Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 6
    • 2
Previous - Next

Click here to hide the links to concordance

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {1/63}     kimartham idam ucyate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {2/63}         <V>bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {3/63}         sukṛt ācāryaḥ samāsāntodāttatve prāpte bahuvrīhisvaram apavādam śāsti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {4/63}         na etat asti prayojanam .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {5/63}         <V>nañsubhyām niyamārtham tu</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {6/63}         nañsubhyām iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {7/63}         nañsubhyām eva bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {8/63}         evam api kutat etat pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {9/63}         <V>parasya śitiśāsanāt</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {10/63}      śiteḥ nityābahvac iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {11/63}      śiteḥ eva na anyataḥ iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {12/63}      yat tāvat ucyate nañsubhyām niyamārtham iti <V>kṣepe vidhiḥ nañaḥ asiddhaḥ</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {13/63}      udarāśveṣuṣu kṣepe iti etasmin prāpte tataḥ etat ucyate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {14/63}      yat api ucyate parasya śitiśāsanāt iti  <V>parasya niyamaḥ bhavet</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {15/63}      parasya eṣaḥ niyamaḥ syāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {16/63}      śiteḥ nityābahvac iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {17/63}      yadi pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhate capriyaḥ vāpriyaḥ , atra api prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {18/63}      <V>antaḥ cavāpriye sambhavāt </V>. antodāttatvam cavāpriye siddham .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {19/63}      kutaḥ .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {20/63}      sambhavāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {21/63}      asati khalu api sambhave bādhanam bhavati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {22/63}      asti ca sambhavaḥ yat ubhayam syāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {23/63}      sati api sambhave bādhanam bhavati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {24/63}      tat yathā .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {25/63}      dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {26/63}      evam iha api sati api sambhave pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhiṣyate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {27/63}      evam tarhi <V>prakṛtāt vidheḥ </V>. bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram bhavati iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {28/63}      kim ca prakṛtam .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {29/63}      udāttaḥ iti ca vartate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {30/63}      evam api kāryapriyaḥ , hāryapriyaḥ , atra na prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {31/63}      svarite api udāttaḥ asti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {32/63}      atha svaritagrahaṇam api prakṛtam anuvartate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {33/63}      kva prakṛtam .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {34/63}      tit svaritam iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {35/63}      <V>bahuvrīhau ṛte siddham </V>. antareṇa api bahuvrīhigrahaṇam siddham .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {36/63}      tatpuruṣe kasmāt na bhavati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {37/63}      tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {38/63}      dvigau tarhi kasmāt na bhavati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {39/63}      igante dvigau iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {40/63}      dvandve tarhi prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {41/63}      rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {42/63}      avyayībhāve tarhi prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {43/63}      paripratyupāpāḥ varjyamānāhorātrāvayaveṣu iti etat niyamārtham bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {44/63}      evam api kutaḥ etat evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {45/63}      <V>iṣṭataḥ ca avadhāraṇam</V> .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {46/63}      iṣṭataḥ ca avadhāraṇam bhaviṣyati .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {47/63}      eteṣām tarhi bahuvrīheḥ ca paryāyaḥ prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {48/63}      <V>dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate </V>. yat ayam dvitribhyām pāddanmūrdhasu bahuvrīhau diṣṭivitasyoḥ ca iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {49/63}      <V>udātte jñāpakam tu etat </V>. udātte etat jñāpakam syāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {50/63}      <V>svaritena samāviśet </V>. svaritena samāveśaḥ prāpnoti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {51/63}      svarite api udāttaḥ asti .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {52/63}      <V>bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {53/63}      nañsubhyām niyamārtham tu .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {54/63}      parasya śitiśāsanāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {55/63}      kṣepe vidhiḥ nañaḥ asiddhaḥ .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {56/63}      parasya niyamaḥ bhavet .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {57/63}      antaḥ cavāpriye sambhavāt .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {58/63}      prakṛtāt vidheḥ .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {59/63}      bahuvrīhau ṛte siddham .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {60/63}      iṣṭataḥ ca avadhāraṇam .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {61/63}      dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {62/63}      udātte jñāpakam tu etat .

(6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {63/63}      svaritena samāviśet </V>.

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {1/29}  <V>tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ</V> .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {2/29}  tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {3/29}  paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {4/29}  <V>siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt</V> .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {5/29}  siddham etat .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {6/29}  katham .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {7/29}  lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {8/29}  avyaye parigaṇanam kartavyam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {9/29}  <V>avyaye nañkunipātānām</V> .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {10/29}            avyaye nañkunipātānām iti vaktavyam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {11/29}            nañ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {12/29}            abrāhmaṇaḥ , avṛṣalaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {13/29}            nañ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {14/29}            ku .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {15/29}            kubrāhmaṇaḥ , kuvṛṣalaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {16/29}            ku .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {17/29}            nipāta .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {18/29}            niṣkauśāmbiḥ , nirvārāṇasiḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {19/29}            kva bhūt .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {20/29}            snātvākālakaḥ , pītvāsthirakaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {21/29}            <V>ktvāyām pratiṣedhaḥ</V> .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {22/29}            ktvāyām pratiṣedhaḥ vaktavyaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {23/29}            snātvākālakaḥ , pītvāsthirakaḥ .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {24/29}            ubhayam na vaktavyam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {25/29}            <V>nipātanāt siddham</V> .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {26/29}            nipātanāt etat siddham .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {27/29}            kim nipātanam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {28/29}            avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam .

(6.2.2) P III.123.5 - 21 R IV.542 - 543 {29/29}            tena eva yatnena svaraḥ bhaviṣyati .

(6.2.11) P III.123.23 - 124.12 R IV.544 {1/20}            <V>sadṛśagrahaṇam anarthakam tṛtīyāsamāsavacanāt</V> .

(6.2.11) P III.123.23 - 124.12 R IV.544 {2/20}            sadṛśagrahaṇam anarthakam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {3/20}            kim kāraṇam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {4/20}            tṛtīyāsamāsavacanāt .

(6.2.11) P III.123.23 - 124.12 R IV.544 {5/20}            sadṛśaśabdena tṛtīyāsamāsaḥ ucyate .

(6.2.11) P III.123.23 - 124.12 R IV.544 {6/20}            tatra tṛtīyāpūrvapadam prakṛtisvaram bhavati iti eva siddham .

(6.2.11) P III.123.23 - 124.12 R IV.544 {7/20}            ṣaṣṭhyartham tarhi idam vaktavyam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {8/20}            pituḥ sadṛśaḥ pitṛsadṛśaḥ iti .

(6.2.11) P III.123.23 - 124.12 R IV.544 {9/20}            ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanānarthakyam</V> .

(6.2.11) P III.123.23 - 124.12 R IV.544 {10/20}          ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanam anarthakam syāt .

(6.2.11) P III.123.23 - 124.12 R IV.544 {11/20}          kim kāraṇam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {12/20}          iha asmābhiḥ traiśabdyam sādhyam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {13/20}          pitrā sadṛśaḥ pituḥ sadṛśaḥ pitṛsadṛśaḥ iti .

(6.2.11) P III.123.23 - 124.12 R IV.544 {14/20}          tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati aviravikanyāyena .

(6.2.11) P III.123.23 - 124.12 R IV.544 {15/20}          tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati , āvikam iti evam pituḥ sadṛśaḥ iti vigṛhya pitṛsadṛśaḥ iti bhaviṣyati pitrā sadṛśaḥ iti vigṛhya vākyam eva .

(6.2.11) P III.123.23 - 124.12 R IV.544 {16/20}          avaśyam tṛtīyāsamāsaḥ vaktavyaḥ yatra ṣaṣṭhyarthaḥ na asti tadartham .

(6.2.11) P III.123.23 - 124.12 R IV.544 {17/20}          bhojanasadṛśaḥ , adhayayanasadṛśaḥ iti .

(6.2.11) P III.123.23 - 124.12 R IV.544 {18/20}          yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam .

(6.2.11) P III.123.23 - 124.12 R IV.544 {19/20}          idam api avaśyam vaktavyam yatra ṣaṣṭhī śrūyate tadartham .

(6.2.11) P III.123.23 - 124.12 R IV.544 {20/20}          dāsyāḥsadṛśaḥ , vṛṣalyāḥsadṛśaḥ iti .

(6.2.29) P III.124.14 - 19 R IV.545 {1/11}        <V>igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam</V> .

(6.2.29) P III.124.14 - 19 R IV.545 {2/11}        igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam kartavyam .

(6.2.29) P III.124.14 - 19 R IV.545 {3/11}        pañcāratnyaḥ , daśāratanyaḥ .

(6.2.29) P III.124.14 - 19 R IV.545 {4/11}        yaṇguṇayoḥ kṛtayoḥ igante dvigau iti eṣaḥ svaraḥ na prāpnoti .

(6.2.29) P III.124.14 - 19 R IV.545 {5/11}        <V>na bahiraṅgalakṣaṇatvāt</V> .

(6.2.29) P III.124.14 - 19 R IV.545 {6/11}        na vaktavyam .

(6.2.29) P III.124.14 - 19 R IV.545 {7/11}        kim kāraṇam .

(6.2.29) P III.124.14 - 19 R IV.545 {8/11}        bahiraṅgalakṣaṇatvāt .

(6.2.29) P III.124.14 - 19 R IV.545 {9/11}        bahiraṅgau yaṇguṇau .

(6.2.29) P III.124.14 - 19 R IV.545 {10/11}      antaraṅgaḥ svaraḥ .

(6.2.29) P III.124.14 - 19 R IV.545 {11/11}      asiddham bahiraṅgam antaraṅge .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {1/14}    <V>paripratyupāpebhyaḥ vanam samāse vipratiṣedhena</V> .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {2/14}    paripratyupāpebhyaḥ vanam samāse iti etat bhavati vipratiṣedhena .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {3/14}    paripratyupāpāḥ varjyamānāhorātāvayaveṣu iti asya avakāśaḥ paritrigartam, parisauvīram .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {4/14}    vanam samāse iti asya avakāśaḥ pravaṇe yaṣṭavyam .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {5/14}    iha ubhayam prāpnoti parivanam apavanam .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {6/14}    vanam samāse iti etat bhavati vipratiṣedhena .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {7/14}    <V>na vanasyāndodāttatvavacanam tadapavādanivṛttyartham</V> .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {8/14}    na arthaḥ vipratiṣedhena .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {9/14}    kim kāraṇam .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {10/14}  vanasyāndodāttatvavacanam tadapavādanivṛttyartham .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {11/14}  siddham atra antodāttatvam utsargeṇa eva .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {12/14}  tasya punarvacane etat prayojanam .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {13/14}  ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham .

(6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {14/14}  saḥ yathā eva tadapavādam avyayasvaram bādhate evam idam api bādhiṣyate .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {1/7}            <V>ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ</V> .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {2/7}            ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ bhavati .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {3/7}            āpiśalapāṇinīyavyāḍīyagautamīyāḥ .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {4/7}            ekam padam varjayitvā sarvāṇi pūrvapadāni .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {5/7}            tatra na jñāyate kasya pūrvapadasya prakṛtisvareṇa bhavitavyam iti .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {6/7}            <V>lokavijñānāt siddham</V> .

(6.2.36) P III.125.10 - 16 R IV.546 - 547 {7/7}            tat yathā loke , amīṣām brāhmaṇānām pūrvam ānaya iti yaḥ sarvapūrvaḥ saḥ ānīyate evam iha api yat sarvapūrvapadam tasya prakṛtisvaratvam bhaviṣyati .

(6.2.38) P III.125.19 - 21 R IV.547 {1/4}          kimartham mahataḥ pravṛddhaśabde uttarapade pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti eva siddham .

(6.2.38) P III.125.19 - 21 R IV.547 {2/4}          na sidhyati .

(6.2.38) P III.125.19 - 21 R IV.547 {3/4}          kim kāraṇam .

(6.2.38) P III.125.19 - 21 R IV.547 {4/4}          śreṇyādisamāse evat tat iha bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {1/18}            <V>kuruvṛjyoḥ gārhapate</V> .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {2/18}            kuruvṛjyoḥ gārhapate iti vaktavyam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {3/18}            kurugārhapatam , vṛjigāṛhapatam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {4/18}            kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ dāsībhārādīnām iti vaktavyam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {5/18}            iha api yathā syāt .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {6/18}            devahūtiḥ , devanītiḥ , vasunītiḥ , oṣadhiḥ , candramāḥ .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {7/18}            tat tarhi vaktavyam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {8/18}            na vaktavyam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {9/18}            yogavibhāgaḥ kariṣyate .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {10/18}            kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ iti .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {11/18}          tataḥ dāsībhārāṇām ca iti .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {12/18}          tatra bahuvacananirdeśāt dāsībhārādīnām iti vijñāsyate .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {13/18}          <V>paṇyakambalaḥ sañjñāyām</V> .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {14/18}          paṇyakambalaḥ sañjñāyām iti vaktavyam .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {15/18}          yaḥ paṇitavyaḥ kambalaḥ paṇyakambalaḥ eva asau bhavati .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {16/18}          aparaḥ āha : paṇyakambalaḥ eva yathā syāt .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {17/18}          kva bhūt .

(6.2.42) P III.126.3 - 14 R IV.547 - 549 {18/18}          paṇyagavaḥ , paṇyahastī .

(6.2.47) P III.126.16 - 20 R IV.549 {1/9}          ahīne iti kimartham .

(6.2.47) P III.126.16 - 20 R IV.549 {2/9}          kāntārātītaḥ , yojanātītaḥ .

(6.2.47) P III.126.16 - 20 R IV.549 {3/9}          <V>ahīne dvitīyā anupasarge</V> .

(6.2.47) P III.126.16 - 20 R IV.549 {4/9}          ahīne dvitīyā anupasarge iti vaktavyam .

(6.2.47) P III.126.16 - 20 R IV.549 {5/9}          iha bhūt .

(6.2.47) P III.126.16 - 20 R IV.549 {6/9}          sukhaprāptaḥ , duḥkhaprāptaḥ .

(6.2.47) P III.126.16 - 20 R IV.549 {7/9}          tat tarhi vaktavyam .

(6.2.47) P III.126.16 - 20 R IV.549 {8/9}          yadi api etat ucyate atha etarhi ahīnagrahaṇam na kariṣyate .

(6.2.47) P III.126.16 - 20 R IV.549 {9/9}          iha api kāntārātītaḥ , yojanātītaḥ iti anupasarge iti eva siddham .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {1/61}  anantaraḥ iti kimartham .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {2/61}  iha bhūt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {3/61}  abhyuddhṛtam , upasamāhṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {4/61}  <V>gateḥ anantaragrahaṇam anarthakam gatiḥ gatau anudāttavacanāt</V> .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {5/61}  gateḥ anantaragrahaṇam anarthakam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {6/61}  kim kāraṇam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {7/61}  gatiḥ gatau anudāttavacanāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {8/61}  gatau parataḥ gateḥ anudāttatvam ucyate .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {9/61}  tat bādhakam bhaviṣyati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {10/61}           <V>tatra yasya aprakṛtisvaratvam tasmāt antodāttaprasaṅgaḥ</V>. tatra yasya gateḥ aprakṛtisvaratvam tasmāt antodāttatvam prāpnoti antaḥ thāthaghañktājabitrakāṇām iti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {11/61}           <V>prakṛtisvaravacanāt hi ananodāttatvam</V> .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {12/61}            prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {13/61}           yadi hi syāt prakṛtisvaravacanam idānīm kimartham syāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {14/61}           <V>prakṛtisvaravacanam kimartham iti cet ekagatyartham</V> .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {15/61}           prakṛtisvaravacanam kimartham iti cet ekagatyartham .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {16/61}           yatra ekaḥ gatiḥ tadartham etat syāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {17/61}           prakṛtam , prahṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {18/61}           evamartham eva tarhi anantagrahaṇam kartavyam atra yathā syāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {19/61}           kriyamāṇe api vai anantagrahaṇe atra na sidhyati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {20/61}           kim kāraṇam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {21/61}           gatiḥ anantaraḥ pūrvapadam prakṛtisvaram bhavati iti ucyate .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {22/61}           yaḥ ca atra gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {23/61}           apūrvapadārtham tarhi idam vaktavyam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {24/61}           apūrvapadasya api gateḥ prakṛtisvaratvam yathā syāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {25/61}           <V>apūrvapadārtham iti cet kārake atiprasaṅgaḥ</V> 'pūrvapadārtham iti cet kārake atiprasaṅgaḥ bhavati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {26/61}           āgataḥ , dūrādāgataḥ .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {27/61}           saḥ yathā eva gatipūrvapadasya bhavati evam kārakapūrvapadasya api prāpnoti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {28/61}           <V>siddham tu gateḥ antodāttāprasaṅgāt</V> .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {29/61}           siddham etat .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {30/61}           katham .yat tat gateḥ antodāttāprasaṅgāt antaḥ thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {31/61}           kim kṛtam bhavati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {32/61}           kṛtsvarāpavādaḥ ayam bhavati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {33/61}           tatra gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam , prahṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {34/61}           antaḥ thāthaghañktājabitrakāṇām iti asya avakāśaḥ , dūrādgataḥ , dūrādyātaḥ .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {35/61}           iha ubhayam prāpnoti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {36/61}           āgataḥ , dūrādāgataḥ .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {37/61}           antaḥ thāthaghañktājabitrakāṇām iti etat bhavati vipratiṣedhena .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {38/61}           avaśyam gateḥ tat prasaṅktavyam bhedaḥ prabhedaḥ iti evamartham .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {39/61}           evam tarhi yogavibhāgaḥ kariṣyate .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {40/61}           antaḥ thāthaghañktājabitrakāṇām iti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {41/61}           tataḥ ktaḥ .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {42/61}           ktāntam uttarapadam antodāttam bhavati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {43/61}           atra kārakopapadagrahaṇam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {44/61}           anuvartate gatigrahaṇam nivṛttam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {45/61}           atha upariṣṭād yogavibhāgaḥ kariṣyate .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {46/61}           idam asti sūpamānāt ktaḥ , sañjñāyām anācitādīnām , pravṛddhādīnām ca iti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {47/61}           tataḥ vakṣyāmi kārakāt .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {48/61}           kārakāt ca ktāntam uttarapadam antodāttam bhavati .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {49/61}           tataḥ dattaśrutayoḥ eva āśiṣi kārakāt iti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {50/61}           evam ca kṛtvā na arthaḥ anantagrahaṇena .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {51/61}           katham abhyuddhṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {52/61}           ut haratikriyam viśinaṣṭi .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {53/61}           udā viśiṣṭam abhiḥ viśinaṣṭi .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {54/61}           . tatra gatiḥ anantaraḥ iti ca prāpnoti gatiḥ gatau iti ca .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {55/61}           gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam prahṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {56/61}           gatiḥ gatau iti asya avakāśaḥ abhi ut harati , upa sam ā dadhāti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {57/61}           iha ubhayam prāpnoti , abhyuddhṛtam , upasamāhṛtam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {58/61}           gatiḥ gatau iti etat bhavati vipratiṣedhena .evam tarhi siddhe sati yat anantaragrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe gatikārakapūrvasya api iti .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {59/61}           kim etasya jñāpane prayojanam .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {60/61}           avataptenakulasthitam te etat , udakeviśīrṇam te etat .

(6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {61/61}           sagatikena sanakulena samāsaḥ siddhaḥ bhavati .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {1/21}    kṛdgrahaṇam kimartham .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {2/21}    yathā takārādigrahṇam kṛdviśeṣaṇam vijñāyeta .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {3/21}    takārādau niti kṛti iti .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {4/21}    atha akriyamāṇe kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {5/21}    uttarapadaviśeṣaṇam .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {6/21}    tatra kaḥ doṣaḥ .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {7/21}    iha eva syāt prataritā prataritum .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {8/21}    iha na syāt prakartā prakartum .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {9/21}    <V>tādau niti kṛdgrahaṇānarthakyam</V> .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {10/21}  tādau niti kṛdgrahaṇam anarthakam .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {11/21}  kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {12/21}  takārādau uttarapade niti kṛti iti .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {13/21}  akriyamāṇe ca iṣṭam .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {14/21}  nit yaḥ takārādiḥ tadante uttarapade iti .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {15/21}  yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam vijñāsyāmaḥ .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {16/21}  <V>kṛdupadeśe tādyartham iḍartham</V> .kṛdupadeśe tarhi tādyartham iḍartham kṛdgrahaṇam kartavyam .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {17/21}  kṛdupadeśe yaḥ takārādiḥ iti evam yathā vijñāyeta .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {18/21}  kim prayojanam .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {19/21}  iḍartham .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {20/21}  iḍādau api siddham bhavati .

(6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {21/21}  pralavitā pralavitum .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {1/37}         <V>anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ</V> .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {2/37}         anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {3/37}         pratyaṅ pratyañcau pratyañcaḥ .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {4/37}         anigantavacanam idānīm kimartham syāt .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {5/37}         <V>anigantavacanam kimartham iti cet ayaṇādiṣṭārtham</V> .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {6/37}         ayaṇādiṣṭārtham etat syāt .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {7/37}         yadā yaṇādeśaḥ na .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {8/37}         kadā ca yaṇādeśaḥ na .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {9/37}         yādā śākalam .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {10/37}      <V>uktam </V> .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {11/37}      kim uktam .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {12/37}      samāse śākalam na bhavati iti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {13/37}      yatra tarhi añcateḥ akāraḥ lupyate : pratīcaḥ pratīicā .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {14/37}      cusvaraḥ tatra bādhakaḥ bhaviṣyati .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {15/37}      ayam eva iṣyate .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {16/37}      vakṣyati hi etat : coḥ anigantaḥ añcatau vapratyaye iti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {17/37}      yat tarhi nyadhyoḥ prakṛtisvaram śāsti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {18/37}      eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {19/37}      etat api ayaṇādiṣṭārtham eva syāt .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {20/37}      yadā yaṇādeśaḥ na .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {21/37}      kadā ca yaṇādeśaḥ na .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {22/37}      yādā śākalam .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {23/37}      uktam .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {24/37}      kim uktam .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {25/37}      samāse śākalam na bhavati iti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {26/37}      yatra tarhi añcateḥ akāraḥ lupyate .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {27/37}      adhīcaḥ adhīcā .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {28/37}      cusvaraḥ tatra bādhakaḥ bhaviṣyati .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {29/37}      ayam eva iṣyate .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {30/37}      vakṣyati he etat coḥ anigantaḥ añcatau vapratyaye iti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {31/37}      yat tarhi neḥ eva prakṛtisvaram śāsti .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {32/37}      eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {33/37}      etat api ayaṇādiṣṭārtham eva syāt .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {34/37}      katham .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {35/37}      akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ anudāttasya iti eṣaḥ svaraḥ siddhaḥ bhavati .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {36/37}      nyaṅ .

(6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {37/37}      tasmāt suṣṭhu ucyate anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ iti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {1/67} <V>coḥ anigantaḥ añcatau vapratyaye</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {2/67} cusvarāt anigantaḥ añcatau vapratyaye iti eṣaḥ svaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {3/67} cusvarasya avakāśaḥ dadhīcaḥ paśya .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {4/67} dadhīcā dadhīce .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {5/67} anigantaḥ añcatau vapratyaye iti asya avakāśaḥ parāṅ parāñcau parāñcaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {6/67} iha ubhayam prāpnoti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {7/67} avācā , avāce .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {8/67} avakāśaḥ iti etat bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {9/67} <V>na cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {10/67}          na etat vipratiṣedhena api sidhyati .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {11/67}          katham tarhi sidhyati .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {12/67}          cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {13/67}          cursvaraḥ pūrvapadaprakṛtisvarabhāvinaḥ pratiṣedhyaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {14/67}          itarathā hi sarvāpavādaḥ cusvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {15/67}          akriyamāṇe hi pratiṣedhe sarvāpavādaḥ ayam cusvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {16/67}          katham .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {17/67}          pratyayasvarasya apavādaḥ anudāttau suppitau iti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {18/67}          anudāttau suppitau iti asya udāttanivṛttisvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {19/67}          udāttanivṛttisvarasya cusvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {20/67}          saḥ yathā eva udāttanivṛttisvaram bādhate evam anigantasvaram api bādheta .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {21/67}          yadi tāvat saṅkhyātaḥ sāmyam ayam api caturthaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {22/67}          samāsāntodāttatvasya apavādaḥ avyayasvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {23/67}          avyayasvarasya kṛtsvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {24/67}          kṛtsvarasya ayam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {25/67}          ubhayoḥ caturthayoḥ yuktaḥ vipratiṣedhaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {26/67}          satiśiṣṭaḥ tarhi cusvaraḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {27/67}          katham .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {28/67}          cau iti ucyate .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {29/67}          yatra asya etat rūpam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {30/67}          ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {31/67}          tasmāt suṣthu ucyate na cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ iti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {32/67}          <V>vibhaktīṣatsvarāt kṛtsvaraḥ</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {33/67}          vibhaktisvarāt īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {34/67}          vibhaktisvarasya avakāśaḥ akṣaśauṇḍaḥ , strīśauṇḍaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {35/67}          kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {36/67}          iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {37/67}          kṛtsvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {38/67}          īṣatsvarasya avakāśaḥ , īṣatkaḍāraḥ , īṣatpiṅgalaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {39/67}          kṛtsvarasya saḥ eva .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {40/67}          iha ubhayam prāpnoti , īṣadbhedaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {41/67}          kṛtsvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {42/67}          <V>citsvarāt hārisvaraḥ</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {43/67}          citsvarāt hārisvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {44/67}          citsvarasya avakāśaḥ , calanaḥ , copanaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {45/67}          hārisvarasya avakāśaḥ , yājñikāśvaḥ , vaiyākaraṇahasī .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {46/67}          iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {47/67}          hārisvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {48/67}          <V>kṛtsvarāt ca</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {49/67}          kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {50/67}          kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {51/67}          hārisvarasya saḥ eva .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {52/67}          iha ubhayam prāpnoti , akṣahṛtaḥ , vāḍavahṛtaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {53/67}          hārisvaraḥ bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {54/67}          <V>na haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatavsya</V> .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {55/67}          na arthaḥ vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {56/67}          kim kāraṇam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {57/67}          haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatvasya .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {58/67}          yat ayam aharaṇe iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na kṛtsvaraḥ hārisvaram bādhate iti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {59/67}          na etat asti jñāpakam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {60/67}          anaḥ bhāvakarmavacanaḥ iti etasmin prāpte tata etat ucyate .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {61/67}          yadi evam sādhīyaḥ jñāpakam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {62/67}          kṛtsvarasya apavādaḥ anaḥ bhāvakarmavacanaḥ iti .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {63/67}          bādhakam kila bādhate kim punaḥ tam .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {64/67}          yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {65/67}          yuktasvarasya avakāśaḥ , govallavaḥ , aśvavallavaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {66/67}          kṛtsvarasya saḥ eva. iha ubhayam prāpnoti , gosaṅkhyaḥ , paśūsaṅkhyaḥ , aśvasaṅkhyaḥ .

(6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {67/67}          yuktasvaraḥ bhavati vipratiṣedhena .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {1/22}          upamānam iti kimartham .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {2/22}          śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam iti kṛtvā niyamaḥ ayam vijñāyeta .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {3/22}          tatra kaḥ doṣaḥ .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {4/22}          iha na syāt .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {5/22}          puṣphārī phalahārī .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {6/22}          upamānagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {7/22}          atha śabdārthagrahaṇam kimartham .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {8/22}          upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {9/22}          vṛkavañcī vṛkaprekṣī .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {10/22}       śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {11/22}       atha prakṛtigrahaṇam kimartham .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {12/22}       śabdārthaprakṛtiḥ eva yaḥ nityam tatra yathā syāt .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {13/22}       iha bhūt .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {14/22}       kokilabhivyāhārī .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {15/22}       atha evakāraḥ kimarthaḥ .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {16/22}       niyamārthaḥ .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {17/22}       na etat asti prayojanam .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {18/22}       siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamāṛthaḥ bhaviṣyati .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {19/22}       iṣṭataḥ avadhāraṇārthaḥ tarhi .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {20/22}       yathā evam vijñāyete : upamānam śabdārthaprakṛtau eva iti .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {21/22}       evam vijñāyīta : upamānam eva śabdārthaprakṛtau iti .

(6.2.80) P III.131.16 - 25 R IV.561 - 562 {22/22}       śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī vilambādhyāyī .

(6.2.82) P III.132.2 - 6 R IV.562 {1/7}   <V>je dīrghāt bahvacaḥ</V> .

(6.2.82) P III.132.2 - 6 R IV.562 {2/7}   je dīrghāntasya ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .

(6.2.82) P III.132.2 - 6 R IV.562 {3/7}   je dīrghāntasya ādiḥ udāttaḥ bhavati iti asya avakāśaḥ kuṭījaḥ , śamījaḥ .

(6.2.82) P III.132.2 - 6 R IV.562 {4/7}   anytāt pūrvam bahvacaḥ iti asya avakāśaḥ upasarajaḥ , mandurajaḥ .

(6.2.82) P III.132.2 - 6 R IV.562 {5/7}   iha ubhayam prāpnoti .

(6.2.82) P III.132.2 - 6 R IV.562 {6/7}   āmalakījaḥ , balabhījaḥ .

(6.2.82) P III.132.2 - 6 R IV.562 {7/7}   anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .

(6.2.91) P III.132.8 - 10 R IV.562 {1/3} <V>ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam</V> .

(6.2.91) P III.132.8 - 10 R IV.562 {2/3} ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam kartavyam .

(6.2.91) P III.132.8 - 10 R IV.562 {3/3} divodāsāya gāyata vadhryaśvāya dāśuṣe .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {1/14}  sarvagrahaṇam kimartham .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {2/14}  guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ , paramakṣṛṇa iti .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {3/14}  sarvagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {4/14}  atha guṇagrahaṇam kimartham .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {5/14}  sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ sarvarājataḥ iti .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {6/14}  guṇagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {7/14}  atha kārtsnyagrahaṇam kimartham .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {8/14}  sarvam guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām śvetaḥ sarvaśvetaḥ iti .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {9/14}  katham ca atra samāsaḥ .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {10/14}           ṣaṣṭhīsubantena samasyate iti .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {11/14}           guṇena na iti pratiṣedhaḥ prāpnoti .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {12/14}           <V>guṇāt tareṇa samāsaḥ taralopaḥ ca</V> .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {13/14}           guṇāt tareṇa samāsaḥ taralopaḥ ca vaktavyaḥ .

(6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {14/14}           sarveṣām śvetataraḥ sarvaśvetaḥ .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {1/10}            ayuktaḥ ayam nirdeśaḥ .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {2/10}            na hi uttarapadam nāma vṛddhiḥ asti .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {3/10}            katham tarhi nirdeśaḥ kartavyaḥ .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {4/10}            vṛddhimati uttarapade iti .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {5/10}            saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {6/10}            na kartavyaḥ .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {7/10}            na evam vijñāyate .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {8/10}            uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , uttarapadavṛddhau iti .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {9/10}            katham tarhi .

(6.2.105) P III.133.2 - 5 R IV.563 - 564 {10/10}          uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , uttarapadavṛddhau iti .

(6.2.106) P III.133.7 - 14 R IV.564 {1/8}          <V>bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ</V> .bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena .

(6.2.106) P III.133.7 - 14 R IV.564 {2/8}          bahuvrīhau viśvam sañjñāyām iti asya avakāśaḥ , viśvadevaḥ , viśvayaśāḥ .

(6.2.106) P III.133.7 - 14 R IV.564 {3/8}          sañjñāyām mitrājinayoḥ antaḥ iti asya avakāśaḥ kulamitram , kulājinam .

(6.2.106) P III.133.7 - 14 R IV.564 {4/8}          iha ubhayam prāpnoti viśvamitraḥ , viśvājinaḥ .

(6.2.106) P III.133.7 - 14 R IV.564 {5/8}          sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena .

(6.2.106) P III.133.7 - 14 R IV.564 {6/8}          <V>antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam</V> .

(6.2.106) P III.133.7 - 14 R IV.564 {7/8}          antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam kartavyam .

(6.2.106) P III.133.7 - 14 R IV.564 {8/8}          marudvṛdhaḥ suvayāḥ upatasthe .

(6.2.107-108) P III.133.16 - 20 R IV.564 {1/6}            <V>udarādibhyaḥ nañsubhyām</V> .

(6.2.107-108) P III.133.16 - 20 R IV.564 {2/6}            udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati vipratiṣedhena .

(6.2.107-108) P III.133.16 - 20 R IV.564 {3/6}            udarāśveṣuṣu kṣepe iti asya avakāśaḥ kuṇḍodaraḥ , ghaṭodaraḥ .

(6.2.107-108) P III.133.16 - 20 R IV.564 {4/6}            nañsubhyām iti asya avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ .

(6.2.107-108) P III.133.16 - 20 R IV.564 {5/6}            iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ .

(6.2.107-108) P III.133.16 - 20 R IV.564 {6/6}            nañsubhyām iti etat bhavati vipratiṣedhena .

(6.2.117) P III.133.22 - 134.3 R IV.565 {1/8}  <V>soḥ manasoḥ kapi</V> .

(6.2.117) P III.133.22 - 134.3 R IV.565 {2/8}  soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena .

(6.2.117) P III.133.22 - 134.3 R IV.565 {3/8}  soḥ manasī alomoṣasī iti etasya avakāśaḥ suśarmāṇam adhi nāvam ruheyam .

(6.2.117) P III.133.22 - 134.3 R IV.565 {4/8}  suśarmā asi supratiṣṭhānaḥ .

(6.2.117) P III.133.22 - 134.3 R IV.565 {5/8}  susrotāḥ , supayāḥ , suvarcāḥ .

(6.2.117) P III.133.22 - 134.3 R IV.565 {6/8}  kapi pūrvam iti asya avakāśaḥ ayavakaḥ .

(6.2.117) P III.133.22 - 134.3 R IV.565 {7/8}  iha ubhayam prāpnoti suśarmakaḥ , susrotakaḥ .

(6.2.117) P III.133.22 - 134.3 R IV.565 {8/8}  kapi pūrvam iti etat bhavati vipratiṣedhena .

(6.2.121) P III.134.5 - 9 R IV.565 {1/5} <V>pūrvādibhyaḥ kūlādīnām ādyudāttatvam</V> .

(6.2.121) P III.134.5 - 9 R IV.565 {2/5} pūrvādibhyaḥ kūlādīnām ādyudāttatvam bhavati vipratiṣedhena .

(6.2.121) P III.134.5 - 9 R IV.565 {3/5} paripratiupāpāḥ varyajānāhorātrāvayaveṣu iti asya avakāśaḥ paritrigatam , parisauvīram .

(6.2.121) P III.134.5 - 9 R IV.565 {4/5} kūlādīnām ādyudāttatvasya avakāśaḥ , atikūlam , anukūlam .

(6.2.121) P III.134.5 - 9 R IV.565 {5/5} iha ubhayam prāpnoti parikūlam , kūlādīnām ādyudāttatvam bhavati vipratiṣedhena .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {1/9}           <V>celarājyādibhyaḥ avyayam</V> .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {2/9}           celarājyādisvarāt  avyayayasvaraḥ bhavati vipratiṣedhena .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {3/9}           celarājyādisvarasya avakāśaḥ , bhāryācelam , putracelam , brāhmaṇarājyam .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {4/9}           avyayayasvarāvakāśaḥ , niṣkauśāmbiḥ , nirvārāṇasiḥ .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {5/9}           iha ubhayam prāpnoti kucelam , kurājyam .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {6/9}           saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {7/9}           na vaktavyaḥ .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {8/9}           iṣṭavācī paraśabdaḥ .

(6.2.126, 130) P III.134.12 - 17 R IV.565 {9/9}           vipratiṣedhe param yat iṣṭam tat bhavati .

(6.2.136) P III.19 - 21 R IV.566 {1/5}    <V>kuṇḍādyudāttatve tatsamudāyagrahaṇam</V> .

(6.2.136) P III.19 - 21 R IV.566 {2/5}    kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam .

(6.2.136) P III.19 - 21 R IV.566 {3/5}    vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam .

(6.2.136) P III.19 - 21 R IV.566 {4/5}    iha bhūt .

(6.2.136) P III.19 - 21 R IV.566 {5/5}    mṛtkuṇḍam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {1/52}    gatikārakopapadāt iti kimartham .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {2/52}    iha bhūt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {3/52}    paramam kārakam , paramakārakam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {4/52}    gatikārakopapadāt iti ucyamāne api tatra prāpnoti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {5/52}    etat hi kārakam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {6/52}    idam tarhi .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {7/52}    devadattasya kārakam , devadattakārakam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {8/52}    idam ca api udāharaṇam paramam kārakam , paramakārakam iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {9/52}    na etat kārakam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {10/52}  kārakaviśeṣaṇam etat .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {11/52}  yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam iti tāvat etat paramakārakam iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {12/52}  atha kṛdgrahaṇam kimartham .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {13/52}  iha bhūt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {14/52}  niṣkauśāmbiḥ , nivārāṇasiḥ iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {15/52}  ataḥ uttaram paṭhati <V>gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt</V> .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {16/52}  gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇam anarthakam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {17/52}  kim kāraṇam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {18/52}  anyasya uttarapadasya abhāvāt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {19/52}  na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {20/52}  kim kāraṇam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {21/52}  dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {22/52}  tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {23/52}  tatra antareṇa kṛdgrahaṇam kṛtaḥ eva bhaviṣyati .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {24/52}  nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ , nirvārāṇasiḥ iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {25/52}  yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati kriyāyogaḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {26/52}  <V>kṛtprakṛtau gatitvāt adhikāṛtham kṛdgrahaṇam</V> .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {27/52}  kṛtprakṛtau tarhi gatitvāt adhikāṛtham kṛdgrahaṇam kartavyam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {28/52}  kṛtprakṛtiḥ dhātuḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {29/52}  dhātum ca prati kriyāyogaḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {30/52}  tatra yatkriyāyuktāḥ tam prati iti iha eva syāt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {31/52}  praṇīḥ , unnīḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {32/52}  iha na syāt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {33/52}  praṇāyakaḥ , unnāyakaḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {34/52}  etat api na asti prayojanam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {35/52}  yatkriyāyuktāḥ iti na evam vijñāyate .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {36/52}  yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {37/52}  katham tarhi kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {38/52}  na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {39/52}  kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya bhaviṣyati .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {40/52}  nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {41/52}  eṣaḥ api hi kartṛviśiṣṭasya .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {42/52}  ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {43/52}  tasmāt kṛdgrahaṇam kartavyam .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {44/52}  yadi kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {45/52}  prapacatitarām , prajalpatitarām .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {46/52}  asati punaḥ kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate tarabantasya svārthe ām .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {47/52}  tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {48/52}  na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {49/52}  kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya bhaviṣyati .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {50/52}  nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {51/52}  eṣaḥ api dravyaviśiṣṭasya .

(6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {52/52}  katham kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {1/33}     kim samāsaya antaḥ udāttaḥ bhavati āhosvit uttarapadasya .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {2/33}     kutaḥ sandehaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {3/33}     ubhayam prakṛtam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {4/33}     tatra anyatarat śakyam viśeṣayitum .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {5/33}     kaḥ ca atra viśeṣaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {6/33}     <V>antodāttatvam samāsasya iti cet kapi upasaṅkhyānam</V> .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {7/33}     antodāttatvam samāsasya iti cet kapi upasaṅkhyānam kartavyam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {8/33}     idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api yathā syāt .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {9/33}     idamprathamakāḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {10/33}   astu tarhi uttarapadasya .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {11/33}   <V>uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam</V> .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {12/33}   uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {13/33}   anṛcaḥ , bahvṛcaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {14/33}   aparaḥ āha : uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {15/33}   ajñakaḥ , asvakaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {16/33}   kapi pūrvam iti asya apavādaḥ hrasvānte antyāt pūrvam iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {17/33}   tatra  hrasvānte antyāt pūrvaḥ udāttabhāvī na asti iti kṛtvā utsargeṇa antodāttatvam prāpnoti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {18/33}   <V>na kapi pūrvavacanam jñāpakam uttarapadānantodāttatvasya</V> .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {19/33}   na eṣaḥ doṣaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {20/33}   kim kāraṇam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {21/33}   yat ayam kapi pūrvam iti āha tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ bhavati iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {22/33}   <V>prakaraṇāt ca samāsāntodāttatvam</V> .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {23/33}   prakṛtam samāsagrahaṇam anuvartate .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {24/33}   kva prakṛtam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {25/33}   cau samāsasya iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {26/33}   nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {27/33}   na eṣaḥ doṣaḥ .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {28/33}   uttarapadagrahaṇam api prakṛtam anuvartate .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {29/33}   kva prakṛtam .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {30/33}   uttarapadādiḥ iti .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {31/33}   tatra evam abhisambandhaḥ kariṣyate .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {32/33}   nañsubhyām samāsasya antaḥ udāttaḥ bhavati .

(6.2.143) P III.136.8 -137.4 R IV.571 - 573 {33/33}   idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane uttarapadasya iti .

(6.2.148) P III.137.6 - 10 R IV.573 {1/9}          <V>kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ</V> .

(6.2.148) P III.137.6 - 10 R IV.573 {2/9}          kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ  vaktavyaḥ .

(6.2.148) P III.137.6 - 10 R IV.573 {3/9}          anāhataḥ nadati devadattaḥ .

(6.2.148) P III.137.6 - 10 R IV.573 {4/9}          <V>siddham tu ubhayaniyamāt</V> .

(6.2.148) P III.137.6 - 10 R IV.573 {5/9}          siddham etat .

(6.2.148) P III.137.6 - 10 R IV.573 {6/9}          katham .

(6.2.148) P III.137.6 - 10 R IV.573 {7/9}          ubhayaniyamāt .

(6.2.148) P III.137.6 - 10 R IV.573 {8/9}          ubhayataḥ niyamaḥ āśrayiṣyate .

(6.2.148) P III.137.6 - 10 R IV.573 {9/9}          kārakāt dattaśrutayoḥ eva āśiṣi. āśiṣi eva kārakāt dattaśrutayoḥ iti .

(6.2.165) P III.137.12 - 13 R IV.574 {1/3}        ṛṣipratiṣedhaḥ mitre</V> .

(6.2.165) P III.137.12 - 13 R IV.574 {2/3}        ṛṣipratiṣedhaḥ mitre vaktavyaḥ .

(6.2.165) P III.137.12 - 13 R IV.574 {3/3}        viśvāmitraḥ ṛṣiḥ .

(6.2.175) P III.137.15 - 138.4 R IV.574 {1/21}            kimartham bahoḥ nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta .

(6.2.175) P III.137.15 - 138.4 R IV.574 {2/21}            na evam śakyam .

(6.2.175) P III.137.15 - 138.4 R IV.574 {3/21}            uttarapadabhūmni iti vakṣyati .

(6.2.175) P III.137.15 - 138.4 R IV.574 {4/21}            tat bahoḥ eva yathā syāt .

(6.2.175) P III.137.15 - 138.4 R IV.574 {5/21}            nañsubhyām bhūt iti .

(6.2.175) P III.137.15 - 138.4 R IV.574 {6/21}            na etat asti prayojanam .

(6.2.175) P III.137.15 - 138.4 R IV.574 {7/21}            ekayoge api hi sati yasya uttarapadabhūmā asti tasya bhaviṣyati .

(6.2.175) P III.137.15 - 138.4 R IV.574 {8/21}            kasya ca asti .

(6.2.175) P III.137.15 - 138.4 R IV.574 {9/21}            bahoḥ eva .

(6.2.175) P III.137.15 - 138.4 R IV.574 {10/21}          idam tarhi prayojanam .

(6.2.175) P III.137.15 - 138.4 R IV.574 {11/21}          na guṇādayaḥ avyavāḥ iti vakṣyati .

(6.2.175) P III.137.15 - 138.4 R IV.574 {12/21}          tat bahoḥ eva yathā syāt .

(6.2.175) P III.137.15 - 138.4 R IV.574 {13/21}          nañsubhyām bhūt iti .

(6.2.175) P III.137.15 - 138.4 R IV.574 {14/21}          etat api na asti prayojanam .

(6.2.175) P III.137.15 - 138.4 R IV.574 {15/21}          ekayoge api sati yasya guṇādayaḥ avayavā santi tasya kasya ca santi .

(6.2.175) P III.137.15 - 138.4 R IV.574 {16/21}          bahoḥ eva .

(6.2.175) P III.137.15 - 138.4 R IV.574 {17/21}          ataḥ uttaram paṭhati <V>bahoḥ nañvat uttarapadādyudāttārtham</V> .

(6.2.175) P III.137.15 - 138.4 R IV.574 {18/21}          bahoḥ nañvat atideśaḥ kriayte uttarapadādyudāttārtham .

(6.2.175) P III.137.15 - 138.4 R IV.574 {19/21}          uttarapadasya ādyudāttatvam yathā syāt .

(6.2.175) P III.137.15 - 138.4 R IV.574 {20/21}          nañaḥ jaramaramitramṛtāḥ .

(6.2.175) P III.137.15 - 138.4 R IV.574 {21/21}          ajaraḥ , amaraḥ , bahujaraḥ , bahumitraḥ .

(6.2.177) P III.1386 - 11 R IV.575 {1/10}         <V>upasargāt svāṅgam dhruvam mukhasya antodāttatvāt</V> .

(6.2.177) P III.1386 - 11 R IV.575 {2/10}         mukhasya antodāttatvāt upasargāt svāṅgam dhruvam iti etat bhavati vipratiṣedhena .

(6.2.177) P III.1386 - 11 R IV.575 {3/10}         mukhāntodāttatvasya avakāśaḥ gauramukhaḥ , ślakṣṇamukhaḥ .

(6.2.177) P III.1386 - 11 R IV.575 {4/10}         upasargāt svāṅgam iti asya avakāśaḥ prasphik , prodaraḥ .

(6.2.177) P III.1386 - 11 R IV.575 {5/10}         iha ubhayam prāpnoti .

(6.2.177) P III.1386 - 11 R IV.575 {6/10}         pramukhaḥ .

(6.2.177) P III.1386 - 11 R IV.575 {7/10}         upasargāt svāṅgam iti etat bhavati vipratiṣedhena .

(6.2.177) P III.1386 - 11 R IV.575 {8/10}         kaḥ punaḥ viśeṣaḥ tena sati anena .

(6.2.177) P III.1386 - 11 R IV.575 {9/10}         sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ .

(6.2.177) P III.1386 - 11 R IV.575 {10/10}       avyayāt tasya pratiṣedhaḥ apavādaḥ .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {1/6}          kimartham idam ucyate na upasargāt svāṅgam dhruvam iti eva siddham .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {2/6}          <V>abheḥ mukham apāt ca adhruvārtham</V> .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {3/6}          adhruvārthaḥ ayam ārambhaḥ .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {4/6}          <V>abhuvrīhyartham </V> .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {5/6}          atha bahuvrīheḥ iti vartate .

(6.2.185 - 186) P III.138.14 - 18 R IV.576 {6/6}          abhuvrīhyarthaḥ ayam ārambhaḥ .

(6.2.187) P III.138.20 - 139.2 R IV.576 {1/4}  sphigapūtagrahaṇam kimartham na upasargāt svāṅgam dhruvam iti eva siddham .

(6.2.187) P III.138.20 - 139.2 R IV.576 {2/4}  <V>sphigapūtagrahaṇam ca</V> .

(6.2.187) P III.138.20 - 139.2 R IV.576 {3/4}  kim .

(6.2.187) P III.138.20 - 139.2 R IV.576 {4/4}  adhruvārtham abhuvrīhyartham eva .

(6.2.191) P III.139.4 - 6 R IV.576 {1/3} <V>ateḥ dhātulope</V> .

(6.2.191) P III.139.4 - 6 R IV.576 {2/3} ateḥ dhātulope iti vaktavyam .

(6.2.191) P III.139.4 - 6 R IV.576 {3/3} akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā śakvarī .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {1/37}    kim idam dvitribhyām mūrdhani akārāntagrahaṇam āhosvit nakārāntagrahaṇam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {2/37}    kaḥ ca atra viśeṣaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {3/37}    <V>dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam</V> .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {4/37}    dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam kartavyam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {5/37}    dvimūrdhā trimūrdhā .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {6/37}    astu tarhi nakārāntagrahaṇam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {7/37}    <V>nakārānte akārāntasya</V> .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {8/37}    nakārānte akārāntasya upasaṅkhyānam kartavyam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {9/37}    dvimūrdhaḥ , trimūrdhaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {10/37}  <V>udāttalopāt siddham</V> .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {11/37}  astu tarhi nakārāntagrahaṇam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {12/37}  antodāttatve kṛte lopaḥ udāttanivṛttisvareṇa siddham .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {13/37}  idam iha sampradhāryam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {14/37}  antodāttatvam kriyatām lopaḥ iti kim atra kartavyam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {15/37}  paratvāt lopaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {16/37}  evam tarhi idam iha sampradhāryam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {17/37}  antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {18/37}  paratvāt antodāttatvam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {19/37}  nityaḥ samāsāntaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {20/37}  kṛte api antodāttatve prāpnoti akṛte api .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {21/37}  antodāttatvam api nityam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {22/37}  kṛte api samāsānte prāpnoti akṛte api .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {23/37}  anityam antodāttatvam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {24/37}  na hi kṛte samāsānte prāpnoti .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {25/37}  paratvāt lopena bhavitavyam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {26/37}  yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {27/37}  na ca samāsāntaḥ eva antodāttatvasya nimittam hanti .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {28/37}  avaśyam lakṣaṇāntaram lopaḥ pratīkṣyaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {29/37}  ubhayoḥ nityayoḥ paratvāt antodāttatvam .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {30/37}  antodāttatve kṛte samāsāntaḥ , ṭilopaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {31/37}  ṭilope kṛte udāttanivṛttisvareṇa siddham .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {32/37}  yuktam punaḥ idam vicārayitum .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {33/37}  nan u anena asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {34/37}  yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {35/37}  eṣā samāsāntārthā vicāraṇā .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {36/37}  evam tarhi jñāpayati ācāryaḥ .

(6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {37/37}  vibhāṣā samāsāntaḥ bhavati iti .

(6.2.199) P III.140.8 - 13 R 579 - 580 {1/5}     atyalpam idam ucyate .

(6.2.199) P III.140.8 - 13 R 579 - 580 {2/5}     <V>parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante .

(6.2.199) P III.140.8 - 13 R 579 - 580 {3/5}     vyatayaḥ bahulam smṛtaḥ</V> .

(6.2.199) P III.140.8 - 13 R 579 - 580 {4/5}     <V>antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam</V> .

(6.2.199) P III.140.8 - 13 R 579 - 580 {5/5}     antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam kartavyam : tricakreṇa tribandhureṇa trivṛtā rathena .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License