Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {1/63} kimartham idam ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {2/63} <V>bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {3/63} sukṛt ācāryaḥ samāsāntodāttatve prāpte bahuvrīhisvaram apavādam śāsti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {4/63} na etat asti prayojanam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {5/63} <V>nañsubhyām niyamārtham tu</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {6/63} nañsubhyām iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {7/63} nañsubhyām eva bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {8/63} evam api kutat etat pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {9/63} <V>parasya śitiśāsanāt</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {10/63} śiteḥ nityābahvac iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {11/63} śiteḥ eva na anyataḥ iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {12/63} yat tāvat ucyate nañsubhyām niyamārtham iti <V>kṣepe vidhiḥ nañaḥ asiddhaḥ</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {13/63} udarāśveṣuṣu kṣepe iti etasmin prāpte tataḥ etat ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {14/63} yat api ucyate parasya śitiśāsanāt iti <V>parasya niyamaḥ bhavet</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {15/63} parasya eṣaḥ niyamaḥ syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {16/63} śiteḥ nityābahvac iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {17/63} yadi pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhate capriyaḥ vāpriyaḥ , atra api prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {18/63} <V>antaḥ cavāpriye sambhavāt </V>. antodāttatvam cavāpriye siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {19/63} kutaḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {20/63} sambhavāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {21/63} asati khalu api sambhave bādhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {22/63} asti ca sambhavaḥ yat ubhayam syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {23/63} sati api sambhave bādhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {24/63} tat yathā . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {25/63} dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {26/63} evam iha api sati api sambhave pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhiṣyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {27/63} evam tarhi <V>prakṛtāt vidheḥ </V>. bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {28/63} kim ca prakṛtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {29/63} udāttaḥ iti ca vartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {30/63} evam api kāryapriyaḥ , hāryapriyaḥ , atra na prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {31/63} svarite api udāttaḥ asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {32/63} atha vā svaritagrahaṇam api prakṛtam anuvartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {33/63} kva prakṛtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {34/63} tit svaritam iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {35/63} <V>bahuvrīhau ṛte siddham </V>. antareṇa api bahuvrīhigrahaṇam siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {36/63} tatpuruṣe kasmāt na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {37/63} tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {38/63} dvigau tarhi kasmāt na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {39/63} igante dvigau iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {40/63} dvandve tarhi prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {41/63} rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {42/63} avyayībhāve tarhi prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {43/63} paripratyupāpāḥ varjyamānāhorātrāvayaveṣu iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {44/63} evam api kutaḥ etat evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {45/63} <V>iṣṭataḥ ca avadhāraṇam</V> . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {46/63} iṣṭataḥ ca avadhāraṇam bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {47/63} eteṣām tarhi bahuvrīheḥ ca paryāyaḥ prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {48/63} <V>dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate </V>. yat ayam dvitribhyām pāddanmūrdhasu bahuvrīhau diṣṭivitasyoḥ ca iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {49/63} <V>udātte jñāpakam tu etat </V>. udātte etat jñāpakam syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {50/63} <V>svaritena samāviśet </V>. svaritena samāveśaḥ prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {51/63} svarite api udāttaḥ asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {52/63} <V>bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {53/63} nañsubhyām niyamārtham tu . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {54/63} parasya śitiśāsanāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {55/63} kṣepe vidhiḥ nañaḥ asiddhaḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {56/63} parasya niyamaḥ bhavet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {57/63} antaḥ cavāpriye sambhavāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {58/63} prakṛtāt vidheḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {59/63} bahuvrīhau ṛte siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {60/63} iṣṭataḥ ca avadhāraṇam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {61/63} dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {62/63} udātte jñāpakam tu etat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {63/63} svaritena samāviśet </V>. (6.2.2) P III.123.5 - 21 R IV.542 - 543 {1/29} <V>tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ</V> . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {2/29} tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {3/29} paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {4/29} <V>siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt</V> . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {5/29} siddham etat . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {6/29} katham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {7/29} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {8/29} avyaye parigaṇanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {9/29} <V>avyaye nañkunipātānām</V> . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {10/29} avyaye nañkunipātānām iti vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {11/29} nañ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {12/29} abrāhmaṇaḥ , avṛṣalaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {13/29} nañ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {14/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {15/29} kubrāhmaṇaḥ , kuvṛṣalaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {16/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {17/29} nipāta . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {18/29} niṣkauśāmbiḥ , nirvārāṇasiḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {19/29} kva mā bhūt . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {20/29} snātvākālakaḥ , pītvāsthirakaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {21/29} <V>ktvāyām vā pratiṣedhaḥ</V> . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {22/29} ktvāyām vā pratiṣedhaḥ vaktavyaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {23/29} snātvākālakaḥ , pītvāsthirakaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {24/29} ubhayam na vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {25/29} <V>nipātanāt siddham</V> . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {26/29} nipātanāt etat siddham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {27/29} kim nipātanam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {28/29} avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {29/29} tena eva yatnena svaraḥ bhaviṣyati . (6.2.11) P III.123.23 - 124.12 R IV.544 {1/20} <V>sadṛśagrahaṇam anarthakam tṛtīyāsamāsavacanāt</V> . (6.2.11) P III.123.23 - 124.12 R IV.544 {2/20} sadṛśagrahaṇam anarthakam . (6.2.11) P III.123.23 - 124.12 R IV.544 {3/20} kim kāraṇam . (6.2.11) P III.123.23 - 124.12 R IV.544 {4/20} tṛtīyāsamāsavacanāt . (6.2.11) P III.123.23 - 124.12 R IV.544 {5/20} sadṛśaśabdena tṛtīyāsamāsaḥ ucyate . (6.2.11) P III.123.23 - 124.12 R IV.544 {6/20} tatra tṛtīyāpūrvapadam prakṛtisvaram bhavati iti eva siddham . (6.2.11) P III.123.23 - 124.12 R IV.544 {7/20} ṣaṣṭhyartham tarhi idam vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {8/20} pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {9/20} ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanānarthakyam</V> . (6.2.11) P III.123.23 - 124.12 R IV.544 {10/20} ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanam anarthakam syāt . (6.2.11) P III.123.23 - 124.12 R IV.544 {11/20} kim kāraṇam . (6.2.11) P III.123.23 - 124.12 R IV.544 {12/20} iha asmābhiḥ traiśabdyam sādhyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {13/20} pitrā sadṛśaḥ pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {14/20} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati aviravikanyāyena . (6.2.11) P III.123.23 - 124.12 R IV.544 {15/20} tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati , āvikam iti evam pituḥ sadṛśaḥ iti vigṛhya pitṛsadṛśaḥ iti bhaviṣyati pitrā sadṛśaḥ iti vigṛhya vākyam eva . (6.2.11) P III.123.23 - 124.12 R IV.544 {16/20} avaśyam tṛtīyāsamāsaḥ vaktavyaḥ yatra ṣaṣṭhyarthaḥ na asti tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {17/20} bhojanasadṛśaḥ , adhayayanasadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {18/20} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {19/20} idam api avaśyam vaktavyam yatra ṣaṣṭhī śrūyate tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {20/20} dāsyāḥsadṛśaḥ , vṛṣalyāḥsadṛśaḥ iti . (6.2.29) P III.124.14 - 19 R IV.545 {1/11} <V>igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam</V> . (6.2.29) P III.124.14 - 19 R IV.545 {2/11} igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam kartavyam . (6.2.29) P III.124.14 - 19 R IV.545 {3/11} pañcāratnyaḥ , daśāratanyaḥ . (6.2.29) P III.124.14 - 19 R IV.545 {4/11} yaṇguṇayoḥ kṛtayoḥ igante dvigau iti eṣaḥ svaraḥ na prāpnoti . (6.2.29) P III.124.14 - 19 R IV.545 {5/11} <V>na vā bahiraṅgalakṣaṇatvāt</V> . (6.2.29) P III.124.14 - 19 R IV.545 {6/11} na vā vaktavyam . (6.2.29) P III.124.14 - 19 R IV.545 {7/11} kim kāraṇam . (6.2.29) P III.124.14 - 19 R IV.545 {8/11} bahiraṅgalakṣaṇatvāt . (6.2.29) P III.124.14 - 19 R IV.545 {9/11} bahiraṅgau yaṇguṇau . (6.2.29) P III.124.14 - 19 R IV.545 {10/11} antaraṅgaḥ svaraḥ . (6.2.29) P III.124.14 - 19 R IV.545 {11/11} asiddham bahiraṅgam antaraṅge . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {1/14} <V>paripratyupāpebhyaḥ vanam samāse vipratiṣedhena</V> . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {2/14} paripratyupāpebhyaḥ vanam samāse iti etat bhavati vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {3/14} paripratyupāpāḥ varjyamānāhorātāvayaveṣu iti asya avakāśaḥ paritrigartam, parisauvīram . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {4/14} vanam samāse iti asya avakāśaḥ pravaṇe yaṣṭavyam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {5/14} iha ubhayam prāpnoti parivanam apavanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {6/14} vanam samāse iti etat bhavati vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {7/14} <V>na vā vanasyāndodāttatvavacanam tadapavādanivṛttyartham</V> . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {8/14} na vā arthaḥ vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {9/14} kim kāraṇam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {10/14} vanasyāndodāttatvavacanam tadapavādanivṛttyartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {11/14} siddham atra antodāttatvam utsargeṇa eva . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {12/14} tasya punarvacane etat prayojanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {13/14} ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {14/14} saḥ yathā eva tadapavādam avyayasvaram bādhate evam idam api bādhiṣyate . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {1/7} <V>ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ</V> . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {2/7} ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ bhavati . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {3/7} āpiśalapāṇinīyavyāḍīyagautamīyāḥ . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {4/7} ekam padam varjayitvā sarvāṇi pūrvapadāni . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {5/7} tatra na jñāyate kasya pūrvapadasya prakṛtisvareṇa bhavitavyam iti . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {6/7} <V>lokavijñānāt siddham</V> . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {7/7} tat yathā loke , amīṣām brāhmaṇānām pūrvam ānaya iti yaḥ sarvapūrvaḥ saḥ ānīyate evam iha api yat sarvapūrvapadam tasya prakṛtisvaratvam bhaviṣyati . (6.2.38) P III.125.19 - 21 R IV.547 {1/4} kimartham mahataḥ pravṛddhaśabde uttarapade pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti eva siddham . (6.2.38) P III.125.19 - 21 R IV.547 {2/4} na sidhyati . (6.2.38) P III.125.19 - 21 R IV.547 {3/4} kim kāraṇam . (6.2.38) P III.125.19 - 21 R IV.547 {4/4} śreṇyādisamāse evat tat iha mā bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {1/18} <V>kuruvṛjyoḥ gārhapate</V> . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {2/18} kuruvṛjyoḥ gārhapate iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {3/18} kurugārhapatam , vṛjigāṛhapatam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {4/18} kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ dāsībhārādīnām iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {5/18} iha api yathā syāt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {6/18} devahūtiḥ , devanītiḥ , vasunītiḥ , oṣadhiḥ , candramāḥ . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {7/18} tat tarhi vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {8/18} na vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {9/18} yogavibhāgaḥ kariṣyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {10/18} kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {11/18} tataḥ dāsībhārāṇām ca iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {12/18} tatra bahuvacananirdeśāt dāsībhārādīnām iti vijñāsyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {13/18} <V>paṇyakambalaḥ sañjñāyām</V> . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {14/18} paṇyakambalaḥ sañjñāyām iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {15/18} yaḥ paṇitavyaḥ kambalaḥ paṇyakambalaḥ eva asau bhavati . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {16/18} aparaḥ āha : paṇyakambalaḥ eva yathā syāt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {17/18} kva mā bhūt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {18/18} paṇyagavaḥ , paṇyahastī . (6.2.47) P III.126.16 - 20 R IV.549 {1/9} ahīne iti kimartham . (6.2.47) P III.126.16 - 20 R IV.549 {2/9} kāntārātītaḥ , yojanātītaḥ . (6.2.47) P III.126.16 - 20 R IV.549 {3/9} <V>ahīne dvitīyā anupasarge</V> . (6.2.47) P III.126.16 - 20 R IV.549 {4/9} ahīne dvitīyā anupasarge iti vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {5/9} iha mā bhūt . (6.2.47) P III.126.16 - 20 R IV.549 {6/9} sukhaprāptaḥ , duḥkhaprāptaḥ . (6.2.47) P III.126.16 - 20 R IV.549 {7/9} tat tarhi vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {8/9} yadi api etat ucyate atha vā etarhi ahīnagrahaṇam na kariṣyate . (6.2.47) P III.126.16 - 20 R IV.549 {9/9} iha api kāntārātītaḥ , yojanātītaḥ iti anupasarge iti eva siddham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {1/61} anantaraḥ iti kimartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {2/61} iha mā bhūt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {3/61} abhyuddhṛtam , upasamāhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {4/61} <V>gateḥ anantaragrahaṇam anarthakam gatiḥ gatau anudāttavacanāt</V> . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {5/61} gateḥ anantaragrahaṇam anarthakam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {6/61} kim kāraṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {7/61} gatiḥ gatau anudāttavacanāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {8/61} gatau parataḥ gateḥ anudāttatvam ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {9/61} tat bādhakam bhaviṣyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {10/61} <V>tatra yasya aprakṛtisvaratvam tasmāt antodāttaprasaṅgaḥ</V>. tatra yasya gateḥ aprakṛtisvaratvam tasmāt antodāttatvam prāpnoti antaḥ thāthaghañktājabitrakāṇām iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {11/61} <V>prakṛtisvaravacanāt hi ananodāttatvam</V> . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {12/61} prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {13/61} yadi hi syāt prakṛtisvaravacanam idānīm kimartham syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {14/61} <V>prakṛtisvaravacanam kimartham iti cet ekagatyartham</V> . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {15/61} prakṛtisvaravacanam kimartham iti cet ekagatyartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {16/61} yatra ekaḥ gatiḥ tadartham etat syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {17/61} prakṛtam , prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {18/61} evamartham eva tarhi anantagrahaṇam kartavyam atra yathā syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {19/61} kriyamāṇe api vai anantagrahaṇe atra na sidhyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {20/61} kim kāraṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {21/61} gatiḥ anantaraḥ pūrvapadam prakṛtisvaram bhavati iti ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {22/61} yaḥ ca atra gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {23/61} apūrvapadārtham tarhi idam vaktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {24/61} apūrvapadasya api gateḥ prakṛtisvaratvam yathā syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {25/61} <V>apūrvapadārtham iti cet kārake atiprasaṅgaḥ</V> 'pūrvapadārtham iti cet kārake atiprasaṅgaḥ bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {26/61} āgataḥ , dūrādāgataḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {27/61} saḥ yathā eva gatipūrvapadasya bhavati evam kārakapūrvapadasya api prāpnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {28/61} <V>siddham tu gateḥ antodāttāprasaṅgāt</V> . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {29/61} siddham etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {30/61} katham .yat tat gateḥ antodāttāprasaṅgāt antaḥ thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {31/61} kim kṛtam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {32/61} kṛtsvarāpavādaḥ ayam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {33/61} tatra gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam , prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {34/61} antaḥ thāthaghañktājabitrakāṇām iti asya avakāśaḥ , dūrādgataḥ , dūrādyātaḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {35/61} iha ubhayam prāpnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {36/61} āgataḥ , dūrādāgataḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {37/61} antaḥ thāthaghañktājabitrakāṇām iti etat bhavati vipratiṣedhena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {38/61} avaśyam gateḥ tat prasaṅktavyam bhedaḥ prabhedaḥ iti evamartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {39/61} evam tarhi yogavibhāgaḥ kariṣyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {40/61} antaḥ thāthaghañktājabitrakāṇām iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {41/61} tataḥ ktaḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {42/61} ktāntam uttarapadam antodāttam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {43/61} atra kārakopapadagrahaṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {44/61} anuvartate gatigrahaṇam nivṛttam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {45/61} atha vā upariṣṭād yogavibhāgaḥ kariṣyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {46/61} idam asti sūpamānāt ktaḥ , sañjñāyām anācitādīnām , pravṛddhādīnām ca iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {47/61} tataḥ vakṣyāmi kārakāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {48/61} kārakāt ca ktāntam uttarapadam antodāttam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {49/61} tataḥ dattaśrutayoḥ eva āśiṣi kārakāt iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {50/61} evam ca kṛtvā na arthaḥ anantagrahaṇena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {51/61} katham abhyuddhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {52/61} ut haratikriyam viśinaṣṭi . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {53/61} udā viśiṣṭam abhiḥ viśinaṣṭi . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {54/61} . tatra gatiḥ anantaraḥ iti ca prāpnoti gatiḥ gatau iti ca . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {55/61} gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {56/61} gatiḥ gatau iti asya avakāśaḥ abhi ut harati , upa sam ā dadhāti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {57/61} iha ubhayam prāpnoti , abhyuddhṛtam , upasamāhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {58/61} gatiḥ gatau iti etat bhavati vipratiṣedhena .evam tarhi siddhe sati yat anantaragrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe gatikārakapūrvasya api iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {59/61} kim etasya jñāpane prayojanam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {60/61} avataptenakulasthitam te etat , udakeviśīrṇam te etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {61/61} sagatikena sanakulena samāsaḥ siddhaḥ bhavati . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {1/21} kṛdgrahaṇam kimartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {2/21} yathā takārādigrahṇam kṛdviśeṣaṇam vijñāyeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {3/21} takārādau niti kṛti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {4/21} atha akriyamāṇe kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {5/21} uttarapadaviśeṣaṇam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {6/21} tatra kaḥ doṣaḥ . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {7/21} iha eva syāt prataritā prataritum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {8/21} iha na syāt prakartā prakartum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {9/21} <V>tādau niti kṛdgrahaṇānarthakyam</V> . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {10/21} tādau niti kṛdgrahaṇam anarthakam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {11/21} kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {12/21} takārādau uttarapade niti kṛti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {13/21} akriyamāṇe ca iṣṭam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {14/21} nit yaḥ takārādiḥ tadante uttarapade iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {15/21} yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam vijñāsyāmaḥ . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {16/21} <V>kṛdupadeśe vā tādyartham iḍartham</V> .kṛdupadeśe tarhi tādyartham iḍartham kṛdgrahaṇam kartavyam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {17/21} kṛdupadeśe yaḥ takārādiḥ iti evam yathā vijñāyeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {18/21} kim prayojanam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {19/21} iḍartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {20/21} iḍādau api siddham bhavati . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {21/21} pralavitā pralavitum . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {1/37} <V>anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ</V> . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {2/37} anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {3/37} pratyaṅ pratyañcau pratyañcaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {4/37} anigantavacanam idānīm kimartham syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {5/37} <V>anigantavacanam kimartham iti cet ayaṇādiṣṭārtham</V> . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {6/37} ayaṇādiṣṭārtham etat syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {7/37} yadā yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {8/37} kadā ca yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {9/37} yādā śākalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {10/37} <V>uktam vā</V> . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {11/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {12/37} samāse śākalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {13/37} yatra tarhi añcateḥ akāraḥ lupyate : pratīcaḥ pratīicā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {14/37} cusvaraḥ tatra bādhakaḥ bhaviṣyati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {15/37} ayam eva iṣyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {16/37} vakṣyati hi etat : coḥ anigantaḥ añcatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {17/37} yat tarhi nyadhyoḥ prakṛtisvaram śāsti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {18/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {19/37} etat api ayaṇādiṣṭārtham eva syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {20/37} yadā yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {21/37} kadā ca yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {22/37} yādā śākalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {23/37} uktam vā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {24/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {25/37} samāse śākalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {26/37} yatra tarhi añcateḥ akāraḥ lupyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {27/37} adhīcaḥ adhīcā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {28/37} cusvaraḥ tatra bādhakaḥ bhaviṣyati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {29/37} ayam eva iṣyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {30/37} vakṣyati he etat coḥ anigantaḥ añcatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {31/37} yat tarhi neḥ eva prakṛtisvaram śāsti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {32/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {33/37} etat api ayaṇādiṣṭārtham eva syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {34/37} katham . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {35/37} akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ vā anudāttasya iti eṣaḥ svaraḥ siddhaḥ bhavati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {36/37} nyaṅ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {37/37} tasmāt suṣṭhu ucyate anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {1/67} <V>coḥ anigantaḥ añcatau vapratyaye</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {2/67} cusvarāt anigantaḥ añcatau vapratyaye iti eṣaḥ svaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {3/67} cusvarasya avakāśaḥ dadhīcaḥ paśya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {4/67} dadhīcā dadhīce . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {5/67} anigantaḥ añcatau vapratyaye iti asya avakāśaḥ parāṅ parāñcau parāñcaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {6/67} iha ubhayam prāpnoti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {7/67} avācā , avāce . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {8/67} avakāśaḥ iti etat bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {9/67} <V>na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {10/67} na vā etat vipratiṣedhena api sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {11/67} katham tarhi sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {12/67} cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {13/67} cursvaraḥ pūrvapadaprakṛtisvarabhāvinaḥ pratiṣedhyaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {14/67} itarathā hi sarvāpavādaḥ cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {15/67} akriyamāṇe hi pratiṣedhe sarvāpavādaḥ ayam cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {16/67} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {17/67} pratyayasvarasya apavādaḥ anudāttau suppitau iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {18/67} anudāttau suppitau iti asya udāttanivṛttisvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {19/67} udāttanivṛttisvarasya cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {20/67} saḥ yathā eva udāttanivṛttisvaram bādhate evam anigantasvaram api bādheta . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {21/67} yadi tāvat saṅkhyātaḥ sāmyam ayam api caturthaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {22/67} samāsāntodāttatvasya apavādaḥ avyayasvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {23/67} avyayasvarasya kṛtsvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {24/67} kṛtsvarasya ayam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {25/67} ubhayoḥ caturthayoḥ yuktaḥ vipratiṣedhaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {26/67} satiśiṣṭaḥ tarhi cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {27/67} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {28/67} cau iti ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {29/67} yatra asya etat rūpam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {30/67} ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {31/67} tasmāt suṣthu ucyate na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {32/67} <V>vibhaktīṣatsvarāt kṛtsvaraḥ</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {33/67} vibhaktisvarāt īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {34/67} vibhaktisvarasya avakāśaḥ akṣaśauṇḍaḥ , strīśauṇḍaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {35/67} kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {36/67} iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {37/67} kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {38/67} īṣatsvarasya avakāśaḥ , īṣatkaḍāraḥ , īṣatpiṅgalaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {39/67} kṛtsvarasya saḥ eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {40/67} iha ubhayam prāpnoti , īṣadbhedaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {41/67} kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {42/67} <V>citsvarāt hārisvaraḥ</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {43/67} citsvarāt hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {44/67} citsvarasya avakāśaḥ , calanaḥ , copanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {45/67} hārisvarasya avakāśaḥ , yājñikāśvaḥ , vaiyākaraṇahasī . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {46/67} iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {47/67} hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {48/67} <V>kṛtsvarāt ca</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {49/67} kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {50/67} kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {51/67} hārisvarasya saḥ eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {52/67} iha ubhayam prāpnoti , akṣahṛtaḥ , vāḍavahṛtaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {53/67} hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {54/67} <V>na vā haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatavsya</V> . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {55/67} na vā arthaḥ vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {56/67} kim kāraṇam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {57/67} haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatvasya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {58/67} yat ayam aharaṇe iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na kṛtsvaraḥ hārisvaram bādhate iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {59/67} na etat asti jñāpakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {60/67} anaḥ bhāvakarmavacanaḥ iti etasmin prāpte tata etat ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {61/67} yadi evam sādhīyaḥ jñāpakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {62/67} kṛtsvarasya apavādaḥ anaḥ bhāvakarmavacanaḥ iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {63/67} bādhakam kila bādhate kim punaḥ tam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {64/67} yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {65/67} yuktasvarasya avakāśaḥ , govallavaḥ , aśvavallavaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {66/67} kṛtsvarasya saḥ eva. iha ubhayam prāpnoti , gosaṅkhyaḥ , paśūsaṅkhyaḥ , aśvasaṅkhyaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {67/67} yuktasvaraḥ bhavati vipratiṣedhena . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {1/22} upamānam iti kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {2/22} śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam iti kṛtvā niyamaḥ ayam vijñāyeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {3/22} tatra kaḥ doṣaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {4/22} iha na syāt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {5/22} puṣphārī phalahārī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {6/22} upamānagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {7/22} atha śabdārthagrahaṇam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {8/22} upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {9/22} vṛkavañcī vṛkaprekṣī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {10/22} śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {11/22} atha prakṛtigrahaṇam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {12/22} śabdārthaprakṛtiḥ eva yaḥ nityam tatra yathā syāt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {13/22} iha mā bhūt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {14/22} kokilabhivyāhārī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {15/22} atha evakāraḥ kimarthaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {16/22} niyamārthaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {17/22} na etat asti prayojanam . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {18/22} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamāṛthaḥ bhaviṣyati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {19/22} iṣṭataḥ avadhāraṇārthaḥ tarhi . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {20/22} yathā evam vijñāyete : upamānam śabdārthaprakṛtau eva iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {21/22} mā evam vijñāyīta : upamānam eva śabdārthaprakṛtau iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {22/22} śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī vilambādhyāyī . (6.2.82) P III.132.2 - 6 R IV.562 {1/7} <V>je dīrghāt bahvacaḥ</V> . (6.2.82) P III.132.2 - 6 R IV.562 {2/7} je dīrghāntasya ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena . (6.2.82) P III.132.2 - 6 R IV.562 {3/7} je dīrghāntasya ādiḥ udāttaḥ bhavati iti asya avakāśaḥ kuṭījaḥ , śamījaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {4/7} anytāt pūrvam bahvacaḥ iti asya avakāśaḥ upasarajaḥ , mandurajaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {5/7} iha ubhayam prāpnoti . (6.2.82) P III.132.2 - 6 R IV.562 {6/7} āmalakījaḥ , balabhījaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {7/7} anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena . (6.2.91) P III.132.8 - 10 R IV.562 {1/3} <V>ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam</V> . (6.2.91) P III.132.8 - 10 R IV.562 {2/3} ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam kartavyam . (6.2.91) P III.132.8 - 10 R IV.562 {3/3} divodāsāya gāyata vadhryaśvāya dāśuṣe . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {1/14} sarvagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {2/14} guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ , paramakṣṛṇa iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {3/14} sarvagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {4/14} atha guṇagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {5/14} sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ sarvarājataḥ iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {6/14} guṇagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {7/14} atha kārtsnyagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {8/14} sarvam guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām śvetaḥ sarvaśvetaḥ iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {9/14} katham ca atra samāsaḥ . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {10/14} ṣaṣṭhīsubantena samasyate iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {11/14} guṇena na iti pratiṣedhaḥ prāpnoti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {12/14} <V>guṇāt tareṇa samāsaḥ taralopaḥ ca</V> . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {13/14} guṇāt tareṇa samāsaḥ taralopaḥ ca vaktavyaḥ . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {14/14} sarveṣām śvetataraḥ sarvaśvetaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {1/10} ayuktaḥ ayam nirdeśaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ asti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {3/10} katham tarhi nirdeśaḥ kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {4/10} vṛddhimati uttarapade iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {5/10} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {6/10} na kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {7/10} na evam vijñāyate . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {8/10} uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , uttarapadavṛddhau iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {9/10} katham tarhi . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {10/10} uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , uttarapadavṛddhau iti . (6.2.106) P III.133.7 - 14 R IV.564 {1/8} <V>bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ</V> .bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . (6.2.106) P III.133.7 - 14 R IV.564 {2/8} bahuvrīhau viśvam sañjñāyām iti asya avakāśaḥ , viśvadevaḥ , viśvayaśāḥ . (6.2.106) P III.133.7 - 14 R IV.564 {3/8} sañjñāyām mitrājinayoḥ antaḥ iti asya avakāśaḥ kulamitram , kulājinam . (6.2.106) P III.133.7 - 14 R IV.564 {4/8} iha ubhayam prāpnoti viśvamitraḥ , viśvājinaḥ . (6.2.106) P III.133.7 - 14 R IV.564 {5/8} sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . (6.2.106) P III.133.7 - 14 R IV.564 {6/8} <V>antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam</V> . (6.2.106) P III.133.7 - 14 R IV.564 {7/8} antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam kartavyam . (6.2.106) P III.133.7 - 14 R IV.564 {8/8} marudvṛdhaḥ suvayāḥ upatasthe . (6.2.107-108) P III.133.16 - 20 R IV.564 {1/6} <V>udarādibhyaḥ nañsubhyām</V> . (6.2.107-108) P III.133.16 - 20 R IV.564 {2/6} udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati vipratiṣedhena . (6.2.107-108) P III.133.16 - 20 R IV.564 {3/6} udarāśveṣuṣu kṣepe iti asya avakāśaḥ kuṇḍodaraḥ , ghaṭodaraḥ . (6.2.107-108) P III.133.16 - 20 R IV.564 {4/6} nañsubhyām iti asya avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ . (6.2.107-108) P III.133.16 - 20 R IV.564 {5/6} iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ . (6.2.107-108) P III.133.16 - 20 R IV.564 {6/6} nañsubhyām iti etat bhavati vipratiṣedhena . (6.2.117) P III.133.22 - 134.3 R IV.565 {1/8} <V>soḥ manasoḥ kapi</V> . (6.2.117) P III.133.22 - 134.3 R IV.565 {2/8} soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena . (6.2.117) P III.133.22 - 134.3 R IV.565 {3/8} soḥ manasī alomoṣasī iti etasya avakāśaḥ suśarmāṇam adhi nāvam ruheyam . (6.2.117) P III.133.22 - 134.3 R IV.565 {4/8} suśarmā asi supratiṣṭhānaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {5/8} susrotāḥ , supayāḥ , suvarcāḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {6/8} kapi pūrvam iti asya avakāśaḥ ayavakaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {7/8} iha ubhayam prāpnoti suśarmakaḥ , susrotakaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {8/8} kapi pūrvam iti etat bhavati vipratiṣedhena . (6.2.121) P III.134.5 - 9 R IV.565 {1/5} <V>pūrvādibhyaḥ kūlādīnām ādyudāttatvam</V> . (6.2.121) P III.134.5 - 9 R IV.565 {2/5} pūrvādibhyaḥ kūlādīnām ādyudāttatvam bhavati vipratiṣedhena . (6.2.121) P III.134.5 - 9 R IV.565 {3/5} paripratiupāpāḥ varyajānāhorātrāvayaveṣu iti asya avakāśaḥ paritrigatam , parisauvīram . (6.2.121) P III.134.5 - 9 R IV.565 {4/5} kūlādīnām ādyudāttatvasya avakāśaḥ , atikūlam , anukūlam . (6.2.121) P III.134.5 - 9 R IV.565 {5/5} iha ubhayam prāpnoti parikūlam , kūlādīnām ādyudāttatvam bhavati vipratiṣedhena . (6.2.126, 130) P III.134.12 - 17 R IV.565 {1/9} <V>celarājyādibhyaḥ avyayam</V> . (6.2.126, 130) P III.134.12 - 17 R IV.565 {2/9} celarājyādisvarāt avyayayasvaraḥ bhavati vipratiṣedhena . (6.2.126, 130) P III.134.12 - 17 R IV.565 {3/9} celarājyādisvarasya avakāśaḥ , bhāryācelam , putracelam , brāhmaṇarājyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {4/9} avyayayasvarāvakāśaḥ , niṣkauśāmbiḥ , nirvārāṇasiḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {5/9} iha ubhayam prāpnoti kucelam , kurājyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {6/9} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {7/9} na vaktavyaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {8/9} iṣṭavācī paraśabdaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {9/9} vipratiṣedhe param yat iṣṭam tat bhavati . (6.2.136) P III.19 - 21 R IV.566 {1/5} <V>kuṇḍādyudāttatve tatsamudāyagrahaṇam</V> . (6.2.136) P III.19 - 21 R IV.566 {2/5} kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam . (6.2.136) P III.19 - 21 R IV.566 {3/5} vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam . (6.2.136) P III.19 - 21 R IV.566 {4/5} iha mā bhūt . (6.2.136) P III.19 - 21 R IV.566 {5/5} mṛtkuṇḍam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {1/52} gatikārakopapadāt iti kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {2/52} iha mā bhūt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {3/52} paramam kārakam , paramakārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {4/52} gatikārakopapadāt iti ucyamāne api tatra prāpnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {5/52} etat hi kārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {6/52} idam tarhi . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {7/52} devadattasya kārakam , devadattakārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {8/52} idam ca api udāharaṇam paramam kārakam , paramakārakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {9/52} na etat kārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {10/52} kārakaviśeṣaṇam etat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {11/52} yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam iti tāvat etat paramakārakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {12/52} atha kṛdgrahaṇam kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {13/52} iha mā bhūt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {14/52} niṣkauśāmbiḥ , nivārāṇasiḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {15/52} ataḥ uttaram paṭhati <V>gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt</V> . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {16/52} gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇam anarthakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {17/52} kim kāraṇam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {18/52} anyasya uttarapadasya abhāvāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {19/52} na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {20/52} kim kāraṇam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {21/52} dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {22/52} tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {23/52} tatra antareṇa kṛdgrahaṇam kṛtaḥ eva bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {24/52} nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ , nirvārāṇasiḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {25/52} yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {26/52} <V>kṛtprakṛtau vā gatitvāt adhikāṛtham kṛdgrahaṇam</V> . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {27/52} kṛtprakṛtau tarhi gatitvāt adhikāṛtham kṛdgrahaṇam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {28/52} kṛtprakṛtiḥ dhātuḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {29/52} dhātum ca prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {30/52} tatra yatkriyāyuktāḥ tam prati iti iha eva syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {31/52} praṇīḥ , unnīḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {32/52} iha na syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {33/52} praṇāyakaḥ , unnāyakaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {34/52} etat api na asti prayojanam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {35/52} yatkriyāyuktāḥ iti na evam vijñāyate . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {36/52} yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {37/52} katham tarhi yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {38/52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {39/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {40/52} nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {41/52} eṣaḥ api hi kartṛviśiṣṭasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {42/52} ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {43/52} tasmāt kṛdgrahaṇam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {44/52} yadi kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {45/52} prapacatitarām , prajalpatitarām . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {46/52} asati punaḥ kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate tarabantasya svārthe ām . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {47/52} tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {48/52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {49/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {50/52} nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {51/52} eṣaḥ api dravyaviśiṣṭasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {52/52} katham kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {1/33} kim samāsaya antaḥ udāttaḥ bhavati āhosvit uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {2/33} kutaḥ sandehaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {3/33} ubhayam prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {4/33} tatra anyatarat śakyam viśeṣayitum . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {5/33} kaḥ ca atra viśeṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {6/33} <V>antodāttatvam samāsasya iti cet kapi upasaṅkhyānam</V> . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {7/33} antodāttatvam samāsasya iti cet kapi upasaṅkhyānam kartavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {8/33} idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api yathā syāt . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {9/33} idamprathamakāḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {10/33} astu tarhi uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {11/33} <V>uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam</V> . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {12/33} uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {13/33} anṛcaḥ , bahvṛcaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {14/33} aparaḥ āha : uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {15/33} ajñakaḥ , asvakaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {16/33} kapi pūrvam iti asya apavādaḥ hrasvānte antyāt pūrvam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {17/33} tatra hrasvānte antyāt pūrvaḥ udāttabhāvī na asti iti kṛtvā utsargeṇa antodāttatvam prāpnoti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {18/33} <V>na vā kapi pūrvavacanam jñāpakam uttarapadānantodāttatvasya</V> . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {19/33} na vā eṣaḥ doṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {20/33} kim kāraṇam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {21/33} yat ayam kapi pūrvam iti āha tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ bhavati iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {22/33} <V>prakaraṇāt ca samāsāntodāttatvam</V> . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {23/33} prakṛtam samāsagrahaṇam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {24/33} kva prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {25/33} cau samāsasya iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {26/33} nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {27/33} na eṣaḥ doṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {28/33} uttarapadagrahaṇam api prakṛtam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {29/33} kva prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {30/33} uttarapadādiḥ iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {31/33} tatra evam abhisambandhaḥ kariṣyate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {32/33} nañsubhyām samāsasya antaḥ udāttaḥ bhavati . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {33/33} idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane uttarapadasya iti . (6.2.148) P III.137.6 - 10 R IV.573 {1/9} <V>kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ</V> . (6.2.148) P III.137.6 - 10 R IV.573 {2/9} kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ vaktavyaḥ . (6.2.148) P III.137.6 - 10 R IV.573 {3/9} anāhataḥ nadati devadattaḥ . (6.2.148) P III.137.6 - 10 R IV.573 {4/9} <V>siddham tu ubhayaniyamāt</V> . (6.2.148) P III.137.6 - 10 R IV.573 {5/9} siddham etat . (6.2.148) P III.137.6 - 10 R IV.573 {6/9} katham . (6.2.148) P III.137.6 - 10 R IV.573 {7/9} ubhayaniyamāt . (6.2.148) P III.137.6 - 10 R IV.573 {8/9} ubhayataḥ niyamaḥ āśrayiṣyate . (6.2.148) P III.137.6 - 10 R IV.573 {9/9} kārakāt dattaśrutayoḥ eva āśiṣi. āśiṣi eva kārakāt dattaśrutayoḥ iti . (6.2.165) P III.137.12 - 13 R IV.574 {1/3} ṛṣipratiṣedhaḥ mitre</V> . (6.2.165) P III.137.12 - 13 R IV.574 {2/3} ṛṣipratiṣedhaḥ mitre vaktavyaḥ . (6.2.165) P III.137.12 - 13 R IV.574 {3/3} viśvāmitraḥ ṛṣiḥ . (6.2.175) P III.137.15 - 138.4 R IV.574 {1/21} kimartham bahoḥ nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta . (6.2.175) P III.137.15 - 138.4 R IV.574 {2/21} na evam śakyam . (6.2.175) P III.137.15 - 138.4 R IV.574 {3/21} uttarapadabhūmni iti vakṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {4/21} tat bahoḥ eva yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {5/21} nañsubhyām