iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {102/161}        pepīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {103/161}        jegīyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {104/161}        ittvottvayoḥ avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {105/161}        āstīrṇam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {106/161}        nipūrtāḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {107/161}        dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {108/161}        iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {109/161}        ātestīryate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {110/161}        nipopūryate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {111/161}        guṇavṛddhyoḥ avakāśaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {112/161}        cetā .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {113/161}        gauḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {114/161}        dvirvacanasya saḥ eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {115/161}        iha ubhayam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {116/161}        cicāya .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {117/161}        cicayitha .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {118/161}        lulāva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {119/161}        lulavitha .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {120/161}        na etat asti prayojanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {121/161}        astu atra dvirvacanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {122/161}        dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {123/161}        idam tarhi prayojanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {124/161}        iyāya .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {125/161}        iyayitha .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {126/161}        nanu ca uktam na etat asti prayojanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {127/161}        astu atra dvirvacanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {128/161}        dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {129/161}        na sidhyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {130/161}        antaraṅgatvāt savarṇadīrghatvam prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {131/161}        vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {132/161}        kim vaktavyam etat .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {133/161}        na hi .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {134/161}        katham anucyamānam gaṃsyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {135/161}        ācāryapravṛttiḥ jñāpayati vārṇāt āṅgam balīyaḥ bhavati iti yat ayam abhyāsasya asavarṇe iti asavarṇagrahaṇam karoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {136/161}        katham kṛtvā jñāpakam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {137/161}        na hi antareṇa  guṇavṛddhī asavarṇaparaḥ abhyāsaḥ bhavati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {138/161}        na etat asti jñāpakam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {139/161}        artyartham etat syāt .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {140/161}        iyṛtaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {141/161}        iyṛthaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {142/161}        [uvoṇa .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {143/161}        uvoṇithaḥ (R)] .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {144/161}        yat tarhi dīrghaḥ iṇaḥ kiti iti dīrghatvam śāsti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {145/161}        etasya api asti vacane prayojanam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {146/161}        kim .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {147/161}            savarṇadīrghabādhanārtham etat syāt .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {148/161}        saḥ yathā eva tarhi savarṇadīrghatvam bādhate evam yaṇādeśam api bādheta .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {149/161}        evam tarhi yaṇādeśe yogavibhāgaḥ kariṣyate .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {150/161}        idam asti iṇaḥ yaṇ bhavati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {151/161}        tataḥ eḥ anekācaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {152/161}        eḥ ca anekācaḥ iṇaḥ yaṇ bhavati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {153/161}        tataḥ asaṃyogapūrvasya .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {154/161}        eḥ anekācaḥ iti eva .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {155/161}        asavarṇagrahaṇam eva tarhi jñāpakam .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {156/161}        nanu ca uktam artyartham etat syāt iti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {157/161}        na ekam udāharaṇam asavarṇagrahaṇam prayojayati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {158/161}        evam api sthānivadbhāvāt iyaṅ na prāpnoti .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {159/161}        atha sati api vipratiṣedhe yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {160/161}        yaḥ anādiṣṭāt acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ .

(6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {161/161}        ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {1/36}           ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ</V> .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {2/36}           ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ bhavati .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {3/36}           putrapatyādau samprasāraṇam prāpnoti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {4/36}           kārīṣagandhyāputrakulam , kārīṣagandhyāpatikulam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {5/36}           varṇagrahaṇāt siddham .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {6/36}           varṇagrahaṇe etat bhavati yasmin vidhiḥ tadādau iti na ca idam varṇagrahaṇam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {7/36}           <V>varṇagrahaṇe iti cet tadantapratiṣedhaḥ</V> .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {8/36}           varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ vaktavyaḥ .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {9/36}           putrapatyante samprasāraṇam prāpnoti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {10/36}         kārīṣagandhyāparamaputraḥ , kārīṣagandhyāparamapatiḥ .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {11/36}         kaumudagandhyāparamaputraḥ , kaumudagandhyāparamapatiḥ .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {12/36}         kim kāraṇam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {13/36}         yatra hi tadādividhiḥ na asti tadantavidhinā tatra bhavitavyam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {14/36}         <V>siddham tu uttarapadavacanāt</V> .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {15/36}         siddham etat .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {16/36}         katham .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {17/36}         uttarapadavacanāt .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {18/36}         putrapatyoḥ uttarapadayoḥ iti vaktavyam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {19/36}         tat tarhi vaktavyam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {20/36}         na vaktavyam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {21/36}         pūrvapadam uttarapadam iti sambandhiśabdau etau .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {22/36}         sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam iti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {23/36}         na ca atra putrapatī uttarapade .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {24/36}         iha api tarhi na prāpnoti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {25/36}         kārīṣagandhīputraḥ , kārīṣagandhīpatiḥ iti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {26/36}         kim kāraṇam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {27/36}         pūrvapadam iti ucyate .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {28/36}         na hi atra ṣyaṅ pūrvapadam asti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {29/36}         ṣyaṅantam etat pūrvapadam .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {30/36}         katham .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {31/36}         pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {32/36}         yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ , paramakārīṣagandhīpatiḥ iti na sidhyati .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {33/36}         pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati astrīpratyayena iti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {34/36}         yadi astrīpratyayena iti ucyate atikrāntaḥ kārīṣagandhyām atikārīṣagandhyaḥ , tasya putraḥ atikārīṣagandhyaputraḥ , atikārīṣagandhyapatiḥ iti atra api prāpnoti .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {35/36}         astrīpratyayena anupasarjanena .

(6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {36/36}         yaḥ hi upasarjanam strīpratyayaḥ bhavati eṣā tatra paribhāṣā pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {1/156} ṣyaṅante yāvantaḥ yaṇaḥ teṣām sarveṣām samprasāraṇam prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {2/156} vārāhiputraḥ , tārṇakarṇīputraḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {3/156} tatra apratyayasthasya pratiṣedhaḥ vaktavyaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {4/156} <V>yathāgṛhītasya ādeśavacanāt apratyayasthe siddham</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {5/156} nirdiśyamānasya ādeśāḥ bhavanti iti evam apratyayasthasya na bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {6/156} <V>anantyavikāre antyasadeśasya </V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {7/156} atha anantyavikāre antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {8/156} kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta apratyayasthasya pratiṣedhaḥ ucyeta .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {9/156} avaśyam eṣā paribhāṣā kartavyā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {10/156}          bahūni etasyāḥ paribhāṣāyāḥ prayojanāni .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {11/156}          kāni .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {12/156}          <V>prayojanam na samprasāraṇe samprasāraṇam</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {13/156}          na samprasāraṇe samprasāraṇam iti etat na vaktavyam bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {14/156}          katham vyadheḥ viddhaḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {15/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {16/156}          na etat asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {17/156}          kriyate nyāse eva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {18/156}          <V>sāntamahataḥ dīrghatve</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {19/156}          sāntamahataḥ dīrghatve prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {20/156}          payāṃsi, yaśāṃsi .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {21/156}          pa iti asya api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {22/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {23/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {24/156}          nopadhāyāḥ iti tatra vartate .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {25/156}          evam api anāṃsi, manāṃsi iti atra api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {26/156}          na eṣaḥ doṣaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {27/156}          sāntasaṃyogena nopadhām viśeṣayiṣyāmaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {28/156}          sāntasaṃyogasya nopādhāyāḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {29/156}          evam api haṃsaśirāṃsi , dhvaṃsaśirāṃsai iti atra api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {30/156}          na eṣaḥ doṣaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {31/156}          hammateḥ haṃsaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {32/156}          kaḥ punaḥ āha hammateḥ haṃsaḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {33/156}          kim tarhi hanteḥ haṃsaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {34/156}          hanti adhvānam iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {35/156}          evam tarhi sarvanāmasthāne iti vartate .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {36/156}            sarvanāmasthānaparatayā sāntasaṃyogam viśeṣayiṣyāmaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {37/156}            sarvanāmasthānaparasya sāntasaṃyogasya nopādhāyāḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {38/156}          <V>ankārāntasya allope</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {39/156}          ankārāntasya allope prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {40/156}          takṣṇā , takṣṇe iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {41/156}          ta iti atra api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {42/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {43/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {44/156}          anā akāram viśeṣayiṣyāmaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {45/156}          anaḥ yaḥ akāraḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {46/156}          evam api anasā , anase iti atra api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {47/156}          ankāreṇa aṅgam viśeṣayiṣyāmaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {48/156}          ankārāntasya aṅgasya anaḥ yaḥ akāraḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {49/156}          evam api anastakṣṇā , anastakṣṇe iti atra api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {50/156}          evam tarhi kāryakālam sañjñāparibhāṣam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {51/156}          yatra kāryam tatra upasthitam draṣṭavyam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {52/156}          bhasya iti upasthitam idam bhavati yaci bham iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {53/156}          tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {54/156}          yajādiparasya anaḥ yaḥ akāraḥ iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {55/156}          <V>mṛjeḥ vṛddhividhau</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {56/156}          mṛjeḥ vṛddhividhau prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {57/156}          nyamārṭ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {58/156}          aṭaḥ api vṛddhiḥ prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {59/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {60/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {61/156}          yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ eva vṛddhiḥ bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {62/156}          evam api mimārjiṣati iti atra prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {63/156}          astu .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {64/156}          abhyāsanirhrāsena hrasvaḥ bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {65/156}          <V>vasoḥ samprasāraṇe ca</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {66/156}          vasoḥ samprasāraṇe ca prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {67/156}          viduṣaḥ paśya .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {68/156}          vidivakārasya api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {69/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {70/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {71/156}          na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {72/156}          dakāreṇa (R: idkāreṇa) vyavahitatvāt na prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {73/156}          evam tarhi nirdiśyamānasya ādeśāḥ bhavanti iti na bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {74/156}          <V>yuvādīnām ca</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {75/156}          yuvādīnām ca samprasāraṇe prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {76/156}          yūnaḥ , yūnā , yūne .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {77/156}          yakārasya api prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {78/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {79/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {80/156}          na samprasāraṇe samprasāraṇam iti na bhaviṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {81/156}          ukāreṇa vyavahitatvāt na prāpnoti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {82/156}          ekādeśe kṛte na asti vyavadhānam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {83/156}          ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {84/156}          evam tarhi samānāṅgagrahaṇam atra codayiṣyati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {85/156}          <V>rvoḥ upadhāgrahaṇam ca</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {86/156}          rvoḥ upadhāgrahaṇam ca na kartavyam bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {87/156}          iha kasmāt na bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {88/156}          abibhaḥ bhavān .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {89/156}          anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {90/156}          etat api na asti prayojanam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {91/156}          kriyate nyāse eva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {92/156}            <V>ādityadādividhisaṃyogādilopakutvaḍhatvabhaṣbhāvaṣatvaṇatveṣu atiprasaṅgaḥ</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {93/156}          ādividhau atiprasaṅgaḥ bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {94/156}          dhātvādeḥ ṣaḥ saḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {95/156}          ṇaḥ naḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {96/156}          iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {97/156}          netā , sotā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {98/156}          iha na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {99/156}          namati , siñcati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {100/156}        ādi .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {101/156}        tyadādividhi .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {102/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {103/156}        tat , saḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {104/156}        tyat , syaḥ iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {105/156}        tyadādividhi .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {106/156}        saṃyogādilopa .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {107/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {108/156}        maṅktā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {109/156}        maṅktavyam iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {110/156}        saṃyogādilopa .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {111/156}        kutva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {112/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {113/156}        paktā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {114/156}        paktavyambhaṣbhāva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {115/156}        iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {116/156}        kutva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {117/156}        ḍhatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {118/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {119/156}        leḍhā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {120/156}        leḍhavyam iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {121/156}        ḍhatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {122/156}        bhaṣbhāva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {123/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {124/156}        abhutsi .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {125/156}        abhutsātām iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {126/156}        bhaṣbhāva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {127/156}        ṣatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {128/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {129/156}        draṣṭā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {130/156}        draṣṭavyam iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {131/156}        ṣatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {132/156}        ṇatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {133/156}        iha eva syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {134/156}        māṣāvāpeṇa .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {135/156}        māṣāvāpāṇām iti atra na syāt .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {136/156}        ṇatva .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {137/156}        ete doṣāḥ samāḥ bhūyāṃsaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {138/156}        tasmāt na arthaḥ anayā paribhāṣayā .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {139/156}        na hi doṣā  santi iti paribhāṣā na kartavyā lakṣaṇam na praṇeyam .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {140/156}        na hi bhikṣukāḥ santi iti sthālyaḥ na adhiśrīyante na ca mṛgāḥ santi iti yavāḥ na upyante .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {141/156}        doṣāḥ khalu api sākalyena parigaṇitāḥ prayojanānām udāharaṇamātram .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {142/156}        kuta etat .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {143/156}        na hi doṣāṇām lakṣaṇam asti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {144/156}        tasmāt yāni etasyāḥ paribhāṣāyāḥ prayojanāni tadartham eṣā paribhāṣā kartavyā pratividheyam ca doṣeṣu .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {145/156}        idam pratividhīyate .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {146/156}        <V>udāttanirdeśāt siddham</V> .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {147/156}        yatra eṣā paribhāṣā iṣyate tatra udāttanirdeśaḥ kartavyaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {148/156}        tataḥ vaktavyam anantyavikāre antyasadeśasya kāryam bhavati udāttanirdeśe iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {149/156}        saḥ tarhi udāttanirdeśḥ kartavyaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {150/156}        na kartavyaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {151/156}        yatra eva antyasadeśaḥ ca anantyasadeśaḥ ca yugapat samavasthitau tatra eṣā paribhāṣā bhavati .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {152/156}        doṣeṣu ca anyatra antyasadeśaḥ anyatra anantyasadeśaḥ .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {153/156}        prayojaneṣu punaḥ tatra eva antyasadeśaḥ ca anantyasadeśaḥ ca .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {154/156}        tathājātīyakāni khalu api ācāryeṇa prayojanāni paṭhitāni yāni ubhayavanti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {155/156}        idam ekam yathā doṣaḥ tathā rvoḥ upadhāgrahaṇam iti .

(6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {156/156}        tat ca api kriyate nyāse eva .

(6.1.14) P III.24.2 - 5 R IV.331 {1/9}     mātac .

(6.1.14) P III.24.2 - 5 R IV.331 {2/9}     kārīṣagandhyā mātā asya kārīṣagandhīmātaḥ , kārīṣagandhyāmātaḥ .

(6.1.14) P III.24.2 - 5 R IV.331 {3/9}     mātac .

(6.1.14) P III.24.2 - 5 R IV.331 {4/9}     mātṛka .

(6.1.14) P III.24.2 - 5 R IV.331 {5/9}     kārīṣagandhīmātṛkaḥ , kārīṣagandhyāmātṛkaḥ .

(6.1.14) P III.24.2 - 5 R IV.331 {6/9}     mātṛka .

(6.1.14) P III.24.2 - 5 R IV.331 {7/9}     mātṛ .

(6.1.14) P III.24.2 - 5 R IV.331 {8/9}     kārīṣagandhīmātā , kārīṣagandhyāmātā .

(6.1.14) P III.24.2 - 5 R IV.331 {9/9}     mātṛ .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {1/39}           vayigrahaṇam kimartham na veñ yajādiṣu paṭhyate veñaḥ ca vayiḥ ādeśaḥ kriyate tatra yajādīnām kiti iti eva siddham .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {2/39}           tatra etat syāt .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {3/39}           ṅidarthaḥ ayam ārambhaḥ iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {4/39}           tat ca na .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {5/39}           liṭi ayam ādeśaḥ liṭ ca kit eva .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {6/39}           ataḥ uttaram paṭhati .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {7/39}           <V>vayigrahaṇam veñaḥ pratiṣedhāt</V> .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {8/39}           vayigrahaṇam kriyate veñaḥ pratiṣedhāt .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {9/39}           veñaḥ liṭi pratiṣedham vakṣyati .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {10/39}         saḥ vayeḥ bhūt iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {11/39}         yathā eva hi veñgrahaṇāt vidhiḥ prārthyate evam pratiṣedhaḥ api prāpnoti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {12/39}         <V>na yakārapratiṣedhaḥ jñāpakaḥ apratiṣedhasya</V> .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {13/39}         na eṣaḥ doṣaḥ .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {14/39}         kim kāraṇam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {15/39}         yat ayam liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham śāsti tat jñāpati ācāryaḥ na veñgrahaṇāt samprasāraṇapratiṣedhaḥ bhavati iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {16/39}         na etat asti jñāpakam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {17/39}         piti abhyāsārtham etat syāt .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {18/39}         vayeḥ pitsu vacaneṣu abhyāsasya yakārasya samprasāraṇam bhūt iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {19/39}         nanu ca veñgrahaṇāt vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇapratiṣedhaḥ siddhaḥ .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {20/39}         na sidhyati .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {21/39}         kim kāraṇam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {22/39}         kiti iti tatra anuvartate .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {23/39}         evam api vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇam na prāpnoti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {24/39}         kim kāraṇam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {25/39}         halādiśeṣeṇa bādhyate .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {26/39}         na atra halādiśeṣaḥ prāpnoti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {27/39}         kim kāraṇam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {28/39}         vakṣyati hi etat abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {29/39}         saḥ eṣaḥ vayeḥ yakārasya samprasāraṇapratiṣedhaḥ piti abhyāsārthaḥ na jñāpakārthaḥ bhavati .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {30/39}         <V>piti abhyāsārtham iti cet na aviśiṣṭatvāt</V> .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {31/39}         piti abhyāsārtham iti cet tat na .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {32/39}         kim kāraṇam .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {33/39}         aviśiṣṭatvāt .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {34/39}         aviśeṣeṇa pratiṣedhaḥ .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {35/39}         nivṛttam tatra kiti iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {36/39}         ātaḥ ca aviśeṣeṇa .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {37/39}         veñaḥ api hi pitsu vacaneṣu abhyāsasya samprasāraṇam na iṣyate .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {38/39}         vavau vavitha iti .

(6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {39/39}         vikṛtigrahaṇam khalu api pratiṣedhe kriyate na ca vikṛtiḥ prakṛtim gṛhṇāti .

(6.1.17.1) P III.25.7 - 10 R IV.333 {1/5}           grahivṛścatipṛcchatibhṛjjatīnām aviśeṣaḥ .

(6.1.17.1) P III.25.7 - 10 R IV.333 {2/5}           yat ucyate vṛśceḥ aviśeṣaḥ iti tat na .

(6.1.17.1) P III.25.7 - 10 R IV.333 {3/5}           yadi atra rephasya samprasāraṇam na syāt vakārasya prasajyeta .

(6.1.17.1) P III.25.7 - 10 R IV.333 {4/5}           rephasya punaḥ samprasāraṇe sati uḥ adattvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati .

(6.1.17.1) P III.25.7 - 10 R IV.333 {5/5}           tasmāt vaktavyam graheḥ aviṣeṣaḥ pṛcchatibhṛjjatyoḥ aviśeṣaḥ iti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {1/26}        atha ubhayagrahaṇam kimartham .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {2/26}        ubhayeṣām abhyāsasya samprasāraṇam yathā syāt vacisvapiyajādīnām grahādīnām ca .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {3/26}        na etat asti prayojanam .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {4/26}        prakṛtam ubhayeṣām grahaṇam anuvartate .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {5/26}        yadi anuvartate grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām ṅiti ca iti yajādīnām ṅiti api prāpnoti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {6/26}        na eṣaḥ doṣaḥ .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {7/26}        sambandham anuvartiṣyate .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {8/26}        vacisvapiyajādīnām kiti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {9/26}        grahādīnām ṅiti ca  vacisvapiyajādīnām kiti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {10/26}     tataḥ liṭi abhyāsasya ubhayeṣām .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {11/26}     kiti ṅiti iti nivṛttam .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {12/26}     atha maṇḍūkagatayaḥ adhikārāḥ .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {13/26}     yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {14/26}     atha ekayogaḥ kariṣyate .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {15/26}     vacisvapiyajādīnām kiti grahādīnām ṅiti ca iti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {16/26}     tataḥ liṭi abhyāsasya iti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {17/26}     na ca ekayoge anuvṛttiḥ bhavati .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {18/26}     atha ubhayam nivṛttam .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {19/26}     tat apekṣiṣyāmahe .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {20/26}     idam tarhi ubhayeṣāṅgrahaṇasya prayojanam .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {21/26}     ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {22/26}     yat anyat prāpnoti tat bhūt iti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {23/26}     kim ca anyat prāpnoti .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {24/26}     halādiśeṣaḥ .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {25/26}     abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti vakṣyati .

(6.1.17.2) P III.25.11 - 22 R IV. 333 - 334 {26/26}     saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {1/61}     <V>abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena</V> .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {2/61}     abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R] vipratiṣedhena .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {3/61}     abhyāsasamprasāraṇasya avakāśaḥ : iyāja, uvāpa .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {4/61}     halādiśeṣasya avakāśaḥ : bibhidatuḥ , bibhiduḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {5/61}     iha ubhayam prāpnoti vivyādha , vivyadhitha .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {6/61}     abhyāsasamprasāraṇam bhavati pūrvavipratiṣedhena .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {7/61}     saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {8/61}     <V>na samprasāraṇāśrayabalīyastvāt anyatra api</V> .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {9/61}     na vaktavyaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {10/61}   kim kāraṇam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {11/61}   samprasāraṇāśrayabalīyastvāt anyatra api .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {12/61}   samprasāraṇam samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {13/61}   anyatra api na avaśyam iha eva vaktavyam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {14/61}   kim prayojanam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {15/61}   <V>prayojanam ramāllopeyiaṅyaṇaḥ</V> .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {16/61}   ram .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {17/61}   bhṛṣṭaḥ, bhṛṣṭavān .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {18/61}   samprasāraṇam ca prāpnoti rambhāvaḥ ca .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {19/61}   paratvāt rambhāvaḥ syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {20/61}   samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {21/61}   ram .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {22/61}   āllopaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {23/61}   juhuvatuḥ , juhuvuḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {24/61}   samprasāraṇam ca prāpnoti āllopaḥ ca .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {25/61}   paratvāt āllopaḥ syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {26/61}   samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {27/61}   samprasāraṇe kṛte pūrvatvam ca prāpnoti āllopaḥ ca .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {28/61}   paratvāt āllopaḥ syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {29/61}   samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {30/61}   iyaṅ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {31/61}   śuśuvatuḥ , śuśuvuḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {32/61}   samprasāraṇam ca prāpnoti iyaṅādeśaḥ ca .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {33/61}   paratvāt iyaṅādeśaḥ syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {34/61}   samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {35/61}   yaṇ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {36/61}   samprasāraṇe kṛte pūrvatvam ca prāpnoti yaṇādeśaḥ ca .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {37/61}   paratvāt yaṇādeśaḥ syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {38/61}   samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {39/61}   iyaṅ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {40/61}   na etāni santi prayojanāni .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {41/61}   yat tāvat ucyate ram iti idam iha sampradhāryam : rambhāvaḥ kriyatām samprasāraṇam iti .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {42/61}   kim atra kartavyam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {43/61}   paratvāt rambhāvaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {44/61}   nityam samprasāraṇam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {45/61}   kṛte api rambhābe prāpnoti akṛte api .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {46/61}   rambhāvaḥ api nityaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {47/61}   kṛte api samprasāraṇe prāpnoti akṛte api .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {48/61}   katham .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {49/61}   yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca prāpnoti .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {50/61}   anityaḥ rambhāvaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {51/61}   na hi kṛte samprasāraṇe prāpnoti .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {52/61}   kim kāraṇam  .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {53/61}   upadeśe iti vartate .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {54/61}   tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjyate iti evamartham .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {55/61}   āllopeyaṅyaṇaḥ iti .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {56/61}   nityam samprasāraṇam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {57/61}   antaraṅgam pūrvatvam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {58/61}   tat etat ananyārtham samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {59/61}   ubhayam na vaktavyam .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {60/61}   uktam atra ubhayeṣāṅgrahaṇasya prayojanam ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt .

(6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {61/61}   yat anyat prāpnoti tat bhūt iti .

(6.1.17.4) P III.27.4 - 7 R IV.336 {1/8}  <V>vyaceḥ kuṭāditvam anasi añṇiti samprasāraṇārtham</V> .

(6.1.17.4) P III.27.4 - 7 R IV.336 {2/8}  vyaceḥ kuṭāditvam anasi iti vaktavyam .

(6.1.17.4) P III.27.4 - 7 R IV.336 {3/8}  kim prayojanam .

(6.1.17.4) P III.27.4 - 7 R IV.336 {4/8}  añṇiti samprasāraṇārtham .

(6.1.17.4) P III.27.4 - 7 R IV.336 {5/8}  añṇiti samprasāraṇam yathā syāt .

(6.1.17.4) P III.27.4 - 7 R IV.336 {6/8}  udvicitā , udvicitum , udvicitavyam .

(6.1.17.4) P III.27.4 - 7 R IV.336 {7/8}  anasi iti kimartham .

(6.1.17.4) P III.27.4 - 7 R IV.336 {8/8}  uruvyacāḥ kaṇṭakaḥ .

(6.1.18) P III.27.9 - 10 R IV.336 - 337 {1/3}     caṅgrahaṇam śakyam akartum .

(6.1.18) P III.27.9 - 10 R IV.336 - 337 {2/3}     katham .

(6.1.18) P III.27.9 - 10 R IV.336 - 337 {3/3}     ṅiti iti vartate na ca anyaḥ svāpeḥ ṅit asti anyat ataḥ caṅaḥ .

(6.1.20) P III.27.12 - 16 R IV.337 {1/11}          <V>vaśeḥ yaṅi pratiṣedhaḥ</V> .

(6.1.20) P III.27.12 - 16 R IV.337 {2/11}          vaśeḥ yaṅi pratiṣedhaḥ vaktavyaḥ samprasāraṇasya .

(6.1.20) P III.27.12 - 16 R IV.337 {3/11}          vāvaśyate .

(6.1.20) P III.27.12 - 16 R IV.337 {4/11}          kva bhūt .

(6.1.20) P III.27.12 - 16 R IV.337 {5/11}          uṣṭaḥ , uśanti iti .

(6.1.20) P III.27.12 - 16 R IV.337 {6/11}          saḥ tarhi tathā pratiṣedhaḥ vaktavyaḥ .

(6.1.20) P III.27.12 - 16 R IV.337 {7/11}          na vaktavyaḥ .

(6.1.20) P III.27.12 - 16 R IV.337 {8/11}          yaṅi iti vartate .

(6.1.20) P III.27.12 - 16 R IV.337 {9/11}          evam tarhi anvācaṣṭe yaṅi iti vartate iti .

(6.1.20) P III.27.12 - 16 R IV.337 {10/11}        na etat anvākhyeyam adhikārāḥ anuvartante iti .

(6.1.20) P III.27.12 - 16 R IV.337 {11/11}        eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {1/11}         kim nipātyate .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {2/11}         <V>śrāsrapyoḥ śṛbhāvaḥ</V> .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {3/11}         śrāsrapyoḥ śṛbhāvaḥ nipātyate .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {4/11}         kṣīrahaviṣoḥ iti vaktavyam .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {5/11}         śṛtam kṣīram .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {6/11}         śṛtam haviḥ .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {7/11}         kva bhūt .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {8/11}         śrāṇā yavāgūḥ , śrapitā yavāgūḥ iti .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {9/11}         <V>śrapeḥ śṛtam anyatra hetoḥ</V> .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {10/11}       śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha bhūt .

(6.1.27) P III.27.18 - 28.5 R III.337 - 338 {11/11}       śrapitam kṣīram devadattena yajñadattena iti .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {1/14}  <V>āṅpūrvāt andhūdhasoḥ</V> .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {2/14}  āṅpūrvāt andhūdhasoḥ iti vaktavyam .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {3/14}  āpīnaḥ andhuḥ , āpīnam ūdhaḥ .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {4/14}  kim prayojanam .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {5/14}  niyamārtham .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {6/14}  āṅpūrvāt andhūdhasoḥ eva .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {7/14}  kva bhūt .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {8/14}  āpyānaḥ candramāḥ iti .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {9/14}  ubhayataḥ niyamaḥ ca ayam draṣṭavyaḥ .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {10/14}            āṅpūrvāt eva andhūdhasoḥ , andhūdhasoḥ eva āṅpūrvāt iti .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {11/14}            kva bhūt .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {12/14}            prapyānaḥ andhuḥ , prapyānam ūdhaḥ .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {13/14}            āṅpūrvāt ca eṣa niyamaḥ draṣṭavyaḥ .

(6.1.28) P III.28.7 - 12 R IV.338 - 339 {14/14}            bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ , ślakṣṇapīnamukhī kanyā iti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {1/31}         <V>śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ</V> .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {2/31}         śveḥ liṭi abhyāsalakṣaṇam samprasāraṇam nityam prāpnoti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {3/31}         tasya pratiṣedhaḥ vaktavyaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {4/31}         śiśviyatuḥ , śiśviyuḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {5/31}         kim ucyate liṭi abhyāsalakṣaṇasya iti na punaḥ killakṣaṇasya api .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {6/31}         killakṣaṇam api hi nityam atra prāpnoti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {7/31}         killakṣaṇam śvayatilakṣaṇam bādhiṣyate .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {8/31}         yathā eva tarhi killakṣaṇam śvayatilakṣaṇam bādhate evam abhyāsalakṣaṇam api bādheta .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {9/31}         na brūmaḥ apavādatvāt killakṣaṇam śvayatilakṣaṇam bādhiṣyate iti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {10/31}      kim tarhi .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {11/31}      paratvāt .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {12/31}      śvayatilakṣaṇasya avakāśaḥ piti vacanāni .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {13/31}      śuśāva, śuśavitha , śiśvāya, śiśvayitha .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {14/31}      killakṣaṇasya avakāśaḥ anye kitaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {15/31}      śūnaḥ, śūnavān .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {16/31}      iha ubhayam prāpnoti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {17/31}      śiśviyatuḥ , śiśviyuḥ iti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {18/31}      śvayatilakṣaṇam bhavati vipratiṣedhena .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {19/31}      abhyāsalakṣaṇāt api tarhi śvayatilakṣaṇam bhaviṣyati vipratiṣedhena .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {20/31}      abhyāsalakṣaṇasya avakāśaḥ anye yajādayaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {21/31}      iyāja, uvāpa .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {22/31}      śvayatilakṣaṇasya avakāśaḥ param dhāturūpam .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {23/31}      śuśuvatuḥ , śuśuvuḥ , śuśuvitha .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {24/31}      śvayateḥ abhyāsasya ubhayam prāpnoti .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {25/31}      śiśiviyatuḥ , śiśviyuḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {26/31}      śvayatilakṣaṇam bhaviṣyati vipratiṣedhena .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {27/31}      na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {28/31}      na hi śvayateḥ abhyāsasya anye yajādayaḥ avakāśaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {29/31}      śvayateḥ yajādiṣu yaḥ pāṭhaḥ saḥ anavakāśaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {30/31}      tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ .

(6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {31/31}      tasmāt suṣṭhu uktam śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ iti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {1/65} <V>hvaḥ samprasāraṇe yogavibhāgaḥ</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {2/65} hvaḥ samprasāraṇe yogavibhāgaḥ kartavyaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {3/65} hvaḥ samprasāraṇam bhavati ṇau ca saṃścaṅoḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {4/65} tataḥ abhyastasya ca .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {5/65} abhyastasya ca hvaḥ samprasāraṇam bhavati iti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {6/65} kimarthaḥ yogavibhāgaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {7/65} ṇau saṃścaṅviṣayāṛthaḥ</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {8/65} ṇau ca saṃścaṅviṣaye hvaḥ samprasāraṇam yathā syāt .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {9/65} juhāvayiṣati , ajūhavat .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {10/65}          kim punaḥ kāraṇam na sidhyati .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {11/65}          hvaḥ abhyastasya iti ucyate na ca etat hvaḥ abhyastam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {12/65}          kasya tarhi .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {13/65}          hvāyayateḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {14/65}          hvaḥ etat abhyastam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {15/65}          katham .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {16/65}          ekācaḥ dve prathamasya .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {17/65}          evam tarhi hvayateḥ abhyastasya iti ucyate na ca atra hvayatiḥ abhyastaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {18/65}          kaḥ tarhi .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {19/65}          hvāyayatiḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {20/65}          hvayatiḥ eva atra abhyastaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {21/65}          katham .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {22/65}          ekācaḥ dve prathamasya iti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {23/65}          evam api <V>abhyastinimitte anabhyastaprasāraṇārtham</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {24/65}          abhyastinimitte iti vaktavyam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {25/65}          kim prayojanam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {26/65}            anabhyastaprasāraṇārtham .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {27/65}          anabhyastasya prasāraṇam yathā syāt .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {28/65}          juhūṣati , johūyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {29/65}          <V>abhyastaprasāraṇe hi abhyāsaprasāraṇāprāptiḥ</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {30/65}          abhyastaprasāraṇe hi abhyāsaprasāraṇasya aprāptiḥ syāt .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {31/65}          na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prasajyeta .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {32/65}          na eṣaḥ doṣaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {33/65}          vyavahitatvāt na bhaviṣyati .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {34/65}          <V>samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {35/65}          samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ prāpnoti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {36/65}          samānāṅgagrahaṇam tatra codayiṣyati .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {37/65}            <V>kṛdantapratiṣedhārtham ca</V> .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {38/65}          kṛdantapratiṣedhārtham ca abhyastinimitte iti vaktavyam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {39/65}          kim prayojanam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {40/65}          hvāyakam icchati hvāyakīyati .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {41/65}          hvāyakīyateḥ san .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {42/65}          jihvāyakīyiṣati .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {43/65}          saḥ tarhi nimittaśabdaḥ upādeyaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {44/65}          na hi antareṇa nimittaśabdam nimittārthaḥ gamyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {45/65}          antareṇa api nimittaśabdam nimittārthaḥ gamyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {46/65}          tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {47/65}          jvaranimittam iti gamyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {48/65}          naḍvalodakam pādarogaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {49/65}          pādaroganimittam iti gamyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {50/65}          āyuḥ ghṛtam .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {51/65}          āyuṣaḥ nimittam iti gamyate .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {52/65}          atha akāraḥ matvarthīyaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {53/65}          abhyastam asmin asti saḥ ayam abhyastaḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {54/65}          abhyastasya iti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {55/65}          atha abhyastasya iti na eṣā hvayatisamānādhikaraṇā ṣaṣṭhī .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {56/65}          tarhi .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {57/65}          sambandhaṣaṣṭhī .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {58/65}          abhyastasya yaḥ hvayatiḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {59/65}          kim ca abhyastasya hvayatiḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {60/65}          prakṛtiḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {61/65}          hvaḥ abhyastasya prakṛteḥ iti .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {62/65}          yogavibhāgaḥ tu kartavyaḥ eva .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {63/65}          na atra hvayatiḥ abhyastasya prakṛtiḥ .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {64/65}          kim tarhi .

(6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {65/65}          hvāyayatiḥ .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {1/15}         apaspṛdhethām iti kim nipātyate .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {2/15}         spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {3/15}         indraḥ ca viṣṇo yat apaspṛdhethām .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {4/15}         aspṛdhethām iti bhāṣāyām .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {5/15}         aparaḥ āha : apapūrvāt spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {6/15}         indraḥ ca viṣṇo yat apaspṛdhethām .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {7/15}         apāspṛdhethām iti bhāṣāyām .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {8/15}         śrātāḥ śritam iti kim nipātyate .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {9/15}         śrīṇāteḥ kte śrābhāvaśribhāvau nipātyete .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {10/15}      kva punaḥ śrābhāvaḥ kva śribhāvaḥ .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {11/15}      some śrābhāvaḥ anyatra śribhāvaḥ .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {12/15}      na tarhi idānīm idam bhavati : śritaḥ somaḥ iti .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {13/15}      bahuvacane śrābhāvaḥ .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {14/15}      na tarhi idānīm idam bhavati : śritāḥ naḥ grahāḥ iti .

(6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {15/15}      somabahutve śrābhāvaḥ anyatra śribhāvaḥ .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {1/61}     kimartham idam ucyate .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {2/61}     vacispaviyajādīnām grahādīnām ca samprasāraṇam uktam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {3/61}     tatra yāvantaḥ yaṇaḥ sarveṣām samprasāraṇam prāpnoti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {4/61}     iṣyate ca parasya yathā syāt na pūrvasya tat ca antareṇa yatnam na sidhyati iti na samprasāraṇe samprasāraṇam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {5/61}     kim anye api evam vidhayaḥ bhavanti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {6/61}     ataḥ dīrghaḥ yañi .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {7/61}     supi ca iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {8/61}     ghaṭābhyām .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {9/61}     akāramātrasya dīrghatvam kasmāt na bhavati .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {10/61}   asti atra viśeṣaḥ .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {11/61}   iyam atra paribhāṣā upatiṣṭhate .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {12/61}   alaḥ antyasya iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {13/61}   nanu ca idānīm etayā paribhāṣayā iha (R: iha api) śakyam upasthātum .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {14/61}   na iti āha .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {15/61}   na hi vacispaviyajādīnām grahādīnām ca antyaḥ yaṇ asti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {16/61}   evam tarhi anantyavikāre antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya kāryam bhaviṣyati .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {17/61}   na etasyāḥ paribhāṣāyāḥ santi prayojanāni .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {18/61}   evam tarhi ācāryapravṛttiḥ jñāpayati na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {19/61}   katham kṛtvā jñāpakam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {20/61}   pībhāvavacane etat prayojanam āpīnaḥ andhuḥ , āpīnam ūdhaḥ etat rūpam yathā syāt iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {21/61}   yadi ca atra sarvasya yaṇaḥ samprasāraṇam syāt pībhāvavacanam anarthakam syāt .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {22/61}   samprasāraṇe kṛte samprasāraṇaparapūrvatve ca dvayoḥ ikārayoḥ ekādeśe siddham rūpam syāt āpīnaḥ andhuḥ , āpīnam ūdhaḥ iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {23/61}   paśyati tu ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {24/61}   tataḥ ayam pyāyaḥ pībhāvam śāsti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {25/61}   na etat asti jñāpakam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {26/61}   siddhe hi vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca pyāyaḥ samprasāraṇena sidhyati .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {27/61}   samprasāraṇe hi sati antyasya prasajyeta .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {28/61}   evam api jñāpakam eva .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {29/61}   katham .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {30/61}   pyāyaḥ iti na eṣā sthānaṣaṣṭhī .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {31/61}   tarhi .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {32/61}   viśeṣaṇaṣaṣṭhī .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {33/61}   pyāyaḥ yaḥ yaṇ iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {34/61}   tat etat jñāpayati ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {35/61}   evam api anaikāntikam etat .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {36/61}   etāvat jñāpyate na sarvasya yaṇaḥ samprasāraṇam bhavati iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {37/61}   tatra kutaḥ etat parasya bhaviṣyati na pūrvasya iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {38/61}   ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {39/61}   ekayogakṣaṇam khalu api samprasāraṇam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {40/61}   tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {41/61}   prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum na abhinirvṛttasya .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {42/61}   yaḥ hi bhuktavantam brūyāt bhukthāḥ iti kim tena kṛtam syāt .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {43/61}   atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {44/61}   tatra nimittasaṃśrayaḥ anupapannaḥ na samprasāraṇe samprasāraṇam iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {45/61}   na eṣaḥ doṣaḥ .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {46/61}   yat tāvat ucyate ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {47/61}   iha iṅgitena ceṣṭitena nimiṣitena mahatā sūtraprabandhena ācāryāṇām abhiprāyaḥ gamyate .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {48/61}   etat eva jñāpayati parasya bhaviṣyati na pūrvasya iti yat ayam na samprasāraṇe samprasāraṇam iti pratiṣedham śāsti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {49/61}   yat api ucyate ekayogalakṣaṇam khalu api samprasāraṇam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {50/61}   tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {51/61}   prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {52/61}   astu ubhayoḥ abhinirvṛttiḥ .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {53/61}   na vayam pūrvasya pratiṣedham śiṣmaḥ .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {54/61}   kim tarhi .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {55/61}   samprasāraṇāśrayam yat prāpnoti tasya pratiṣedham .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {56/61}   tataḥ pūrvatve pratiṣiddhe yaṇādeśena siddham .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {57/61}   yat api ucyate atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {58/61}   tatra nimittasaṃśrayaḥ anupapannaḥ iti .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {59/61}   tādarthyāt tācchabdyam bhaviṣyati .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {60/61}   tat yathā indrārthā sthūṇā indraḥ iti evam iha api samprasāraṇārtham samprasāraṇam .

(6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {61/61}   tat yat prasāraṇārtham prasāraṇam tasmin pratiṣedhaḥ bhaviṣyati .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {1/30}     atha samprasāraṇam iti vartamāne punaḥ samprasāraṇagrahaṇam kimartham .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {2/30}     <V>prasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇam ataḥ anyatra prasāraṇapratiṣedhārtham</V> .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {3/30}     samprasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇe (R: samprasāraṇagrahaṇe) etat prayojanam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {4/30}     videśastham api yat samprasāraṇam tasya api pratiṣedhaḥ yathā syāt .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {5/30}     vyathaḥ liṭi .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {6/30}     vivyathe .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {7/30}     na etat asti prayojanam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {8/30}     halādiśeṣāpavādaḥ atra samprasāraṇam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {9/30}     idam tarhi śvayuvamaghonām ataddhite .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {10/30}   yūnā , yūne .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {11/30}   ucyamāne api etasmin na sidhyati .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {12/30}   kim kāraṇam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {13/30}   ukāreṇa vyavadhānāt .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {14/30}   ekādeśe kṛte na asti vyavadhānam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {15/30}   ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {16/30}   evam tarhi <V>samānāṅgagrahaṇam ca</V> .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {17/30}   samānāṅgagrahaṇam ca kartavyam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {18/30}   na samprasāraṇe samprasāraṇam samānāṅge iti vaktavyam .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {19/30}   <V>tatra upoṣuṣi doṣaḥ</V> .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {20/30}   tatra upoṣuṣi doṣaḥ bhavati .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {21/30}   <V>na yasya aṅgasya prasāraṇaprāptiḥ tasmin prāptipratiṣedhāt</V> .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {22/30}   na eṣaḥ doṣaḥ .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {23/30}   kim kāraṇam yasya aṅgasya prasāraṇaprāptiḥ tasmin dvitīyā prāptiḥ pratiṣidhyate .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {24/30}   atra ca vasiḥ kvasau aṅgam kvasantam punaḥ vibhaktau .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {25/30}   atha yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {26/30}   yāvat brūyāt prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {27/30}   atra ca yadā vaseḥ na tadā kvasoḥ yadā ca kvasoḥ abhinirvṛttam tadā vaseḥ bhavati .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {28/30}   atha yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {29/30}   yāvat brūyāt asiddham bahiraṅgam antaraṅge iti .

(6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {30/30}   asiddhatvāt bahiraṅgalakṣaṇasya vasausamprasāraṇasya antaraṅgalakṣaṇaḥ pratiṣedhaḥ na bhaviṣyati .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {1/18}           ṛci treḥ uttarapadādilopaḥ chandasi</V> .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {2/18}           ṛci treḥ samprasāraṇam vaktavyam .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {3/18}           uttarapadādilopaḥ chandasi vaktavyaḥ .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {4/18}           tṛcam sūktam .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {5/18}           tṛcam sāma .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {6/18}           chandasi iti kim .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {7/18}           tryṛcāni .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {8/18}           <V>rayeḥ matau bahulam</V> .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {9/18}           rayeḥ matau samprasāraṇam bahulam vaktavyam .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {10/18}         ā revān etu naḥ viśaḥ .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {11/18}         na ca bhavati .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {12/18}         rayiman puṣṭivardhanaḥ .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {13/18}         <V>kakṣyāyāḥ sañjñāyām</V> .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {14/18}         kakṣyāyāḥ sañjñāyām matau samprasāraṇam vaktavyam .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {15/18}         kakṣīvantam yaḥ āśijaḥ .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {16/18}         kaṇvaḥ kakṣīvān .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {17/18}         sañjñāyām iti kim .

(6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {18/18}         kaṣyāvān hastī .

(6.1.39) P III.33.19 - 34.2 R IV.350 {1/11}       vaścāsyagrahaṇam śakyam akartum .

(6.1.39) P III.33.19 - 34.2 R IV.350 {2/11}       anyatarasyām kiti veñaḥ na samprasāraṇam bhavati iti eva siddham .

(6.1.39) P III.33.19 - 34.2 R IV.350 {3/11}       katham .

(6.1.39) P III.33.19 - 34.2 R IV.350 {4/11}       samprasāraṇe kṛte uvaṅādeśe ca dvirvacanam savarṇadīrghatvam .

(6.1.39) P III.33.19 - 34.2 R IV.350 {5/11}       tena siddham vavatuḥ, vavuḥ , ūvatuḥ, ūvuḥ .

(6.1.39) P III.33.19 - 34.2 R IV.350 {6/11}       vayeḥ api nityam yakārasya pratiṣedhaḥ samprasāraṇasya ūyatuḥ , ūyuḥ .

(6.1.39) P III.33.19 - 34.2 R IV.350 {7/11}       traiśabyam ca iha sādhyam .

(6.1.39) P III.33.19 - 34.2 R IV.350 {8/11}       tat ca evam sati siddham bhavati .

(6.1.39) P III.33.19 - 34.2 R IV.350 {9/11}       yadi evam vavau, vavitha iti na sidhyati .

(6.1.39) P III.33.19 - 34.2 R IV.350 {10/11}     lyapi ca iti anena cakāreṇa liṭ api anukṛṣyate .

(6.1.39) P III.33.19 - 34.2 R IV.350 {11/11}     tasmin nitye prasāraṇapratiṣedhe prāpte iyam kiti vibhāṣā ārabhyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {1/84}     katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {2/84}     kim ca ataḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {3/84}     yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {4/84}     atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {5/84}     nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {6/84}     etat api vyapadeśivadbhāvena ejantam bhavati upadeśe .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {7/84}     arthavatā vyapadeśivadbhāvaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {8/84}     nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {9/84}     aśiti iti ucyate na ca atra aśitam paśyāmaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {10/84}   nanu ca kakāraḥ eva atra aśit .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {11/84}   na kakāre bhavitavyam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {12/84}   kim kāraṇam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {13/84}   nañivayuktam anyasadṛśādhikaraṇe .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {14/84}   tathā hi arthagatiḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {15/84}   nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {16/84}   tathā hi arthaḥ gamyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {17/84}   tat yathā loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {18/84}   na asau loṣṭam ānīya kṛtī bhavati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {19/84}   evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {20/84}   kim ca anyat śitsadṛśam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {21/84}   pratyayaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {22/84}   iha tarhi : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {23/84}   nanu ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {24/84}   santu .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {25/84}   āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt punaḥ āttvam bhaviṣyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {26/84}   nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt āttvam bhaviṣyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {27/84}   na bhaviṣyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {28/84}   analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {29/84}   evam tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {30/84}   bhavatu eva atra āttvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {31/84}   śravaṇam kasmāt na bhavati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {32/84}   pūrvatvam asya bhaviṣyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {33/84}   na sidhyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {34/84}   idam iha sampradhāryam : āttvam kriyatām pūrvatvam iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {35/84}   kim atra kartavyam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {36/84}   paratvāt pūrvatvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {37/84}   evam tarhi idam iha sampradhāryam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {38/84}   āttvam kriyatām samprasāraṇam iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {39/84}   kim atra kartavyam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {40/84}   paratvāt āttvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {41/84}   nityam samprasāraṇam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {42/84}   kṛte api āttve prāpnoti akṛte api .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {43/84}   āttvam api nityam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {44/84}   kṛte api samprasāraṇe prāpnoti akṛte api .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {45/84}   anityam āttvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {46/84}   na hi kṛte samprasāraṇe prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {47/84}   kim kāraṇam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {48/84}   antaraṅgam pūrvatvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {49/84}   tena bādhyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {50/84}   yasya lakṣaṇantareṇa nimittam vihanyate na tat anityam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {51/84}   na ca samprasāraṇam eva āttvasya nimittam hanti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {52/84}   avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {53/84}   ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {54/84}   kāryakṛtatvāt punaḥ āttvam na bhaviṣyati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {55/84}   atha api katham cit āttvam anityam syāt evam api na doṣaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {56/84}   upadeśagrahaṇam na kariṣyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {57/84}   yadi na kriyate cetā stotā iti atra api prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {58/84}   na eṣaḥ doṣaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {59/84}   ācāryapravṛttiḥ jñāpayati na paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam śāsti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {60/84}   na etat asti jñāpakam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {61/84}   niyamārtham etat syāt .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {62/84}   krīṅjīṇām ṇau eva iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {63/84}   yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {64/84}   iha tarhi glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {65/84}   atra api  ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham śāsti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {66/84}   yadi hi bādheran śiti api bādheran .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {67/84}   atha punaḥ astu ec yaḥ upadeśe iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {68/84}   nanu ca uktam glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {69/84}   atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {70/84}   <V>āttve eśi upasaṅkhyānam</V> .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {71/84}   āttve eśi upasaṅkhyānam kartavyam .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {72/84}   jagle mamle .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {73/84}   aśiti iti pratiṣedhaḥ prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {74/84}   na eṣaḥ doṣaḥ .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {75/84}   na evam vijñāyate .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {76/84}   śakāraḥ it yasya saḥ ayam śit .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {77/84}   na śit aśit .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {78/84}   aśiti iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {79/84}   katham tarhi .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {80/84}   śakāraḥ it śit .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {81/84}   na śit śit aśit .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {82/84}   aśiti iti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {83/84}   yadi evam stanandhayaḥ iti atra api prāpnoti .

(6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {84/84}   atra api śap śit bhavati .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {1/73}     kim punaḥ ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : śiti na iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {2/73}     kaḥ ca atra viśeṣaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {3/73}     <V>aśiti ekādeśe pratiṣedhaḥ ādivattvāt</V> .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {4/73}     aśiti ekādeśe pratiṣedhaḥ vaktavyaḥ : glāyanti mlayanti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {5/73}     kim kāraṇam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {6/73}     ādivattvāt .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {7/73}     śidaśitoḥ ekādeśaḥ ādivat syāt .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {8/73}     asti anyat śitaḥ iti kṛtvā āttvam prāpnoti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {9/73}     <V>pratyayavidhiḥ</V> .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {10/73}   pratyayavidhiḥ ca na sidhyati .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {11/73}   suglaḥ sumlaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {12/73}   ākārāntalakṣaṇaḥ pratyayavidhiḥ na prāpnoti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {13/73}   aniṣṭasya pratyayasya śravaṇam prasajyeta .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {14/73}   <V>abhyāsarūpam ca</V> .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {15/73}   abhyāsarūpam ca na sidhyati : jagle mamle .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {16/73}   ivarṇābhyāsatā prāpnoti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {17/73}   <V>ayavāyāvām pratiṣedhaḥ ca</V> .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {18/73}   ayavāyāvām ca pratiṣedhaḥ vaktavyaḥ : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {19/73}   astu tarhi prasajya pratiṣedhaḥ śiti na iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {20/73}   <V>śiti pratiṣedhe ślulukoḥ upasaṅkhyānam rarīdhvam trādhvam śiśīte</V> .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {21/73}   śiti pratiṣedhe ślulukoḥ upasaṅkhyānam kartavyam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {22/73}   divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {23/73}   luk .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {24/73}   trādhvam naḥ devā nijuraḥ vṛkasya .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {25/73}   śiśīte śṛṅge rakṣase vinikṣe .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {26/73}   na eṣaḥ doṣaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {27/73}   iha tāvat divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {28/73}   na etat rai iti asya rūpam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {29/73}   kasya tarhi .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {30/73}   rāteḥ dānakarmaṇaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {31/73}   śiśīte śṛṅge iti na etat śyateḥ rūpam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {32/73}   kasya tarhi .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {33/73}   śīṅaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {34/73}   śyatyarthaḥ vai gamyate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {35/73}   kaḥ punaḥ śyateḥ arthaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {36/73}   śyatiḥ niśāne vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {37/73}   śīṅ api śyatyarthe vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {38/73}   katham punaḥ anyaḥ nāma anyasya arthe vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {39/73}   bahvarthāḥ api dhātavaḥ bhavanti iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {40/73}   tat yathā .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {41/73}   vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {42/73}   keśān vapati iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {43/73}   īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {44/73}   agniḥ vai itaḥ vṛṣṭim īṭṭe .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {45/73}   marutaḥ amutaḥ cyāvayanti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {46/73}   karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {47/73}   pṛṣṭham kuru .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {48/73}   pādau kuru .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {49/73}   unmṛdāna iti gamyate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {50/73}   nikṣepaṇe ca api dṛśyate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {51/73}   kaṭe kuru .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {52/73}   ghaṭe kuru .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {53/73}   aśmānam itaḥ kuru .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {54/73}   sthāpaya iti gamyate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {55/73}   sarveṣām eva parihāraḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {56/73}   śiti iti ucyate na ca atra śitam paśyāmaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {57/73}   pratyayalakṣaṇena .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {58/73}   na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {59/73}   trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {60/73}   atha punaḥ astu paryudāsaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {61/73}   nanu ca uktam aśiti ekādeśe pratiṣedhaḥ ādivattvāt iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {62/73}   na eṣaḥ doṣaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {63/73}   ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {64/73}   yat api pratyayavidhiḥ iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {65/73}   ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {66/73}   yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {67/73}   atha api kriyate evam api na doṣaḥ .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {68/73}   katham .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {69/73}   liṭi iti anuvartate .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {70/73}   dvilakārakaḥ ca ayam nirdeśaḥ : liṭi lakārādau iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {71/73}   evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {72/73}   yat api uktam ayavāyāvām pratiṣedhaḥ ca iti .

(6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {73/73}   śiti pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {1/21}           <V>prātipadikapratiṣedhaḥ</V> .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {2/21}           prātipadikānām pratiṣedhaḥ vaktavyaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {3/21}           gobhyām , gobhiḥ , naubhyām , naubhiḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {4/21}           saḥ tarhi vaktavyaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {5/21}           na vaktavyaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {6/21}           ācāryapravṛttiḥ jñāpayati na prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti āttvam śāsti .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {7/21}           na etat asti jñāpakam .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {8/21}           niyamārtham etat syāt .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {9/21}           rāyaḥ hali eva iti .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {10/21}         yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {11/21}         etasya api asti vacane prayojanam .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {12/21}         ami vṛddhibādhanārtham etat syāt śasi pratiṣedhārtham ca .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {13/21}         tasmāt prātipadikānām pratiṣedhaḥ vaktavyaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {14/21}         na vaktavyaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {15/21}         <V>dhātvadhikārāt prātipadikasyāprāptiḥ</V> .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {16/21}         dhātvadhikārāt prātipadikasya āttvam na bhaviṣyati .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {17/21}         dhātoḥ iti vartate .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {18/21}         kva prakṛtam .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {19/21}         liṭi dhātoḥ anabhyāsasya iti .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {20/21}         atha api nivṛttam evam api adoṣaḥ .

(6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {21/21}         upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ .

(6.1.48) P III.37.18 - 22 R IV.359 {1/10}          <V>āttve ṇau līyateḥ upasaṅkhyānam pralambhanaśālīnīkaraṇayoḥ</V> .

(6.1.48) P III.37.18 - 22 R IV.359 {2/10}          āttve ṇau līyateḥ upasaṅkhyānam kartavyam .

(6.1.48) P III.37.18 - 22 R IV.359 {3/10}          kim prayojanam .

(6.1.48) P III.37.18 - 22 R IV.359 {4/10}          pralambhane ca arthe śālīnīkaraṇe ca nityam āttvam yathā syāt .

(6.1.48) P III.37.18 - 22 R IV.359 {5/10}          pralambhane tāvat .

(6.1.48) P III.37.18 - 22 R IV.359 {6/10}          jaṭābhiḥ ālāpayate .

(6.1.48) P III.37.18 - 22 R IV.359 {7/10}          śmaśrubhiḥ ālāpayate .

(6.1.48) P III.37.18 - 22 R IV.359 {8/10}          śālīnīkaraṇe .

(6.1.48) P III.37.18 - 22 R IV.359 {9/10}          śyenaḥ vārtikam ullāpayate .

(6.1.48) P III.37.18 - 22 R IV.359 {10/10}        rathī rathinam upalapayate .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {1/11}     <V>sidhyateḥ ajñānārthasya</V> .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {2/11}     sidhyateḥ ajñānārthasya iti vaktavyam .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {3/11}     <V>itarathā hi aniṣṭaprasaṅgaḥ</V> .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {4/11}     apāralaukike iti ucyamāne aniṣṭam prasajyeta .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {5/11}     annam sādhayati brāhmaṇebhyaḥ dāsyāmi iti .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {6/11}     asti punaḥ ayam sidhyatiḥ kva cit anyatra vartate .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {7/11}     asti iti āha .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {8/11}     tapaḥ tāpasam sedhayati .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {9/11}     jñānam asya prakāśayati .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {10/11}  svāni eva enam karmāṇi sedhayanti .

(6.1.49) P III.38.2 - 8 R IV.360 - 361 {11/11}  jñānam asya prakāśayanti iti arthaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {1/53}   <V>mīnātyādīnām āttve upadeśavacanam pratyayavidhyartham</V> .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {2/53}   mīnātyādīnām āttve upadeśivadbhāvaḥ vaktavyaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {3/53}   upadeśāvasthāyām āttvam bhavati iti vaktavyam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {4/53}   kim prayojanam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {5/53}   pratyayavidhyartham .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {6/53}   upadeśāvasthāyām āttve kṛte iṣṭaḥ pratyayavidhiḥ yathā syāt .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {7/53}   ke punaḥ pratyayāḥ upadeśivadbhāvam prayojayanti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {8/53}   kāḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {9/53}   kāḥ tāvat na prayojayanti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {10/53} kim kāraṇam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {11/53} ecaḥ iti ucyate na ca keṣu ec asti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {12/53} ṇaghañyujvidhayaḥ tarhi prayojayanti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {13/53} ṇa .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {14/53} avadāyaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {15/53} ātaḥ iti ṇaḥ siddhaḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {16/53} ghañ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {17/53} avadāyaḥ vartate .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {18/53} ātaḥ iti ghañ siddhaḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {19/53} kim ca bho ātaḥ iti bhañ ucyate .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {20/53} na khalu api ātaḥ iti ucyate ātaḥ tu vijñāyate .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {21/53} katham .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {22/53} aviśeṣeṇa ghañ utsargaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {23/53} tasya ivarṇāntāt uvarṇāntāt ca ajapau apavādau .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {24/53} tatra upadeśāvasthāyām āttve kṛte apavādasya nimittam na asti iti kṛtvā utsargeṇa ghañ siddhaḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {25/53} evam ca kṛtvā na ca ātaḥ iti ucyate ātaḥ tu vijñāyate .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {26/53} yuc .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {27/53} īṣadavadānam svavadānam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {28/53} ātaḥ iti yuc siddhaḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {29/53} idam vipratiṣiddham ecaḥ upadeśaḥ iti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {30/53} yadi ecaḥ na upadeśe atha upadeśe na ecaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {31/53} ecaḥ ca upadeśe ca iti vipratiṣiddham .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {32/53} na etat vipratiṣiddham .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {33/53} āha ayam ecaḥ upadeśe iti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {34/53} yadi ecaḥ na upadeśe atha upadeśa na ecaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {35/53} te vayam viṣayam vijñāsyāmaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {36/53} ejviṣaye iti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {37/53} tat tarhi upadeśagrahaṇam kartavyam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {38/53} na kartavyam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {39/53} prakṛtam anuvartate .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {40/53} kva prakṛtam .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {41/53} āt ecaḥ upadeśe iti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {42/53} tat vai prakṛtiviśeṣaṇam viṣayaviśeṣaṇena ca iha arthaḥ .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {43/53} na ca anyārtham prakṛtam anyārtham bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {44/53} na khalu api anyat prakṛtam anuvartanāt anyat bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {45/53} na hi godhā sarpantī sarpaṇāt ahiḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {46/53} yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati ṭat yathā .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {47/53} śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {48/53} yat api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {49/53} na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {50/53} bhavet dravyeṣu  etat evam syāt .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {51/53} śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {52/53} tat yatha gauḥ śuklaḥ aśvaḥ ca .

(6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {53/53} śuklaḥ iti gamyate .

(6.1.50.2) P III.39.13 -16 R IV.364 {1/9}          <V>nimimīliyām khalacoḥ pratiṣedhaḥ</V> .

(6.1.50.2) P III.39.13 -16 R IV.364 {2/9}          nimimīliyām khalacoḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.50.2) P III.39.13 -16 R IV.364 {3/9}          īṣannimayam , sunimayam , nimayaḥ vartate .

(6.1.50.2) P III.39.13 -16 R IV.364 {4/9}          mi .

(6.1.50.2) P III.39.13 -16 R IV.364 {5/9}          .

(6.1.50.2) P III.39.13 -16 R IV.364 {6/9}          īṣapramayam , supramayam , pramayaḥ vartate , pramayaḥ .

(6.1.50.2) P III.39.13 -16 R IV.364 {7/9}          .

(6.1.50.2) P III.39.13 -16 R IV.364 {8/9}          .

(6.1.50.2) P III.39.13 -16 R IV.364 {9/9}          īṣadvilayam , suvilayam , vilayaḥ vartate , vilayaḥ .

(6.1.51) P III.39.18 R IV.364 {1/2}        kim idam līyateḥ iti .

(6.1.51) P III.39.18 R IV.364 {2/2}        linātilīyatyoḥ yakā nirdeśaḥ .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {1/12}            hetubhaye iti kimartham .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {2/12}            kuñcikayā enam bhāyayati .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {3/12}            ahinā enam bhāyayati .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {4/12}            hetubhaye iti ucyamāne api atra prāpnoti .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {5/12}            etat api hi hetubhayam .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {6/12}            hetubhaye iti na evam vijñāyate .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {7/12}            hetoḥ bhayam hetubhayam .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {8/12}            hetubhaye iti .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {9/12}            katham tarhi .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {10/12}          hetuḥ eva bhayam hetubhayam .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {11/12}          hetubhaye iti .

(6.1.56) P III.39.20 - 23 R IV.364 - 365 {12/12}          yadi saḥ eva hetuḥ bhayam bhavati iti .

(6.1.58) P III.40.2 - 8 R IV.365 {1/12}   <V>ami saṅgrahaṇam</V> .

(6.1.58) P III.40.2 - 8 R IV.365 {2/12}   ami saṅgrahaṇam .

(6.1.58) P III.40.2 - 8 R IV.365 {3/12}   kim idam saṅ iti .

(6.1.58) P III.40.2 - 8 R IV.365 {4/12}   pratyāhāragrahaṇam .

(6.1.58) P III.40.2 - 8 R IV.365 {5/12}   kva sanniviṣṭānām pratyāhāraḥ .

(6.1.58) P III.40.2 - 8 R IV.365 {6/12}   sanaḥ prabhṛti ā mahiṅaḥ ṅakārāt .

(6.1.58) P III.40.2 - 8 R IV.365 {7/12}   kim prayojanam .<V> kvippratiṣedhāṛtham</V> .

(6.1.58) P III.40.2 - 8 R IV.365 {8/12}   kvibantasya bhūt .

(6.1.58) P III.40.2 - 8 R IV.365 {9/12}   rajjusṛḍbhyām , rajjusṛḍbhiḥ , devadṛgbhyām , devadṛgbhiḥ .

(6.1.58) P III.40.2 - 8 R IV.365 {10/12} <V>uktam </V> .

(6.1.58) P III.40.2 - 8 R IV.365 {11/12} kim uktam .

(6.1.58) P III.40.2 - 8 R IV.365 {12/12} dhātoḥ svarūpagrahaṇe tatpratyayavijñānāt siddham iti .

(6.1.60) P III.40.10 -15 R IV.365 -366 {1/12}  <V>śīrṣan chandasi prakṛtyantaram</V> .

(6.1.60) P III.40.10 -15 R IV.365 -366 {2/12}  śīrṣan chandasi prakṛtyantaram draṣṭavyam .

(6.1.60) P III.40.10 -15 R IV.365 -366 {3/12}  kim prayojanam .

(6.1.60) P III.40.10 -15 R IV.365 -366 {4/12}  kim prayojanam .

(6.1.60) P III.40.10 -15 R IV.365 -366 {5/12}  <V>ādeśapratiṣedhārtham</V> .

(6.1.60) P III.40.10 -15 R IV.365 -366 {6/12}  ādeśaḥ vijñāyi .

(6.1.60) P III.40.10 -15 R IV.365 -366 {7/12}  prakṛtyantaram yathā vijñāyeta .

(6.1.60) P III.40.10 -15 R IV.365 -366 {8/12}  kim ca syāt .

(6.1.60) P III.40.10 -15 R IV.365 -366 {9/12}  askārāntasya chandasi śravaṇam na syāt .

(6.1.60) P III.40.10 -15 R IV.365 -366 {10/12}            śiraḥ me śīryaśaḥ mukham (R: śīryate mukhe ) .

(6.1.60) P III.40.10 -15 R IV.365 -366 {11/12}            idam te śiraḥ bhinadmi iti .

(6.1.60) P III.40.10 -15 R IV.365 -366 {12/12}            tat vai atharvaṇaḥ śiraḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {1/36}      <V>ye ca taddhite śirasaḥ ādeśārtham</V> .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {2/36}      ye ca taddhite iti atra śirasaḥ grahaṇam kartavyam .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {3/36}      kim prayojanam .ādeśārtham .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {4/36}      ādeśaḥ yathā vijñāyeta .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {5/36}      prakṛtyantaram vijñāyi .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {6/36}      kim ca syāt .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {7/36}      yakārādau taddhite askārāntasya śravaṇam prasajyeta .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {8/36}      śīrṣaṇyaḥ hi mukhyaḥ bhavati .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {9/36}      śīrṣaṇyaḥ kharaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {10/36}    <V> keśeṣu</V> .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {11/36}    keśeṣu śirasaḥ śīrṣanbhāvaḥ vaktavyaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {12/36}    śīrṣaṇyāḥ keśāḥ , śirasyāḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {13/36}    <V>aci śīrṣaḥ</V> .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {14/36}    aci parataḥ śirasaḥ śīrṣabhāvaḥ vaktavyaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {15/36}    hāstiśīrṣiḥ , sthaulyaśīrṣiḥ, pailuśīrṣiḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {16/36}    <V>chandasi ca</V> .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {17/36}    chandasi ca śirasaḥ śīrṣabhāvaḥ vaktavyaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {18/36}    dve śīrṣe .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {19/36}    iha hāstiśīrṣyā pailuśīrṣyā iti śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {20/36}    astu .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {21/36}    naḥ taddhite iti ṭilopaḥ bhaviṣyati .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {22/36}    na sidhyati .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {23/36}    ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {24/36}    yadi punaḥ ye aci taddhite iti ucyeta .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {25/36}    kim kṛtam bhavati .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {26/36}    iñi śīrṣanbhāve kṛte ṭilopena siddham .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {27/36}    na evam śakyam .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {28/36}    iha hi sthūlaśirasaḥ idam sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {29/36}    tasmāt na evam śakyam .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {30/36}    na cet evam śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {31/36}    pākṣikaḥ eṣaḥ doṣaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {32/36}    katarasmin pakṣe .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {33/36}    ṣyaṅvidhau dvaitam bhavati .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {34/36}    aṇiñoḥ ādeśaḥ ṣyaṅ aṇiñbhyām paraḥ iti .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {35/36}    tat yadā tāvad aṇiñoḥ ādeśaḥ tadā eṣaḥ doṣaḥ .

(6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {36/36}    yadā hi aṇiñbhyām paraḥ na tadā doṣaḥ bhavati aṇiñbhyām vyavahitatvāt .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {1/35}         śasprabhṛtiṣu iti ucyate .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {2/35}         aśasprabhṛtiṣu api dṛśyate .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {3/35}         śalā doṣaṇī .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {4/35}         kakut doṣaṇī .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {5/35}         yācate mahādevaḥ .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {6/35}         <V>padādiṣu māṃspṛtsnūnām upasaṅkhyānam</V> .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {7/35}         padādiṣu māṃspṛtsnūnām upasaṅkhyānam kartavyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {8/35}         māṃs .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {9/35}         yat nīkṣaṇam māṃspacanyāḥ .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {10/35}      māṃsapacanyāḥ iti prāpte .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {11/35}      māṃs .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {12/35}      pṛt. pṛtsu martyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {13/35}      pṛtanāsu martyam iti prāpte .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {14/35}      pṛt .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {15/35}      snu .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {16/35}      na te divaḥ na pṛthivyaḥ adhi snuṣu .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {17/35}      adhi sānuṣu iti prāpte .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {18/35}      <V>nas nāsikāyāḥ yattaskṣudreṣu</V> .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {19/35}      yattaskṣudreṣu parataḥ nāsikāyāḥ nasbhāvaḥ vaktavyaḥ .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {20/35}      yat .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {21/35}      nasyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {22/35}      yat .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {23/35}      tas .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {24/35}      nastaḥ .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {25/35}      tas. kṣudra .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {26/35}      naḥkṣudraḥ .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {27/35}      avarṇanagarayoḥ iti vaktavyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {28/35}      iha bhūt .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {29/35}      nāsikyaḥ varṇaḥ , nāsikyam nagaram .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {30/35}      tat tarhi vaktavyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {31/35}      na vaktavyam .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {32/35}      iha tāvat nāsikyaḥ varṇaḥ iti .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {33/35}      parimukhādiṣu pāṭhaḥ kariṣyate .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {34/35}      nāsikyam nagaram iti .

(6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {35/35}      saṅkāśādiṣu pāṭhaḥ kariṣyate .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {1/50}         dhātugrahaṇam kimartham .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {2/50}         iha bhūt : ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {3/50}         atha ādigrahaṇam kimartham .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {4/50}         iha bhūt : peṣṭā peṣṭum .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {5/50}         na etat asti prayojanam .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {6/50}         astu atra satvam .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {7/50}         satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {8/50}         idam tarhi : laṣitā laṣitum .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {9/50}         idam ca api udārharaṇam : peṣṭā peṣṭum .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {10/50}      nanu ca uktam astu atra satvam .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {11/50}      satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati iti .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {12/50}      na evam śakyam .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {13/50}      iha hi pekṣyati iti ṣatvasya asiddhatvāt ṣaḍhoḥ kaḥ si iti katvam na syāt .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {14/50}      <V>sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ</V> .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {15/50}      sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ vaktavyaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {16/50}      subdhātu : ṣoḍīyati ṣaṇḍīyati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {17/50}      ṣṭhivu : ṣṭhīvati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {18/50}      ṣvaṣk : ṣvaṣkate .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {19/50}      subdhātūnām tāvat na vaktavyaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {20/50}      upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {21/50}      yadi evam na arthaḥ dhātugrahaṇena .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {22/50}      kasmāt na bhavati ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ iti .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {23/50}      upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {24/50}      ṣṭhiveḥ api dvitīyaḥ varṇaḥ ṭhakāraḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {25/50}      yadi ṭhakāraḥ teṣṭhīvyate iti na sidhyati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {26/50}      evam tarhi thakāraḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {27/50}      yadi thakāraḥ ṭuṣṭhyūṣati ṭeṣṭhīvyatie iti na sidhyati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {28/50}      evam tarhi dvau imau ṣṭhivū .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {29/50}      akasya dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {30/50}      yasya thakāraḥ tasya satvam prāpnoti .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {31/50}      evam tarhi dvau imau dviṣakārau ṣṭhivuṣvaṣkatī .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {32/50}      kim kṛtam bhavati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {33/50}      pūrvasya satve kṛte pareṇa sannipāte ṣṭutvam bhaviṣyati .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {34/50}      na evam śakyam .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {35/50}      iha hi śvaliṭ ṣṭhīvati madhuliṭ ṣvaṣkate ṣṭutvasya asiddhatvāt ḍaḥ si dhuṭ iti dhuṭ prasajyeta .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {36/50}      evam tarhi yakārādī dviṣakārau ṣṭhivuṣvaṣkatī .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {37/50}      kim yakāraḥ na śrūyate .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {38/50}      luptanirdiṣṭaḥ yakāraḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {39/50}      atha kimartham ṣakāram upadiśya tasya sakāraḥ ādeśaḥ kriyate na sakāraḥ eva upadiśyeta .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {40/50}      laghvartham iti āha .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {41/50}      katham .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {42/50}      aviśeṣeṇa ayam ṣakāram upadiśya sakāram ādeśam uktvā laghunā upāyena ṣatvam nirvartayati ādeśapratyayayoḥ iti .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {43/50}      itarathā hi yeṣām ṣatvam iṣyate teṣām tatra grahaṇam kartavyam syāt .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {44/50}      ke punaḥ ṣopadeśāḥ dhātavaḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {45/50}      paṭhitavyāḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {46/50}      kaḥ atra bhavataḥ puruṣakāraḥ .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {47/50}      yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {48/50}      antareṇa api pāṭham kim cit śakyate vaktum .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {49/50}      katham .

(6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {50/50}      ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smiṅsvadisvidisvañjisvapayaḥ ca sṛpisṛjistṛstyāsekṛsṛvarjam .

(6.1.65) P III.43.12 - 18 R IV.372 {1/12}          atha kimartham ṇakāram upadiśya tasya nakāraḥ ādeśaḥ kriyate na nakāraḥ eva upadiśyeta .

(6.1.65) P III.43.12 - 18 R IV.372 {2/12}          laghvartham iti āha .

(6.1.65) P III.43.12 - 18 R IV.372 {3/12}          katham .

(6.1.65) P III.43.12 - 18 R IV.372 {4/12}          aviśeṣeṇa ayam ṇakāram upadiśya nakāram ādeśam uktvā laghunā upāyena ṇatvam nirvartayati upasargāt asamāse api ṇopadeśasya iti .

(6.1.65) P III.43.12 - 18 R IV.372 {5/12}          itarathā hi yeṣām ṇatvam iṣyate teṣām tatra grahaṇam kartavyam syāt .

(6.1.65) P III.43.12 - 18 R IV.372 {6/12}          ke punaḥ ṇopadeśāḥ dhātavaḥ .

(6.1.65) P III.43.12 - 18 R IV.372 {7/12}          paṭhitavyāḥ .

(6.1.65) P III.43.12 - 18 R IV.372 {8/12}          kaḥ atra bhavataḥ puruṣakāraḥ .

(6.1.65) P III.43.12 - 18 R IV.372 {9/12}          yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām .

(6.1.65) P III.43.12 - 18 R IV.372 {10/12}        antareṇa api pāṭham kim cit śakyate vaktum .

(6.1.65) P III.43.12 - 18 R IV.372 {11/12}        katham .

(6.1.65) P III.43.12 - 18 R IV.372 {12/12}        sarve nādayaḥ ṇopadeśāḥ nṛtinandinardinakkināṭināthṛnādhṛnṛṛvarjam .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {1/25}     <V>vyoḥ lope kvau upasaṅkhyānam</V> .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {2/25}     vyoḥ lope kvau upasaṅkhyānam kartavyam iha api yathā syāt .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {3/25}     kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {4/25}     kim punaḥ kāraṇam na sidhyati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {5/25}     vali iti ucyate na ca atra valādim paśyāmaḥ .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {6/25}     nanu ca ayam kvip eva valādiḥ bhavati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {7/25}     kviblope kṛte valādyabhāvāt na prāpnoti .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {8/25}     idam iha sampradhāryam .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {9/25}     kviblopaḥ kriyatām yalopaḥ iti .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {10/25}   kim atra kartavyam .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {11/25}   paratvāt kviblopaḥ nityatvāt ca .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {12/25}   nityaḥ khalu api kviblopaḥ .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {13/25}   kṛte api yalope prāpnoti akṛte api prāpnoti .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {14/25}   nityatvāt paratvāt ca kviblopaḥ .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {15/25}   kviblope kṛte valādyabhāvāt yalopaḥ na prāpnoti .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {16/25}   evam tarhi pratyayalakṣaṇena bhaviṣyati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {17/25}   varṇāśraye na asti pratyayalakṣaṇam .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {18/25}   yadi kāni cit varṇāśrayāṇi pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {19/25}   atha evam vakṣyāmi .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {20/25}   lopaḥ vyoḥ vali .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {21/25}   tataḥ veḥ .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {22/25}   vyantayoḥ ca vyoḥ lopaḥ bhavati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {23/25}   tataḥ apṛktasya .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {24/25}   apṛktasya ca lopaḥ bhavati .

(6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {25/25}   veḥ iti eva .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {1/30}         <V>valopāprasiddhiḥ ūḍbhāvavacanāt</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {2/30}         valopasya aprasiddhiḥ .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {3/30}         āsremāṇam , jīradānuḥ iti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {4/30}         kim kāraṇam .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {5/30}         ūḍbhāvavacanāt .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {6/30}         cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {7/30}         <V>atiprasaṅgaḥ vraścādiṣu</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {8/30}         vraścādiṣu ca atiprasaṅgaḥ bhavati .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {9/30}         iha api prāpnoti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {10/30}      vraścanaḥ , vrīhiḥ , vraṇaḥ iti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {11/30}      upadeśasāmarthyāt siddham .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {12/30}      upadeśasāmarthyāt vraścādiṣu lopaḥ na bhaviṣyati .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {13/30}      <V>upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu sāmarthyam</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {14/30}      upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane prayojanam .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {15/30}      samprasāraṇahalādiśeṣeṣu kṛteṣu vakārasya śravaṇam yathā syāt .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {16/30}      (R: vṛkṇaḥ ) vṛkṇavān , (R vṛścati ) vivraściṣati iti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {17/30}      <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {18/30}      na etat prayojanam asti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {19/30}      kim kāraṇam .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {20/30}      bahiraṅgalakṣaṇatvāt .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {21/30}      bahiraṅgāḥ samprasāraṇahalādiśeṣāḥ .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {22/30}      antaraṅgaḥ lopaḥ .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {23/30}      asiddham bahiraṅgam antaraṅge .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {24/30}      <V>anārambhaḥ </V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {25/30}      anārambhaḥ punaḥ valopasya nyāyyaḥ .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {26/30}      katham āsremāṇam , jīradānuḥ iti .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {27/30}      <V>āsremāṇam jīradānuḥ iti varṇalopāt</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {28/30}      āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {29/30}      <V>yathā saṃsphānaḥ gayasphānaḥ</V> .

(6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {30/30}      tat yathā saṃsphayanaḥ , saṃsphānaḥ , gayasphānaḥ, gayasphānaḥ iti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {1/26}  darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ : darviḥ , jāgṛviḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {2/26}  kim ucyate darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti ucyati .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {3/26}  bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {4/26}  tat kartavyam darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ .<V>veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ anunāsikaparatvāt</V> .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {5/26}  veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {6/26}  anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {7/26}  lopaḥ kasmāt na bhavati .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {8/26}  anunāsikaparatvāt .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {9/26}  anunāsikaparasya viśabdasya grahaṇam na ca atra anunāsikaparaḥ viśabdaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {10/26}            śuddhaparaḥ ca atra viśabdaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {11/26}            yadi anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk , atra na prāpnoti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {12/26}            na hi etasmāt viśabdāt anunāsikam param paśyāmaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {13/26}            anunāsikaparatvāt iti na evam vijñāyate .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {14/26}            anunāsikaḥ paraḥ asmāt saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {15/26}            katham tarhi .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {16/26}            anunāsikaḥ paraḥ asmin saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {17/26}            evam api priyadarvi , atra prāpnoti .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {18/26}            asiddhaḥ atra anunāsikaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {19/26}            evam api dhātvantasya pratiṣedhaḥ vaktavyaḥ .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {20/26}            ivi divi dhivi .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {21/26}            <V>dhātvantasya ca arthavadgrahaṇāt</V> .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {22/26}            arthavataḥ viśabdasya grahaṇam .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {23/26}            na dhātvantaḥ arthavān .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {24/26}            <V>vasya anunāsikatvāt siddham</V> .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {25/26}            atha vakārasya eva idam anunāsikasya grahaṇam .

(6.1.67) P III.45.4 - 20 R IV.375 - 376 {26/26}            santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {1/55}         yadi punaḥ ayam apṛktalopaḥ saṃyogāntalopaḥ vijñāyeta .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {2/55}         kim kṛtam bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {3/55}         dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam na kartavyam bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {4/55}         <V>halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ yathā pacan iti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {5/55}         </V>halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {6/55}         rājā takṣā .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {7/55}         saṃyogāntalopasya asiddhatvāt nalopaḥ na prāpnoti yathā pacan iti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {8/55}         tat yathā pacan, yajan iti atra saṃyogāntalopasya asiddhatvāt nalopaḥ na bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {9/55}         na eṣaḥ doṣaḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {10/55}      ācāryapravṛttiḥ jñāpayati siddhaḥ saṃyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {11/55}      iha api tarhi prāpnoti pacan, yajan .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {12/55}      tulyajātīyasya jñāpakam bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {13/55}      kaḥ ca tulyajātīyaḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {14/55}      yaḥ sambuddhau anantaraḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {15/55}      <V>vasvādiṣu datvam saṃyogādilopabalīyastvāt</V> .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {16/55}      vasvādiṣu datvam na sidhyati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {17/55}      ukhāsrat , parṇadvhat .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {18/55}      kim kāraṇam .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {19/55}      <V>saṃyogādilopabalīyastvāt </V>. saṃyogāntalopāt saṃyogādilopaḥ balīyān .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {20/55}      <V>yathā kūṭataṭ iti</V> .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {21/55}      tat yathā kūṭataṭ , kāṣṭhataṭ iti atra saṃyogāntalopāt saṃyogādilopaḥ balīyān bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {22/55}      nanu ca datve kṛte na bhaviṣyati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {23/55}      asiddham datvam .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {24/55}      tasya asiddhatvāt prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {25/55}      siddhakāṇḍe paṭhitam vasvādiṣu datvam sau dīrghatve iti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {26/55}      tatra sau dīrghatvagrahaṇam na kariṣyate .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {27/55}      vasvādiṣu datvam iti eva .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {28/55}      evam api apadāntatvāt na prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {29/55}      atha sau api padam bhavati rājā takṣā nalope kṛte vibhakteḥ śravaṇam prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {30/55}      eṣā ubhayataspāśā rajjuḥ bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {31/55}      <V>rāttalopaḥ niyamavacanāt</V> .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {32/55}      rāt tasya lopaḥ vaktavyaḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {33/55}      abibhaḥ bhavān .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {34/55}      ajāgaḥ bhavān .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {35/55}      kim punaḥ kāraṇam na sidhyati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {36/55}      niyamavacanāt .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {37/55}      rāt sasya iti etasmāt niyamāt na prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {38/55}      na eṣaḥ doṣaḥ .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {39/55}      rāt sasya iti atra takāraḥ api nirdiśyate .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {40/55}      yadi evam kīrtayateḥ apratyayaḥ kīḥ iti prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {41/55}      kīrt iti ca iṣyate .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {42/55}      yathālakṣaṇam aprayukte .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {43/55}      <V>roḥ uttvam ca</V> .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {44/55}      roḥ uttvam ca vaktavyam .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {45/55}      abhinaḥ atra, acchinaḥ atra .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {46/55}      saṃyogāntalopasya asiddhatvāt ataḥ ati iti uttrvam na prāpnoti .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {47/55}      <V>na saṃyogāntalopasya uttve siddhatvāt .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {48/55}      </V>na vaktavyam .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {49/55}      kim kāraṇam .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {50/55}      saṃyogāntalopasya uttve siddhatvāt .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {51/55}      saṃyogāntalopaḥ uttve siddhaḥ bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {52/55}      <V>yathā harivaḥ medinam iti </V>. tat yathā harivaḥ medinam tvā iti atra saṃyogāntalopaḥ uttve siddhaḥ bhavati .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {53/55}      saḥ eva darhi doṣaḥ eṣā ubhayataspāśā .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {54/55}      tasmāt aśakyaḥ apṛktalopaḥ saṃyogāntalopaḥ vijñātum .

(6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {55/55}      na cet vijñāyate dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {1/66}   <V>sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ</V> .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {2/66}   sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {3/66}   he katarat, he katamat .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {4/66}   kim ucyate ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {5/66}   <V>apṛktādhikārasya nivṛttatvāt</V> .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {6/66}   nivṛttaḥ apṛktādhikāraḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {7/66}   kim ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {8/66}   na iti āha .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {9/66}   <V>tat ca amartham</V> .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {10/66} saḥ ca avaśyam apṛktādhikāraḥ nivartyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {11/66} kimartham .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {12/66} amartham .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {13/66} amaḥ lopaḥ yathā syāt .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {14/66} he kuṇḍa , he pīṭha .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {15/66} nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {16/66} na hi lopaḥ sarvāpahārī .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {17/66} bhūt sarvasya lopaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {18/66} alaḥ antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {19/66} yadi etat labhyeta kṛtam syāt .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {20/66} tat tu na labhyate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {21/66} kim kāraṇam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {22/66} atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {23/66} akāralope ca sati makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {24/66} evam tarhi halaḥ lopaḥ sambuddhilopaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {25/66} tat halgrahaṇam kartavyam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {26/66} na kartavyam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {27/66} prakṛtam anuvartate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {28/66} kva prakṛtam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {29/66} halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {30/66} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {31/66} na eṣaḥ doṣaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {32/66} eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {33/66} evam api prathamayoḥ pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {34/66} ami pūrvatvam atra bādhakam bhaviṣyati .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {35/66} ami iti ucyate na ca atra amam paśyāmaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {36/66} ekadeśavikṛtam ananyavat bhavati iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {37/66} atha idam iha sampradhāryam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {38/66} sambuddhilopaḥ kriyatām ekādeśaḥ iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {39/66} kim atra kartavyam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {40/66} paratvāt ekādeśaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {41/66} evam api ekādeśe kṛte vyapavargābhāvāt sambuddhilopaḥ na prāpnoti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {42/66} antādivadbhāvena vyapavargaḥ bhaviṣyati .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {43/66} ubhayataḥ āśraye na antādivat .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {44/66} na ubhayataḥ āśrayaḥ kariṣyate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {45/66} katham .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {46/66} na evam vijñāyate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {47/66} hrasvāt uttarasyāḥ sambuddheḥ lopaḥ bhavati iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {48/66} katham tarhi .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {49/66} hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ cet sambuddheḥ iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {50/66} saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {51/66} na vaktavyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {52/66} <V>uktam </V> .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {53/66} kim uktam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {54/66} siddham anunāsikopadhatvāt iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {55/66} evam api dalopaḥ sādhīyaḥ prāpnoti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {56/66} dukkaraṇāt .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {57/66} atha duk ḍatarādīnām iti vakṣyāmi .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {58/66} ḍitkaraṇāt .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {59/66} atha ḍit ayam śabdaḥ kariṣyate .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {60/66} saḥ tarhi ḍakāraḥ kartavyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {61/66} na kartavyaḥ .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {62/66} kriyate nyāse eva .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {63/66} dviḍakāraḥ nirdeśaḥ adḍ ḍatarādibhyaḥ iti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {64/66} evam api lopaḥ prāpnoti .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {65/66} vihitaviśeṣaṇam hrasvagrahaṇam .

(6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {66/66} yasmāt hrasvāt sambuddhiḥ vihitā iti .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {1/20}           <V>apṛktasambuddhilopābhyām luk</V> .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {2/20}           apṛktasambuddhilopābhyām luk bhavati vipratiṣedhena .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {3/20}           apṛktalopasya avakāśaḥ gomān , yavamān .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {4/20}           lukaḥ avakāśaḥ trapu, jatu .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {5/20}           iha ubhayam prāpnoti .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {6/20}           tat brāhmaṇakulam , yat brāhmaṇakulam .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {7/20}           sambuddhilopasya avakāśaḥ he agne, he vāyo .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {8/20}           lukaḥ saḥ eva .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {9/20}           iha ubhayam prāpnoti .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {10/20}         he trapu , he jatu .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {11/20}         luk bhavati vipratiṣedhena .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {12/20}         saḥ tarhi vipratiṣedhaḥ vaktavyaḥ .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {13/20}         <V>na lopalukoḥ lugavadhāraṇāt yathā anaḍuhyate iti</V> .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {14/20}         na arthaḥ vipratiṣedhena .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {15/20}         kim kāraṇam .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {16/20}         lopalukoḥ lugavadhāraṇāt .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {17/20}         lopalukoḥ hi luk avadhāryate .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {18/20}         luk lopayaṇayavāyāvekādeśebhyaḥ .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {19/20}         yathā anaḍuhyate iti .

(6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {20/20}         tat yathā anaḍvān iva ācarati anaḍuhyate iti atra lopalukoḥ luk avadhāryate evam iha api .

(6.1.70) P III.49.12 - 19 R IV.384 {1/16}          ayam yogaḥ śakyaḥ avaktum .

(6.1.70) P III.49.12 - 19 R IV.384 {2/16}          katham agne trī te vajinā trī sadhasthā , ta piṇḍānām iti .

(6.1.70) P III.49.12 - 19 R IV.384 {3/16}          pūrvasavarṇena api etat siddham .

(6.1.70) P III.49.12 - 19 R IV.384 {4/16}          na sidhyati .

(6.1.70) P III.49.12 - 19 R IV.384 {5/16}          numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti .

(6.1.70) P III.49.12 - 19 R IV.384 {6/16}          chandasi napuṃsakasya puṃvadbhāvaḥ vaktavyaḥ madhoḥ gṛhṇāti , mahoḥ tṛptā iva āsate iti evamartham .

(6.1.70) P III.49.12 - 19 R IV.384 {7/16}          tatra pūṃvadbhāvena numaḥ nivṛttiḥ .

(6.1.70) P III.49.12 - 19 R IV.384 {8/16}          numi nivṛtte pūrvasavarṇena siddham .

(6.1.70) P III.49.12 - 19 R IV.384 {9/16}          bhavet siddham agne trī te vajinā trī ṣadhasthā iti .

(6.1.70) P III.49.12 - 19 R IV.384 {10/16}        idam tu na sidhyati ta piṇḍānām iti .

(6.1.70) P III.49.12 - 19 R IV.384 {11/16}        idam api siddham .

(6.1.70) P III.49.12 - 19 R IV.384 {12/16}        katham .

(6.1.70) P III.49.12 - 19 R IV.384 {13/16}        sāptamike pūrvasavarṇe kṛte punaḥ ṣāṣṭhikaḥ bhaviṣyati .

(6.1.70) P III.49.12 - 19 R IV.384 {14/16}        evam api jasi guṇaḥ prāpnoti .

(6.1.70) P III.49.12 - 19 R IV.384 {15/16}        vakṣyati etat .

(6.1.70) P III.49.12 - 19 R IV.384 {16/16}        jasādiṣu chandovāvacanam prāk ṇau caṅi upadhāyāḥ iti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {1/55}         <V>tuki pūrvānte napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {2/55}         tuki pūrvānte napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca na sidhyati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {3/55}         ārāśastri chatram , dhānāśaṣkuli chatram .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {4/55}         niṣkauśāmbi chatram , nirvārāṇasi chatram .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {5/55}         pañcāratni chatram , daśāratni chatram .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {6/55}         tuke kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {7/55}         <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {8/55}         na eṣaḥ doṣaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {9/55}         kim kāraṇam .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {10/55}      bahiraṅgalakṣaṇatvāt .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {11/55}      bahiraṅgalakṣaṇaḥ tuk .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {12/55}      antaraṅgāḥ ete vidhayaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {13/55}      asiddham bahiraṅgam antaraṅge .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {14/55}      idam tarhi grāmaṇiputraḥ , senāniputraḥ iti hrasvatve kṛte tuk prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {15/55}      <V>grāmaṇiputrādiṣu ca aprāptiḥ</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {16/55}      grāmaṇiputrādiṣu ca aprāptiḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {17/55}      kim kāraṇam .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {18/55}      bahiraṅgalakṣaṇatvāt eva .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {19/55}      atha parādiḥ kariṣyate .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {20/55}      <V>parādau saṃyogādeḥ iti atiprasaṅgaḥ</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {21/55}      parādau saṃyogādeḥ iti atiprasaṅgaḥ bhavati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {22/55}      apacchāyāt .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {23/55}      anyasya saṃyogādeḥ iti etvam prasajyeta .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {24/55}      <V>vilopavacanam ca</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {25/55}      veḥ ca lopaḥ vaktavyaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {26/55}      agnicit , somasut .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {27/55}      apṛktasya iti veḥ lopaḥ na prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {28/55}      na eṣaḥ doṣaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {29/55}      apṛktagrahaṇam na kariṣyate .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {30/55}      yadi na kriyate darviḥ , jāgṛviḥ , atra api prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {31/55}      anunāsikaparasya viśabdasya grahaṇam śuddhaparaḥ ca atra viśabdaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {32/55}      evam api satukkasya lopaḥ prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {33/55}      nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {34/55}      <V>iṭpratiṣedhaḥ ca</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {35/55}      iṭpratiṣedhaḥ ca vaktavyaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {36/55}      parītat .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {37/55}      satukkasya valādilakṣaṇaḥ iṭ prasajyeta .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {38/55}      evam tarhi abhaktaḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {39/55}      <V>abhakte svaraḥ</V> .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {40/55}      yadi abhaktaḥ tarhi svare doṣaḥ bhavati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {41/55}      dadhi chādayati , madhu chādayati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {42/55}      tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {43/55}      nanu ca tuk eva atiṅ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {44/55}      na tukaḥ parasya nighātaḥ prāpnoti .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {45/55}      kim kāraṇam .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {46/55}      nañivayuktam anyasadṛśādhikaraṇe .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {47/55}      tathā hi arthagatiḥ .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {48/55}      nañyukte ivayukte anyasmin tatsadṛśe kāryam vijñāyate .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {49/55}      tathā hi arthaḥ gamyate .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {50/55}      tat yathā .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {51/55}      abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam eva ānayati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {52/55}      na asau loṣṭam ānīya kṛtī bhavati .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {53/55}      evam iha api atiṅ iti tiṅpratiṣedhāt anyasmāt atiṅaḥ tiṅsadṛśāt kāryam vijñāsyate .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {54/55}      kim ca anyat atiṅ tiṅsadṛśam .

(6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {55/55}      padam .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {1/7}     ayam yogaḥ śakyaḥ avaktum .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {2/7}     katham .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {3/7}     adhikaraṇam nāma triprakāram vyāpakam aupaśleṣikam vaiṣayikam iti .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {4/7}     śabdasya ca śabdena kaḥ anyaḥ abhisambandhaḥ bhavitum arhati anyat ataḥ upaśleṣāt .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {5/7}     ikaḥ yaṇ aci .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {6/7}     aci upaśliṣṭasya iti .

(6.1.72) P III.51.8 - 11 R IV.387 - 388 {7/7}     tatra antareṇa saṃhitāgrahaṇam saṃhitāyām eva bhaviṣyati .

(6.1.74) P III.51.13 - 17 R IV.388 {1/6} atha kimartham āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ .

(6.1.74) P III.51.13 - 17 R IV.388 {2/6} <V>āṅmāṅoḥ sānubandhakanirdeśaḥ gatikarmapravacanīyapratiṣedhasampratyayārthaḥ</V> .

(6.1.74) P III.51.13 - 17 R IV.388 {3/6} āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ kriyate āṅaḥ gatikarmapravacanīyasampratyayārthaḥ māṅaḥ pratiṣedhasampratyayārthaḥ .

(6.1.74) P III.51.13 - 17 R IV.388 {4/6} iha bhūt .

(6.1.74) P III.51.13 - 17 R IV.388 {5/6} ā chāyā, āc chāyā .

(6.1.74) P III.51.13 - 17 R IV.388 {6/6} pramā chandaḥ , pramāc chandaḥ .

(6.1.75 - 76) P III.51.20 - 22 R IV.389 {1/4}     <V>dīrghāt padāntāt viśvajanādīnām chandasi</V> .

(6.1.75 - 76) P III.51.20 - 22 R IV.389 {2/4}     dīrghāt padāntāt iti atra viśvajanādīnām chandasi upasaṅkhyanam kartavyam .

(6.1.75 - 76) P III.51.20 - 22 R IV.389 {3/4}     viśvajanasya chatram , viśvajanasya cchatram .

(6.1.75 - 76) P III.51.20 - 22 R IV.389 {4/4}     na chāyām kuravaḥ aparām , nac chāyām kuravaḥ aparām .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {1/49}        iggrahaṇam kimartham .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {2/49}        iha bhūt .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {3/49}        agnicit atra , somasut atra .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {4/49}        na etat asti prayojanam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {5/49}        jaśtvam atra bādhakam bhaviṣyati .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {6/49}        <V>jaśtvam na siddham yaṇam atra paśya </V>. asiddham atra jaśtvam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {7/49}        tasya asiddhatvāt yaṇādeśaḥ prāpnoti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {8/49}        <V>yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ</V> .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {9/49}        yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ tasya prāpnoti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {10/49}     pacati iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {11/49}     evam tarhi <V>dīrghasya yaṇ</V> .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {12/49}     dīrghasya yaṇ ādeśam vakṣyāmi .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {13/49}     tat dīrghagrahaṇam kartavyam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {14/49}     na kartavyam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {15/49}     prakṛtam anuvartate .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {16/49}     kva prakṛtam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {17/49}     dīrghāt padāntāt iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {18/49}     tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {19/49}     aci iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {20/49}     bhavet siddham kumārī atra , brahmabandhvartham iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {21/49}     idam tu na sidhyati .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {22/49}     dadhi atra , madhu atra iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {23/49}     <V>hrasvaḥ iti prtavṛttam</V> .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {24/49}     hrasvagrahaṇam api prakṛtam anuvartate .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {25/49}     kva prakṛtam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {26/49}     hrasvyasya piti kṛti tuk iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {27/49}     yadi tat anuvartate dīrghāt padāntāt iti hrasvāt api padāntāt vikalpena prāpnoti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {28/49}     <V>sambandhavṛttyā</V> .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {29/49}     sambandham anuvartiṣyate .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {30/49}     hrasvyasya piti kṛti tuk .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {31/49}     saṃhitāyām hrasvyasya piti kṛti tuk .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {32/49}     che ca hrasvyasya piti kṛti tuk .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {33/49}     āṅmāṅoḥ ca hrasvyasya piti kṛti tuk .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {34/49}     dīrghāt padāntāt hrasvyasya piti kṛti tuk .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {35/49}     tataḥ ikaḥ yaṇ aci .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {36/49}     hrasvyasya iti vartate .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {37/49}     piti kṛti tuk iti nivṛttam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {38/49}     iha tarhi prāpnoti cayanam , cāyakaḥ , lavaṇam , lāvakaḥ .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {39/49}     ayādayaḥ atra bādhakāḥ bhaviṣyanti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {40/49}     iha tarhi prāpnoti khaṭvā indraḥ , mālā indraḥ , khaṭvā elakā , mālā elakā .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {41/49}     <V>guṇavṛddhibādhyaḥ</V> .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {42/49}     guṇavṛddhī atra bādhike bhaviṣyataḥ .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {43/49}     idam tarhi prayojanam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {44/49}     ikaḥ aci yaṇ eva syāt .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {45/49}     yat anyat prāpnoti tat bhūt iti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {46/49}     kim ca anyat prāpnoti .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {47/49}     śākalam .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {48/49}     sinnityasamāsayoḥ śākalapratiṣedham codayiṣyati .

(6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {49/49}     sa na vaktavyaḥ bhavati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {1/39}         <V>yaṇādeśaḥ plutapūrvasya ca</V> .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {2/39}         yaṇādeśaḥ plutapūrvasya ca iti vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {3/39}         agnā3i* indram , agnā3y indram , paṭā3u* udakam , paṭā3v udakam , agnā3i* āśā , agnā3y āśā , paṭā3u* āśā , paṭā3v āśā .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {4/39}         kim punaḥ kāraṇam na sidhyati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {5/39}         asiddhaḥ plutaḥ plutavikārau ca imau .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {6/39}         siddhaḥ plutaḥ svarasandhiṣu .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {7/39}         katham jñāyate .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {8/39}         yat ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ siddhaḥ plutaḥ svarasandhiṣu iti .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {9/39}         katham kṛtvā jñāpakam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {10/39}      sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {11/39}      idam tarhi prayojanam <V>dīrghaśākalapratiṣedhārtham</V> .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {12/39}      dīrghatvam śākalam ca bhūt iti .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {13/39}      etat api na asti prayojanam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {14/39}      ārabhyate plutapūrvasya yaṇādeśaḥ tayoḥ yvau aci saṃhitāyām iti .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {15/39}      tat dīrghaśākalapratiṣedhārtham bhaviṣyati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {16/39}      tat na vaktavyam bhavati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {17/39}      nanu ca tasmin api ucyamāne idam na vaktavyam bhavati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {18/39}      avaśyam idam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {19/39}      bho3i indram , bho3y indram , bho3i iha bho3y iha iti .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {20/39}      yad tarhi asya nibandhanam asti idam eva vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {21/39}      tat na vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {22/39}      tat api avaśyam svarārtham vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {23/39}      anena hi sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {24/39}      tena punaḥ sati asiddhatvāt na bhaviṣyati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {25/39}      yadi tarhi tasya nibandhanam asti tat eva vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {26/39}      idam na vaktavyam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {27/39}      nanu ca uktam idam api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {28/39}      bho3i indram , bho3y indram , bho3i iha bho3y iha iti .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {29/39}      chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {30/39}      yat tarhi na chāndasam bho3y indram , bho3y iha iti sāma gāyati .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {31/39}      eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ kriyate .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {32/39}      <V>jaśtvam na siddham yaṇam atra paśya .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {33/39}      yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {34/39}      dīrghasya yaṇ .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {35/39}      hrasvaḥ iti prtavṛttam .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {36/39}      sambandhavṛttyā .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {37/39}      guṇavṛddhibādhyaḥ .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {38/39}      nitye ca yaḥ śākalabhāksamāse tadartham etad bhagavān cakāra .

(6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {39/39}      sāmarthyayogāt na hi kim cit asmin paśyāmi śāstre yat anarthakam syāt .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {1/24}           <V>vāntādeśe sthāninirdeśaḥ</V> .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {2/24}           vāntādeśe sthāninirdeśaḥ kartavyaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {3/24}           okāraukārayoḥ iti vaktavyam ekāraikārayoḥ bhūt iti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {4/24}           saḥ tarhi kartavyaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {5/24}           na kartavyaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {6/24}           vāntagrahaṇam na kariṣyate .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {7/24}           ecaḥ yi pratyaye ayādayaḥ bhavanti iti eva siddham .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {8/24}           yadi vāntagrahaṇam na kriyate ceyam , jeyam iti atra api prāpnoti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {9/24}           kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {10/24}         kṣijyoḥ eva iti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {11/24}         tayoḥ tarhi śakyārthāt anyatra api prāpnoti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {12/24}         kṣeyam pāpam , jeyaḥ vṛṣalaḥ iti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {13/24}         ubhayataḥ niyamaḥ vijñāsyate .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {14/24}         kṣijyoḥ eva ecaḥ tayoḥ ca śakyārthe eva iti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {15/24}         iha api tarhi niyamāt na prāpnoti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {16/24}         lavyam , pavyam , avaśyalāvyam , avaśyapāvyam .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {17/24}         tulyajātīyasya niyamaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {18/24}         kaḥ ca tulyajātīyaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {19/24}         yathājātīyakaḥ kṣijyoḥ ec .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {20/24}         kathañjātīyakaḥ kṣijyoḥ ec .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {21/24}         ekāraḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {22/24}         evam api rāyam icchati , raiyati , atra api prāpnoti .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {23/24}         rāyiḥ chāndasaḥ .

(6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {24/24}         dṛṣṭānuvidhiḥ chandasi bhavati .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {1/8}        <V>goḥ yūtau chandasi</V> .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {2/8}        goḥ yūtau chandasi upasaṅkhyānam kartavyam .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {3/8}        a naḥ mitrāvaruṇā ghṛtaiḥ gavyūtim ukṣatam .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {4/8}        goyūtim iti eva anyatra .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {5/8}        <V>adhvaparimāṇe ca</V> .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {6/8}        adhvaparimāṇe ca goḥ yūtau upasaṅkhyānam kartavyam .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {7/8}        gavyūtim adhvānam gataḥ .

(6.1.79.2) P III.54.17 - 22 R IV. 394 {8/8}        goyūtim iti eva anyatra .

(6.1.80) P III.54.24 - 55.2 R IV.394 {1/13}       evakāraḥ kimarthaḥ .

(6.1.80) P III.54.24 - 55.2 R IV.394 {2/13}       niyamārthaḥ .

(6.1.80) P III.54.24 - 55.2 R IV.394 {3/13}       na etat prayojanam .

(6.1.80) P III.54.24 - 55.2 R IV.394 {4/13}       na etat asti prayojanam .

(6.1.80) P III.54.24 - 55.2 R IV.394 {5/13}       siddhe vidhiḥ ārabhyamāṇaḥ  antareṇa evakāram niyamārthaṅ bhaviṣyati .

(6.1.80) P III.54.24 - 55.2 R IV.394 {6/13}       iṣṭataḥ avadhāraṇārthaḥ tarhi .

(6.1.80) P III.54.24 - 55.2 R IV.394 {7/13}       yathā evam vijñāyeta .

(6.1.80) P III.54.24 - 55.2 R IV.394 {8/13}       dhātoḥ tannimittasya eva iti .

(6.1.80) P III.54.24 - 55.2 R IV.394 {9/13}       evam vijñāyi .

(6.1.80) P III.54.24 - 55.2 R IV.394 {10/13}     dhātoḥ eva tannimittasya iti .

(6.1.80) P III.54.24 - 55.2 R IV.394 {11/13}     kim ca syāt .

(6.1.80) P III.54.24 - 55.2 R IV.394 {12/13}     adhātoḥ tannimittasya na syāt .

(6.1.80) P III.54.24 - 55.2 R IV.394 {13/13}     śaṅkavyam dāru , picavyaḥ kārpāsaḥ iti .

(6.1.82) P III.55.4 - 5 R IV.395 {1/5}     tat iti anena kim pratinirdiśyate .

(6.1.82) P III.55.4 - 5 R IV.395 {2/5}     saḥ eva krīṇātyarthaḥ .

(6.1.82) P III.55.4 - 5 R IV.395 {3/5}     iha bhūt .

(6.1.82) P III.55.4 - 5 R IV.395 {4/5}     kreyam naḥ dhānyam .

(6.1.82) P III.55.4 - 5 R IV.395 {5/5}     na ca asti krayyam iti .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {1/14}  <V>bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam</V> .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {2/14}  bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam kartavyam .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {3/14}  hradayyāḥ āpaḥ .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {4/14}  <V>av śarasya ca</V> .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {5/14}  śarasya ca hradasya ca ataḥ av vaktayaḥ .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {6/14}  hradavyāḥ āpaḥ .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {7/14}  śaravyāḥ vai tejanam .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {8/14}  śaravyasya paśūn abhighātakaḥ syāt .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {9/14}  <V>śaruvṛttāt siddham</V> .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {10/14}            śaruvṛttāt siddham punaḥ siddham etat .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {11/14}            ṛñjatī śaruḥ iti api dṛśyate</V> .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {12/14}            ṛñjatī śaruḥ iti api śaruśabdapravṛttiḥ dṛśyate .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {13/14}            <V>śaruhastaḥ iti ca loke</V> .

(6.1.83) P III.55.7 - 17 R IV.395 - 396 {14/14}            śaruhastaḥ iti ca loke śarahastam upācaranti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {1/51}        ekavacanam kimartham .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {2/51}        <V>ekavacanam pṛthak ādeśapratiṣedhārtham</V> .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {3/51}        ekavacanam kriyate ekaḥ ādeśaḥ yathā syāt .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {4/51}        pṛthak ādeśaḥ bhūt iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {5/51}        <V>na dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ</V> .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {6/51}        na etat prayojanam asti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {7/51}        kim kāraṇam .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {8/51}        dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ ekaḥ ādeśaḥ bhaviṣyati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {9/51}        tat yathā dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {10/51}     anayoḥ pūlayoḥ kaṭam kuru .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {11/51}     anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {12/51}     na ca ucyate ekam iti ekam ca asau karoti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {13/51}     kim punaḥ kāraṇam dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {14/51}     <V>tat ca ekavākyabhāvāt</V> .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {15/51}     ekavākyabhāvāt dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {16/51}     ātaḥ ca ekavākyabhāvāt .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {17/51}     vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {18/51}     jvaratvarasrivyavimavām upadhāyāḥ ca .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {19/51}     bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {20/51}     yat tāvat ucyate ekavākyabhāvāt iti tat na .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {21/51}     arthāt prakaraṇāt loke dvayoḥ ekasya abhinirvṛttiḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {22/51}     ātaḥ ca arthāt prakaraṇāt .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {23/51}     vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {24/51}     radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {25/51}     ubhau sābhyāsasya iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {26/51}     katham yat tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {27/51}     jvaratvarasrivyavimavām upadhāyāḥ ca .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {28/51}     bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {29/51}     iha tāvat  jvaratvarasrivyavimavām upadhāyāḥ ca iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {30/51}     stām dvau ūṭhau .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {31/51}     na asti doṣaḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {32/51}     savarṇadīrghatvena siddham .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {33/51}     iha bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {34/51}     vakṣyati hi etat .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {35/51}     bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {36/51}     yat ucyate arthāt prakaraṇāt iti tat na .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {37/51}     kim kāraṇam .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {38/51}     ekavākyabhāvāt eva loke dvayoḥ ekasya abhinirvṛttiḥ bhavati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {39/51}     ātaḥ ca ekavākyabhāvāt .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {40/51}     aṅga hi bhavān grāmyam pāṃsulapādam aprakaraṇajñam āgatam bravītu anayoḥ pūlayoḥ kaṭam kuru .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {41/51}     anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {42/51}     ekam eva asau kariṣyati .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {43/51}     katham yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {44/51}     radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {45/51}     ubhau sābhyāsasya iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {46/51}     iha tāvat radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti dve vākye .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {47/51}     katham .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {48/51}     yogavibhāgaḥ kariṣyate .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {49/51}     radābhyām niṣṭhātaḥ naḥ .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {50/51}     tataḥ pūrvasya ca daḥ iti .

(6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {51/51}     iha ubhau sābhyāsasya iti ubhaugrahaṇasāmarthyāt dvau ādeśau bhaviṣyataḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {1/59}     <V>tatra avayave śāstrārthasampratyayaḥ yathā loke</V> ṭatra avayave śāstrārthasampratyayaḥ prāpnoti yathā loke .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {2/59}     tat yathā loke .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {3/59}     vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {4/59}     tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti sakṛt upanīya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {5/59}     tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti sakṛt upaspṛśya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {6/59}     evam iha api khaṭvendre kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {7/59}     <V>siddham tu dharmopadeśane anavayavavijñānāt yathā laukikavaidikeṣu</V> .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {8/59}     siddham etat .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {9/59}     katham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {10/59}   dharmopadeśanam idam śāstram .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {11/59}   dharmopadeśane ca asmin śāstre anavayavena śāstrārthaḥ sampratīyate yathā laukikeṣu vaidikeṣu ca kṛtānteṣu .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {12/59}   loke tāvat : brāhmaṇaḥ na hantavyaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {13/59}   surā na peyā iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {14/59}   brāhmaṇamātram na hanyate surāmātram ca na pīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {15/59}   yadi ca avayavena śāstrārthasampratyayaḥ syāt ekam ca brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {16/59}   tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {17/59}   yadi avayavena śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya anyatra kāmacāraḥ syāt .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {18/59}   tathā vede khalu api .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {19/59}   vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {20/59}   yadi avayavena śāstrārthasampratyayaḥ syāt sakṛt iṣṭvā punaḥ ijyā na pravarteta .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {21/59}   ubhayathā iha loke dṛśyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {22/59}   avayavena api śāstrārthasampratyayaḥ anavayavena api .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {23/59}   katham punaḥ idam ubhayam labhyam .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {24/59}   labhyam iti āha .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {25/59}   katham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {26/59}   iha tāvat vasante brāhmaṇaḥ agnīn ādadhīta iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {27/59}   agnyādhānam yajñamukhaprtipattyartham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {28/59}   sakṛt ādhāya kṛtaḥ śāstrārthaḥ pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {29/59}   ataḥ atra avayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {30/59}   tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {31/59}   upanayanam saṃskārārtham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {32/59}   sakṛt ca asau upanītaḥ saṃskṛtaḥ bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {33/59}   ataḥ atra api avayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {34/59}   tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {35/59}   upasparśanam śaucārtham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {36/59}   sakṛt ca asau upaspṛśya śuciḥ bhavati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {37/59}   ataḥ atra api avayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {38/59}   iha idānīm brāhmaṇaḥ na hantavyaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {39/59}   surā na peyā iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {40/59}   brāhmaṇavadhe surāpāne ca mahān doṣaḥ uktaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {41/59}   saḥ brāhmaṇavadhamātre surāpānamātre ca prasaktaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {42/59}   ataḥ atra anavayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {43/59}   tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {44/59}   pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ pratyutthāne ca guṇaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {45/59}   katham .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {46/59}   <V>ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire āyati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {47/59}   pratyutthānābhābhivādābhyām punaḥ tān pratipadyate</V> iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {48/59}   saḥ ca prūrvavayomātre prasaktaḥ .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {49/59}   ataḥ atra api anavayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {50/59}   tathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti ijyāyāḥ kim cit prayojanam uktam .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {51/59}   kim .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {52/59}   svarge loke apsarasaḥ enam jāyāḥ bhūtvā upaśerate iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {53/59}   tat ca dvitīyasyāḥ tṛtīyasyāḥ ca ijyāyāḥ bhavitum arhati .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {54/59}   ataḥ atra api anavayavena śāstrārthaḥ sampratīyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {55/59}   tathā śabdasya api jñāne prayoge prayojanam uktam .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {56/59}   kim .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {57/59}   ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {58/59}   yadi ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati kimartham dvitīyaḥ tṛtīyaḥ ca prayujyate .

(6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {59/59}   na vai kāmānām tṛptiḥ asti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {1/23}     atha pūrvagrahaṇam kimartham .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {2/23}     <V>pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham</V> .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {3/23}     pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {4/23}     parasya ādeśaḥ bhūt .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {5/23}     āt guṇaḥ iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {6/23}     katham ca prāpnoti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {7/23}     <V>pañcamīnirdiṣṭāt hi parasya</V> .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {8/23}     pañcamīnirdiṣṭāt hi parasya kāryam ucyate .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {9/23}     tat yathā dvyantarupasargebhyaḥ apaḥ īt iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {10/23}   ṣaṣṭhīnirdiṣṭārtham tu</V> .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {11/23}   ṣaṣṭhīnirdiṣṭārtham ca pūrvaparagrahaṇam kriyate .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {12/23}   ṣaṣṭhīnirdeśaḥ yathā pakalpeta .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {13/23}   <V>anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ</V> .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {14/23}   akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {15/23}   kasya .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {16/23}   sthāneyogatvasya .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {17/23}   na eṣaḥ doṣaḥ .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {18/23}   āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {19/23}   tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {20/23}   evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {21/23}   kim etasya jñāpane prayojanam .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {22/23}   yat uktam : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti .

(6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {23/23}   saḥ na doṣaḥ bhavati .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {1/32}    kimartham idam ucyate .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {2/32}    <V>antādivadvacanam āmiśrasya ādeśavacanāt</V> .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {3/32}    antādivat iti ucyate āmiśrasya ādeśavacanāt .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {4/32}    āmiśrasya ayam ādeśaḥ ucyate .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {5/32}    saḥ na eva pūrvagrahaṇena gṛhyate na api paragrahaṇena .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {6/32}    tat yathā kṣīrodake sampṛkte āmiśratvāt na eva kṣīragrahaṇena gṛhyate na api udakagrahaṇena .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {7/32}    iṣyate ca grahaṇam syāt iti .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {8/32}    tat ca antareṇa yatnam na sidhyati iti antādivacvacanam .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {9/32}    evamartham idam ucyate .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {10/32}  asti prayojanam etat .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {11/32}  kim tarhi iti .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {12/32}  <V>tatra yasya antādivat tannirdeśaḥ</V> .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {13/32}  tatra yasya antādivadbhāvaḥ iṣyate  tannirdeśaḥ kartavyaḥ .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {14/32}  asya antavat bhavati asya ādivat bhavati iti vaktavyam .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {15/32}  <V>siddham tu pūrvaparādhikārāt</V> .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {16/32}  siddham etat .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {17/32}  katham .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {18/32}  pūrvaparādhikārāt .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {19/32}  pūrvaparayoḥ iti vartate .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {20/32}  pūrvasya kāryam prati antavat bhavati .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {21/32}  parasya kāryam prati ādivat bhavati .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {22/32}  atha yatra ubhayam āśrīyate kim tatra pūrvasya antavat bhavati āhosvit parasya ādivat bhavati .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {23/32}  ubhayataḥ āśraye na antādivat .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {24/32}  kim vaktavyam etat .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {25/32}  na hi .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {26/32}  katham anucyamānam gaṃsyate .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {27/32}  laukikaḥ ayam dṛṣṭāntaḥ .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {28/32}  tat yathā loke yaḥ dvayoḥ tulyabalayoḥ preṣyaḥ bhavati saḥ tayoḥ paryāyeṇa kāryam karoti .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {29/32}  yadā tu tam ubhau yugapat preṣayataḥ nānādikṣu ca kārye bhavataḥ tatra yadi asau avirodhāṛthī bhavati tataḥ ubhayoḥ na karoti .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {30/32}  kim punaḥ kāraṇam ubhayoḥ na karoti .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {31/32}  yaugapadyāsambhavāt .

(6.1.85.1) P III.59.10 - 60.6 R IV. 404 - 406 {32/32}  na asti yaugapadyena sambhavaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {1/118}     atha antavattve kāni prayojanāni .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {2/118}     <V>antavattve prayojanam bahvacpūrvapadāt ṭhajvidhāne</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {3/118}     antavattve bahvacpūrvapadāt ṭhajvidhāne prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {4/118}     dvādaśānyikaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {5/118}     pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum bahucpūrvapadāt ṭhac bhavati iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {6/118}     kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {7/118}     yatra kṛte api ekādeśe bahvacpūrvapadam bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {8/118}     tarayodaśānyikaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {9/118}     <V>pratyayaikādeśaḥ pūrvavidhau</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {10/118}   pratyayaikādeśaḥ pūrvavidhau prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {11/118}   madhu pibanti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {12/118}   śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum śiti iti pibādeśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {13/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {14/118}   yatra ekādeśaḥ na bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {15/118}   pibati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {16/118}   <V>vaibhaktasya ṇatve</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {17/118}   vaibhaktasya ṇatve prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {18/118}   kṣīrapeṇa , surāpeṇa .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {19/118}   uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum ekājuttarapade ṇaḥ bhavati iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {20/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {21/118}   yatra ekādeśaḥ na bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {22/118}   kṣīrapāṇām , surāpāṇam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {23/118}   <V>adasaḥ īttvottve</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {24/118}   adasaḥ īttvottve prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {25/118}   amī atra , amī āsate , amū atra , amū āsāte .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {26/118}   adasvibhaktyoḥ ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum adasaḥ aseḥ dāt u daḥ maḥ etaḥ īt bahuvacane iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {27/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {28/118}   yatra ekādeśaḥ na bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {29/118}   amībhiḥ , amūbhyām .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {30/118}   svaritatve prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {31/118}   kāryā , hāryā .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {32/118}   tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum tit svaritam iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {33/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {34/118}   yatra ekādeśaḥ na bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {35/118}   kāryaḥ , hāryaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {36/118}   <V>svaritatvam vipratiṣedhāt</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {37/118}   svaritatvam kriyatām ekādeśaḥ iti kim atra kartavyam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {38/118}   paratvāt svaritatvam bhaviṣyati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {39/118}   na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {40/118}   nityaḥ ekādeśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {41/118}   kṛte api svaritatve prāpnoti akṛte api .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {42/118}   anityaḥ ekādeśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {43/118}   anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte svaritatve prāpnoti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {44/118}   svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {45/118}   antaraṅgaḥ tarhi ekādeśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {46/118}   antaraṅgatā .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {47/118}   varṇau āśritya ekādeśaḥ padasya svaritatvam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {48/118}   svaritatvam api antaraṅgam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {49/118}   katham .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {50/118}   uktam etat padagrahaṇam parimāṇārtham iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {51/118}   ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {52/118}   svaritatve kṛte āntaryataḥ svaritānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {53/118}   <V>liṅgaviśiṣtagrahaṇāt </V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {54/118}   atha prātipadikagrahaṇe liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam bhaviṣyati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {55/118}   pūrvapadāntodāttatvam ca prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {56/118}   guḍodakam , mathitodakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {57/118}   pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum udake akevale pūrvapadasya antaḥ udāttaḥ bhavati iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {58/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {59/118}   yatra akādeśaḥ na bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {60/118}   udaśvidudakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {61/118}   <V>pūrvapadāntodāttatvam ca</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {62/118}   pūrvapadāntodāttatvam ca vipratiṣedhāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {63/118}   pūrvapadāntodāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {64/118}   paratvāt pūrvapadāntodāttatvam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {65/118}   pūrvapadāntodāttatvasya avakāśaḥ udaśvidudakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {66/118}   ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {67/118}   iha ubhayam prāpnoti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {68/118}   mathitodakam , guḍodakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {69/118}   pūrvapadāntodāttatvam bhavati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {70/118}   saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {71/118}   <V>ekādeśe hi svaritāprasiddhiḥ</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {72/118}   ekādeśe hi svaritasya aprasiddhiḥ syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {73/118}   yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte pūrvapadāntodāttatvam bhaviṣyati iti svaritatvam tasya na sidhyati svaritaḥ anudātte padādau iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {74/118}   mathitodakam , guḍodakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {75/118}   kṛdantaprakṛtisvaratvam ca prayojanam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {76/118}   prāṭitā , prāśitā .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {77/118}   kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {78/118}   kva tarhi syāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {79/118}   yatra na akādeśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {80/118}   prakārakaḥ , prakaraṇam .<V> kṛdantaprakṛtisvaratvam ca</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {81/118}   kṛdantaprakṛtisvaratvam ca vipratiṣedhāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {82/118}   kṛdantaprakṛtisvaratvam kriyatām ekādeśaḥ iti kim atra kartavyam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {83/118}   paratvāt kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {84/118}   kṛdantaprakṛtisvaratvasya avakāśaḥ prakārakaḥ , prakaraṇam .<V> </V>ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {85/118}   iha ubhayam prāpnoti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {86/118}   prāṭitā , prāśitā .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {87/118}   kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {88/118}   saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {89/118}   <V>ekādeśe hi a prasiddhiḥ uttarapadasya aparatvāt</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {90/118}   yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte kṛdantaprakṛtisvaratvam bhaviṣyati iti kṛdantaprakṛtisvaratvam tasya na sidhyati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {91/118}   kim kāraṇam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {92/118}   uttarapadasya aparatvāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {93/118}   na hi idānīm ekādeśe kṛte uttarapadam param bhavati .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {94/118}   nanu ca antādivadbhāvena param .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {95/118}   ubhayataḥ āśraye na antādivat .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {96/118}   <V>uttarapadavṛddhiḥ ca ekādeśāt</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {97/118}   uttarapadavṛddhiḥ ca ekādeśāt bhavati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {98/118}   uttarapadavṛddheḥ avakāśaḥ pūrvatraigartakaḥ, aparatraigartakaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {99/118}   ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {100/118} iha ubhayam prāpnoti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {101/118} pūrvaiṣukāmaśamaḥ , aparaiṣukāmaśaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {102/118} uttarapadavṛddhiḥ bhavati vipratiṣedhena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {103/118} <V>ekādeśaprasaṅgaḥ tu antaraṅgabalīyastvāt</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {104/118} ekādeśaḥ tu prāpnoti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {105/118} kim kāraṇam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {106/118} antaraṅgasya balīyastvāt .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {107/118} antaraṅgam balīyaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {108/118} tatra kaḥ doṣaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {109/118} <V>tatra vṛddhividhānam</V> .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {110/118} tatra vṛddhiḥ vidheyā .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {111/118} na eṣaḥ doṣaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {112/118} ācāryapravṛttiḥ jñāpayati pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {113/118} katham kṛtvā jñāpakam .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {114/118} indre dvau acau .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {115/118} tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ ekādeśena .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {116/118} tataḥ anackaḥ  indraḥ sampannaḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {117/118} tatra kaḥ prasaṅgaḥ vṛddheḥ .

(6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {118/118} paśyati tu ācāryaḥ pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ  iti tataḥ  na indrasya parasya iti pratiṣedham śāsti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {1/55}        atha ādivattve kāni prayojanāni .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {2/55}        <V>ādivattve prayojanam pragṛhyasañjñāyām</V> .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {3/55}        ādivattve pragṛhyasañjñāyām prayojanam .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {4/55}        agnī iti , vāyū iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {5/55}        dvivacanādvivacanayoḥ ekādeśaḥ dvivacanasya ādivat bhavati yathā śakyeta kartum īdūdet dvivacanam pragṛhyam iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {6/55}        kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {7/55}        yatra ekādeśaḥ na bhavati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {8/55}        trapuṇī iti , jatunī iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {9/55}        <V>suptiṅābvidhiṣu</V> .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {10/55}     suptiṅābvidhiṣu prayojanam .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {11/55}     sup .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {12/55}     vṛkṣe tiṣṭhati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {13/55}     plakṣe tiṣṭhati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {14/55}     subasupoḥ ekādeśaḥ supaḥ ādivat bhavati yathā śakyeta kartum subantam padam iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {15/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {16/55}     yatra ekādeśaḥ na bhavati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {17/55}     vṛkṣaḥ tiṣṭhati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {18/55}     plakṣaḥ tiṣthati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {19/55}     sup .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {20/55}     tiṅ .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {21/55}     pace, yaje iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {22/55}     tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta kartum tiṅantam padam iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {23/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {24/55}     yatra ekādeśaḥ na bhavati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {25/55}     pacati , yajati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {26/55}     tiṅ .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {27/55}     āp .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {28/55}     khaṭvā , mālā .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {29/55}     abanāpoḥ ekādeśaḥ āpaḥ ādivat bhavati yathā śakyeta kartum ābantāt soḥ lopaḥ bhavati iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {30/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {31/55}     yatra ekādeśaḥ na bhavati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {32/55}     kruñcā , uṣṇihā , devadiśā .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {33/55}     <V>āṅgrahaṇe padavidhau</V> .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {34/55}     āṅgrahaṇe padavidhau prayojanam .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {35/55}     adya āhate .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {36/55}     kadā āhate .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {37/55}     āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati yathā śakyeta kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {38/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {39/55}     yatra ekādeśaḥ na bhavati .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {40/55}     āhate .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {41/55}     <V>āṭaḥ ca vṛddhividhau</V> .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {42/55}     āṭaḥ ca vṛddhividhau prayojanam .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {43/55}     adya aihiṣṭa .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {44/55}     kadā aihiṣṭa .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {45/55}     āṭaḥ adyaśabdasya ca ekādeśaḥ āṭaḥ ādivat bhavati yathā śakyeta kartum āṭaḥ ca aci vṛddhiḥ bhavati iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {46/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {47/55}     yatra ekādeśaḥ na .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {48/55}     aihiṣṭa , aikṣiṣṭa .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {49/55}     <V>kṛdantaprātipadikatve ca</V> .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {50/55}     kṛdantaprātipadikatve ca prayojanam .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {51/55}     dhārayaḥ , pārayaḥ .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {52/55}     kṛdakṛtoḥ ekādeśaḥ kṛtaḥ ādivat bhavati yathā śakyeta kartum kṛdantam prātipadikam iti .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {53/55}     kva tarhi syāt .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {54/55}     yatra ekādeśaḥ na .

(6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {55/55}     kārakaḥ , hārakaḥ .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {1/41}        <V>na abhyāsādīnām hrasvatve</V> .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {2/41}        abhyāsādīnām hrasvatve na antādivat bhavati iti vaktavyam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {3/41}        ke punaḥ abhyāsādayaḥ .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {4/41}            abhyāsohāmbārthanadīnapuṃsakopasarjanahrasvatvāni .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {5/41}        abhyāsahrasvatvam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {6/41}        upeyāja , upovāpa .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {7/41}        ūheḥ hrasvavam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {8/41}        upohyate , prohyate , parohyate .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {9/41}            ambārthanadīnapuṃsakopasarjanahrasvatvāni .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {10/41}     amba atra , akka atra .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {11/41}     kumāri idam , kiśori idam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {12/41}     ārāśastri idam , dhānāśaṣkuli idam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {13/41}     niṣkauśāmbi idam , nirvārāṇasi idam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {14/41}            abhyāsohāmbārthanadīnapuṃsakopasarjanagrahaṇena grahaṇāt hrasvatvam prāpnoti .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {15/41}     <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {16/41}     na etat vaktavyam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {17/41}     kim kāraṇam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {18/41}     bahiraṅgalakṣaṇatvāt .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {19/41}     antaraṅgam hrasvatvam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {20/41}     bahiraṅgāḥ ete vidhayaḥ .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {21/41}     asiddham bahiraṅgam antaraṅge .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {22/41}     <V>varṇāśrayavidhau ca</V> .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {23/41}     varṇāśrayavidhau ca na antādivat bhavati iti vaktavyam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {24/41}     kim prayojanam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {25/41}     <V>prayojanam khaṭvābhiḥ juhāva asyai aśvaḥ iti</V> .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {26/41}     iha khaṭvābhiḥ , mālābhiḥ , ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {27/41}     na eṣaḥ doṣaḥ .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {28/41}     taparakaraṇasāmarthyāt na bhaviṣyati .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {29/41}     asti anyat taparakaraṇe prayojanam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {30/41}     kim .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {31/41}     kīlālapābhiḥ , śubhaṃyābhiḥ .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {32/41}     juhāva .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {33/41}     ātaḥ au ṇalaḥ iti autvam prāpnoti .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {34/41}     asyai aśvaḥ iti .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {35/41}     eṅaḥ padāntāt ati iti pūrvatvam prāpnoti .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {36/41}     <V>na atādrūpyātideśāt</V> .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {37/41}     na vaktavyam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {38/41}     kim kāraṇam .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {39/41}     atādrūpyātideśāt .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {40/41}     na iha tādrūpyam atidiśyate .

(6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {41/41}     rūpāśrayāḥ vai ete vidhayaḥ atādrūpyāt na bhaviṣyanti .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {1/39}        kimartham idam ucyate .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {2/39}        ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca</V> .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {3/39}        ṣatvatukoḥ asiddhatvam ucyate  ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {4/39}        ādeśalakṣaṇapratiṣedhāṛtham tāvat .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {5/39}        kosiñcat .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {6/39}        yosiñcat .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {7/39}        ekādeśe kṛte iṇaḥ iti ṣatvam prāpnoti .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {8/39}        asiddhatvāt na bhavati .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {9/39}        utsargalakṣaṇabhāvārtham ca .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {10/39}     adhītya , pretya .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {11/39}     ekādeśe kṛte hrasvasya iti tuk na prāpnoti .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {12/39}     asiddhatvāt bhavati .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {13/39}     asti prayojanam etat .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {14/39}     kim tarhi iti .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {15/39}     <V>tatra utsargalakṣaṇāprasiddhiḥ utsargābhāvāt</V> .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {16/39}     tatra utsargalakṣaṇasya kāryasya aprasiddhiḥ .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {17/39}     adhītya , pretya iti .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {18/39}     kim kāraṇam .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {19/39}     utsargābhāvāt .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {20/39}     hrasvasya iti ucyate na ca atra hrasvam paśyāmaḥ .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {21/39}     nanu ca atra api asiddhavacanāt siddham .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {22/39}     <V>asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ</V> .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {23/39}     asiddhavacanāt siddham iti cet tat na .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {24/39}     kim kāraṇam .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {25/39}     anyasya asiddhavacanāt anyasya bhāvaḥ .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {26/39}     na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {27/39}     na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {28/39}     <V>tasmāt sthānivadvacanam asiddhatvam ca</V> .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {29/39}     tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {30/39}     adhītya , pretya iti sthānivadbhāvaḥ .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {31/39}     kosiñcat , yosiñcat iti atra asiddhatvam .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {32/39}            <V>sthānivadvacanānarthakyam śāstrāsiddhatvāt</V> .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {33/39}     sthānivadvacanam anarthakam .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {34/39}     kim kāraṇam .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {35/39}     śāstrāsiddhatvāt .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {36/39}     na anena kāryāsiddhatvam kriyate .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {37/39}     kim tarhi .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {38/39}     śāstrāsiddhatvam anena kriyate .

(6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {39/39}     ekādeśaśāstram tukśāstre asiddham bhavati iti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {1/32}           samprasāraṇaṅīṭsu siddhaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {2/32}           samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ iti vaktavyam .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {3/32}           śakahūṣu , parivīṣu .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {4/32}           samprasāraṇa .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {5/32}           ṅi .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {6/32}           vṛkṣe cchatram , vṛkṣe chatram .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {7/32}           ṅi .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {8/32}           iṭ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {9/32}           apace cchatram , apace chatram .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {10/32}         <V>samprasāraṇaṅīṭsu siddhaḥ padāntapadādyoḥ ekādeśasya asiddhavacanāt </V>. samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {11/32}         kutaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {12/32}         padāntapadādyoḥ ekādeśasya asiddhavacanāt .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {13/32}         padāntapadādyoḥ ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {14/32}         yadi padāntapadādyoḥ ekādeśaḥ asiddhaḥ susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi , atra ṣatvam prāpnoti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {15/32}         tugvidhim prati padāntapadādyoḥ ekādeśaḥ asiddhaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {16/32}         ṣatvam prati ekādeśamātram asiddham bhavati .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {17/32}         yadi ṣatvam prati ekādeśamātram asiddham śakahūṣu , parivīṣu , atra ṣatvam na prāpnoti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {18/32}         astu tarhi aviśeṣeṇa .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {19/32}         katham susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi iti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {20/32}         na eṣaḥ doṣaḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {21/32}         bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {22/32}         yat ayam kaskādiṣu bhrātuṣputragrahaṇam karoti tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {23/32}         yadi etat jñāpyate śakahūṣu , parivīṣu iti atra ṣatvam na prāpnoti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {24/32}         tulyajātīyakasya jñāpakam .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {25/32}         kim ca tuljyajātīyam .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {26/32}         yaḥ kupvoḥ .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {27/32}         yadi evam veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {28/32}         yathālakṣaṇam aprayukte .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {29/32}         atha na evam vijñāyate .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {30/32}         pūrvasya ca padādeḥ parasya ca padāntasya iti .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {31/32}         katham tarhi .

(6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {32/32}         parasya ca padādeḥ pūrvasya ca padāntasya iti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {1/49}     guṇagrahaṇam kimartham na āt ekaḥ bhavati iti eva ucyeta .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {2/49}     <V>āt ekaḥ cet guṇaḥ kena</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {3/49}     āt ekaḥ cet guṇaḥ kena idānīm bhaviṣyati .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {4/49}     khaṭvendraḥ , mālendraḥ , khaṭvodakam , mālodakam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {5/49}     <V>sthāne antaratamaḥ hi saḥ</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {6/49}     sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {7/49}     aidautau api tarhi prapnutaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {8/49}     <V>aidautau na eci tau uktau </V>. aidautau na bhaviṣyataḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {9/49}     kim kāraṇam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {10/49}   eci hi aidautau ucyete .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {11/49}   iha tarhi khaṭvarśyaḥ , mālarśyaḥ , ṛkāraḥ tarhi prāpnoti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {12/49}   ṛkāraḥ na ubhayāntaraḥ</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {13/49}   ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {14/49}   na ca ṛkāraḥ ubhayoḥ antaratamaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {15/49}   ākāraḥ tarhi prāpnoti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {16/49}   <V>ākāraḥ na ṛti dhātau saḥ</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {17/49}   ākāraḥ na bhaviṣyati .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {18/49}   kim kāraṇam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {19/49}   ṛti dhātau ākāraḥ ucyate .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {20/49}   tat niyamārtham bhaviṣyati .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {21/49}   ṛkārādau dhātau eva na anyatra iti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {22/49}   plutaḥ tarhi prāpnoti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {23/49}   <V>plutaḥ ca viṣaye smṛtaḥ</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {24/49}   viṣaye plutaḥ ucyate .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {25/49}   yadā ca saḥ viṣayaḥ bhavitavyam tadā plutena .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {26/49}   <V>āntaryāt trimātracaturmātrāḥ </V>.  idam tarhi prayojanam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {27/49}   āntaryataḥ trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ bhūvan iti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {28/49}   khaṭvā indraḥ khaṭvendraḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {29/49}   khaṭvā udakam khaṭvodakam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {30/49}   khaṭvā īṣā khaṭveṣā .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {31/49}   khaṭvā ūḍhā khaṭvoḍhā .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {32/49}   khaṭvā elakā khaṭvailakā .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {33/49}   khaṭvā odanaḥ khaṭvaudanaḥ khaṭvā aitikāyanaḥ khaṭvaitikāyanaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {34/49}   khaṭvā aupagavaḥ khaṭvaupagavaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {35/49}   atha kriyamāṇe api guṇagrahaṇe kasmāt eva atra trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ na bhavanti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {36/49}   <V>taparatvāt ne te smṛtāḥ</V> .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {37/49}   tapare guṇavṛddhī .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {38/49}   nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {39/49}   na iti āha .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {40/49}   tāt api paraḥ taparaḥ iti .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {41/49}   yadi tāt api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {42/49}   yavaḥ stavaḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {43/49}   lavaḥ pavaḥ iti atra na syāt .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {44/49}   na eṣaḥ takāraḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {45/49}   kaḥ tarhi .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {46/49}   dakāraḥ .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {47/49}   kim dakāre prayojanam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {48/49}   atha kim takāre prayojanam .

(6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {49/49}   yadi asandehārthaḥ takāraḥ dakāraḥ api .

(6.1.87.2) P III.4 -10  R IV.420 {1/17}   <V>guṇe ṅiśītām upasaṅkhyānam dīrghatvabādhanārtham</V> .

(6.1.87.2) P III.4 -10  R IV.420 {2/17}   guṇe ṅiśītām upasaṅkhyānam kartavyam .

(6.1.87.2) P III.4 -10  R IV.420 {3/17}   ṅi .

(6.1.87.2) P III.4 -10  R IV.420 {4/17}   vṛkṣe indraḥ , plakṣe indraḥ .

(6.1.87.2) P III.4 -10  R IV.420 {5/17}   śī .

(6.1.87.2) P III.4 -10  R IV.420 {6/17}   ye indram , te indram .

(6.1.87.2) P III.4 -10  R IV.420 {7/17}   iṭ .

(6.1.87.2) P III.4 -10  R IV.420 {8/17}   apace indram , ayaje indram .

(6.1.87.2) P III.4 -10  R IV.420 {9/17}   kim prayojanam .

(6.1.87.2) P III.4 -10  R IV.420 {10/17} dīrghatvabādhanārtham .

(6.1.87.2) P III.4 -10  R IV.420 {11/17} savarṇadīrghatvam bhūt iti .

(6.1.87.2) P III.4 -10  R IV.420 {12/17} <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.87.2) P III.4 -10  R IV.420 {13/17} na kartavyam .

(6.1.87.2) P III.4 -10  R IV.420 {14/17} kim kāraṇam .

(6.1.87.2) P III.4 -10  R IV.420 {15/17} bahiraṅgalakṣaṇatvāt .

(6.1.87.2) P III.4 -10  R IV.420 {16/17} bahiraṅgalakṣaṇam savarṇadīrghatvam .

(6.1.87.2) P III.4 -10  R IV.420 {17/17} asiddham bahiraṅgam antaraṅge .

(6.1.87.3) P III.68.11 - 14 R IV.420 {1/8}         <V>āt ekaḥ cet guṇaḥ kena .

(6.1.87.3) P III.68.11 - 14 R IV.420 {2/8}         sthāne antaratamaḥ hi saḥ .

(6.1.87.3) P III.68.11 - 14 R IV.420 {3/8}         aidautau na eci tau uktau .

(6.1.87.3) P III.68.11 - 14 R IV.420 {4/8}         ṛkāraḥ na ubhayāntaraḥ .

(6.1.87.3) P III.68.11 - 14 R IV.420 {5/8}         ākāraḥ na ṛti dhātau saḥ .

(6.1.87.3) P III.68.11 - 14 R IV.420 {6/8}         plutaḥ ca viṣaye smṛtaḥ .

(6.1.87.3) P III.68.11 - 14 R IV.420 {7/8}         āntaryāt trimātracaturmātrāḥ .

(6.1.87.3) P III.68.11 - 14 R IV.420 {8/8}         taparatvāt ne te smṛtāḥ</V> .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {1/27}     kim idam etyedhatyoḥ rūpagrahaṇam āhosvit dhātugrahaṇam .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {2/27}     kim ca ataḥ .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {3/27}     yadi rūpagrahaṇam siddham upaiti , praiti .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {4/27}     upaiṣi , praiṣi iti na sidhyati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {5/27}     atha dhātugrahaṇam siddham etat bhavati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {6/27}     kim tarhi iti .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {7/27}     <V>iṇi ikārādau vṛddhipratiṣedhaḥ</V> .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {8/27}     iṇi ikārādau vṛddheḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {9/27}     upetaḥ pretaḥ iti .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {10/27}   <V>yogavibhāgāt siddham</V> .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {11/27}   yogavibhāgaḥ kariṣyate .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {12/27}   vṛddhiḥ eci .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {13/27}   tataḥ etyedhatyoḥ .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {14/27}   etyedhatyoḥ ca eci vṛddhiḥ bhavati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {15/27}   tata ūṭhi .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {16/27}   ūṭhi ca vṛddhiḥ bhavati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {17/27}   evam api ā itaḥ etaḥ .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {18/27}   upetaḥ , pretaḥ iti atra api prāpnoti .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {19/27}   āṅi pararaūpam atra bādhakam bhaviṣyati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {20/27}   na aprāpte pararūpam iyam vṛddhiḥ ārabhyate .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {21/27}   yathā eṅi pararūpam bādhate evam āṅi pararūpam bādheta .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {22/27}   na bādhate .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {23/27}   kim kāraṇam .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {24/27}   yena na aprāpte tasya bādhanam bhavati .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {25/27}   na ca aprāpte eṅi pararūpam iyam vṛddhiḥ ārabhyate .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {26/27}   āṅi pararūpe punaḥ prāpte ca aprāpte ca .

(6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {27/27}   athavā purastāt apavādāḥ anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam bādhiṣyate na āṅi pararūpam .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {1/27}           <V>akṣāt ūhinyām</V> .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {2/27}           akṣāt ūhinyām vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {3/27}           akṣauhiṇī .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {4/27}           <V>prāt ūhoḍhoḍhyeṣaiṣyeṣu</V> .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {5/27}           prāt ūha, ūḍha, ūḍhi, eṣa, eṣya iti eteṣu vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {6/27}           prauhaḥ , prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {7/27}           <V>svāt īreriṇoḥ</V> .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {8/27}           svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {9/27}           svairaḥ , svairī .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {10/27}         īringrahaṇam śakyam akartum .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {11/27}         katham svarī iti .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {12/27}         ininā etat matvarthīyena siddham .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {13/27}         svairaḥ asya asti iti svairī .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {14/27}         ṛte ca tṛtīyāsamāse</V> .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {15/27}         ṛte ca tṛtīyāsamāse vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {16/27}         sukhārtaḥ , duḥkhārtaḥ .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {17/27}         ṛte iti kim .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {18/27}         sukhetaḥ , duḥkhetaḥ .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {19/27}         tṛtīyāgrahaṇam kim .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {20/27}         paramartaḥ .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {21/27}         samāse iti kim .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {22/27}         sukhenartaḥ .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {23/27}         <V>pravatsatarakambalvasanānām ca ṛṇe</V> .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {24/27}         pravatsatarakambalvasanānām ca ṛṇe vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {25/27}         prārṇam , vatsatarāṇam , vasanārṇam .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {26/27}         <V>ṛṇadaśābhyām ca</V> .ṛṇadaśābhyām ca vṛddhiḥ vaktavyā .

(6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {27/27}         ṛṇārṇam , daśārṇam .

(6.1.90) P III.70.2 - 5 R IV.423 {1/11}   kimarthaḥ cakāraḥ .

(6.1.90) P III.70.2 - 5 R IV.423 {2/11}   vṛddheḥ anukarṣaṇārthaḥ .

(6.1.90) P III.70.2 - 5 R IV.423 {3/11}   na etat asti prayojanam .

(6.1.90) P III.70.2 - 5 R IV.423 {4/11}   prakṛtā vṛddhiḥ anuvartiṣyate .

(6.1.90) P III.70.2 - 5 R IV.423 {5/11}   idam tarhi prayojanam .

(6.1.90) P III.70.2 - 5 R IV.423 {6/11}   ātaḥ aci vṛddhiḥ eva yathā syāt .

(6.1.90) P III.70.2 - 5 R IV.423 {7/11}   yat anyat prāpnoti tat bhūt iti .

(6.1.90) P III.70.2 - 5 R IV.423 {8/11}   kim ca anyat prāpnoti .

(6.1.90) P III.70.2 - 5 R IV.423 {9/11}   pararūpam .

(6.1.90) P III.70.2 - 5 R IV.423 {10/11} usi omāṅkṣu āṭaḥ pararūpapratiṣedham codayiṣyati .

(6.1.90) P III.70.2 - 5 R IV.423 {11/11} saḥ na vaktavyaḥ bhavati .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {1/16}           dhātau iti kimartham .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {2/16}           iha bhūt .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {3/16}           prarṣabham vanam .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {4/16}           <V>upasargāt vṛddhividhau dhātugrahaṇe uktam</V> .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {5/16}           kim uktam .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {6/16}           gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ prādayaḥ tam prati iti vacanam iti .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {7/16}           kriyamāṇe api dhātugrahaṇe prarcchakaḥ iti prāpnoti .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {8/16}           yatkriyāyuktāḥ prādayaḥ tam prati iti vacanāt na bhavati .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {9/16}           idam tarhi prayojanam .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {10/16}         upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {11/16}         yat anyat prāpnoti tat bhūt iti .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {12/16}         kim ca anyat prāpnoti .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {13/16}         hrasvatvam .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {14/16}         ṛti akaḥ iti .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {15/16}         ṛti hrasvāt upasargāt vṛddhiḥ pūrvavipratiṣedhena iti codayiṣyati .

(6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {16/16}         saḥ na vaktavyaḥ bhavati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {1/188} <V>che tukaḥ sambuddhiguṇaḥ</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {2/188} che tuk bhavati iti asmāt sambuddhiguṇaḥ bhavati vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {3/188} che tuk bhavati iti asya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {4/188} icchati , gacchati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {5/188} sambuddhiguṇasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {6/188} agne, vāyo .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {7/188} iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {8/188} agnec chatram , agne chatram , vāyoc chatram , vāyo chatram .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {9/188} sambuddhiguṇaḥ bhavati vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {10/188}          saḥ tarhi vipratiṣedhaḥ vaktavyaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {11/188}          <V>na bahiraṅgalakṣaṇatvāt </V>. na vaktavyaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {12/188}          kim kāṛaṇam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {13/188}          bahiraṅgalakṣaṇatvāt .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {14/188}          bahiraṅgalakṣaṇaḥ tuk antaraṅgalakṣaṇaḥ sambuddhiguṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {15/188}          asiddham bahiraṅgam antaraṅge .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {16/188}          antareṇa vipratiṣedham antareṇa api ca etām paribhāṣām siddham .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {17/188}          katham .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {18/188}          idam iha sampradhāryam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {19/188}          sambuddhilopaḥ kriyatām guṇaḥ iti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {20/188}          kim atra kartavyam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {21/188}          paratvāt guṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {22/188}          nityaḥ sambuddhilopaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {23/188}          kṛte api guṇe prāpnoti akṛte api .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {24/188}          guṇaḥ api nityaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {25/188}          kṛte api samubuddhilope prāpnoti akṛte api .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {26/188}          anityaḥ guṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {27/188}          na hi kṛte sambuddhilope prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {28/188}          tāvati eva chena ānantaryam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {29/188}          tatra tukā bhavitavyam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {30/188}          tasmāt suṣṭhu ucyate .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {31/188}          che tukaḥ sambuddhiguṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {32/188}          na bahiraṅgalakṣaṇatvāt iti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {33/188}            <V>samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {34/188}            samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {35/188}            samprasāraṇadīrghatvasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {36/188}          hūtaḥ , jīnaḥ , saṃvītaḥ , śūnaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {37/188}          tukaḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {38/188}          agnicit , somasut .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {39/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {40/188}          parivīṣu , śakahūṣu .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {41/188}          ṇilopasya avakāśaḥ .kāraṇā , hāraṇā .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {42/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {43/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {44/188}          prakārya gataḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {45/188}          prahārya gataḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {46/188}          allopasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {47/188}          cikīrṣitā , jihīrṣitā .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {48/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {49/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {50/188}          pracikīrṣya gataḥ , prajihīrṣya gataḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {51/188}          abhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {52/188}          ke punaḥ abhyāsaguṇādayaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {53/188}          hrasvatvāttvettvaguṇāḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {54/188}          hrasvatvasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {55/188}          papatuḥ , papuḥ , tasthatuḥ , tasthuḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {56/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {57/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {58/188}          apacacchatuḥ , apacacchuḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {59/188}          attvasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {60/188}          cakratuḥ , cakruḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {61/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {62/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {63/188}          apacacchṛdatuḥ , apacacchṛduḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {64/188}          ittvasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {65/188}          pipakṣati , yiyakṣati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {66/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {67/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {68/188}          cicchādayiṣati , cicchardayiṣati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {69/188}          guṇasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {70/188}          lolūyate , bebhidyate .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {71/188}          tukaḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {72/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {73/188}          cecchidyate , cocchupyate .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {74/188}          <V>yaṇadeśāt āt guṇaḥ</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {75/188}          yaṇadeśāt āt guṇaḥ bhavati vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {76/188}          yaṇadeśasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {77/188}          dadhi atra , madhu atra .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {78/188}          āt guṇasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {79/188}          khaṭvendraḥ , khaṭvodakam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {80/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {81/188}          vṛkṣaḥ atra, plakśaḥ atra .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {82/188}            <V>irurguṇavṛddhividhayaḥ ca</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {83/188}          irurguṇavṛddhividhayaḥ ca yaṇadeśāt bhavanti vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {84/188}          iruroḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {85/188}          āstīrṇam , nipūrtāḥ piṇḍāḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {86/188}          yaṇadeśasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {87/188}          cakratuḥ , cakruḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {88/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {89/188}          dūre hi adhvā jaguriḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {90/188}          mitrāvaruṇau taturiḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {91/188}          kirati , girati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {92/188}          guṇavṛddhyoḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {93/188}          cetā , gauḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {94/188}          yaṇadeśasya saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {95/188}          iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {96/188}          cayanam , cāyakaḥ , lavanam , lāvakaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {97/188}            <V>bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {98/188}            bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca yaṇadeśāt ca bhavanti vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {99/188}          bhalopasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {100/188}        gārgyaḥ , vātsyaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {101/188}        ekādeśayaṇādeśayoḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {102/188}        dadhīndraḥ , madhūdakam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {103/188}        dadhi atra , madhu atra. iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {104/188}        dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {105/188}        aci bhalopaḥ ekādeśāt bhavati viprtiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {106/188}        aci bhalopasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {107/188}        dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {108/188}        ekādeśasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {109/188}        daṇḍāgram , kṣupāgram .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {110/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {111/188}        gāṅgeyaḥ gāṅgaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {112/188}        dhātusvarasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {113/188}        pacati , paṭhati .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {114/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {115/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {116/188}        śryartham , śrīṣā .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {117/188}        prātipadikasvarasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {118/188}        āmraḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {119/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {120/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {121/188}        agnyudakam , vṛkṣārtham .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {122/188}        pratyayasvarasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {123/188}        cikīrṣuḥ , aupagavaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {124/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {125/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {126/188}        cikīrṣuartham , aupagavārtham .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {127/188}        samāsāntodāttasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {128/188}        rājapuruṣaḥ , brāhmaṇakambalaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {129/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {130/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {131/188}        rājavaidyartham , rājavaidī īhate .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {132/188}        udāttanivṛttisvarasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {133/188}        nadī , kumārī .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {134/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {135/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {136/188}        kumāryartham , kumārī īhate .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {137/188}        <V>allopāllopau ca ārdhadhātuke</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {138/188}        allopāllopau ca ārdhadhātuke ekādeśāt bhavataḥ vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {139/188}        allopasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {140/188}        cikīrṣitā , jihīrṣitā .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {141/188}        ekādeśasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {142/188}        pacanti , paṭhanti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {143/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {144/188}        cikīrṣakaḥ , jihīrṣakaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {145/188}        āllopasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {146/188}        papiḥ somam , dadiḥ gaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {147/188}        ekādeśasya avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {148/188}        yānti , vānti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {149/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {150/188}        yayatuḥ , yayuḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {151/188}            <V>iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca</V> .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {152/188}            iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca ekādeśayaṇādeśābhyām bhavanti vipratiṣedhena .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {153/188}        iyaṅuvaṅoḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {154/188}        śriyau , śriyaḥ , bhruvau , bhruvaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {155/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {156/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {157/188}        cikṣiyiva , cikṣiyima , luluvatuḥ , luluvuḥ , pupuvatuḥ , pupuvuḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {158/188}        guṇavṛddhyoḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {159/188}        cetā , gauḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {160/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {161/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {162/188}        sādhucāyī , sucāyī , nagnambhāvukaḥ adhvaryuḥ , śayitā , śayitum .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {163/188}        ṭitaḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {164/188}        agnīnām , indūnām .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {165/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {166/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {167/188}        vṛkṣāṇām , plakṣāṇām .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {168/188}        kitaḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {169/188}        sādhudāyī , suṣṭhudāyī .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {170/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {171/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {172/188}        dāyakaḥ , dhāyakaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {173/188}        mitaḥ avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {174/188}        trapuṇī , jatunī .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {175/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {176/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {177/188}        asthīni , dadhīni , atisakhīni brāhmaṇakulāni .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {178/188}        pūrvapadavikārāṇām avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {179/188}        hotāpotārau .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {180/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {181/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {182/188}        neṣṭodgātārau āgnendram .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {183/188}        uttarapadavikārāḥ ca iti vaktavyam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {184/188}        uttarapadavikārāṇām avakāśaḥ .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {185/188}        samīpam , durīpam .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {186/188}        ekādeśayaṇādeśayoḥ saḥ eva .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {187/188}        iha ubhayam prāpnoti .

(6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {188/188}        prepam , parepam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {1/77}        <V>otaḥ tiṅi pratiṣedhaḥ</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {2/77}        otaḥ tiṅi pratiṣedhaḥ vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {3/77}        acinavam , asunavam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {4/77}        saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {5/77}        na vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {6/77}        gograhaṇam kariṣyate .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {7/77}        ā gotaḥ iti vaktavyam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {8/77}        <V>gograhaṇe dyoḥ upasaṅkhyanam</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {9/77}        gograhaṇe dyoḥ upasaṅkhyanam kartavyam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {10/77}     dyam gaccha .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {11/77}     <V>samāsāt ca pratiṣedhaḥ</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {12/77}     samāsāt ca pratiṣedhaḥ vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {13/77}     citragum paśya .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {14/77}     śabalagum paśya .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {15/77}     nanu ca ā otaḥ iti ucyamāne api samāsāt pratiṣedhaḥ vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {16/77}     na vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {17/77}     hrasvatve kṛte na bhaviṣyati .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {18/77}     idam iha sampradhāryam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {19/77}     ātvam kriyatām hrasvatvam iti kim atra kartavyam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {20/77}     paratvāt ātvam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {21/77}     <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {22/77}     na vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {23/77}     kim kāraṇam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {24/77}     bahiraṅgalakṣaṇatvāt .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {25/77}     bahiraṅgalakṣaṇam ātvam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {26/77}     antaraṅgam hrasvatvam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {27/77}     asiddham bahiraṅgam antaraṅge .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {28/77}     nanu ca ā gotaḥ iti ucyamāne api samāsāt pratiṣedhaḥ na vaktavyaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {29/77}     katham .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {30/77}     hrasvatve kṛte na bhaviṣyati .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {31/77}     sthānivadbhāvāt prāpnoti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {32/77}     nanu ca ā otaḥ iti ucyamāne api sthānivadbhāvāt prāpnoti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {33/77}     na iti āha .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {34/77}     analvidhau sthānivadbhāvaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {35/77}     ā gotaḥ iti ucyamāne api na doṣaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {36/77}     pratiṣidhyate atra sthānivadbhāvaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {37/77}     goḥ pūrvaṇitvātvasvareṣu sthānivat na bhavati iti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {38/77}     saḥ eva tarhi doṣaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {39/77}     gograhaṇe dyoḥ upasaṅkhyanam iti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {40/77}     sūtram ca bhidyate .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {41/77}     yathānyāsam eva astu .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {42/77}     nanu ca uktam otaḥ tiṅi pratiṣedhaḥ iti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {43/77}     <V>subadhikārāt siddham</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {44/77}     supi iti vartate .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {45/77}     kva prakṛtam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {46/77}     supi āpiśaleḥ iti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {47/77}     yadi anuvartate iha api vibhāṣā prāpnoti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {48/77}     subgrahaṇam anuvartate .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {49/77}     vāgrahaṇam nivṛttam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {50/77}     katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvartate ekadeśaḥ na .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {51/77}     <V>ekayoge ca ekadeśānuvṛttiḥ anyatra api</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {52/77}     ekayognirdiṣṭānām api ekadeśānuvṛttiḥ bhavati .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {53/77}     anyatra api .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {54/77}     na avaśyam iha eva .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {55/77}     kva anyatra .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {56/77}     alugadhikāraḥ prāk ānaṅaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {57/77}     uttarapadāhikāraḥ prāk aṅgādhikāraḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {58/77}     evam api <V>ami upasaṅkhyānam vṛddhibalīyastvāt</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {59/77}     ami upasaṅkhyānam kartavyam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {60/77}     gām paśya .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {61/77}     kim punaḥ kāraṇam na sidhyati .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {62/77}     vṛddhibalīyastvāt .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {63/77}     paratvāt vṛddhiḥ prāpnoti .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {64/77}     <V>na anavakāśatvāt</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {65/77}     na vaktavyam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {66/77}     kim kāraṇam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {67/77}     anavakāśatvāt .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {68/77}     anavakāśam ātvam vṛddhim bādhiṣyate .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {69/77}     sāvakāśam ātvam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {70/77}     kaḥ avakāśaḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {71/77}     dyām gaccha .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {72/77}     <V>dyoḥ ca sarvanāmasthāne vṛddhividhiḥ</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {73/77}     dyoḥ ca sarvanāmasthāne vṛddhiḥ vidheyā .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {74/77}     kim prayojanam .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {75/77}     <V>yat dyāvaḥ indra iti darśanāt</V> .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {76/77}     yat dyavaḥ indra te śataṃ śatam bhumīḥ uta syuḥ .

(6.1.93) P III.73.16 - 75.8  R IV.431 - 433 {77/77}     yāvatā ca idānīm dyoḥ api sarvanāmasthāne vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {1/31}         <V>pararūpaprakaraṇe tunvoḥ vi nipāte upasaṅkhyānam</V> .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {2/31}         pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau nipāte upasaṅkhyānam kartavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {3/31}         tu vai tvai , nu vai nvai .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {4/31}         vakārādau iti kimartham .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {5/31}         tvāvat , nvāvat .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {6/31}         nipāte iti kimartham .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {7/31}         tu vāni , nu vāni .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {8/31}         <V>na nipātaikatvāt</V> .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {9/31}         na kartavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {10/31}      kim kāraṇam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {11/31}      nipātaikatvāt .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {12/31}      ekaḥ eva ayam nipātaḥ .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {13/31}      tvai , nvai .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {14/31}      <V>eve ca aniyoge</V> .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {15/31}      eve ca aniyoge pararūpam vaktavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {16/31}      iha eva , iheva .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {17/31}      adyeva .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {18/31}      aniyoge iti kimartham .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {19/31}      ihaiva bhava ma sma gāḥ .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {20/31}      atraiva tvam iha vayam suśevāḥ .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {21/31}      <V>śakandhvādiṣu ca</V> .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {22/31}      śakandhvādiṣu ca pararūpam vaktavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {23/31}      śaka-andhuḥ śakandhuḥ , kula-aṭā , kulaṭā , sīma-antaḥ sīmantaḥ .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {24/31}      keśeṣu iti vaktavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {25/31}      yaḥ hi sīmnaḥ antaḥ sīmāntaḥ saḥ bhavati .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {26/31}      <V>otvoṣṭhayoḥ samāse </V>. otvoṣṭhayoḥ samāse pararūpam vaktavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {27/31}      sthūlautuḥ , sthūlotuḥ .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {28/31}      bimbauṣthī , bimboṣṭhī .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {29/31}      <V>emanādiṣu chandasi</V> .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {30/31}      emanādiṣu chandasi pararūpam vaktavyam .

(6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {31/31}      apam tveman sādayāmi apam todayan sādayāmi iti .

(6.1.95) P III.76.8 - 14 R IV.435 {1/17} kimarthaḥ cakāraḥ .

(6.1.95) P III.76.8 - 14 R IV.435 {2/17} eṅi iti anukṛṣyate .

(6.1.95) P III.76.8 - 14 R IV.435 {3/17} kim prayojanam .

(6.1.95) P III.76.8 - 14 R IV.435 {4/17} iha bhūt .

(6.1.95) P III.76.8 - 14 R IV.435 {5/17} adya ā ṛśyāt , adyārśyāt , kadārśyāt .

(6.1.95) P III.76.8 - 14 R IV.435 {6/17} na etat asti prayojanam .

(6.1.95) P III.76.8 - 14 R IV.435 {7/17} adyarśyāt iti eva bhavitavyam .

(6.1.95) P III.76.8 - 14 R IV.435 {8/17} evam hi saunāgāḥ paṭhanti .

(6.1.95) P III.76.8 - 14 R IV.435 {9/17} caḥ anarthakaḥ anadhikārāt eṅaḥ .

(6.1.95) P III.76.8 - 14 R IV.435 {10/17}          <V>usyomāṅkṣu āṭaḥ pratiṣedhaḥ</V> .

(6.1.95) P III.76.8 - 14 R IV.435 {11/17}          usi pararūpe omāṅoḥ ca āṭaḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.95) P III.76.8 - 14 R IV.435 {12/17}          ausrīyat , auḍhīyat , auṅkārīyat .

(6.1.95) P III.76.8 - 14 R IV.435 {13/17}          saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.1.95) P III.76.8 - 14 R IV.435 {14/17}          na vaktavyaḥ .

(6.1.95) P III.76.8 - 14 R IV.435 {15/17}          uktam ātaḥ ca iti atra cakārasya prayojanam .

(6.1.95) P III.76.8 - 14 R IV.435 {16/17}          vṛddhiḥ eva yathā syāt .

(6.1.95) P III.76.8 - 14 R IV.435 {17/17}          yat anyat prāpnoti tat bhūt iti .

(6.1.96) P III.76.16 - 21 R IV.436 {1/13}          apadāntāt iti kimartham .

(6.1.96) P III.76.16 - 21 R IV.436 {2/13}          , usrā , kosrā .

(6.1.96) P III.76.16 - 21 R IV.436 {3/13}          apadāntāt iti śakyam akartum .

(6.1.96) P III.76.16 - 21 R IV.436 {4/13}          kasmāt na bhavati , usrā , kosrā .

(6.1.96) P III.76.16 - 21 R IV.436 {5/13}          arthavadgrahaṇe na anarthakasya iti .

(6.1.96) P III.76.16 - 21 R IV.436 {6/13}          na eṣā paribhāṣā iha śakyā vijñātum .

(6.1.96) P III.76.16 - 21 R IV.436 {7/13}          iha hi doṣaḥ syāt .

(6.1.96) P III.76.16 - 21 R IV.436 {8/13}          bhindyā-us , bhindyuḥ , chindyā-us, chindyuḥ .

(6.1.96) P III.76.16 - 21 R IV.436 {9/13}          evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .

(6.1.96) P III.76.16 - 21 R IV.436 {10/13}        uttarārtham tarhi apadāntagrahaṇam kartavyam .

(6.1.96) P III.76.16 - 21 R IV.436 {11/13}        ataḥ guṇe apadāntāt yathā syāt .

(6.1.96) P III.76.16 - 21 R IV.436 {12/13}        iha bhūt .

(6.1.96) P III.76.16 - 21 R IV.436 {13/13}        daṇḍāgram , kṣupāgram iti .

(6.1.98) P III.77.2 - 3 R IV.436 {1/5}     <V>itau anekājgrahaṇam śradartham</V> .

(6.1.98) P III.77.2 - 3 R IV.436 {2/5}     itau anekājgrahaṇam kartavyam .

(6.1.98) P III.77.2 - 3 R IV.436 {3/5}     kim prayojanam .

(6.1.98) P III.77.2 - 3 R IV.436 {4/5}     śradartham .

(6.1.98) P III.77.2 - 3 R IV.436 {5/5}     śrat iti .

(6.1.99) P III.77.5 - 9 R IV.437 {1/9}     <V>nityam āmreḍite ḍāci</V> .

(6.1.99) P III.77.5 - 9 R IV.437 {2/9}     nityam āmreḍite ḍāci pararūpam kartavyam .

(6.1.99) P III.77.5 - 9 R IV.437 {3/9}     paṭapaṭāyati .

(6.1.99) P III.77.5 - 9 R IV.437 {4/9}     <V>akārantāt anukaraṇāt </V> .

(6.1.99) P III.77.5 - 9 R IV.437 {5/9}     atha akārāntam etad udāharaṇam .

(6.1.99) P III.77.5 - 9 R IV.437 {6/9}     bhavet siddham yadā akārāntam .

(6.1.99) P III.77.5 - 9 R IV.437 {7/9}     yadā tu khalu acchabdāntam tadā na sidhyati .

(6.1.99) P III.77.5 - 9 R IV.437 {8/9}     vicitrāḥ taddhitavṛttayaḥ .

(6.1.99) P III.77.5 - 9 R IV.437 {9/9}     na ataḥ taddhitaḥ utpadyate .

(6.1.101) P III.77.11 - 4 R IV.437 {1/6} <V>savarṇadīrghatve ṛti ṛvāvacanam</V> .

(6.1.101) P III.77.11 - 4 R IV.437 {2/6} savarṇadīrghatve ṛti bhavati iti vaktavyam .

(6.1.101) P III.77.11 - 4 R IV.437 {3/6} hotṛ ṛkāraḥ , hotṛṛkāraḥ .

(6.1.101) P III.77.11 - 4 R IV.437 {4/6} <V>lṛti lṛvāvacanam</V> .

(6.1.101) P III.77.11 - 4 R IV.437 {5/6} lṛti bhavati iti vaktavyam .

(6.1.101) P III.77.11 - 4 R IV.437 {6/6} hotṛ ḷkāraḥ , hotAAḷkāraḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {1/40}         prathamyoḥ iti ucyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {2/40}         kayoḥ iha prathamyoḥ grahaṇam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {3/40}         kim vibhaktyoḥ āhosvit pratyayayoḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {4/40}         vibhaktyoḥ iti āha .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {5/40}         katham jñāyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {6/40}         aci iti vartate na ca ajādau prathamau pratyayau staḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {7/40}         nanu ca evam vijñāyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {8/40}         ajādī yau prathamau ajādīnām yau prathamau iti .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {9/40}         yat tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {10/40}      atha supi iti vartate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {11/40}      atham kimartham pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ pūrvasavarṇaḥ iti eva siddham .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {12/40}      na sidhyati .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {13/40}      prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {14/40}      vṛkṣam , plakṣam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {15/40}      na eṣaḥ doṣaḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {16/40}      yat pūrvasmin yoge dīrghagrahaṇam tat uttaratra nivṛttam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {17/40}      evam api idam iha pūrvasavarṇagrahaṇam kriyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {18/40}      tena ami api pūrvasavarṇaḥ prasajyeta .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {19/40}      vṛkṣam , plakṣam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {20/40}      dvimātraḥ prāpnoti .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {21/40}      na eṣaḥ doṣaḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {22/40}      savarṇagrahaṇam na kariṣyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {23/40}      yadi savarṇagrahaṇam na kriyate kutaḥ vyavasthā .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {24/40}      āntaryataḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {25/40}      yadi evam agnī vāyū trimātraḥ prāpnoti vṛkṣam , plakṣam dvimātraḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {26/40}      tasmāt savarṇagrahaṇam kartavyam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {27/40}      tasmin ca kriyamāṇe dīrghagrahaṇam anuvartate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {28/40}      tasmin anuvartamāne ami pūrvaḥ iti api vaktavyam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {29/40}      atha kimartham pṛthak ucyate na iha eka eva ucyeta .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {30/40}      prathamayoḥ pūrvasavarṇaḥ ami ca iti .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {31/40}      yadi prathamayoḥ pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ prasajyeta .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {32/40}      vṛkṣam , plakṣam .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {33/40}      na eṣaḥ doṣaḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {34/40}      dīrghagrahaṇam nivartayiṣyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {35/40}      evam api pūrvasavarṇaḥ prasajyeta .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {36/40}      savarṇagrahaṇam na kariṣyate .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {37/40}      yadi savarṇagrahaṇam na kriyate pūrvasmin yoge vipratiṣiddham .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {38/40}      yadi pūrvaḥ na dīrghaḥ atha dīrghaḥ na pūrvaḥ .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {39/40}      pūrvaḥ dīrghaḥ ca iti vipratiṣiddham .

(6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {40/40}      tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {1/107}          <V>prathamayoḥ iti yogavibhāgaḥ savarṇadīrghārthaḥ</V> .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {2/107}          prathamayoḥ iti yogavibhāgaḥ kartavyaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {3/107}          prathamayoḥ ekaḥ savarṇadīrghaḥ bhavati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {4/107}          tataḥ pūrvasavarṇaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {5/107}          pūrvasavarṇadīrghaḥ bhavati ekaḥ prathamayoḥ iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {6/107}          kimarthaḥ yogavibhāgaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {7/107}          savarṇadīrghatvam yathā syāt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {8/107}          <V>ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ</V> .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {9/107}          ekayoge hi sati jaśśahoḥ pararūpam prasajyeta .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {10/107}        vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {11/107}        nanu ca pūrvasavarṇadīrghatvam pararūpam bādhiṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {12/107}        na utsahate bādhitum .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {13/107}        kim kāraṇam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {14/107}        <V>ādguṇayaṇādeśayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām pararūpam svarasandhiṣu</V> .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {15/107}        ādguṇayaṇādeśau utsargau .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {16/107}        tayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām sarveṣām pararūpam apavādaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {17/107}        tat sarvabādhakam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {18/107}        sarvabādhakatvāt prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {19/107}        atha kriyamāṇe api yogavibhāge yāvatā pararūpam apavādaḥ kasmāt eva na bādhate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {20/107}        yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {21/107}        yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ vijñāyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {22/107}        <V>yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ </V>. yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ bhavati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {23/107}        vṛkṣam , plakṣam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {24/107}        yathā eva hi yogavibhāgaḥ pararūpam bādhate evam ami pūrvatvam api bādheta .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {25/107}        <V>nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt</V> .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {26/107}        natvasya ca abhāvaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {27/107}        vṛkṣān , plakṣān .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {28/107}        kim kāraṇam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {29/107}        ca tasmāt iti anantaranirdeśāt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {30/107}        tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {31/107}        kim punaḥ kāraṇam tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {32/107}        iha bhūt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {33/107}        etān gāḥ paśya [R: etān gāḥ caturaḥ balivardān paśya] iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {34/107}        astu tarhi ekayogaḥ eva .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {35/107}        nanu ca uktam ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {36/107}        na eṣaḥ doṣaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {37/107}        <V>ijgrahaṇam tu jñāpakam pararūpābhāvasya</V> .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {38/107}        yat ayam na āt ici iti ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {39/107}        katham kṛtvā jñāpakam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {40/107}        ijgrahaṇasya idam prayojanam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {41/107}        iha bhūt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {42/107}        vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {43/107}        yadi ca jaśśasoḥ pararūpam syāt ijgrahaṇam anarthakam syāt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {44/107}        paśyati tu ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {45/107}        tataḥ ijgrahaṇam karoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {46/107}        na etat asti jñāpakam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {47/107}        uttarārtham etat syāt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {48/107}        dīrghāt jasi ca ici ca iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {49/107}        yadi uttarārtham etat syāt atra eva ayam ijdgrahaṇam kurvīta .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {50/107}        iha api tarhi kriyamāṇam yadi uttarārtham na jñāpakam bhavati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {51/107}        evam tarhi yadi uttarārtham etat syāt na eva ayam ijdgrahaṇam kurvīta na api jasgrahaṇam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {52/107}        etāvat ayam brūyāt .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {53/107}        dīrghāt śasi pūrvasavarṇaḥ bhavati iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {54/107}        tat niyamārtham bhaviṣyati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {55/107}        dīrghāt śasi eva na anyatra iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {56/107}        saḥ ayam evam laghīyasā nyāsena siddhe yat ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {57/107}        atha punaḥ astu yogavibhāgaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {58/107}        nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {59/107}        na eṣaḥ doṣaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {60/107}        ami api yogavibhāgaḥ kariṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {61/107}        ami .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {62/107}        ami yat uktam tat na bhavati iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {63/107}        tataḥ pūrvaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {64/107}        pūrvaḥ ca bhavati ami iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {65/107}        yat api ucyate nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {66/107}        kaḥ punaḥ arhati tasmāt iti anena anantaram yogam pratinirdeṣṭum .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {67/107}        evam kila pratinirdiśyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {68/107}        tasmāt pūrvasavarṇadīrghāt iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {69/107}        tat ca na .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {70/107}        evam pratinirdiśyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {71/107}        tasmāt akaḥ savarṇāt iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {72/107}        atha tasmāt prathamyoḥ dīrghāt iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {73/107}        atha punaḥ astu ami ekayogaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {74/107}        nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {75/107}        na eṣaḥ doṣaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {76/107}        madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam yogavibhāgaḥ pararūpam bādhiṣyate ami pūrvatvam na bādhiṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {77/107}        yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti na arthaḥ ekena api yogavibhāgena .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {78/107}        purastāt apavādāḥ anantarān vidhīn bādhante iti evam pararūpam savarṇadīrghatvam bādhiṣyate prathamayoḥ pūrvasavarṇadīrghatvam na bādhiṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {79/107}        atha saptame yogavibhāgaḥ kariṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {80/107}        idam asti ataḥ dīrghaḥ yañi supi ca iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {81/107}        tataḥ vakṣyāmi bahuvacane .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {82/107}        bahuvacane ca ataḥ dīrghaḥ bhavati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {83/107}        ekāraḥ ca bhavati bahuvacane jhali iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {84/107}        iha api tarhi prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {85/107}        vṛṣāṇām , plakṣāṇām .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {86/107}        tatra kaḥ doṣaḥ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {87/107}        dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {88/107}        idam iha sampradhāryam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {89/107}        dīrghatvam kriyatām nuṭ iti kim atra kartavyam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {90/107}        paratvāt dīrghatvam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {91/107}        nityam khalu api dīrghatvam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {92/107}        kṛte api nuṭi prāpnoti akṛte api .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {93/107}        nityatvāt paratvāt ca dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {94/107}        evam tarhi ādgrahaṇam iha api prakṛtam anuvartate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {95/107}        kva prakṛtam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {96/107}        āt jaseḥ asuk iti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {97/107}        tena kṛte api dīrghatve nuṭ bhaviṣyati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {98/107}        iha api tarhi prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {99/107}        kīlālapām , śubhaṃyām .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {100/107}      ātaḥ lopaḥ atra bādhakaḥ bhaviṣyati .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {101/107}      idam iha sampradhāryam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {102/107}      lopaḥ kriyatām nuṭ iti kim atra kartavyam .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {103/107}      paratvāt nuṭ .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {104/107}      evam tarhi hrasvanadyāpaḥ nuṭ iti atra ātaḥ dhātoḥ iti ātaḥ lopaḥ sambandham anuvartiṣyate .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {105/107}      iha api tarhi prāpnoti .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {106/107}      kīlālapānām brāhmaṇakulānām .

(6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {107/107}      napuṃsakasya na iti anuvartiṣyate .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {1/26}    kim idam natvam puṃsām bahutve bhavati āhosvit puṃśabdāt bahuṣu .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {2/26}    kaḥ ca atra viśeṣaḥ .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {3/26}    <V>natvam puṃsām bahutve cet puṃśabdāt iṣyate striyām</V> .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {4/26}    tat na sidhyati .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {5/26}    bhrūkuṃsān paśya iti .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {6/26}    <V>napuṃsake tathā eva iṣṭam</V> .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {7/26}    tat na sidhyati .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {8/26}    ṣaṇḍhān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {9/26}    paṇḍakān paśya iti .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {10/26}  <V>strīśabdāt ca prasajyate </V>. strīśabdāt ca prāpnoti : cañcāḥ paśya , vadhrikāḥ paśya , kharakuṭīḥ paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {11/26}  astu tarhi puṃśabdāt bahuṣu .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {12/26}  <V>puṃśabāt iti cet iṣṭam sthūrāpatyam na sidhyati </V>. sthūrān paśya iti .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {13/26}  <V>kuṇḍinyāḥ ararakāyāḥ</V> .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {14/26}  apatyam ca na sidhyati .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {15/26}  kuṇḍinān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {16/26}  ararakān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {17/26}  <V>puṃsprādhānyāt prasidhyati </V>. puṃspradhānā ete śabdāḥ .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {18/26}  tataḥ natvam bhaviṣyati .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {19/26}  <V>puṃsprādhānye te eva syuḥ ye doṣāḥ pūrvacoditāḥ</V> .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {20/26}  bhrūkuṃsān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {21/26}  ṣaṇḍhān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {22/26}  paṇḍakān paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {23/26}  cañcāḥ paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {24/26}  vadhrikāḥ paśya .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {25/26}  kharakuṭīḥ paśya iti .

(6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {26/26}  tasmāt yasmin pakṣe alpīyāṃsaḥ doṣāḥ tam āsthāya pratividheyam doṣeṣu .

(6.1.107) P III.81.21 - 22 R IV.448 {1/5}          chandasi iti eva .

(6.1.107) P III.81.21 - 22 R IV.448 {2/5}          yamīm ca yamyam ca .

(6.1.107) P III.81.21 - 22 R IV.448 {3/5}          śamīm ca śamyam ca .

(6.1.107) P III.81.21 - 22 R IV.448 {4/5}          garuīm ca gauryam ca .

(6.1.107) P III.81.21 - 22 R IV.448 {5/5}          kiśorīm ca kiśoryam ca .

(6.1.108.1) P III.82.2  R IV.448 {1/3}    chandasi iti eva .

(6.1.108.1) P III.82.2  R IV.448 {2/3}    mitrāvaruṇau yajyamānaḥ .

(6.1.108.1) P III.82.2  R IV.448 {3/3}    mitrāvaruṇau ijyamānaḥ .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {1/29}         <V>samprasāraṇāt pūrvatve samānāṅgagrahaṇam asamānāṅgapratiṣedhārtham</V> .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {2/29}         samprasāraṇāt pūrvatve samānāṅgagrahaṇam kartavyam .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {3/29}         kim prayojanam .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {4/29}         asamānāṅgapratiṣedhārtham .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {5/29}         asamānāṅgasya bhūt iti .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {6/29}         śakahvartham , parivyartham .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {7/29}         <V>siddham asamprasāraṇāt</V> .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {8/29}         siddham etat .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {9/29}         katham .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {10/29}      asamprasāraṇāt .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {11/29}      vākyasya samprasāraṇasañjñā na varṇasya .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {12/29}      atha varṇasya samprasāraṇasañjñāyām doṣaḥ eva .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {13/29}      varṇasya ca samprasāraṇasañjñāyām na doṣaḥ .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {14/29}      katham .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {15/29}      anyaḥ ayam samprasāraṇāsamprasāraṇayoḥ sthāne ekaḥ ādiśyate .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {16/29}      <V>kāryakṛtatvāt </V> .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {17/29}      atha sakṛt kṛtam pūrvatvam iti kṛtvā punaḥ na bhaviṣyati .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {18/29}      tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {19/29}      viṣamaḥ upanyāsaḥ .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {20/29}      yuktam yat tasya punaḥ pravṛttiḥ na bhavati .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {21/29}      yaḥ tu tadāśrayam prāpnoti na tat śakyam bādhitum .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {22/29}      tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {23/29}      tasmāt pūrvoktaḥ eva parihāraḥ siddham asamprasāraṇāt iti .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {24/29}      yadi tarhi na idam samprasāraṇam hūtaḥ iti dīrghatvam na prāpnoti .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {25/29}      <V>dīrghatvam vacanaprāmāṇyāt</V> .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {26/29}      anavakāśam dīrghatvam .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {27/29}      tat vacanaprāmāṇyāt bhaviṣyati .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {28/29}      <V>antavattvāt </V> .

(6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {29/29}      atha pūrvasya kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {1/103}          <V>āṭaḥ vṛddheḥ iyaṅ</V> .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {2/103}          āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {3/103}          āṭaḥ vṛddhiḥ bhavati iti asya avakāśaḥ aikṣiṣṭa , aihiṣṭa .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {4/103}          iyaṅaḥ avakāśaḥ : adhīyāte , adhīyate .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {5/103}          iha ubhayam prāpnoti : adhyaiyātām adhyaiyata .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {6/103}          iyaṅādeśaḥ bhavati vipratiṣedhena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {7/103}          na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {8/103}          antaraṅgā āṭaḥ vṛddhiḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {9/103}          antaraṅgatā .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {10/103}        varṇau āśritya āṭaḥ vṛddhiḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {11/103}        aṅgasya iyaṅ ādeśaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {12/103}        evam tarhi idam iha sampradhāryam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {13/103}        āṭ kriyatām iyaṅādeśaḥ iti kim atra kartavyam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {14/103}        paratvāt iyaṅ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {15/103}        nityaḥ āṭ āgamaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {16/103}        kṛte api iyaṅi prāpnoti akṛte api .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {17/103}        iyaṅ api nityaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {18/103}        kṛte api āṭi prāpnoti akṛte api .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {19/103}        anityaḥ iyaṅ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {20/103}        na hi kṛte āti prāpnoti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {21/103}        kim kāraṇam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {22/103}        antaraṅgā āṭaḥ vṛddhiḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {23/103}        yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {24/103}        na ca atra āt eva iyaṅaḥ nimittam vihanti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {25/103}        avaśyam lakṣaṇāntaram āṭaḥ vṛddhiḥ pratīkṣyā .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {26/103}        ubhayoḥ nityayoḥ paratvāt iyaṅ ādeśaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {27/103}        <V>āt guṇāt savarṇadīrghatvam āṅabhyāsayoḥ</V> .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {28/103}        āt guṇāt savarṇadīrghatvam bhavati vipratiṣedhena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {29/103}        kva .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {30/103}        āṅabhyāsayoḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {31/103}        āt guṇasya avakāśaḥ : khaṭvendraḥ , khaṭvodakam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {32/103}        savarṇadīrghatvasya avakāśaḥ : daṇḍāgram , kṣupāgram .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {33/103}        iha ubhayam prāpnoti : adya , ā , ūḍhā : adyoḍhā , kadā , ā , ūḍhā : kadoḍhā , upa , i , ijatuḥ : upejatuḥ , upa , u , upatuḥ : upopatuḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {34/103}        savarṇadīrghatvam bhavati vipratiṣedhena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {35/103}        abhyāsārthena tāvat na arthaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {36/103}        astu atra āt guṇaḥ ayavau ca halādiśeṣaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {37/103}        punaḥ āt guṇaḥ bhaviṣyati .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {38/103}        bhavet siddham upejatuḥ , upejatuḥ iti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {39/103}        idam tu na sidhyati : upopatuḥ , upopuḥ iti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {40/103}        atra hi āt guṇe kṛte odantaḥ nipātaḥ iti pragṛhyasañjñā , pragṛhyaḥ prakṛtyā iti pragṛhyāśrayaḥ prakṛtibhāvaḥ prāpnoti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {41/103}        padāntaprakaraṇe prkṛtibhāvaḥ na ca eṣaḥ padāntaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {42/103}        padāntabhaktaḥ padāntagrahaṇena grāhīṣyate .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {43/103}        evam tarhi etat eva atra na asti odantaḥ nipātaḥ iti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {44/103}        kim kāraṇam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {45/103}        lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {46/103}        iha api tarhi adyoḍhā , kadoḍhā iti bhavet rūpam siddham syāt .<V> svare doṣaḥ tu</V> .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {47/103}        svare tu doṣaḥ bhavati .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {48/103}        adyoḍhā* evam svaraḥ prasajyeta. adyoḍhā* iti ca iṣyate .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {49/103}        āṅi pararūpavacanam ca idānīm anarthakam syāt .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {50/103}        na anarthakam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {51/103}        jñāpakārtham .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {52/103}        kim jñāpyam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {53/103}        <V>āṅi pararūpavacanam tu jñāpakam antaraṅgabalīyastvāt</V> .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {54/103}        etat jñāpayati ācāryaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {55/103}        antaraṅgam balīyaḥ bhavati iti .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {56/103}        kim punaḥ iha antaraṅgam kim bahiraṅgam yāvatā dve pade āśritya savarṇadīrghatvam bhavati āt guṇaḥ api .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {57/103}        dhātūpasargayoḥ yat kāryam tat antaraṅgam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {58/103}        kutaḥ etat .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {59/103}        pūrvam upasargasya dhātuna yogaḥ bhavati na adya śabdena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {60/103}        kimartham tarhi adyaśabdaḥ prayujyate .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {61/103}        adyaśabdaysa api samudāyena yogaḥ bhavati .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {62/103}        kim etasya jñāpane prayojanam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {63/103}        <V>prayojanam pūrvasavarṇapūrvatvatahilopaṭenaṅeyyaṅisminṅiṇalautvam antaraṅgam bahiraṅgalakṣaṇāt varṇavikārāt</V> .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {64/103}        pūrvasavarṇaḥ prayojanam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {65/103}        agnī atra , vāyū atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {66/103}        pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ āvādeśaḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {67/103}        pūrvasavarṇadīrghatvam bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {68/103}        pūrvatva .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {69/103}        śakahvartham , parivyartham .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {70/103}        pūrvatvam ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {71/103}        pūrvatvam bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {72/103}        tahilopa .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {73/103}        akāri atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {74/103}        ahāri atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {75/103}        paca idam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {76/103}        tahilopau ca prāpnutaḥ bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {77/103}        tahilopau bhavataḥ antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {78/103}        ṭena .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {79/103}        vṛkṣeṇa atra , plakṣeṇa atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {80/103}        inādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {81/103}        inādeśaḥ bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {82/103}        ṅerya .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {83/103}        vṛkṣāya atra , plakṣāya atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {84/103}        ṅeḥ yādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ eṅaḥ padāntāt ati iti pararūpatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {85/103}        ṅeḥ yādeśaḥ bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {86/103}        ṅismin .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {87/103}        yasmin idam , tasmin idam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {88/103}        sminbhāvaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {89/103}        sminbhāvaḥ bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {90/103}        ṅiṇalautvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {91/103}        agnau idam , yayau atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {92/103}        ṅiṇalautvam prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {93/103}        autvam bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {94/103}        na etāni santi prayojanāni .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {95/103}        vipratiṣedhena api etāni siddhāni .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {96/103}        idam tarhi prayojanam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {97/103}        vṛkṣāḥ atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {98/103}        plakṣāḥ atra .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {99/103}        pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ roḥ aplutāt aplute iti uttvam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {100/103}      pūrvasavarṇaḥ bhavati antaraṅgataḥ .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {101/103}      na ca avaśyam idam eva prayojanam .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {102/103}      ādye yoge bahūni prayojanāni santi yadartham eṣā paribhāṣā kartavyā .

(6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {103/103}      pratividheyam doṣeṣu .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {1/10}      kim idam khyatyāt iti .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {2/10}      sakhipatyoḥ vikṛtagrahaṇam .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {3/10}      kim punaḥ kāraṇam sakhipatyoḥ vikṛtagrahaṇam kriyate na sakhipatibhyām iti eva ucyeta .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {4/10}      na evam śakyam .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {5/10}      garīyān ca eva hi nirdeśaḥ syāt iha ca prasajyeta .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {6/10}      atisakheḥ āgacchāmi .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {7/10}      atisakheḥ svam .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {8/10}      iha ca na syāt : sakhīyateḥ apratyayaḥ sakhyuḥ , patyuḥ .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {9/10}      lunīyateḥ apratyayaḥ .

(6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {10/10}    lūnyuḥ , pūnyuḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {1/39}            kimartham aplutāt aplute iti ucyate .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {2/39}            plutāt parasya plute parataḥ bhūt iti .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {3/39}            plutāt parasya susrotā3 atra nu asi .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {4/39}            plute parataḥ tiṣṭhatu payaḥ ā3gnidatta .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {5/39}            ataḥ ati iti ucyate .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {6/39}            kaḥ prasaṅgaḥ plutāt parasya plute parataḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {7/39}            asiddhaḥ plutaḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {8/39}            tasya asiddhatvāt prāpnoti .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {9/39}            atha aplutāt aplute iti ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt eva atra na prāpnoti .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {10/39}          aplutabhāvinaḥ aplutabhāvini iti evam etat vijñāyate .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {11/39}          na etat asti prayojanam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {12/39}          siddhaḥ plutaḥ svarasandhiṣu .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {13/39}          katham jñāyate .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {14/39}          yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {15/39}          sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {16/39}          <V>aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ</V> .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {17/39}          aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ vaktavyaḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {18/39}          payo3ṭ , payo3da .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {19/39}          <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {20/39}          na vaktavyaḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {21/39}          kim kāraṇam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {22/39}          bahiraṅgalakṣaṇatvāt .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {23/39}          bahiraṅgaḥ pluraḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {24/39}          antaraṅgam uttvam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {25/39}          asiddham bahiraṅgam antaraṅge .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {26/39}          iha api tarhi prāpnoti .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {27/39}          susrotā3 atra nu asi .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {28/39}          antaraṅgaḥ atra plutaḥ bahiraṅgam uttvam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {29/39}          kva punaḥ iha antaraṅgaḥ plutaḥ kva bahiraṅgam uttvam uttvam antaraṅgam plutaḥ bahiraṅgaḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {30/39}          vākyāntasya vākyādau antaraṅgaḥ plutaḥ bahiraṅgam uttvam .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {31/39}          samānavākye padāntasya padādau uttvam antaraṅgam bahiraṅgaḥ plutaḥ .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {32/39}          kim punaḥ kāraṇam bahiraṅgatvam uttve hetuḥ vyapadiśyate na punaḥ asiddhatvam api .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {33/39}          yathā eva hi ayam bahiraṅgaḥ evam asiddhaḥ api .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {34/39}          evam manyate .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {35/39}          asiddhaḥ plutaḥ āśrayāt siddhaḥ bhavati .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {36/39}          atha yasyām na aprāptāyām paribhāṣāyām uttvam ārabhyate āśrayāt siddhā syāt .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {37/39}          kasyām ca na aprāptāyām .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {38/39}          asiddhaparibhāṣāyām .

(6.1.113) P III.85.5 - 24 R IV.457 - 459 {39/39}          bahiraṅgaparibhāṣāyām punaḥ prāptāyām aprāptāyām ca .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {1/35}            kasya ayam pratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {2/35}            nāntaḥpādam iti sarvapratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {3/35}            nāntaḥpādam iti sarvasya ayam pratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {4/35}            katham .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {5/35}            aci iti vartate .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {6/35}            aci yat prāpnoti tasya pratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {7/35}            <V>nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ</V> .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {8/35}            nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ bhavati .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {9/35}            iha api prāpnoti .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {10/35}          anu agniḥ uṣasām agram akhyat , prati agniḥ uṣasām agram akhyat .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {11/35}          evam tarhi ati iti vartate .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {12/35}          akārāśrayam yat prāpnoti tasya pratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {13/35}          <V>akārāśrayam iti cet uttvavacanam</V> .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {14/35}          akārāśrayam iti cet uttvam vaktavyam .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {15/35}          kālaḥ aśvaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {16/35}          śatadhāraḥ ayam maṇiḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {17/35}          <V>ayavoḥ pratiṣedhaḥ ca</V> .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {18/35}          ayavoḥ ca pratiṣedhaḥ ca vaktavyaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {19/35}          sujāte aśvasūnṛte .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {20/35}          adhvaro adribhiḥ sutam .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {21/35}          śukram te anyat .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {22/35}          eṅprakaraṇāt siddham .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {23/35}          eṅaḥ ati iti vartate .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {24/35}          eṅaḥ ati yat prāpnoti tasya pratiṣedhaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {25/35}          <V>eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ</V> .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {26/35}          eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ vaktavyaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {27/35}          agneḥ atra , vāyoḥ atra. ataḥ roḥ aplutāt aplute eṅaḥ ca iti uttvam prāpnoti .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {28/35}          <V>punaḥ eṅgrahaṇāt siddham</V> .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {29/35}          punaḥ eṅgrahaṇam kartavyam .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {30/35}          tat tarhi kartavyam .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {31/35}          na kartavyam .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {32/35}          prakṛtam anuvartate .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {33/35}          nanu ca uktam eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ iti .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {34/35}          na eṣaḥ doṣaḥ .

(6.1.115) P III.86.2 - 20 R IV.459 - 461 {35/35}          padāntābhisambaddham eṅgrahaṇam anuvartate na ca eṅaḥ padāntāt paraḥ ruḥ asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {1/42}    <V>goḥ agvacanam gavāgre svarasiddhyartham</V> .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {2/42}    goḥ ak vaktavyaḥ .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {3/42}    kim prayojanam .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {4/42}    gavāgre svarasiddhyartham .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {5/42}    gavāgre svarasiddhiḥ yathā syāt .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {6/42}    gavāgram .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {7/42}    <V>avaṅādeśe hi svare doṣaḥ</V> .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {8/42}    avaṅādeśe hi svare doṣaḥ syāt .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {9/42}    antodāttasya āntaryataḥ antodāttaḥ ādeśaḥ prasjyate .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {10/42}  katham punaḥ ayam antodāttaḥ yadā ekāc .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {11/42}  vyapadeśivadbhāvena .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {12/42}  yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {13/42}  tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhavati .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {14/42}  satyam evam etat .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {15/42}  na tu idam lakṣaṇam asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {16/42}  prātipadikasya ādiḥ udāttaḥ bhavati iti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {17/42}  idam punaḥ asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {18/42}  prātipadikasya antaḥ udāttaḥ bhavati iti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {19/42}  saḥ asau lakṣaṇena antodāttaḥ .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {20/42}  tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {21/42}  yadi punaḥ gameḥ ḍo vidhīyeta .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {22/42}  kim kṛtam bhavati .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {23/42}  pratyayādyudāttatve kṛte āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {24/42}  katham punaḥ ayam ādyudāttaḥ yadā ekāc .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {25/42}  vyapadeśivadbhāvena .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {26/42}  yathā eva tarhi vyapadeśivadbhāvena ādyudāttaḥ evam antodāttaḥ api .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {27/42}  tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {28/42}  satyam evam etat .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {29/42}  na tu idam lakṣaṇam asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {30/42}  pratyayasya antaḥ udāttaḥ bhavati iti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {31/42}  idam punaḥ asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {32/42}  pratyayasya ādiḥ udāttaḥ bhavati iti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {33/42}  saḥ asau lakṣaṇena ādyudāttaḥ .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {34/42}  tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati .etat api ādeśe na asti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {35/42}  ādeśasya ādiḥ udāttaḥ bhavati iti .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {36/42}  prakṛtitaḥ anena svaraḥ labhyaḥ .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {37/42}  prakṛtiḥ ca asya yathā eva ādyudāttā evam antodāttā api .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {38/42}  evam tarhi ādyudāttanipātanam kariṣyate .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {39/42}  saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {40/42}  evam api upadeśivadbhāvaḥ vaktayaḥ .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {41/42}  yathā eva nipātanasvaraḥ prakṛtsvarasya bādhakaḥ evam samāsasvarasya api .

(6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {42/42}  gavāsthi , gavākṣi .

(6.1.124) P III.87.20 - 22 R IV.463 {1/9}          indrādau iti vaktavyam iha api yathā syāt .

(6.1.124) P III.87.20 - 22 R IV.463 {2/9}          gavendrayajñe vīhi iti .

(6.1.124) P III.87.20 - 22 R IV.463 {3/9}          tat tarhi vaktavyam .

(6.1.124) P III.87.20 - 22 R IV.463 {4/9}          na vaktavyam .

(6.1.124) P III.87.20 - 22 R IV.463 {5/9}          na evam vijñāyate indre aci iti .

(6.1.124) P III.87.20 - 22 R IV.463 {6/9}          katham tarhi .

(6.1.124) P III.87.20 - 22 R IV.463 {7/9}          aci bhavati .

(6.1.124) P III.87.20 - 22 R IV.463 {8/9}          katarasmin .

(6.1.124) P III.87.20 - 22 R IV.463 {9/9}          indre aci iti .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {1/27} nityagrahaṇam kimartham .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {2/27} vibhāṣā bhūt iti .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {3/27} ma etat asti prayojanam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {4/27} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {5/27} idam tarhi prayojanam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {6/27} plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā syāt .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {7/27} yat anyat prāpnoti tat bhūt iti .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {8/27} kim ca anyat prāpnoti .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {9/27} śākalam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {10/27}          sinnityasamāsayoḥ śākalapratiṣedham vakṣyati .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {11/27}          saḥ na vaktavyaḥ bhavati .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {12/27}          atha ajgrahaṇam kimartham .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {13/27}          aci prakṛtibhāvaḥ yathā syāt .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {14/27}          <V>plutapragṛhyeṣu ajgrahaṇam anarthakam adhikārāt siddham</V> .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {15/27}          plutapragṛhyeṣu ajgrahaṇam anarthakam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {16/27}          kim kāraṇam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {17/27}          adhikārāt eva siddham .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {18/27}          aci iti prakṛtam anuvartate .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {19/27}          kva prakṛtam .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {20/27}          ikaḥ yaṇ aci iti .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {21/27}          <V>tat tu tasmin prakṛtibhāvārtham</V> .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {22/27}          tat tu dvitīyam ajgrahaṇam kartavyam prakṛtibhāvārtham .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {23/27}          tasmin aci pūrvasya prakṛtibhāvaḥ yathā syāt .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {24/27}          iha bhūt .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {25/27}          jānu u asya rujati .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {26/27}          jānū asya rujati .

(6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {27/27}          jānv asya rujati iti .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {1/18}      atha kimartham plutasya prakṛtibhāvaḥ ucyate .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {2/18}      svarasandhiḥ bhūt iti .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {3/18}      ucyamāne api etasmin svarsandhiḥ prāpnoti .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {4/18}      plute kṛte na bhaviṣyati .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {5/18}      asiddhaḥ plutaḥ .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {6/18}      tasya asiddhatvāt prāpnoti .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {7/18}      <V>plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ vipratiṣedhena iti</V> .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {8/18}      yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {9/18}      <V>ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ</V> .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {10/18}    ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ bhavati .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {11/18}    śālāyām indraḥ śālendraḥ .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {12/18}    <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {13/18}    na atiprasaṅgaḥ .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {14/18}    kim kāraṇam .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {15/18}    bahiraṅgalakṣaṇatvāt .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {16/18}    bahiraṅgaḥ plutaḥ .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {17/18}    antaraṅgaḥ ekādeśaḥ .

(6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {18/18}    asiddham bahiraṅgam antaraṅge .

(6.1.126) P III.89.2 - 5 R IV.466 {1/8}   <V>āṅaḥ anarthakasya</V> .

(6.1.126) P III.89.2 - 5 R IV.466 {2/8}   āṅaḥ anarthakasya iti vaktavyam .

(6.1.126) P III.89.2 - 5 R IV.466 {3/8}   iha bhūt .

(6.1.126) P III.89.2 - 5 R IV.466 {4/8}   indraḥ bāhubhyām ātarat .

(6.1.126) P III.89.2 - 5 R IV.466 {5/8}   tat tarhi vaktavyam .

(6.1.126) P III.89.2 - 5 R IV.466 {6/8}   na vaktavyam .

(6.1.126) P III.89.2 - 5 R IV.466 {7/8}   bahulagrahaṇāt na bhaviṣyati .

(6.1.126) P III.89.2 - 5 R IV.466 {8/8}   āṅaḥ anunāsikaḥ chandasi bahulam .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {1/26}         kimarthaḥ cakāraḥ .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {2/26}         prakṛtyā iti etat anukṛṣyate .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {3/26}         kim prayojanam .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {4/26}         svarasandhiḥ bhūt iti .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {5/26}         na etat asti prayojanam .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {6/26}         hrasvavacanasārmarthyāt na bhaviṣyati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {7/26}         bhavet dīrghāṇām hrasvavacanasārmarthyāt svarasandhiḥ na syāt .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {8/26}         hrasvānām tu khalu svarasandhiḥ prāpnoti .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {9/26}         hrasvānām api hrasvavacanasāmarthyān svarasandhiḥ na bhaviṣyati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {10/26}      na hrasvānām hrasvāḥ prāpnuvanti .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {11/26}      na hi bhuktavān punaḥ bhuṅkte .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {12/26}      na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {13/26}      nanu ca punaḥpravṛttiḥ api dṛṣṭā .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {14/26}      bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {15/26}      sāmarthyāt tatra punaḥpravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {16/26}      hrasvāṇām punaḥ hrasvavacane na kim cit prayojanam asti .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {17/26}      akṛtakāri khalu api śāstram agnivat .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {18/26}      tat yathā agniḥ yad adagdham tat dahati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {19/26}      hrasvāṇām api  hrasvavacane etat prayojanam svarasandhiḥ bhūt iti .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {20/26}      kṛtakāri khalu api śāstram parjanyavat .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {21/26}      tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣayati .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {22/26}      idam tarhi prayojanam .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {23/26}      plutapragṛhyāḥ anukṛṣyante .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {24/26}      ikaḥ asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {25/26}      nityagrahaṇasya api etat prayojanam uktam .

(6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {26/26}      anyatarat śakyam akartum .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {1/14}  <V>sinnityasamāsayoḥ śākalapratiṣedhaḥ</V> .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {2/14}  sinnityasamāsayoḥ śākalapratiṣedhaḥ vaktavyaḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {3/14}  ayam te yoniḥ ṛtviyaḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {4/14}  prajām vindāma ṛtviyām .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {5/14}  vaiyākaraṇaḥ , sauvaśvaḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {6/14}  nityagrahaṇena na arthaḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {7/14}  sitsamāsayoḥ śākalam na bhavati iti eva .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {8/14}  idam api siddham bhavati .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {9/14}  vāpyām āsvaḥ , vāpyaśvaḥ , nadyām ātiḥ , nadyātiḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {10/14}            <V>īṣā akṣādiṣu chandasi prakṛtibhāvamātram</V> .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {11/14}            īṣā akṣādiṣu chandasi prakṛtibhāvamātram draṣṭavyam .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {12/14}            īṣa akṣaḥ .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {13/14}            ka īm are piśaṅgila .

(6.1.127.2) P III.89.20 -90.3 R IV.468 {14/14}            yathā aṅgadaḥ .

(6.1.128.1) P III.90.5 - 9 R IV.469 {1/6}           kimartham idam ucyate .

(6.1.128.1) P III.90.5 - 9 R IV.469 {2/6}           ṛti akaḥ savarṇārtham</V> .

(6.1.128.1) P III.90.5 - 9 R IV.469 {3/6}           savarṇārthaḥ ayam ārambhaḥ .

(6.1.128.1) P III.90.5 - 9 R IV.469 {4/6}           hotṛ ṛśyaḥ .

(6.1.128.1) P III.90.5 - 9 R IV.469 {5/6}           <V>anigantārtham ca</V> .

(6.1.128.1) P III.90.5 - 9 R IV.469 {6/6}           khaṭva ṛśyaḥ , māla ṛśyaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {1/13}     ṛti hrasvāt upasargāt vṛddhiḥ vipratiṣedhena </V>. ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ bhavati vipratiṣedhena .

(6.1.128.2) P III.90.10 - 16 R IV.469 {2/13}     ṛti hrasvaḥ bhavati iti etasya avakāśaḥ khaṭva ṛśyaḥ , māla ṛśyaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {3/13}     upasargāt vṛddheḥ avakāśaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {4/13}     vibhāṣā hrasvatvam .

(6.1.128.2) P III.90.10 - 16 R IV.469 {5/13}     yadā na hrasvatvam tadā avakāśaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {6/13}     hrasvaprasaṅge ubhayam prāpnoti .

(6.1.128.2) P III.90.10 - 16 R IV.469 {7/13}     upārdhnoti , prārdhnoti .

(6.1.128.2) P III.90.10 - 16 R IV.469 {8/13}     upasargāt vṛddhiḥ bhavati vipratiṣedhena .

(6.1.128.2) P III.90.10 - 16 R IV.469 {9/13}     saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {10/13}  na vaktavyaḥ .

(6.1.128.2) P III.90.10 - 16 R IV.469 {11/13}  uktam tatra dhātugrahaṇasya prayojanam .

(6.1.128.2) P III.90.10 - 16 R IV.469 {12/13}  upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt .

(6.1.128.2) P III.90.10 - 16 R IV.469 {13/13}  anyat yat prāpnoti tat bhūt iti .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {1/18}      upasthite iti ucyate .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {2/18}      kim idam upasthitam nāma .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {3/18}      anārṣaḥ itikaraṇaḥ .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {4/18}      suślokā3 iti suśloketi .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {5/18}      atha vadvacanam kimartham .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {6/18}      <V>vadvacanam plutakāryapratiṣedhārtham</V> .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {7/18}      vadvacanam kriyate plutakāryapratiṣedhārtham .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {8/18}      plutakāryam pratiṣidhyate .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {9/18}      trimātratā na pratiṣidhyate .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {10/18}    kim ca idānīm trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {11/18}    <V>plutapratiṣedhe hi pragṛhyaplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt</V> .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {12/18}    plutapratiṣedhe hi sati pragṛhyasya api plutasya trimātratāyāḥ pratiṣedhaḥ prasajyeta .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {13/18}    agnī3 iti , vāyū3 iti .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {14/18}    kim ca idānīm tasyāḥ api trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {15/18}    na bhavitavyam .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {16/18}    kim kāraṇam .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {17/18}    anyena vihitatvāt .

(6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {18/18}    anyena hi lakṣaṇena plutapragṛhyasya prakṛtibhāvaḥ ucyate pragṛhyaḥ prakṛtyā iti .

(6.1.130) P III.91.10 - 14 R IV.470 {1/11}        kimartham idam ucyate .

(6.1.130) P III.91.10 - 14 R IV.470 {2/11}        <V>ī3 cākravarmaṇasya iti anupasthitārtham</V> .

(6.1.130) P III.91.10 - 14 R IV.470 {3/11}        anupasthitārthaḥ ayam ārambhaḥ .

(6.1.130) P III.91.10 - 14 R IV.470 {4/11}        cinu hi3 idam .

(6.1.130) P III.91.10 - 14 R IV.470 {5/11}        cinu hīdam .

(6.1.130) P III.91.10 - 14 R IV.470 {6/11}        sunu hi3 idam .

(6.1.130) P III.91.10 - 14 R IV.470 {7/11}        sunu hīdam .

(6.1.130) P III.91.10 - 14 R IV.470 {8/11}        īkāragrahaṇena na arthaḥ .

(6.1.130) P III.91.10 - 14 R IV.470 {9/11}        aviśeṣeṇa cākravarmaṇasya ācāryasya aplutavat bhavati iti eva .

(6.1.130) P III.91.10 - 14 R IV.470 {10/11}      idam api siddham bhavati .

(6.1.130) P III.91.10 - 14 R IV.470 {11/11}      vaśa3 iyam , vaśeyam .

(6.1.131) P III.91.16 - 20 R IV.471 {1/8}          kimarthaḥ takāraḥ .

(6.1.131) P III.91.16 - 20 R IV.471 {2/8}          taparaḥ tatkālasya iti tatkalaḥ yathā syāt .

(6.1.131) P III.91.16 - 20 R IV.471 {3/8}          na etat asti prayojanam .

(6.1.131) P III.91.16 - 20 R IV.471 {4/8}          āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ bhaviṣyati .

(6.1.131) P III.91.16 - 20 R IV.471 {5/8}          na sidhyati .

(6.1.131) P III.91.16 - 20 R IV.471 {6/8}          ūṭhi kṛte āntaryataḥ dīrghasya dīrghaḥ prāpnoti .

(6.1.131) P III.91.16 - 20 R IV.471 {7/8}          <V>tadartham taparaḥ kṛtaḥ</V> .

(6.1.131) P III.91.16 - 20 R IV.471 {8/8}          evamarthaḥ taparaḥ kriyate .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {1/90}   kātpūrvagrahaṇam kimartham .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {2/90}   kāt pūrvaḥ yathā syāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {3/90}   saṃskartā , saṃskartum .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {4/90}   na etat asti prayojanam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {5/90}   suṭ iti ādiliṅgaḥ ayam karotiḥ ca kakārādiḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {6/90}   tatra antareṇa kātpūrvagrahaṇam kāt pūrvaḥ eva bhaviṣyati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {7/90}   ataḥ uttaram paṭhati suṭi kātpūrvavacanam akakārādau kātpūrvārtham .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {8/90}   suṭi kātpūrvavacanam kriyate akakārādau kātpūrvaḥ yathā syāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {9/90}   sañcaskaratuḥ , sañcaskaruḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {10/90} <V>suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api tat siddham</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {11/90} suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam siddham .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {12/90} katham .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {13/90} dvirvacanāt suṭ vipratiṣedhena .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {14/90} dvirvacanam kriyatām suṭ iti suṭ bhaviṣyati vipratiṣedhena .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {15/90} tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ , bibhiduḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {16/90} suṭaḥ avakāśaḥ saṃskartā , saṃskartum .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {17/90} iha ubhayam prāpnoti sañcaskaratuḥ , sañcaskaruḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {18/90} suṭ bhavati vipratiṣedhena .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {19/90} <V>dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {20/90} dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarasya akṛtaḥ suṭ iti punaḥ suṭ syāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {21/90} <V>dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ iti cet dvirvacanam</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {22/90} suṭi kṛte śabdāntarasya akṛtam dvirvacanam iti punaḥ dvirvacanam prāpnoti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {23/90} <V>tathā ca anavasthā</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {24/90} punaḥ suṭ punaḥ dvirvacanam iti cakrakam anavasthā prasajyeta .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {25/90} na asti cakrakaprasaṅgaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {26/90} na hi anavasthākāriṇā śāstreṇa bhavitavyam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {27/90} śāstrataḥ hi nāma vyavasthāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {28/90} tatra suṭi kṛte dvirvacanam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {29/90} dvirvacanena avasthānam bhaviṣyati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {30/90} <V>aḍvyavāye upasaṅkhyānam</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {31/90} aḍvyavāye upasaṅkhyānam kartavyam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {32/90} samaskarot , samaskārṣīt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {33/90} <V>abhyāsavyavāye ca</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {34/90} abhyāsavyavāye ca upasaṅkhyānam kartavyam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {35/90} sañcaskaratuḥ , sañcaskaruḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {36/90} kim ucyate abhyāsavyavāye iti yadā idānīm eva uktam dvirvacanāt suṭ vipratiṣedhena iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {37/90} <V>avipratiṣedhaḥ bahiraṅgalakṣaṇatvāt</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {38/90} avipratiṣedhaḥ punaḥ suṭaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {39/90} kim kāraṇam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {40/90} bahiraṅgalakṣaṇatvāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {41/90} bahiraṅgalakṣaṇaḥ suṭ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {42/90} antaraṅgam dvirvacanam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {43/90} asiddham bahiraṅgam antaraṅge .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {44/90} evamartham eva tarhi kātpūrvagrahaṇam kartavyam kāt pūrvaḥ yathā syāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {45/90} kriyamāṇe api vai kātpūrvagrahaṇe atra na sidhyati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {46/90} na hi ayam kātpūrvagrahaṇena śakyaḥ madhye praveśayitum .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {47/90} kim kāraṇam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {48/90} ādiliṅgaḥ ayam kriyate karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ akakārādiḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {49/90} pākṣikaḥ ayam doṣaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {50/90} katarasmin pakṣe .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {51/90} suḍvidhau dvaitam bhavati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {52/90} aviśeṣeṇa vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham syāt viśeṣeṇa vidhiḥ iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {53/90} dvirvacanavidhau ca api dvaitam bhavati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {54/90} sthāne dvirvacanam syāt dviḥ prayogaḥ dvirvacanam iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {55/90} tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya ca suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham tadā eṣaḥ doṣaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {56/90} yadā hi sthāne dvirvacanam tadā yadi aviśeṣeṇa vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham atha api viśeṣavidhiḥ na tadā doṣaḥ bhavati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {57/90} dviḥprayoge ca api dvirvacane na doṣaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {58/90} samparibhyām iti na eṣā pañcamī .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {59/90} tarhi .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {60/90} tṛtīyā .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {61/90} samparibhyām upasṛṣṭasya iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {62/90} vyavahitaḥ ca api upasṛṣṭaḥ bhavati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {63/90} <V>upadeśivadvacanam ca</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {64/90} upadeśivadbhāvaḥ ca vaktavyaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {65/90} kim prayojanam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {66/90}            <V>liṭiguṇacaṅidīrghapratiṣedhārtham</V> .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {67/90} liṭi guṇārtham caṅi dīrghapratiṣedhārtham .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {68/90} liṭi guṇārtham tāvat .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {69/90} sañcaskaratuḥ , sañcaskaruḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {70/90} caṅi dīrghapratiṣedhārtham ca .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {71/90} samaciskarat .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {72/90} liṭi guṇārthena tāvat na arthaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {73/90} vakṣyati etat saṃyogādeḥ guṇavidhāne saṃyogopadhāgrahaṇam kṛñartham iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {74/90} caṅi dīrghapratiṣedhena api na arthaḥ .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {75/90} padam iti iyam bhagavataḥ kṛtrimā sañjñā .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {76/90} yuktam iha draṣṭavyam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {77/90} kim antaraṅgam kim bahiraṅgam iti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {78/90} dhātūpasargayoḥ kāryam yat tat antaraṅgam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {79/90} kutaḥ etat .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {80/90} pūrvam hi dhātuḥ upasargeṇa yujyate paścāt sādhanena .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {81/90} na etat sāram .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {82/90} pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {83/90} sādhanam hi kriyām nirvartayati .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {84/90} tām upasargaḥ viśinaṣti .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {85/90} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyam kartūm .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {86/90} satyam evam etat .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {87/90} yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantaram kṛtvā dhātuḥ sādhanena yujyate .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {88/90} avaśyam ca etat evam vijñeyam .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {89/90} yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti tasya āsyate guruṇā iti akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt .

(6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {90/90} evam kṛtvā suṭ sarvataḥ antaraṅgatarakaḥ bhavati kātpūrvagrahaṇam ca api śakyam akartum .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {1/33}         yadi punaḥ ayam suṭ kāt pūrvāntaḥ kriyeta .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {2/33}         <V>kāt pūrvāntaḥ iti cet ruvidhipratiṣedhaḥ</V> .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {3/33}         kāt pūrvāntaḥ iti cet kaḥ cit vidheyaḥ kaḥ cit patiṣedhyaḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {4/33}         saṃskartā .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {5/33}         samaḥ vidheyaḥ suṭaḥ pratiṣedhyaḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {6/33}         samaḥ tāvat na vidheyaḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {7/33}         vakṣyati etat sampuṅkānām satvam ruvidhau hi aniṣṭaprasaṅgaḥ iti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {8/33}         suṭaḥ ca api na pratiṣedhyaḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {9/33}         samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ : suṭi sakārādau iti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {10/33}      atha   padādiḥ kariyṣyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {11/33}      <V>parādau iḍgrahaṇaprasaṅgaḥ</V> .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {12/33}      yadi parādiḥ iḍguṇau prāpnutaḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {13/33}      saṃskṛṣīṣṭa .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {14/33}      ṛtaḥ ca saṃyogādeḥ iti iṭ prāpnoti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {15/33}      saṃskriyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {16/33}      guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prāpnoti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {17/33}      evam tarhi abhaktaḥ kariṣyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {18/33}      <V>abhakte svaraḥ</V> .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {19/33}      yadi abhaktaḥ svaraḥ na sidhyati .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {20/33}      saṃskaroti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {21/33}      tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {22/33}      nanu ca suṭ eva atiṅ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {23/33}      na suṭaḥ parasya nighātena bhavitavyam .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {24/33}      kim kāraṇam .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {25/33}      nañivayuktam anyasadṛśādhikaraṇe .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {26/33}      tathā hi arthagatiḥ .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {27/33}      nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {28/33}      tathā hi arthaḥ gamyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {29/33}      tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam kṣatriyam ānayati .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {30/33}      na asau loṣṭam ānīyā kṛtī bhavati .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {31/33}      evam iha api atiṅ iti pratiṣedhāt anyasmāt atiṅsadṛśāt kāryam vijñāyate .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {32/33}      kim ca anyat atiṅ tiṅsadṛśam .

(6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {33/33}      padam .

(6.1.142) P III.94.22 - 24 R IV.480 {1/5}          <V>kirateḥ harṣajīvikākulāyakaraṇeṣu</V> .

(6.1.142) P III.94.22 - 24 R IV.480 {2/5}          kirateḥ harṣajīvikākulāyakaraṇeṣu iti vaktavyam .

(6.1.142) P III.94.22 - 24 R IV.480 {3/5}          apaskirate vṛṣabhaḥ hṛṣṭaḥ .

(6.1.142) P III.94.22 - 24 R IV.480 {4/5}          apaskirate kukkuṭaḥ bhakṣārthī .

(6.1.142) P III.94.22 - 24 R IV.480 {5/5}          apaskirate śvā āśrayārthī .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {1/14}  kim idam sātatye iti .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {2/14}  santatabhāvaḥ sātatyam .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {3/14}  yadi evam sāntatye iti bhavitavyam .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {4/14}  <V>samaḥ hitatatayoḥ lopaḥ</V> .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {5/14}  samaḥ hitatatayoḥ lopaḥ vaktavyaḥ .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {6/14}  saṃhitam , sahitam , santatam , satatam .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {7/14}  <V>samtumunoḥ kāme</V> .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {8/14}  samtumunoḥ kāme lopaḥ vaktavyaḥ .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {9/14}  sakāmaḥ , bhoktukāmaḥ .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {10/14}            manasi ca iti vaktavyam .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {11/14}            samanāḥ , bhoktumanāḥ .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {12/14}            <V>avaśyamaḥ kṛtye</V> .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {13/14}            avaśyamaḥ kṛtye lopaḥ vaktavyaḥ .

(6.1.144) P III.95.2 - 9 R IV.480 - 481 {14/14}            avaśyabhāvyam .

(6.1.145) P III.95.11 - 14 R IV.481 {1/10}        idam atibahu kriyate sevite , asevite , pramāṇe iti .

(6.1.145) P III.95.11 - 14 R IV.481 {2/10}        sevitapramāṇayoḥ iti eva siddham .

(6.1.145) P III.95.11 - 14 R IV.481 {3/10}        kena idānīm asevite bhaviṣyati .

(6.1.145) P III.95.11 - 14 R IV.481 {4/10}        nañā sevitapratiṣedham vijñāsyāmaḥ .

(6.1.145) P III.95.11 - 14 R IV.481 {5/10}        na evam śakyam .

(6.1.145) P III.95.11 - 14 R IV.481 {6/10}        sevitaprasaṅge eva syāt .

(6.1.145) P III.95.11 - 14 R IV.481 {7/10}        asevite na syāt .

(6.1.145) P III.95.11 - 14 R IV.481 {8/10}        asevitagrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāsyate .

(6.1.145) P III.95.11 - 14 R IV.481 {9/10}        avidyamānasevite asevite iti .

(6.1.145) P III.95.11 - 14 R IV.481 {10/10}      tasmāt asevitagrahaṇam kartavyam .

(6.1.150) P III.95.16 - 20 R IV.482 {1/8}          <V>viṣkiraḥ śakunau vikiraḥ </V> .

(6.1.150) P III.95.16 - 20 R IV.482 {2/8}          viṣkiraḥ śakunau vikiraḥ iti vaktavyam .

(6.1.150) P III.95.16 - 20 R IV.482 {3/8}          śakunau iti hi ucyamāne śakunau syāt anyatra api nityam .

(6.1.150) P III.95.16 - 20 R IV.482 {4/8}          tat tarhi vaktavyam .

(6.1.150) P III.95.16 - 20 R IV.482 {5/8}          na vaktavyam .

(6.1.150) P III.95.16 - 20 R IV.482 {6/8}          na vāvacanena śakuniḥ abhisambadhyate .

(6.1.150) P III.95.16 - 20 R IV.482 {7/8}          kim tarhi .

(6.1.150) P III.95.16 - 20 R IV.482 {8/8}          nipātanam abhisambadhyate : viṣkiraḥ iti etat nipātanam śakunau nipātyate iti .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {1/24}  <V>āścaryam adbhute</V> .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {2/24}  āścaryam adbhute iti vaktavyam iha api yathā syāt .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {3/24}  āścaryam uccatā vṛkṣasya .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {4/24}  āścaryam nīlā dyauḥ .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {5/24}  āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {6/24}  tat tarhi vaktavyam .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {7/24}  na vaktavyam .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {8/24}  anitye iti eva siddham .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {9/24}  iha tāvat āścaryam uccatā vṛkṣasya iti .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {10/24}            āścaryagrahaṇena na vṛkṣaḥ abhisambadhyate .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {11/24}            kim tarhi .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {12/24}            uccatā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {13/24}            ca anityā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {14/24}            āścaryam nīlā dyauḥ iti .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {15/24}            na āścaryagrahaṇena dyauḥ abhisambadhyate .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {16/24}            kim tarhi .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {17/24}            nīlatā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {18/24}            ca anityā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {19/24}            āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {20/24}            na āścaryagrahaṇena nakṣatrāṇi  abhisambadhyante .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {21/24}            kim tarhi .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {22/24}            patanakriyā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {23/24}            ca anityā .

(6.1.147) P III.96.2 - 9 R IV.482 - 483 {24/24}            tatra anitye iti eva siddham .

(6.1.154) P III.96.11 - 14 R IV.483 {1/9}          maskarigrahaṇam śakyam akartum .

(6.1.154) P III.96.11 - 14 R IV.483 {2/9}          katham maskarī parivrājakaḥ iti .

(6.1.154) P III.96.11 - 14 R IV.483 {3/9}          ininā etat matvarthīyena siddham .

(6.1.154) P III.96.11 - 14 R IV.483 {4/9}          maskaraḥ asya asti .

(6.1.154) P III.96.11 - 14 R IV.483 {5/9}          na vai maskaraḥ asya asti iti maskarī parivrājakaḥ .

(6.1.154) P III.96.11 - 14 R IV.483 {6/9}          kim tarhi kṛta karmāṇi .

(6.1.154) P III.96.11 - 14 R IV.483 {7/9}          kṛta karmāṇi .

(6.1.154) P III.96.11 - 14 R IV.483 {8/9}          śāntiḥ vaḥ śreyasī iti āha .

(6.1.154) P III.96.11 - 14 R IV.483 {9/9}          ataḥ maskarī parivrājakaḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {1/10}          avihitalakṣaṇaḥ suṭ pāraskaraprabhṛtiṣu draṣṭavyaḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {2/10}          pāraskaraḥ deśaḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {3/10}          kāraskaraḥ vṛkṣaḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {4/10}          rathaspā nadī .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {5/10}          kiṣkindhā guhā .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {6/10}          kiṣkuḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {7/10}          tadbṛhatoḥ karapatyoḥ coradevatayoḥ suṭ talopaḥ ca .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {8/10}          taskaraḥ , bṛhaspatiḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {9/10}          prāyasya citticittayoḥ suṭ askāraḥ .

(6.1.157) P III.96.16 - 19 R IV.483 - 484 {10/10}       prāyaścittiḥ , prāyaścittam .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {1/11}           kim anudāttāni padāni bhavanti ekam padam varjayitvā .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {2/11}           na iti āha .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {3/11}           pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {4/11}           saḥ tarhi tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {5/11}           na kartavyaḥ .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {6/11}           anudāttam padam ekavarjam iti eva siddham .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {7/11}           katham .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {8/11}           matublopaḥ atra draṣṭavyaḥ .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {9/11}           tat yathā puṣyakāḥ eṣām puṣyakāḥ , kālakāḥ eṣām kālakāḥ iti .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {10/11}         atha akāraḥ matvarthīyaḥ .

(6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {11/11}         tat yathā tundaḥ , ghāṭaḥ iti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {1/28}         kimartham punaḥ idam ucyate .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {2/28}         <V>āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham ekavarjam padasvaraḥ</V> .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {3/28}         āgamasya .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {4/28}         caturanaḍuhoḥ ām udāttaḥ .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {5/28}         catvāraḥ , anaḍvāhaḥ .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {6/28}         vikārasya .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {7/28}         asthidadhisakthyakṣṇām anaṅ udāttaḥ .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {8/28}         asthnā , dadhnā .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {9/28}         prakṛteḥ .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {10/28}      gopāyati , dhūpāyati .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {11/28}      pratyayasya ca .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {12/28}      kartavyam , taittirīyaḥ .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {13/28}      eteṣām pade yugapat svaraḥ prāpnoti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {14/28}      iṣyate ca ekasya syāt iti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {15/28}      tat ca antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {16/28}      evamartham idam ucyate .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {17/28}      na etat asti prayojanam .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {18/28}      <V>yaugapadyam tavai siddham</V> .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {19/28}      yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {20/28}      paryāyaḥ tarhi prāpnoti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {21/28}      <V>paryāyaḥ riktaśāsanāt</V> .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {22/28}      yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {23/28}      <V>udātte jñāpakam tu etat</V> .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {24/28}      etat udātte jñāpakam syāt .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {25/28}      <V>svaritena samāviśet</V> .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {26/28}      svaritena samāveśaḥ prāpnoti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {27/28}      svarite api udāttaḥ asti .

(6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {28/28}      tasmāt na arthaḥ anena yogena .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {1/92}   ārabhyamāṇe api etasmin yoge <V>anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {2/92}   anudātte vipratiṣedhaḥ na upapadyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {3/92}   paṭhiṣyati hi ācāryaḥ vipratiṣedham je dīrghāt bahvacaḥ iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {4/92}   saḥ vipratiṣedhaḥ na upapadyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {5/92}   kim kāraṇam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {6/92}   ekasmin yugapat sambhavāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {7/92}   asati khalu sambhave vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam syāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {8/92}   katham sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {9/92}   tat iha na asti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {10/92} kim kāraṇam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {11/92} na anena udāttatvam pratiṣidhyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {12/92} kim tarhi anudāttatvam anena kriyate asti ca sambhavaḥ yat ubhayoḥ ca udāttatvam syāt anyeṣām ca anudāttatvam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {13/92} yadi punaḥ ayam adhikāraḥ vijñāyeta .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {14/92} kim kṛtam bhavati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {15/92} adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {16/92} je dīrghāntasya ādiḥ udāttaḥ bhavati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {17/92} upasthitam idam bhavati anudāttam padam ekavarjam iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {18/92} antyāt pūrvam bahvacaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {19/92} upasthitam idam bhavati anudāttam padam ekavarjam iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {20/92} tatra pūrveṇa astu varjyamānatā pareṇa iti pareṇa bhaviṣyati paratvāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {21/92} na evam śakyam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {22/92} ṣāṣthikaḥ ekaḥ svaraḥ saṅgṛhītaḥ syāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {23/92} ye anye saptādhyāyyām svarāḥ te na saṅgṛhītāḥ syuḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {24/92} samānodare śayite o ca udāttaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {25/92} asthidadhisakthyakṣṇām anaṅ udāttaḥ iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {26/92} <V>siddham tu ekānanudāttatvāt</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {27/92} siddham etat .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {28/92} katham .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {29/92} ekānanudāttatvāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {30/92} ekānanudāttam padam bhavati iti vaktavyam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {31/92} kim idam ananudāttatvāt iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {32/92} na udāttaḥ anudāttaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {33/92} na anudāttaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {34/92} ananudāttaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {35/92} ekaḥ ananudāttaḥ asmin tat idam ekānanudāttam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {36/92} ekānanudāttatvāt iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {37/92} sidhyati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {38/92} sūtram tarhi bhidyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {39/92} yathānyāsam eva astu .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {40/92} nanu ca uktam anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {41/92} na eṣaḥ doṣaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {42/92} paribhāṣā iyam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {43/92} kim kṛtam bhavati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {44/92} kāryakālam hi sañjñāparibhāṣam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {45/92} yatra kāryam tatra upasthitam idam draṣṭavyam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {46/92} je dīrghāntasya ādiḥ udāttaḥ bhavati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {47/92} upasthitam idam bhavati anudāttam padam ekavarjam iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {48/92} antyāt pūrvam bahvacaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {49/92} upasthitam idam bhavati anudāttam padam ekavarjam iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {50/92} tatra pūrveṇa astu varjyamānatā pareṇa iti pareṇa bhaviṣyati paratvāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {51/92} atha na idam pāribhāṣikānudāttasya grahaṇam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {52/92} kim tarhi .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {53/92} anvarthagrahaṇam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {54/92} avidyamānodāttam anudāttam iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {55/92} <V>ekavarjam iti ca aprasiddhiḥ sandehāt</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {56/92} ekavarjam iti ca aprasiddhiḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {57/92} kutaḥ sandehāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {58/92} na jñāyate kaḥ ekaḥ varjayitavyaḥ iti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {59/92} <V>siddham tu yasmin anudātte udāttavacanānarthakyam tadvarjam</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {60/92} siddham etat .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {61/92} katham .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {62/92} yasmin anudātte udāttavacanam anarthakam syāt saḥ ekaḥ varjayitavyaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {63/92} <V>prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {64/92} prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ syāt .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {65/92} prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {66/92} pacati , paṭhati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {67/92} pratyayayasvarasya avakāśaḥ yatra anudāttā prakṛtiḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {68/92} samatvam , simatvam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {69/92} iha ubhayam prāpnoti .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {70/92} kartavyam, taittirīyaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {71/92} vipratiṣedhāt pratyayasvaraḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {72/92} vipratiṣedhāt pratyayasvaraḥ bhaviṣyati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {73/92} na evam .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {74/92} vipratiṣedhe param kāryam iti ucyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {75/92} na paraḥ pratyayasvaraḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {76/92} na eṣaḥ doṣaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {77/92} iṣṭavācī paraśabdaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {78/92} vipratiṣedhe param yat iṣṭam tat bhavati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {79/92} <V>vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {80/92} vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ kartavyāḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {81/92} putrakāmyati , gopāyati , ṛtīyate .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {82/92} na eṣaḥ doṣaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {83/92} prakṛtisvaraḥ atra bādhakaḥ bhaviṣyati .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {84/92} <V>prakṛtisvare pratyayasvarābhāvaḥ</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {85/92} prakṛtisvare pratyayasvarasya abhāvaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {86/92} kartavyam, taittirīyaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {87/92} <V>siddham tu prakṛtisvarabalīyastvāt pratyayasvarabhāvaḥ</V> .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {88/92} siddham etat .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {89/92} katham .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {90/92} prakṛtisvarāt balīyastvāt pratyayasvarasya bhāvaḥ siddhaḥ .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {91/92} katham .

(6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {92/92} prakṛtisvarāt pratyayasvaraḥ balīyān bhavati .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {1/50} <V>satiśiṣṭasvarabalīyastvam ca</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {2/50} satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {3/50} <V>tat ca anekapratyayasamāsārtham</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {4/50} tat ca avaśyam satiśiṣṭasvarabalīyastvam vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {5/50} kim prayojanam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {6/50} anekapratyayārtham anekasamāsārtham ca .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {7/50} anekapratyayārtham tāvat .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {8/50} aupagavaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {9/50} prakṛtisvaram aṇsvaraḥ bādhate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {10/50}          aupagavatvam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {11/50}          tvasvaraḥ aṇsvaram bādhate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {12/50}          aupagavatvakam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {13/50}          tvasvaram kasvaraḥ bādhate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {14/50}          anekasamāsārtham .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {15/50}          rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {16/50}          yadi satiśiṣṭasvarabalīyastvam ucyate syādisvaraḥ sārvadhātukasvaram bādheta .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {17/50}          sunutaḥ , cinutaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {18/50}          <V>syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {19/50}          syādisvarasya ca aprasaṅgaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {20/50}          kutaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {21/50}          tāseḥ parasya anudāttavacanāt .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {22/50}          yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti tat jñāpayati ācāryaḥ satiśiṣṭaḥ api vikaraṇasvaraḥ lasārvadhātukasvaram na bādhate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {23/50}            <V>śāstraparavipratiṣedhāniyamāt śabdavipratiṣedhāt siddham</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {24/50}          atha śāstraparavipratiṣedhe na sarvam iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ vijñāsyate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {25/50}          yadi śabdavipratiṣedhaḥ bhavati kāmyādayaḥ citaḥ kartavyāḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {26/50}          putrakāmyati , gopāyati , ṛtīyate .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {27/50}          śabdavipratiṣedhaḥ nāma bhavati yatra ubhayoḥ yugapatprasaṅgaḥ na ca kāmyādiṣu yugapatprasaṅgaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {28/50}          <V>vibhaktisvarāt nañsvaraḥ balīyān</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {29/50}          vibhaktisvarāt nañsvaraḥ balīyān iti vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {30/50}          vibhaktisvarasya avakāśaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {31/50}          tisraḥ tiṣṭhanti .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {32/50}          nañsvarasya avakāśaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {33/50}          abrāhmaṇaḥ , avṛṣalaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {34/50}          iha ubhayam prāpnoti .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {35/50}          atisraḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {36/50}          nañsvaraḥ bhavati .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {37/50}          <V>vibhaktinimittasvarāt ca</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {38/50}          vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {39/50}          vibhaktinimittasvarasya avakāśaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {40/50}          catvāraḥ , anaḍvāhaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {41/50}          nañsvarasya saḥ eva .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {42/50}          iha ubhayam prāpnoti .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {43/50}          acatvāraḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {44/50}          ananaḍvāhaḥ .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {45/50}          <V>yat ca upapadam kṛti nañ</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {46/50}          yat ca upapadam kṛti nañ tasya svaraḥ balīyān iti vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {47/50}          akaraṇiḥ hi te vṛṣala .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {48/50}          <V>sahanirdiṣṭasya ca</V> .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {49/50}          sahanirdiṣṭasya ca nañaḥ svaraḥ balīyān iti vaktavyam .

(6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {50/50}          avyathī .

(6.1.159) P III.101.6 - 12  R IV.494 {1/12}       kimartham kṛṣateḥ vikṛtasya grahaṇam kriyate na kṛṣātvataḥ iti eva ucyeta .

(6.1.159) P III.101.6 - 12  R IV.494 {2/12}       yasya kṛṣeḥ vikaraṇe etat rūpam tasya yathā syāt .

(6.1.159) P III.101.6 - 12  R IV.494 {3/12}       iha bhūt .

(6.1.159) P III.101.6 - 12  R IV.494 {4/12}       halasya karṣaḥ iti .

(6.1.159) P III.101.6 - 12  R IV.494 {5/12}       atha kimartham matupā nirdeśaḥ kriyate na karṣāt iti eva ucyeta .

(6.1.159) P III.101.6 - 12  R IV.494 {6/12}       karṣāt iti iyati ucyamāne yatra eva ākārāt anantaraḥ ghañ asti tatra eva syāt : dāyaḥ , dhāyaḥ .

(6.1.159) P III.101.6 - 12  R IV.494 {7/12}       iha na syāt : pākaḥ , pāṭhaḥ .

(6.1.159) P III.101.6 - 12  R IV.494 {8/12}       na kva cit ākārāt anantaraḥ ghañ asti .

(6.1.159) P III.101.6 - 12  R IV.494 {9/12}       iha api dāyaḥ , dhāyaḥ iti yukā vyavadhānam .

(6.1.159) P III.101.6 - 12  R IV.494 {10/12}     evam api vihitaviṣeṣanam ākāragrahaṇam vijñāyeta .

(6.1.159) P III.101.6 - 12  R IV.494 {11/12}     ākārāt yaḥ vihitaḥ iti .

(6.1.159) P III.101.6 - 12  R IV.494 {12/12}     matubgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {1/20}         anudāttasya iti kimartham .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {2/20}         prāsaṅgam vahati prāsaṅgyaḥ .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {3/20}         <V>udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇānarthakyam</V> .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {4/20}         udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇam anarthakam .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {5/20}         ha hi kaḥ cit udāttaḥ udātte svarite lupyate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {6/20}         sarvaḥ anudātte eva .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {7/20}         nan ca ayam udāttaḥ svarite lupyate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {8/20}         prāsaṅgam vahati prāsaṅgyaḥ iti .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {9/20}         eṣaḥ api nighāte kṛte anudātte eva lupyate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {10/20}       idam iha sampradhāryam .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {11/20}       nighātaḥ kriyatām lopaḥ iti .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {12/20}       kim atra kartavyam .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {13/20}       paratvāt lopaḥ .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {14/20}       evam tarhi ayam adya nighātasvaraḥ sarvasvarāṇām apavādaḥ .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {15/20}       na ca apavādaviṣaye utsargaḥ bhiniviśate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {16/20}       pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {17/20}       prakalpya apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {18/20}       tat na tāvat atra kadā cit thāthādisvaraḥ bhavati .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {19/20}       apavādam nighātam pratīkṣate .

(6.1.161.1) P III.101.14 - 102.2  R IV.494 - 495 {20/20}       tatra nighātaḥ kriyatām lopaḥ iti yadi api paratvāt lopaḥ saḥ asau avidyamānodāttaḥ anudāttaḥ lupyate .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {1/33}     kim punaḥ anudāttasya antaḥ udāttaḥ bhavati āhosvit ādiḥ .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {2/33}     kaḥ ca atra viśeṣaḥ .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {3/33}     <V>antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {4/33}     antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ na sidhyati .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {5/33}     śnam .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {6/33}     vindate , khindate .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {7/33}     śnam .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {8/33}     ksa .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {9/33}     hi dhukṣātām .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {10/33}   hi dhukṣāthām .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {11/33}   ksa .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {12/33}   yuṣmadasmad .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {13/33}   yuṣmabhyam , asmabhyam .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {14/33}   idaṅkiṃlopaḥ .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {15/33}   iyān , kiyān .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {16/33}   astu tarhi ādiḥ .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {17/33}   <V>ādiḥ iti cet indhīta dvayam iti antaḥ</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {18/33}   ādiḥ iti cet indhīta dvayam iti antodāttatvam na sidhyati .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {19/33}   indhīta .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {20/33}   dvayam , trayam .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {21/33}   <V>ādau siddham</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {22/33}   astu tarhi ādiḥ udāttaḥ bhavati iti .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {23/33}   nanu ca uktam ādiḥ iti cet indhīta dvayam iti antaḥ iti .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {24/33}   <V>vidīndhikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {25/33}   vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam liṅi na iti vaktavyam .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {26/33}   liṅgrahaṇena na arthaḥ .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {27/33}   aviśeṣeṇa <V>ikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {28/33}   vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam na iti eva .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {29/33}   idam api siddham bhavati .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {30/33}   vindate , khindate .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {31/33}   ayaci katham .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {32/33}   <V>ayaci citkaraṇāt</V> .

(6.1.161.2) P III.102.3 - 20  R IV.495 - 497 {33/33}   ayaci citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {1/52}           kim dhātoḥ antaḥ udāttaḥ bhavati āhosvit ādiḥ iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {2/52}           kaḥ ca atra viśeṣaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {3/52}           <V>dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam</V> .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {4/52}           dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {5/52}           abhyastānām ādiḥ anudātte ca iti vaktavyam .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {6/52}           bagrahaṇam ca kartavyam .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {7/52}           bāntaḥ ca pibiḥ ādyudāttaḥ bhavati iti vaktavyam .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {8/52}           pibati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {9/52}           <V>san ca nit</V> .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {10/52}         san ca nit kartavyaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {11/52}         kim prayojanam .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {12/52}         cikīrṣati jihīrṣati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {13/52}         niti iti ādyudāttatvam yathā syāt .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {14/52}         astu tarhi ādiḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {15/52}         <V>ādau ūrṇapratyayadhātuṣu antodāttatvam </V> .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {16/52}         ādau ūrṇapratyayadhātuṣu antodāttatvam na sidhyati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {17/52}         ūrṇoti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {18/52}         ūrṇu .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {19/52}         pratyayadhātu .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {20/52}         gopāyati , dhūpāyati , ṛtīyate .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {21/52}         <V>antodāttavacanāt siddham</V> .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {22/52}         astu tarhi antodāttaḥ bhavati iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {23/52}         nanu ca uktam dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {24/52}         yat tāvat ucyate .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {25/52}         anudātte ca grahaṇam kartavyam iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {26/52}         kriyate nyāse eva .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {27/52}         abhyastānām ādiḥ anudātte ca iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {28/52}         bagrahaṇam kartavyam iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {29/52}         <V>pibau nipātanāt</V> .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {30/52}         pibau ādyudāttanipātanam kriyate .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {31/52}         saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {32/52}         san ca nit kartavyaḥ iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {33/52}         avaśyam sanaḥ viśeṣaṇārthaḥ nakāraḥ kartavyaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {34/52}         kva viśeṣaṇārthena arthaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {35/52}         sanyaṅoḥ iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {36/52}         sayaṅoḥ iti iyati ucyamāne haṃsaḥ , vatsaḥ , atra api prāpnoti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {37/52}         arthavadgrahaṇe na anarthakasya iti evam na bhaviṣyati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {38/52}         iha api tarhi na prāpnoti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {39/52}         jugupsate , mīmāṃsate iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {40/52}         arthavān eṣaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {41/52}         na vai kaḥ cit arthaḥ ādiśyate .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {42/52}         yadi api kaḥ cit arthaḥ na ādiśyate anirdiṣṭārthāḥ svārthe bhavanti iti antataḥ svārthe bhaviṣyati .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {43/52}         kaḥ ca asya svārthaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {44/52}         prakṛtyarthaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {45/52}         iha api prāpnoti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {46/52}         haṃsaḥ , vatsaḥ iti .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {47/52}         uṇādayaḥ avyutpannāni prātipadikāni .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {48/52}         saḥ eṣaḥ ananyārthaḥ nakāraḥ kartavyaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {49/52}         na kartavyaḥ .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {50/52}         kriyate nyāse eva .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {51/52}         atha dhātoḥ iti vartate .

(6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {52/52}         dhātoḥ saśabdāntasya dve bhavataḥ iti .

(6.1.163) P III.104.2 - 7 R IV.500 {1/16}          <V>citaḥ saprakṛteḥ bahvakajartham</V> .

(6.1.163) P III.104.2 - 7 R IV.500 {2/16}          citaḥ saprakṛteḥ iti vaktavyam .

(6.1.163) P III.104.2 - 7 R IV.500 {3/16}          kim prayojanam .

(6.1.163) P III.104.2 - 7 R IV.500 {4/16}          bahvakajartham .

(6.1.163) P III.104.2 - 7 R IV.500 {5/16}          bahujartham akajartham ca .

(6.1.163) P III.104.2 - 7 R IV.500 {6/16}          bahujartham tāvat .

(6.1.163) P III.104.2 - 7 R IV.500 {7/16}          bahubhuktam , bahukṛtam .

(6.1.163) P III.104.2 - 7 R IV.500 {8/16}          akajartham .

(6.1.163) P III.104.2 - 7 R IV.500 {9/16}          sarvakaiḥ , viśvakaiḥ , uccakaiḥ , nīcakaiḥ , sarvake , viśvake .

(6.1.163) P III.104.2 - 7 R IV.500 {10/16}        tat tarhi vaktavyam .

(6.1.163) P III.104.2 - 7 R IV.500 {11/16}        na vaktavyam .

(6.1.163) P III.104.2 - 7 R IV.500 {12/16}        matublopaḥ atra draṣṭavyaḥ .

(6.1.163) P III.104.2 - 7 R IV.500 {13/16}        tat yathā puṣyakāḥ eṣām puṣyakāḥ kālakāḥ eṣām kālakāḥ iti .

(6.1.163) P III.104.2 - 7 R IV.500 {14/16}        atha akāraḥ matvarthīyaḥ .

(6.1.163) P III.104.2 - 7 R IV.500 {15/16}        tat yathā tundaḥ , ghāṭaḥ iti .

(6.1.163) P III.104.2 - 7 R IV.500 {16/16}        pūrvasūtranirdeśaḥ ca citvān citaḥ iti .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {1/24}          jasaḥ iti kimartham .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {2/24}          tisṛkā .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {3/24}          <V>tisṛbhyaḥ jasgrahaṇānarthakyam anyatra abhāvāt</V> .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {4/24}          tisṛbhyaḥ jasgrahaṇam anarthakam .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {5/24}          kim kāraṇam .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {6/24}          anyatra abhāvāt .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {7/24}          na hi anyat tisṛśabdāt antodāttatvam prayojayati anyat ataḥ jasaḥ .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {8/24}          kim kāraṇam .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {9/24}          bahuvacanaviṣayaḥ eva tisṛśabdaḥ .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {10/24}       tena ekavacanadvivacane na staḥ .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {11/24}       śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {12/24}       anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {13/24}       tatra ṣaṭtricaturbhyaḥ halādiḥ jhali upottamam iti anena svareṇa bhavitavyam .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {14/24}       tatra antareṇa jasaḥ grahaṇam jasaḥ eva bhaviṣyati .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {15/24}       nanu ca idānīm eva udāhṛtam tisṛkā iti .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {16/24}       nitsvaraḥ atra bādhakaḥ bhaviṣyati .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {17/24}       na aprāpte anyasvare tisṛsvaraḥ ārabhyate .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {18/24}       saḥ yathā eva anudāttau suppitau iti etam svaram bādhate evam nitsvaram api bādheta .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {19/24}       na eṣaḥ doṣaḥ .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {20/24}       yena na aprāpte tasya bādhanam bhavati .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {21/24}       na ca aprāpte anudāttau suppitau iti etasmin tisṛsvaraḥ ārabhyate .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {22/24}       nitsvaraḥ punaḥ prāpte ca aprāpte ca .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {23/24}       atha madhye apavādāḥ pūrvān vidhīn bādhante iti evam tisṛsvaraḥ anudāttau suppitau iti svaram bādhiṣyate nitsvaram na bādhiṣyate .

(6.1.166) P III.104.9 - 22 R IV.500 - 501 {24/24}       upasamastārtham eke jasaḥ grahaṇam icchanti : atitisrau , atitisraḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {1/59}    śasi striyām pratiṣedhaḥ vaktavyaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {2/59}    catasraḥ paśya .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {3/59}    <V>caturaḥ śasi striyām apratiṣedhaḥ ādyudāttanipātanāt</V> .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {4/59}    caturaḥ śasi striyām apratiṣedhaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {5/59}    anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {6/59}    śasi svaraḥ kasmāt na bhavati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {7/59}    ādyudāttanipātanāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {8/59}    ādyudāttanipātanam kariṣyate .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {9/59}    saḥ nipātanasvaraḥ śasi svarasya bādhakaḥ bhaviṣyati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {10/59}  evam api upadeśivadbhāvaḥ vaktavyaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {11/59}  yathā eva nipātanasvaraḥ śasi svaram bādhate evam vibhaktisvaram api bādheta catasṛṇam iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {12/59}  <V>vibhaktisvarabhāvaḥ ca halādigrahaṇāt</V> .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {13/59}  vibhaktisvarabhāvaḥ ca siddhaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {14/59}  kutaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {15/59}  halādigrahaṇāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {16/59}  yat ayam ṣaṭtricaturbhyaḥ halādiḥ iti halādigrahaṇam karoti tat jñāpayati ācāryaḥ na nipātanasvaraḥ vibhaktisvaram bādhate iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {17/59}  katham kṛtvā jñāpakam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {18/59}  <V>ādyudāttanipātane hi halādigrahaṇānarthakyam</V> .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {19/59}  ādyudāttanipātane hi sati halādigrahaṇam anarthakam syāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {20/59}  na hi anyat halādigrahaṇam prayojayati anyat ataḥ catasṛśabdāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {21/59}  ṣaṭsañjñāḥ tāvat na prayojayanti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {22/59}  kim kāraṇam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {23/59}  bahuvacanaviṣayatvāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {24/59}  tena dvivacanaikavacane na staḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {25/59}  jaśśasī ca atra lupyete .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {26/59}  anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {27/59}  triśabdaḥ ca api na prayojayati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {28/59}  kim kāraṇam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {29/59}  bahuvacanaviṣayatvāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {30/59}  tena dvivacanaikavacane na staḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {31/59}  asarvanāmasthānam iti vacanāt jasi na bhaviṣyati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {32/59}  śasi bhavitavyam ekādeśe udāttena udāttaḥ iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {33/59}  anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {34/59}  tisṛśabdaḥ ca api na prayojayati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {35/59}  kim kāraṇam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {36/59}  bahuvacanaviṣayatvāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {37/59}  tena dvivacanaikavacane na staḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {38/59}  asarvanāmasthānam iti vacanāt jasi na bhavitavyam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {39/59}  śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {40/59}  anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {41/59}  catuḥśabdaḥ tisṛśabdaḥ ca api na prayojayati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {42/59}  kim kāraṇam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {43/59}  bahuvacanaviṣayatvāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {44/59}  tena dvivacanaikavacane na staḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {45/59}  asarvanāmasthānam iti vacanāt jasi na bhavitavyam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {46/59}  śasi bhavitavyam caturaḥ śasi iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {47/59}  anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {48/59}  tatra catasṛśabdāt ekasmāt śas asarvanāmasthānam ajādiḥ vibhaktiḥ asti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {49/59}  yadi ca atra nipātanasvaraḥ syāt halādigrahaṇam anarthakam syāt .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {50/59}  na eva punaḥ atra śasisvaraḥ prāpnoti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {51/59}  kim kāraṇam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {52/59}  yaṇādeśe kṛte śasaḥ pūrvaḥ udāttabhāvī na asti iti kṛtvā .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {53/59}  avaśiṣṭasya tarhi prāpnoti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {54/59}  ṛkāreṇa vyavahitatvāt na bhaviṣyati .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {55/59}  yaṇādeśe kṛte na asti vyavadhānam .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {56/59}  sthānivadbhāvāt vyavadhānam eva .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {57/59}  pratiṣidhyate atra sthānivadbhāvaḥ svaravidhim prati na sthānivat bhavati iti .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {58/59}  na eṣaḥ asti pratiṣedhaḥ .

(6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {59/59}  uktam etat pratiṣedhe svaradīrghayalopeṣu lopādādeśaḥ na sthānivat iti .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {1/19}      sau iti kim idam prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {2/19}      kutaḥ sandehaḥ .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {3/19}      samānaḥ nirdeśaḥ .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {4/19}      saptamībahuvacanasya grahaṇam .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {5/19}      katham jñāyate .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {6/19}      yat ayam na gośvansāvavarṇa iti gośunoḥ pratiṣedham śāsti .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {7/19}      katham kṛtvā jñāpakam .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {8/19}      yadi prathamaikavacanasya grahaṇam syāt gośunoḥ pratiṣedhavacanam anarthakam syāt .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {9/19}      nanu ca arthasiddhiḥ eva eṣā .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {10/19}    anugṛhītāḥ smaḥ yaiḥ asmābhiḥ prathamaikavacanam āsthāya gośunoḥ pratiṣedhaḥ na vaktavyaḥ bhavati .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {11/19}    bhavet pratiṣedhaḥ na vaktavyaḥ doṣāḥ tu bhavanti .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {12/19}    tatra kaḥ doṣaḥ .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {13/19}    svinā khinā .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {14/19}    antodāttatvam na prāpnoti .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {15/19}    svinkhinau na staḥ .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {16/19}    uktam etat ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {17/19}    svavān , khavān iti eva bhavitavyam .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {18/19}    iha tarhi yādbhyām , yābhiḥ iti na sidhyati .

(6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {19/19}    tasmāt saptamībahuvacanasya grahaṇam .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {1/10}    <V>sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ</V> .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {2/10}    sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {3/10}    tvayā mayā .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {4/10}    <V>siddham tu yasmāt tṛtīyādiḥ tasya abhāvāt sau</V> .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {5/10}    siddham etat .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {6/10}    katham .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {7/10}    yasmāt atra tṛtīyādiḥ vibhaktiḥ na tat sau asti .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {8/10}    yadi api etat sau na asti prakṛtiḥ tu asya sau asti .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {9/10}    <V>prakṛteḥ ca anekāctvāt</V> .

(6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {10/10}  yadi api tasya prakṛtiḥ asti sau anekāc tu bhavati .

(6.1.169) P III.107.2 - 5 R IV.506 {1/7} uttarapadagrahaṇam kimartham .

(6.1.169) P III.107.2 - 5 R IV.506 {2/7} yathā ekājgrahaṇam uttarapadaviśeṣaṇam vijñāyeta .

(6.1.169) P III.107.2 - 5 R IV.506 {3/7} ekācaḥ uttarapadāt iti .

(6.1.169) P III.107.2 - 5 R IV.506 {4/7} atha akriyamāṇe uttarapadagrahaṇe kasya ekājgrahaṇam viśeṣaṇam syāt .

(6.1.169) P III.107.2 - 5 R IV.506 {5/7} samāsaviśeṣaṇam .

(6.1.169) P III.107.2 - 5 R IV.506 {6/7} asti ca idānīm kaḥ cit ekāc samāsaḥ yadarthaḥ vidhiḥ syāt .

(6.1.169) P III.107.2 - 5 R IV.506 {7/7} asti iti āha : śunaḥ ūrk : śvork , śvorjā , śvorje iti .

(6.1.171) P III.107.7 - 10 R IV.507 {1/7}          padādiṣu nicantāni prayojayanti .

(6.1.171) P III.107.7 - 10 R IV.507 {2/7}          anyāni padādīni udāttanivṛttisvareṇa siddhāni .

(6.1.171) P III.107.7 - 10 R IV.507 {3/7}          <V>ūṭhi upadhāgrahaṇam antyapratiṣedhārtham </V>. ūṭhi upadhāgrahaṇam kartavyam .

(6.1.171) P III.107.7 - 10 R IV.507 {4/7}          kim prayojanam .

(6.1.171) P III.107.7 - 10 R IV.507 {5/7}          antyapratiṣedhārtham .

(6.1.171) P III.107.7 - 10 R IV.507 {6/7}          antyasya bhūt .

(6.1.171) P III.107.7 - 10 R IV.507 {7/7}          akṣadyuvā , akṣadyuve .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {1/21}       dīrghagrahaṇam kimartham .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {2/21}       aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {3/21}       dīrghāt iti śakyam akartum .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {4/21}       kasmāt na bhavati aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta iti .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {5/21}       ṣaṭsvaraḥ bādhakaḥ bhaviṣyati .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {6/21}       na aprāpte ṣaṭsvare aṣṭanaḥ svaraḥ ārabhyate .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {7/21}       saḥ yathā eva dīrghāt bādhate evam hrasvāt api bādheta .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {8/21}       na dīrghāt ṣaṭsvaraḥ prāpnoti .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {9/21}       kim kāraṇam .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {10/21}     āte kṛte ṣaṭsañjñābhāvāt .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {11/21}     ataḥ uttaram paṭhati <V>aṣṭanaḥ dīrghagrahaṇam ṣaṭsañjñājñāpakam ākārāntasya nuḍartham</V> .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {12/21}     aṣṭanaḥ dīrghagrahaṇam kriyate jñāpakārtham .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {13/21}     kim jñāpyam .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {14/21}     etat jñāpayati ācāryaḥ bhavati ātve kṛte ṣaṭsañjñā iti .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {15/21}     kim etasya jñapane prayojanam .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {16/21}     ākārāntasya nuḍartham .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {17/21}     ākārāntasya nuḍ siddhaḥ bhavati .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {18/21}     aṣṭānām iti .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {19/21}     nanu ca nityam ātvam .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {20/21}     etat eva jñāpayati vibhāṣā ātvam iti yat ayam dīrghagrahaṇam karoti .

(6.1.172) P III.107.13 - 22 R IV.507 - 508 {21/21}     itarathā hi aṣṭanaḥ iti eva brūyāt .

(6.1.173) P III.2 - 4 R IV.508 {1/3}        <V>nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam</V> .

(6.1.173) P III.2 - 4 R IV.508 {2/3}        nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam kartavyam .

(6.1.173) P III.2 - 4 R IV.508 {3/3}        bṛhatī mahatī bṛhatā mahatā .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {1/21}          halpūrvāt iti kimartham .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {2/21}          agnaye vāyave .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {3/21}          <V>udāttayaṇi halgrahaṇam nakārāntārtham</V> .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {4/21}          udāttayaṇi halgrahaṇam kartavyam .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {5/21}          kim prayojanam .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {6/21}          nakārāntārtham .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {7/21}          nakārāntāt api yathā syāt .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {8/21}          vākpatnī citpatnī .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {9/21}            <V>halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt</V> .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {10/21}       halpūrvagrahaṇam ca anarthakam .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {11/21}       kim kāṛaṇam .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {12/21}       samudāyādeśatvāt .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {13/21}       samudāyaḥ atra ādeśaḥ .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {14/21}       <V>svaritatve ca avacanāt</V> .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {15/21}       svaritatve ca halpūrvagrahaṇasya avacanāt manyāmahe halpūrvagrahaṇam anarthakam iti .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {16/21}       yat tāvat ucyate udāttayaṇi halgrahaṇam nakārāntārtham iti kriyate nyāse eva .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {17/21}       dvinakārakaḥ nirdeśaḥ .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {18/21}       udāttayaṇaḥ halpūrvāt na ūṅdhātvoḥ iti .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {19/21}       yat api ucyate halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt iti .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {20/21}       ayam asti kevalaḥ ādeśaḥ .

(6.1.174) P III.108.6 - 16 R IV.509 - 510 {21/21}       bahutitavā .

(6.1.176) P III.108.18 - 21 R IV.510 {1/6}        <V>matubudāttatve regrahaṇam</V> .

(6.1.176) P III.108.18 - 21 R IV.510 {2/6}        matubudāttatve regrahaṇam kartavyam .

(6.1.176) P III.108.18 - 21 R IV.510 {3/6}        ā revān etu naḥ viśaḥ .

(6.1.176) P III.108.18 - 21 R IV.510 {4/6}        <V>tripratiṣedhaḥ ca</V> .

(6.1.176) P III.108.18 - 21 R IV.510 {5/6}        treḥ ca pratiṣedhaḥ vaktavyaḥ .

(6.1.176) P III.108.18 - 21 R IV.510 {6/6}        trivatīḥ yājyānuvākyāḥ bhavanti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {1/44}          iha kasmāt na bhavati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {2/44}          kiśorīṇām , kumārīṇām .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {3/44}          hrasvāt iti vartate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {4/44}          iha api tarhi na prāpnoti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {5/44}          agnīnām , vāyūnām .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {6/44}          kim kāraṇam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {7/44}          dīrghatve kṛte hrasvābhāvāt .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {8/44}          idam iha sampradhāryam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {9/44}          dīrghatvam kriyatām svaraḥ iti kim atra kartavyam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {10/44}       paratvāt dīrghatvam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {11/44}       evam tarhi <V>nāmsvare matau hrasvagrahaṇam</V> .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {12/44}       nāmsvare matau hrasvagrahaṇam kartavyam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {13/44}       matau hrasvāntāt iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {14/44}       tat tarhi vaktavyam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {15/44}       na vaktavyam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {16/44}       āha ayam hrasvāntāt na ca nāmi hrasvāntaḥ asti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {17/44}       tatra bhūtapūrvagatiḥ vijñāsyate : hrasvāntam yat bhūtapūrvam iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {18/44}       sāmpratikābhāve bhūtapūrvagatiḥ vijñāyate ayam ca asti sāmpratikaḥ : tisṛṇām , catasṛṇām iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {19/44}       na etat asti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {20/44}       ṣaṭtricaturbhyaḥ halādiḥ iti anena svareṇa bhavitavyam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {21/44}       tasmin nitye prāpte iyam vibhāṣā ārabhyate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {22/44}       evam tarhi yogavibhāgaḥ kariṣyate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {23/44}       ṣaṭtricaturbhyaḥ nām udāttaḥ bhavati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {24/44}       tataḥ halādiḥ .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {25/44}       halādiḥ ca vibhaktiḥ udāttā bhavati ṣaṭtricaturbhyaḥ iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {26/44}       idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {27/44}       nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ bādhakaḥ bhaviṣyati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {28/44}       na sidhyati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {29/44}       na sidhyati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {30/44}       kim kāraṇam .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {31/44}       jhalgrahaṇam tatra anuvartate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {32/44}       kim punaḥ kāraṇam jhalgrahaṇam tatra anuvartate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {33/44}       iha bhūt .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {34/44}       nrā nre .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {35/44}       udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ atra svaraḥ bādhakaḥ bhaviṣyati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {36/44}       idam tarhi nari .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {37/44}       na ekam udāharam hrasvagrahaṇam prayojayati .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {38/44}       yadi etāvat prayojanam syāt nām iti eva brūyāt .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {39/44}       tatra vacanāt bhūtapūrvagatiḥ vijñāsyate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {40/44}       hrasvāntam yat bhūtapūrvam iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {41/44}       atha na evam vijñāyate .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {42/44}       nām svarau matau hrasvagrahaṇam kartavyam iti .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {43/44}       katham tarhi .

(6.1.177) P III.109.2 - 21 R IV.510 - 512 {44/44}       nāmsvare matau hrasvāt iti vartate iti .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {1/21}           sau iti kim prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {2/21}           kutaḥ sandehaḥ .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {3/21}           samānaḥ nirdeśaḥ .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {4/21}           purastāt eṣaḥ nirṇayaḥ saptamībahuvacanasya grahaṇam iti .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {5/21}           iha api tat eva bhavitum arhati .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {6/21}           yadi saptamībahuvacanasya grahaṇam tābhyām brāhmaṇābhyām , yābhyām brāhmaṇābhyām atra na prāpnoti .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {7/21}           vidhiḥ api atra na sidhyati .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {8/21}           kim kāraṇam .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {9/21}           na hi etat bhavati yat sau rūpam .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {10/21}         idam tarhi tebhyaḥ brāhmaṇebhyaḥ , yebhyaḥ brāhmaṇebhyaḥ .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {11/21}         vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ tu na prāpnoti .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {12/21}         asti punaḥ kim cit  sati iṣṭam saṅgṛhītam bhavati āhosvit doṣāntam eva .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {13/21}         asti iti āha .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {14/21}         iha yābhyaḥ brāhmaṇībhyaḥ , tābhyaḥ brāhmaṇībhyaḥ iti vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ ca .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {15/21}         asti tarhi prathamaikavacanasya grahaṇam .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {16/21}         yadi prathamaikavacanasya grahaṇam tena iti svaraḥ puṃsi na sidhyati .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {17/21}         na ca avaśyam puṃsi eva striyām puṃsi napuṃsake ca .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {18/21}         tena brāhmaṇena tayā brāhmaṇyā tena kuṇḍena iti .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {19/21}         saptamībahuvacanasya grahaṇe api eṣaḥ doṣaḥ .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {20/21}         tasmāt ubhābhyām eva pratiṣedhe yattatadoḥ ca grahaṇam kartavyam .

(6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {21/21}         na gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ yattadoḥ ca iti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {1/24}   <V>titi pratyayagrahaṇam</V> .

(6.1.185) P III.13 - 24 R IV.514 - 515 {2/24}   titi pratyayagrahaṇam kartavyam .

(6.1.185) P III.13 - 24 R IV.514 - 515 {3/24}   iha bhūt .

(6.1.185) P III.13 - 24 R IV.514 - 515 {4/24}   ṛṛtaḥ it dhātoḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {5/24}   kirati , girati .

(6.1.185) P III.13 - 24 R IV.514 - 515 {6/24}   tat tarhi vaktavyam .

(6.1.185) P III.13 - 24 R IV.514 - 515 {7/24}   na vaktavyam .

(6.1.185) P III.13 - 24 R IV.514 - 515 {8/24}   na eṣaḥ takāraḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {9/24}   kaḥ tarhi .

(6.1.185) P III.13 - 24 R IV.514 - 515 {10/24} dakāraḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {11/24} yadi dakāraḥ āntaryataḥ dīrghasya dīrghaḥ prāpnoti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {12/24} bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati .

(6.1.185) P III.13 - 24 R IV.514 - 515 {13/24} yadi bhāvyamānena savarṇānām grahaṇam na iti ucyate adasaḥ aseḥ dāt u daḥ maḥ , amūbhyām iti atra na prāpnoti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {14/24} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati ukāreṇa bhāvyamānena savarṇānām grahaṇam iti yat ayam divaḥ ut iti ukāram taparam karoti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {15/24} evamartham eva tarhi pratyayagrahaṇam kartavyam atra bhūt iti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {16/24} na eṣaḥ takāharaḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {17/24} kaḥ tarhi .

(6.1.185) P III.13 - 24 R IV.514 - 515 {18/24} dakāraḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {19/24} yadi dakāraḥ na jñāpakam bhavati .

(6.1.185) P III.13 - 24 R IV.514 - 515 {20/24} evam tarhi taparaḥ tatkālasya iti dakāraḥ api cartvabhūtaḥ nirdiśyate .

(6.1.185) P III.13 - 24 R IV.514 - 515 {21/24} yadi evam cartvasya asiddhatvāt haśi ca iti uttvam prāpnoti .

(6.1.185) P III.13 - 24 R IV.514 - 515 {22/24} sautraḥ nirdeśaḥ .

(6.1.185) P III.13 - 24 R IV.514 - 515 {23/24} atha asaṃhitayā nirdeśaḥ kariṣyate .

(6.1.185) P III.13 - 24 R IV.514 - 515 {24/24} aṇudit savarṇasya ca apratyayaḥ , ttaparaḥ tatkālasya iti .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {1/24}      adupadeśāt iti kim idam vijñāyate .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {2/24}      akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {3/24}      kim ca ataḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {4/24}      yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {5/24}      atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {6/24}      nanu ca akārāntam yat upadeśaḥ iti vijñāyamāne api atra api prāpnoti .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {7/24}      etat api hi vyapadeśivadbhāvena akārāntam bhavati upadeśe .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {8/24}      arthavatā vyapadeśivadbhāvaḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {9/24}      yadi tarhi akārāntam yat upadeśaḥ iti vijñāyate hi dhukṣātām , hi dhuṣāthām atra api prāpnoti .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {10/24}    astu .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {11/24}    anudāttatve kṛte lope udāttanivṛttisvareṇa siddham .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {12/24}    na sidhyati .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {13/24}    idam iha sampradhāryam .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {14/24}    adnudāttatvam kriyatām lopaḥ iti kim atra kartavyam .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {15/24}    paratvāt lopaḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {16/24}    evam tarhi idam adya lasārvadhādukānudāttatvam pratyayasvarasya apavādaḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {17/24}    na ca apavādaviṣaye utsargaḥ abhiniviśate .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {18/24}    pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {19/24}    prakalpya apavādaviṣayam tataḥ utasrgaḥ abhiniviśate .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {20/24}    tat na tāvat atra kadā cit pratyayasvaraḥ bhavati .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {21/24}    apavādaviṣayam lasārvadhātukānudāttatvam pratīkṣate .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {22/24}    tatra ānudāttatvam kriyatām lopaḥ iti kim atra kartavyam .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {23/24}    paratvāt lopaḥ .

(6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {24/24}    yadi api paratvāt lopaḥ saḥ asau avidyamānodātte anudātte udāttaḥ lupyate .

(6.1.186.2) P III.111.17 - 23 R IV.517 {1/11}  <V>tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ</V> .

(6.1.186.2) P III.111.17 - 23 R IV.517 {2/11}  tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ kartavyaḥ .

(6.1.186.2) P III.111.17 - 23 R IV.517 {3/11}  lasārvadhātuke iti vaktavyam .

(6.1.186.2) P III.111.17 - 23 R IV.517 {4/11}  kim prayojanam .

(6.1.186.2) P III.111.17 - 23 R IV.517 {5/11}  abhyastasijarthaḥ .

(6.1.186.2) P III.111.17 - 23 R IV.517 {6/11}  abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke .

(6.1.186.2) P III.111.17 - 23 R IV.517 {7/11}  sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke .

(6.1.186.2) P III.111.17 - 23 R IV.517 {8/11}  lasārvadhātukam iti ucyamāne tasya eva ādyudāttatvam syāt .

(6.1.186.2) P III.111.17 - 23 R IV.517 {9/11}  yadi saptamīnirdeśaḥ kriyate tāsyādīnām eva anudāttatvam prāpnoti .

(6.1.186.2) P III.111.17 - 23 R IV.517 {10/11}            na eṣaḥ doṣaḥ .

(6.1.186.2) P III.111.17 - 23 R IV.517 {11/11}            tāsiyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {1/65}          <V>citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {2/65}          citsvarāt tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {3/65}          citsvarasya avakāśaḥ calanaḥ , copanaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {4/65}          tāsyādibhyaḥ anudāttatvasya avakāśaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {5/65}          āste śete .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {6/65}          iha ubhayam prāpnoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {7/65}          āsīnaḥ , śayānaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {8/65}          tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {9/65}          na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {10/65}        kim kāraṇam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {11/65}        dvikāryayogaḥ hi vipratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {12/65}        na ca atra ekaḥ dvikāryayuktaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {13/65}        ādeḥ anudāttatvam antasya udāttatvam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {14/65}        na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {15/65}        kim tarhi. asambhavaḥ api .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {16/65}        nanu ca atra api asti sambhavaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {17/65}        ādeḥ anudāttatvam antasya udāttatvam iti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {18/65}        asti ca sambhavaḥ yat ubhayam syāt .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {19/65}        na eṣaḥ asti sambhavaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {20/65}        vakṣyati etat svaravidhau saṅghātaḥ kāryī bhavati iti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {21/65}        <V>mukaḥ ca upasaṅkhyānam</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {22/65}        mukaḥ ca upasaṅkhyānam kartavyam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {23/65}        pacamānaḥ , yajamānaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {24/65}        mukā vyavahitatvāt adupadeśāt lasārvadhātukam anudāttam bhavati iti anudāttatvam na prāpnoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {25/65}        nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {26/65}        na sidhyati .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {27/65}        aṅgasya muk ucyate vikaraṇāntam ca aṅgam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {28/65}        saḥ asau saṅghātabhaktaḥ aśakyaḥ muk adupadeśagrahaṇena grahītum .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {29/65}        atha ayam adbhaktaḥ syāt gṛhyeta ayam adupadeśagrahaṇena .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {30/65}        bāḍham gṛhyeta .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {31/65}        adbhaktaḥ tarhi bhaviṣyati .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {32/65}        tat katham .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {33/65}        vakṣyati etasya parihāram .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {34/65}        <V>itaḥ ca upasaṅkhyānam</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {35/65}        itaḥ ca upasaṅkhyānam kartavyam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {36/65}        idbhiḥ ca vyavahitatvāt anudāttatvam na prāpnoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {37/65}        pacataḥ , paṭhataḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {38/65}        <V>itaḥ ca anekāntatvāt</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {39/65}        anekāntāḥ anubandhāḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {40/65}        yadi anekāntāḥ anubandhāḥ adiprabhṛtijuhotyādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {41/65}        attaḥ , juhutaḥ iti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {42/65}        adupadeśāt iti anudāttatvam prāpnoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {43/65}        <V>tatra adiprabhṛtijuhotyādibhyaḥ apratiṣedhaḥ sthānyādeśābhāvāt</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {44/65}        tatra adiprabhṛtibhyaḥ juhotyādibhyaḥ apratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {45/65}        anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {46/65}        anudāttatvam kasmāt na bhavati .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {47/65}        sthānyādeśābhāvāt .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {48/65}        na eva atra sthāninam na eva ādeśam paśyāmaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {49/65}        <V>anudāttaṅidgrahaṇāt </V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {50/65}        atha yat ayam anudāttaṅidgrahaṇam karoti tat jñāpayati ācāryaḥ na luptavikaraṇebhyaḥ anudāttatvam bhavati iti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {51/65}        na etat asti jñāpakam .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {52/65}        śnanartham etat syāt .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {53/65}        vindāte , khindāte .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {54/65}        yat tarhi ṅidgrahaṇam karoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {55/65}        na hi śnamvikaraṇaḥ ṅit bhavati .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {56/65}        ṅitaḥ anudāttatve vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {57/65}        cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {58/65}        ṅitaḥ iti anudāttatvam prāpnoti .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {59/65}        <V>ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ sarvasya upadeśaviśeṣaṇatvāt</V> .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {60/65}        ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {61/65}        anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {62/65}        anudāttatvam kasmāt na bhavati .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {63/65}        sarvasya upadeśaviśeṣaṇatvāt .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {64/65}        sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ .

(6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {65/65}        upadeśe anudāttetaḥ , upadeśe ṅitaḥ , upadeśe akārāntāt .

(6.1.187) P III.113.10 - 12 R IV.520 - 521 {1/5}          <V>sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam</V> .

(6.1.187) P III.113.10 - 12 R IV.520 - 521 {2/5}          sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam kartavyam .

(6.1.187) P III.113.10 - 12 R IV.520 - 521 {3/5}          hi karṣam , hi kārṣam .

(6.1.187) P III.113.10 - 12 R IV.520 - 521 {4/5}          aniṭaḥ iti kimartham .

(6.1.187) P III.113.10 - 12 R IV.520 - 521 {5/5}          hi laviṣam .

(6.1.188) P III.113.14 - 17 R IV.521 {1/7}        <V>svapādīnām vāvacanāt abhyastasvaraḥ vipratiṣedhena</V> .

(6.1.188) P III.113.14 - 17 R IV.521 {2/7}        svapādīnām vāvacanāt abhyastasvaraḥ bhavati vipratiṣedhena .

(6.1.188) P III.113.14 - 17 R IV.521 {3/7}        svapādīnām vāvacanasya avakāśaḥ svapanti śvasanti .

(6.1.188) P III.113.14 - 17 R IV.521 {4/7}        abhyastasvarasya avakāśaḥ dadati , dadhati .

(6.1.188) P III.113.14 - 17 R IV.521 {5/7}        iha ubhayam prāpnoti .

(6.1.188) P III.113.14 - 17 R IV.521 {6/7}        jagrati .

(6.1.188) P III.113.14 - 17 R IV.521 {7/7}        abhyastasvaraḥ bhavati vipratiṣedhena .

(6.1.190) P III.113.19 - 22 R IV.521 {1/8}        <V>anudātte ca iti bahuvrīhinirdeśaḥ lopayaṇādeśārtham</V> .

(6.1.190) P III.113.19 - 22 R IV.521 {2/8}        anudātte ca iti bahuvrīhinirdeśaḥ kartavyaḥ .

(6.1.190) P III.113.19 - 22 R IV.521 {3/8}        avidyamānodātte iti vaktavyam .

(6.1.190) P III.113.19 - 22 R IV.521 {4/8}        kim prayojanam .

(6.1.190) P III.113.19 - 22 R IV.521 {5/8}        lopayaṇādeśārtham .

(6.1.190) P III.113.19 - 22 R IV.521 {6/8}        lopayaṇādeśayoḥ kṛtayoḥ ādyudāttatvam yathā syāt .

(6.1.190) P III.113.19 - 22 R IV.521 {7/8}        hi dadhāt .

(6.1.190) P III.113.19 - 22 R IV.521 {8/8}        dadhāti atra .

(6.1.191.1) P III.114.2 - 3 R IV.522 {1/3}         <V>sarvasvaraḥ anackasya</V> .

(6.1.191.1) P III.114.2 - 3 R IV.522 {2/3}         sarvasvaraḥ anackasya iti vaktavyam .

(6.1.191.1) P III.114.2 - 3 R IV.522 {3/3}         iha bhūt sarvake .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {1/41} bhyādigrahaṇam kimartham .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {2/41} iha bhūt .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {3/41} dadāti dadhāti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {4/41} na etat asti prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {5/41} abhyastasvaraḥ atra bādhakaḥ bhaviṣyati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {6/41} antataḥ ubhayam syāt .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {7/41} anavakāśāḥ khalu api vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca abhyastasvaraḥ .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {8/41} kaḥ avakāśaḥ .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {9/41} mimīte .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {10/41}          atha pratyayagrahaṇam kimartham .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {11/41}          pratyayāt pūrvasya udāttatvam yathā syāt .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {12/41}          āṭaḥ pūrvasya bhūt iti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {13/41}          bibhayāni .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {14/41}          na ca eva asti viśeṣaḥ pratyayāt pūrvasya udāttatve sati āṭaḥ .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {15/41}          api ca pidbhaktaḥ pidgrahaṇena grāhiṣyate .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {16/41}          idam tarhi prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {17/41}          pratyayāt pūrvasya udāttatvam yathā syāt .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {18/41}          āṭaḥ eva bhūt iti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {19/41}          etat api na asti prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {20/41}          pidbhaktaḥ pidgrahaṇena grāhiṣyate .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {21/41}          evam tarhi siddhe sati yat pratyayagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saṅghātaḥ kāryī bhavati iti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {22/41}          kim etasya jñāpane prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {23/41}          citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena iti uktam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {24/41}          tat upapannam bhavati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {25/41}          atha pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {26/41}          evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saptamyaḥ tadantasaptamyaḥ bhavanti iti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {27/41}          kim etasya jñāpane prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {28/41}          upottamam riti ridantasya .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {29/41}          caṅi anyatarasyām caṅantasya .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {30/41}          yadi etat jñāpyate caturaḥ śasi iti śasantasya api prāpnoti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {31/41}          śasgrahaṇasāmarthyāt na bhaviṣyati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {32/41}          itarathā hi tatra eva ayam brūyāt ūḍidampadādyappumraidyubhyaḥ caturbhyaḥ ca iti .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {33/41}          atha pidgrahaṇam kimartham .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {34/41}          iha bhūt .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {35/41}          jāgrati. na etat asti prayojanam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {36/41}          bhavati eva atra pūrveṇa .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {37/41}          idam tarhi prayojanam daridrati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {38/41}          ākāreṇa vyavahitatvāt na bhaviṣyati .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {39/41}          lope kṛte na asti vyavadhānam .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {40/41}          sthānivadbhāvād vyavadhānam eva .

(6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {41/41}          pratiṣidhyate atra sthānivadbhāvaḥ svarasandhim prati na sthānivat iti .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {1/36}          <V>yaki rapare upasaṅkhyānam</V> .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {2/36}          yaki rapare upasaṅkhyānamkartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {3/36}          stīryate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {4/36}          <V>upadeśavacanāt siddham</V> .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {5/36}          upadeśe iti vaktavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {6/36}          <V>upadeśavacane janādīnām</V> .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {7/36}          upadeśavacane janādīnām svaraḥ na sidhyati .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {8/36}          jayate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {9/36}          jāyate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {10/36}       <V>yogavibhāgāt siddham</V> .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {11/36}       yogavibhāgaḥ kariṣyate .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {12/36}       ajantānām kartṛyaki ādiḥ udāttaḥ bhavati .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {13/36}       cīyate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {14/36}       ciyate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {15/36}       jayate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {16/36}       jāyate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {17/36}       tataḥ upadeśe .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {18/36}       upadeśe ca ajantānām kartṛyaki ādiḥ udāttaḥ bhavati .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {19/36}       stīryate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {20/36}       stīryate svayam eva .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {21/36}       tat tarhi upadeśagrahaṇam kartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {22/36}       na hi antareṇa upadeśagrahaṇam yogāṅgam jāyate .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {23/36}       na kartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {24/36}       prakṛtam anuvartate .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {25/36}       kva prakṛtam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {26/36}       tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ahnviṅoḥ iti .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {27/36}       nanu ca uktam upadeśavacane janādīnām svaraḥ na sidhyati iti .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {28/36}       na eṣaḥ doṣaḥ .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {29/36}       na evam vijñāyate upadeśavacane janādīnām svaraḥ na sidhyati iti .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {30/36}       katham tarhi .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {31/36}       janādīnām api āttve upadeśavacanam kartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {32/36}       tat tarhi tatra upadeśagrahaṇam kartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {33/36}       na kartavyam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {34/36}       prakṛtam anuvartate .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {35/36}       kva prakṛtam .

(6.1.195) P III.115.4 - 21 R IV.525 - 526 {36/36}            anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti iti .

(6.1.196) P III.115.23 - 116.1 R IV.526 {1/5}  seḍgrahaṇam kimartham na thali iṭ antaḥ iti ucyeta .

(6.1.196) P III.115.23 - 116.1 R IV.526 {2/5}  iṭ antaḥ iti ucyamāne iha api prasajyeta papaktha .

(6.1.196) P III.115.23 - 116.1 R IV.526 {3/5}  na etat asti prayojanam .

(6.1.196) P III.115.23 - 116.1 R IV.526 {4/5}  acaḥ iti vartate .

(6.1.196) P III.115.23 - 116.1 R IV.526 {5/5}  idam tarhi prayojanam yayātha iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {1/21}          kimartham idam ucyate na ñniti ādiḥ nityam iti eva siddham .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {2/21}          ñniti iti ucyate na ca atra ñnitam paśyāmaḥ .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {3/21}          pratyayalakṣaṇena .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {4/21}          na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {5/21}          aṅgādhikāroktasya saḥ pratiṣedhaḥ na lumatā aṅgasya iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {6/21}          ataḥ uttaram paṭhati <V>upamānasya ādyudāttavacanam jñāpakam anubandhalakṣaṇe svare pratyayalakṣaṇapratiṣedhasya</V> .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {7/21}          upamānasya ādyudāttavacanam jñāpakārtham kriyate .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {8/21}          kim jñāpyate .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {9/21}          etat jñāpayati ācāryaḥ anubandhalakṣaṇe svare pratyayalakṣaṇam na bhavati iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {10/21}       kim etasya jñāpane prayojanam .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {11/21}       gargaḥ , vatsaḥ  , bidaḥ , urvāḥ , uṣṭragrīvaḥ , vāmarajjuḥ : ñniti iti ādyudāttatvam bhūt iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {12/21}       iha ca : atrayaḥ iti : taddhitasya kitaḥ iti antodāttatvam na bhavati .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {13/21}       yadi anubandhalakṣaṇe iti ucyate pathipriyaḥ , mathipriyaḥ iti : pathimathoḥ sarvanāmasthāne iti ādyudāttatvam prāpnoti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {14/21}       evam tarhi ācāryaḥ jñāpayati svare pratyayalakṣaṇam na bhavati iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {15/21}       evam api sarpiḥ āgaccha , sapta āgacchata iti : āmantritasya ca iti ādyudāttatvam na prāpnoti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {16/21}       iha ca : ma hi datām , ma hi dhatām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {17/21}       evam tarhi jñāpayati ācāryaḥ saptamīnirdiṣṭe svare pratyayalakṣaṇam na bhavati iti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {18/21}       evam api sarvastomaḥ , sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam na prāpnoti .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {19/21}       astu tarhi anubandhalakṣaṇe iti eva .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {20/21}       katham pathipriyaḥ , mathipriyaḥ .

(6.1.204) P III.116.3 - 21 R IV.527 - 528 {21/21}       vaktavyam eva etat : pathimathoḥ sarvanāmasthāne luki lumatā lupte pratyayalakṣaṇam na bhavati iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {1/32}           <V>niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ</V> .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {2/32}           niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ vaktavyaḥ .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {3/32}           dattābhyām , guptābhyām .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {4/32}           <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {5/32}           na vaktavyam .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {6/32}           kim kāraṇam .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {7/32}           bahiraṅgalakṣaṇatvāt .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {8/32}           bahiraṅgaḥ atra dīrghaḥ , antaraṅgaḥ svaraḥ .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {9/32}           asiddham bahiraṅgam antaraṅge .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {10/32}         antareṇa pratiṣedham antareṇa ca etām paribhāṣām siddham .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {11/32}         katham .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {12/32}         na evam vijñāyate na cet ākārāntā niṣṭhā iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {13/32}         katham tarhi .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {14/32}         na cet ākārāt parā niṣṭhā iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {15/32}         yadi evam nirdeśaḥ ca eva na upapadyate .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {16/32}         na hi eṣā ākārāt parā pañcamī yuktā .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {17/32}         iha ca prāpnoti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {18/32}         āptaḥ , rāddhaḥ iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {19/32}         evam tarhi na cet avarṇāt parā niṣṭhā iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {20/32}         bhavet nirdeśaḥ upapannaḥ .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {21/32}         iha tu prāpnoti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {22/32}         āptaḥ , rāddhaḥ iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {23/32}         iha ca na prāpnoti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {24/32}         yataḥ , rataḥ .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {25/32}         evam tarhi vihitaviśeṣaṇam akāragrahaṇam .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {26/32}         na cet akārārāntāt vihitā niṣṭhā iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {27/32}         evam api dattaḥ , atra na prāpnoti iha ca prāpnoti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {28/32}         āptaḥ , rāddhaḥ iti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {29/32}         evam tarhi kāryiviśeṣaṇam akāragrahaṇam .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {30/32}         na cet ākārāraḥ kāryī bhavati .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {31/32}         evam api adya aṣṭaḥ , kadā aṣṭaḥ , atra na prāpnoti .

(6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {32/32}         tasmāt suṣṭhu ucyate niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ , na bahiraṅgalakṣaṇatvāt iti .

(6.1.207) P III.117.14 - 19 R IV.530 {1/13}      kim nipātyate .

(6.1.207) P III.117.14 - 19 R IV.530 {2/13}      <V>āśite kartari nipātanam upadhādīrhatvam ādyudāttatvam ca</V> .

(6.1.207) P III.117.14 - 19 R IV.530 {3/13}      āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam .

(6.1.207) P III.117.14 - 19 R IV.530 {4/13}      āśitavān āśitaḥ .

(6.1.207) P III.117.14 - 19 R IV.530 {5/13}      ādyudāttatvam ca nipātyate .

(6.1.207) P III.117.14 - 19 R IV.530 {6/13}      ādyudāttatvam anipātyam .

(6.1.207) P III.117.14 - 19 R IV.530 {7/13}      adhikārāt siddham .

(6.1.207) P III.117.14 - 19 R IV.530 {8/13}      upadhādīrhatvam anipātyam .

(6.1.207) P III.117.14 - 19 R IV.530 {9/13}      āṅpūrvasya prayogaḥ .

(6.1.207) P III.117.14 - 19 R IV.530 {10/13}   yadi evam avagrahaḥ prāpnoti .

(6.1.207) P III.117.14 - 19 R IV.530 {11/13}   na lakṣaṇena padakārāḥ anuvartyāḥ .

(6.1.207) P III.117.14 - 19 R IV.530 {12/13}   padkāraiḥ nāma lakṣaṇam anuvartyam .

(6.1.207) P III.117.14 - 19 R IV.530 {13/13}   yathālakṣaṇam padam kartavyam .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {1/7}     kim iyam prāpte vibhāṣā āhosvit aprāpte .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {2/7}     katham ca prāpte katham aprāpte .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {3/7}     yadi sañjñāyām upamānam , niṣṭhā ca dvyac anāt iti nitye prāpte ārambhaḥ tata prāpte anyatra aprāpte .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {4/7}     <V>veṇuriktayoḥ aprāpte</V> .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {5/7}     veṇuriktayoḥ aprāpte vibhāṣā prāpte nityaḥ vidhiḥ .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {6/7}     veṇuḥ iva veṇuḥ .

(6.1.208, 215) P III.117.22 - 118.3 R IV.531 {7/7}     riktaḥ nāma kaḥ cit .

(6.1.217) P III.118.5 - 8 R IV. 531 {1/7}           upottamagrahaṇam kimarthan na riti pūrvam iti eva ucyeta .

(6.1.217) P III.118.5 - 8 R IV. 531 {2/7}           tatra ayam api arthaḥ .

(6.1.217) P III.118.5 - 8 R IV. 531 {3/7}           matoḥ pūrvam āt sañjñāyām striyām iti atra pūrvagrahaṇam na kartavyam bhavati .

(6.1.217) P III.118.5 - 8 R IV. 531 {4/7}           evam tarhi upottamagrahaṇam uttarārtham .

(6.1.217) P III.118.5 - 8 R IV. 531 {5/7}           caṅi anyatarasyām upottamam iti eva .

(6.1.217) P III.118.5 - 8 R IV. 531 {6/7}           iha bhūt .

(6.1.217) P III.118.5 - 8 R IV. 531 {7/7}           hi sma dadhat .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {1/9}          kimartham idam ucyate na vatyāḥ iti eva ucyate .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {2/9}          vatyāḥ iti iyati ucyamāne rājavatī , atra api prasajyeta .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {3/9}          atha avatyāḥ iti ucyamāne kasmāt eva atra na bhavati .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {4/9}          asiddhaḥ nalopaḥ .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {5/9}          tasya asiddhatvāt na eṣaḥ avatīśabdaḥ .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {6/9}          kaḥ tarhi .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {7/9}          anvatīśabdaḥ .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {8/9}          yathā eva tarhi nalopasya asiddhatvāt na avatīśabdaḥ evam vatvasya api asiddhatvāt na avatīśabdaḥ .

(6.1.220 - 221) P III.118.11 - 15 R IV.532 {9/9}          āśrayāt siddhatvam syāt .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {1/40}           <V>coḥ ataddhite</V> .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {2/40}           cusvaraḥ ataddhite iti vaktavyam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {3/40}           iha bhūt .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {4/40}           dādhīcaḥ , mādhūcaḥ iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {5/40}           tat tarhi vaktavyam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {6/40}           na vaktavyam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {7/40}           pratyayasvaraḥ atra bādhakaḥ bhaviṣyati .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {8/40}           sthānāntaraprāptaḥ cusvaraḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {9/40}           pratyayasvarasya apavādaḥ anudāttau suppitau iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {10/40}         anudāttau suppitau iti asya udāttanivṛttisvaraḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {11/40}         udāttanivṛttisvarasya cusvaraḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {12/40}         saḥ yathā eva udāttanivṛttisvaram bādhate evam pratyayasvaram api bādheta .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {13/40}         na atra udāttanivṛttisvaraḥ prāpnoti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {14/40}         kim kāraṇam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {15/40}         na gośvansāvavarṇa iti pratiṣedhāt .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {16/40}         na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {17/40}         kasya tarhi .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {18/40}         tṛtīyādisvarasya .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {19/40}         yatra tarhi tṛtīyādisvaraḥ na asti dadhīcaḥ paśya iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {20/40}         evam tarhi na tṛtīyādilakṣaṇasya pratiṣedham ṣiṣmaḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {21/40}         kim tarhi .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {22/40}         yena kena cit lakṣaṇena prāptasya vibhaktisvarasya pratiṣedham .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {23/40}         yadi vibhaktisvarasya pratiṣedhaḥ vṛkṣavān , plakṣavān atra na prāpnoti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {24/40}         matubgrahaṇam api prakṛtam anuvartate .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {25/40}         kva prakṛtam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {26/40}         hrasvanuḍbhyām matup iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {27/40}         yadi tat anuvartate vetasvān iti atra prāpnoti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {28/40}         matubgrahaṇam anuvartate ḍmatup ca eṣaḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {29/40}         yadi tari matubgrahaṇe ḍmatupaḥ grahaṇam na bhavati vetasvān iti atra vatvam na prāpnoti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {30/40}         sāmānyagrahaṇam vatve iha punaḥ viśiṣṭasya grahaṇam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {31/40}         yatra tarhi vibhaktiḥ na asti dadhīcī iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {32/40}         yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {33/40}         na evam śakyam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {34/40}         iha api prasajyeta kumārī iti .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {35/40}         satiśiṣṭaḥ khalu api cusvaraḥ .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {36/40}         katham .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {37/40}         cau iti ucyate .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {38/40}         yatra asya etat rūpam .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {39/40}         ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca .

(6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {40/40}         tasmāt suṣthu ucyate coḥ ataddhite iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {1/44}           <V>samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam</V> .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {2/44}           samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam kartavyam : rājadṛṣat, brāhmaṇasamit .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {3/44}           <V>halsvaraprāptau vyañjanam avidyamānavat</V> .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {4/44}           atha halsvaraprāptau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {5/44}           kimartham idam ubhayam ucyate na halsvaraprāptau avidyamānavat iti eva ucyate svaraprāptau vyañjanam avidyamānavat bhavati iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {6/44}           dvirbaddham subaddham bhavati iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {7/44}           yadi halsvaraprāptau vyañjanam avidyamānavat iti ucyate dadhi , udāttāt anudāttasya svaritaḥ iti svaritatvam na prāpnoti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {8/44}           udāttāt ca svaravidhau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {9/44}           kāni etasyāḥ paribhāṣāyāḥ prayojanāni .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {10/44}         <V>prayojanam lidādyudāttāntodāttvidhayaḥ</V> .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {11/44}         liti pratyayāt pūrvam udāttam bhavati iti iha eva syāt : bhaurikividham , bhaulikividham .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {12/44}         cikīrṣakaḥ , jihīrṣakaḥ iti atra na syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {13/44}         ñniti ādiḥ nityam iti iha eva syāt : ahicumbukāyaniḥ , āgniveśyaḥ .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {14/44}         gārgyaḥ , kṛtiḥ iti atra na syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {15/44}         dhātoḥ antaḥ udāttaḥ bhavati iti iha eva syāt ūrṇoti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {16/44}         pacati iti atra na syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {17/44}         idam tāvat yat ucyate halsvaraprāptau vyañjanam avidyamānavat bhavati iti katham hi halaḥ nāma svaraprāptiḥ syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {18/44}         tat ca api bruvatā udāttāt ca svaravidhau iti vaktavyam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {19/44}         tathā anudāttādeḥ antodāttāt ca yat ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {20/44}         yadi punaḥ svaravidhau vyañjanam avidyamānavat bhavati iti ucyeta .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {21/44}         atha svaravidhau vyañjanam avidyamānavat bhavati iti ucyamāne anudāttādeḥ antodāttāt ca yat ucyate tat kim siddham bhavati vyañjanādeḥ vyañjanāntāt ca .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {22/44}         bāḍham siddham .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {23/44}         katham .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {24/44}         svaravidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : svareṇa vidhiḥ svaravidhiḥ , svarasya vidhiḥ svaravidhiḥ iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {25/44}         na evam śakyam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {26/44}         iha hi doṣaḥ syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {27/44}         udaśvitvān ghoṣaḥ , vidyutvān balāhakaḥ iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {28/44}         hrasvanuḍbhyām matup iti eṣaḥ svaraḥ prasajyeta .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {29/44}         astu tarhi halsvaraprāptau vyañjanam avidyamānavat bhavati iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {30/44}         nanu ca uktam katham hi halaḥ nāma svaraprāptiḥ syāt .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {31/44}         uccaiḥ udāttaḥ , nīcaiḥ anudāttaḥ iti atra ṣaṣṭhīnirdiṣṭam ajgrahaṇam nivṛttam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {32/44}         tasmin nivṛtte halaḥ api svaraprāptiḥ bhavati .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {33/44}         yat api ucyate udāttāt ca svaravidhau iti vaktavyam iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {34/44}         na vaktavyam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {35/44}         na idam pāribhāṣikasya anudāttasya grahaṇam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {36/44}         kim tarhi .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {37/44}         anvarthagrahaṇam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {38/44}         avidyamānodāttam anudāttam .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {39/44}         tasya svaritaḥ iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {40/44}         yat api ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti iti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {41/44}         ācāryapravṛttiḥ jñāpayati siddham tat bhavati vyañjanādeḥ vyañjanāntāt ca iti yat ayam na uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu iti pratiṣedham śāsti .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {42/44}         tarhi eṣā paribhāṣā kartavyā .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {43/44}         na kartavyā .

(6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {44/44}         ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā yat ayam yataḥ anāvaḥ iti nāvaḥ pratiṣedham śāsti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License