mā bhūt iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {6/21} na etat asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {7/21} ekayoge api hi sati yasya uttarapadabhūmā asti tasya bhaviṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {8/21} kasya ca asti . (6.2.175) P III.137.15 - 138.4 R IV.574 {9/21} bahoḥ eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {10/21} idam tarhi prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {11/21} na guṇādayaḥ avyavāḥ iti vakṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {12/21} tat bahoḥ eva yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {13/21} nañsubhyām mā bhūt iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {14/21} etat api na asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {15/21} ekayoge api sati yasya guṇādayaḥ avayavā santi tasya kasya ca santi . (6.2.175) P III.137.15 - 138.4 R IV.574 {16/21} bahoḥ eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {17/21} ataḥ uttaram paṭhati <V>bahoḥ nañvat uttarapadādyudāttārtham</V> . (6.2.175) P III.137.15 - 138.4 R IV.574 {18/21} bahoḥ nañvat atideśaḥ kriayte uttarapadādyudāttārtham . (6.2.175) P III.137.15 - 138.4 R IV.574 {19/21} uttarapadasya ādyudāttatvam yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {20/21} nañaḥ jaramaramitramṛtāḥ . (6.2.175) P III.137.15 - 138.4 R IV.574 {21/21} ajaraḥ , amaraḥ , bahujaraḥ , bahumitraḥ . (6.2.177) P III.1386 - 11 R IV.575 {1/10} <V>upasargāt svāṅgam dhruvam mukhasya antodāttatvāt</V> . (6.2.177) P III.1386 - 11 R IV.575 {2/10} mukhasya antodāttatvāt upasargāt svāṅgam dhruvam iti etat bhavati vipratiṣedhena . (6.2.177) P III.1386 - 11 R IV.575 {3/10} mukhāntodāttatvasya avakāśaḥ gauramukhaḥ , ślakṣṇamukhaḥ . (6.2.177) P III.1386 - 11 R IV.575 {4/10} upasargāt svāṅgam iti asya avakāśaḥ prasphik , prodaraḥ . (6.2.177) P III.1386 - 11 R IV.575 {5/10} iha ubhayam prāpnoti . (6.2.177) P III.1386 - 11 R IV.575 {6/10} pramukhaḥ . (6.2.177) P III.1386 - 11 R IV.575 {7/10} upasargāt svāṅgam iti etat bhavati vipratiṣedhena . (6.2.177) P III.1386 - 11 R IV.575 {8/10} kaḥ punaḥ viśeṣaḥ tena vā sati anena vā . (6.2.177) P III.1386 - 11 R IV.575 {9/10} sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . (6.2.177) P III.1386 - 11 R IV.575 {10/10} avyayāt tasya pratiṣedhaḥ apavādaḥ . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {1/6} kimartham idam ucyate na upasargāt svāṅgam dhruvam iti eva siddham . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {2/6} <V>abheḥ mukham apāt ca adhruvārtham</V> . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {3/6} adhruvārthaḥ ayam ārambhaḥ . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {4/6} <V>abhuvrīhyartham vā</V> . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {5/6} atha vā bahuvrīheḥ iti vartate . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {6/6} abhuvrīhyarthaḥ ayam ārambhaḥ . (6.2.187) P III.138.20 - 139.2 R IV.576 {1/4} sphigapūtagrahaṇam kimartham na upasargāt svāṅgam dhruvam iti eva siddham . (6.2.187) P III.138.20 - 139.2 R IV.576 {2/4} <V>sphigapūtagrahaṇam ca</V> . (6.2.187) P III.138.20 - 139.2 R IV.576 {3/4} kim . (6.2.187) P III.138.20 - 139.2 R IV.576 {4/4} adhruvārtham abhuvrīhyartham eva vā . (6.2.191) P III.139.4 - 6 R IV.576 {1/3} <V>ateḥ dhātulope</V> . (6.2.191) P III.139.4 - 6 R IV.576 {2/3} ateḥ dhātulope iti vaktavyam . (6.2.191) P III.139.4 - 6 R IV.576 {3/3} akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā śakvarī . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {1/37} kim idam dvitribhyām mūrdhani akārāntagrahaṇam āhosvit nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {2/37} kaḥ ca atra viśeṣaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {3/37} <V>dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam</V> . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {4/37} dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {5/37} dvimūrdhā trimūrdhā . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {6/37} astu tarhi nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {7/37} <V>nakārānte akārāntasya</V> . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {8/37} nakārānte akārāntasya upasaṅkhyānam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {9/37} dvimūrdhaḥ , trimūrdhaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {10/37} <V>udāttalopāt siddham</V> . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {11/37} astu tarhi nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {12/37} antodāttatve kṛte lopaḥ udāttanivṛttisvareṇa siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {13/37} idam iha sampradhāryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {14/37} antodāttatvam kriyatām lopaḥ iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {15/37} paratvāt lopaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {16/37} evam tarhi idam iha sampradhāryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {17/37} antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {18/37} paratvāt antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {19/37} nityaḥ samāsāntaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {20/37} kṛte api antodāttatve prāpnoti akṛte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {21/37} antodāttatvam api nityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {22/37} kṛte api samāsānte prāpnoti akṛte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {23/37} anityam antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {24/37} na hi kṛte samāsānte prāpnoti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {25/37} paratvāt lopena bhavitavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {26/37} yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {27/37} na ca samāsāntaḥ eva antodāttatvasya nimittam hanti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {28/37} avaśyam lakṣaṇāntaram lopaḥ pratīkṣyaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {29/37} ubhayoḥ nityayoḥ paratvāt antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {30/37} antodāttatve kṛte samāsāntaḥ , ṭilopaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {31/37} ṭilope kṛte udāttanivṛttisvareṇa siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {32/37} yuktam punaḥ idam vicārayitum . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {33/37} nan u anena asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {34/37} yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {35/37} sā eṣā samāsāntārthā vicāraṇā . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {36/37} evam tarhi jñāpayati ācāryaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {37/37} vibhāṣā samāsāntaḥ bhavati iti . (6.2.199) P III.140.8 - 13 R 579 - 580 {1/5} atyalpam idam ucyate . (6.2.199) P III.140.8 - 13 R 579 - 580 {2/5} <V>parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante . (6.2.199) P III.140.8 - 13 R 579 - 580 {3/5} vyatayaḥ bahulam smṛtaḥ</V> . (6.2.199) P III.140.8 - 13 R 579 - 580 {4/5} <V>antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam</V> . (6.2.199) P III.140.8 - 13 R 579 - 580 {5/5} antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam kartavyam : tricakreṇa tribandhureṇa trivṛtā rathena . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |