Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {1/33} ekavat ca aluk bhavati iti vaktavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {2/33} kim prayojanam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {3/33} stokābhyām muktaḥ , stokebhyaḥ muktaḥ iti vigṛhya stokānmuktaḥ iti eva yathā syāt . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {4/33} <V>ekavadvcanam anarthakam</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {5/33} ekavadbhāvaḥ ca anarthakaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {6/33} dvibahvoḥ aluk kasmāt na bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {7/33} <V>dvibahuṣu asamāsaḥ</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {8/33} dvivacanabahuvacanānām asamāsaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {9/33} kim vaktavyam etat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {10/33} na hi anucyamānaṃ gaṃsyate . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {11/33} <V>uktam vā</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {12/33} kim uktam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {13/33} anabhidhānāt iti . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {14/33} tat ca avaśyam anabhidhānam āśrayitavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {15/33} <V>ekavadvacane hi goṣucare atiprasaṅgaḥ</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {16/33} ekavadvacane hi goṣucare atiprasaṅgaḥ syāt : goṣucaraḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {17/33} <V>varṣābhyaḥ ca je</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {18/33} varṣābhyaḥ ca je atiprasaṅgaḥ bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {19/33} varṣāsujaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {20/33} <V>apaḥ yoniyanmatiṣu ca</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {21/33} apaḥ yoniyanmatiṣu ca upasaṅkhyānam kartavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {22/33} <V>je care ca</V> . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {23/33} je care ca atiprasaṅgaḥ bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {24/33} yoni . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {25/33} apsuyoniḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {26/33} yat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {27/33} apsavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {28/33} mati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {29/33} apsumatiḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {30/33} je . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {31/33} apsujaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {32/33} care . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {33/33} apsucaraḥ gahvareṣṭhāḥ . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {1/7} <V>pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam</V> . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {2/7} pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam kartavyam . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {3/7} brāhmaṇācchaṃsī .<V> anyārthe ca</V> . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {4/7} anyārthe ca eṣā pañcamī draṣṭavyā . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {5/7} brāhmaṇāni śaṃsati iti brāhmaṇācchaṃsī . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {6/7} atha vā yuktaḥ eva atra pañcamyarthaḥ . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {7/7} brāhmaṇebhyaḥ gṛhītvā , āhṛtya āhṛtya śaṃsati iti brāhmaṇācchaṃsī . (6.3.3) P III.142.18 - 22 R IV.585 {1/6} <V>añjasaḥ upasaṅkhyānam</V> . (6.3.3) P III.142.18 - 22 R IV.585 {2/6} añjasaḥ upasaṅkhyānam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {3/6} añjasākṛtam . (6.3.3) P III.142.18 - 22 R IV.585 {4/6} <V>puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca</V> . (6.3.3) P III.142.18 - 22 R IV.585 {5/6} puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca upasaṅkhyānam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {6/6} puṃsānujaḥ , januṣāndhaḥ , vikṛtākṣaḥ . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {1/11} <V>ātmanaḥ ca pūraṇe</V> . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {2/11} ātmanaḥ ca pūraṇe upasaṅkhyānam kartavyam . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {3/11} ātmanāpañcamaḥ , ātmanādaśamaḥ . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {4/11} <V>anyārthe ca</V> . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {5/11} anyārthe ca eṣā tṛtīyā draṣṭavyā . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {6/11} ātmā pañcamaḥ asya ātmāpañcamaḥ . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {7/11} atha vā yuktaḥ eva atra tṛtīyārthaḥ . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {8/11} ātmanā kṛtam tat tasya yena asau pañcamaḥ . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {9/11} katham janārdanaḥ tu ātmacaturthaḥ eva iti . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {10/11} bahuvrīḥ ayam . (6.3.5) P III.143.2 - 8 R IV. 585 - 586 {11/11} ātmā caturthaḥ asya iti . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {1/14} <V>ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam</V> . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {2/14} ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {3/14} ātmanebhāṣaḥ , parasmaibhāṣaḥ . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {4/14} tat katham kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {5/14} yadi vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā vaiyākaraṇakhyāyām iti . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {6/14} atha hi vaiyākaraṇānām ākhyā vaiyākaraṇākhyā na arthaḥ upasaṅkhyānena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {7/14} yadi api vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā evam api na arthaḥ upasaṅkhyānena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {8/14} vacanāt bhaviṣyati . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {9/14} asti vacane prayojanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {10/14} kim . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {11/14} ātmanepadam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {12/14} nipātanāt etat siddham . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {13/14} kim nipātanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {14/14} anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {1/32} <V>hṛddyubhyām ṅeḥ upasaṅkhyānam</V> . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {2/32} hṛddyubhyām ṅeḥ upasaṅkhyānam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {3/32} hṛdispṛk , divispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {4/32} <V>anyārthe ca</V> . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {5/32} anyārthe ca eṣā saptamī draṣṭavyā . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {6/32} hṛdayam spṛśati iti hṛdispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {7/32} divam śprśati iti divispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {8/32} <V>haladantādhikāre goḥ upasaṅkhyānam</V> . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {9/32} haladantādhikāre goḥ upasaṅkhyānam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {10/32} gaviṣthiraḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {11/32} na kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {12/32} lukaḥ avādeśaḥ vipratiṣedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {13/32} luk kriyatām avādeśaḥ iti avādeśaḥ bhaviṣyati vipratiṣedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {14/32} avādeśe kṛte halantāt iti eva siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {15/32} <V>lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ</V> . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {16/32} lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {17/32} bhūmyām pāśaḥ , bhūmipāśaḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {18/32} <V>akaḥ ataḥ iti vā sandhyakṣarārtham</V> . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {19/32} evam tarhi aviśeṣeṇa saptamyāḥ alukam uktvā akaḥ ataḥ iti vakṣyāmi . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {20/32} tat niyamārtham bhaviṣyati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {21/32} akaḥ ataḥ iti eva bhavati na anyataḥ iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {22/32} tena sandhyakṣarāṇām siddham bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {23/32} sidhyati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {24/32} sūtram tarhi bhidyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {25/32} yathānyāsam eva astu . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {26/32} nanu ca uktam haladantādhikāre goḥ upasaṅkhyānam iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {27/32} na eṣaḥ doṣaḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {28/32} nipātanāt etat siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {29/32} kim nipātanam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {30/32} gaviṣṭhiraśabdaḥ vidādiṣu paṭhyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {31/32} asakṛt khalu api nipātanam kriyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {32/32} gaviyudhibhyā sthiraḥ iti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {1/31} kim iyam prāpte vibhāṣā āhosvit aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {2/31} katham ca prāpte katham ca aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {3/31} yadi sañjñāyām iti vartate tataḥ prāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {4/31} atha nivṛttam tataḥ aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {5/31} kaḥ ca atra viśeṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {6/31} <V>kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ</V> . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {7/31} kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {8/31} iha api prāpnoti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {9/31} avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {10/31} astu tarhi aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {11/31} <V>aprāpte samāsavidhānam</V> . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {12/31} yadi aprāpte samāsaḥ vidheyaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {13/31} prāpte punaḥ sati sañjñāyām iti eva samāsaḥ siddhaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {14/31} na eṣaḥ doṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {15/31} etat eva jñāpayati bhavati atra samāsaḥ iti yat ayam kāranāmni saptamyāḥ alukam śāsti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {16/31} yadi api tāvat jñāpakāt samāsaḥ syāt svaraḥ tu na sidhyati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {17/31} yat hi tat saptamīpūrvapadam prakṛtisvaram bhavati iti lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam tat . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {18/31} na eva atra anena svareṇa bhavitavyam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {19/31} kim tarhi saptamīhāriṇau dharmye aharaṇe iti anena atra svareṇa bhavitavyam .kim ca bhoḥ sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {20/31} loke ca kāranāma sañjñā . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {21/31} nanu ca uktam kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ iti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {22/31} na eṣaḥ doṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {23/31} <V>yogavibhāgāt siddham</V> . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {24/31} yogavibhāgaḥ kariṣyate . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {25/31} kāranāmni ca prācām , tataḥ halādau . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {26/31} halādau ca kāranāmni saptamyāḥ aluk bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {27/31} idam idānīm kimartham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {28/31} niyamārtham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {29/31} halādau eva kāranāmni na anyatra . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {30/31} kva mā bhūt . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {31/31} avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ . (6.3.11) P III.145.15 - 16 R IV.591 {1/3} <V>gurau antāt ca</V> . (6.3.11) P III.145.15 - 16 R IV.591 {2/3} gurau antāt ca iti vaktavyam . (6.3.11) P III.145.15 - 16 R IV.591 {3/3} anteguruḥ . (6.3.13) P III.145.18 - 146.2 {1/14} svāṅgagrahaṇam anuvartate utāho na . (6.3.13) P III.145.18 - 146.2 {2/14} kim ca ataḥ . (6.3.13) P III.145.18 - 146.2 {3/14} yadi anuvartate siddham hastebandhaḥ , hastabandhaḥ . (6.3.13) P III.145.18 - 146.2 {4/14} cakrebhandaḥ , cakrabandhaḥ iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {5/14} atha nivṛttam siddham cakrebhandaḥ , cakrabandhaḥ . (6.3.13) P III.145.18 - 146.2 {6/14} hastebandhaḥ , hastabandhaḥ iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {7/14} kim kāraṇam . (6.3.13) P III.145.18 - 146.2 {8/14} na insiddhabadhnātiṣu iti pratiṣedhaḥ prāpnoti . (6.3.13) P III.145.18 - 146.2 {9/14} na eṣaḥ doṣaḥ . (6.3.13) P III.145.18 - 146.2 {10/14} sarvatra eva atra uttarapadādhikare tatpuruṣed kṛti bahulam iti prāpte na insiddhabadhnātiṣu iti pratiṣedhaḥ ucyate . (6.3.13) P III.145.18 - 146.2 {11/14} tasmin nitye prāpte iyam vibhāṣā ārabhyate . (6.3.13) P III.145.18 - 146.2 {12/14} evam api na jñāyate kasmin viṣaye vibhāṣā kasmin viṣaye pratiṣedhaḥ iti . (6.3.13) P III.145.18 - 146.2 {13/14} ghañantasya idam bandhaśabdasya grahaṇam pratiṣedhe punaḥ dhātugrahaṇam . (6.3.13) P III.145.18 - 146.2 {14/14} ghañante vibhāṣā anyatra pratiṣedhaḥ . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {1/21} <V>tatpuruṣe kṛti bahulam akarmadhāraye</V> . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {2/21} tatpuruṣe kṛti bahulam iti atra akarmadhāraye iti vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {3/21} iha mā bhūt . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {4/21} parame kārake paramakārake iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {5/21} tat tarhi vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {6/21} na vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {7/21} bahulavacanāt na bhaviṣyati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {8/21} atha kimartham lugaluganukramaṇam kriyate na tatpuruṣe kṛti bahulam iti eva siddham . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {9/21} l<V>ugaluganukramaṇam bahulavacanasya akṛtsnatvāt</V> . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {10/21} lugaluganukramaṇam kriyate akṛtsnam bahulavacanam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {11/21} yadi akṛtsnam yat anena kṛtam akṛtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {12/21} evam tarhi na brūmaḥ akṛtsnam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {13/21} kṛtsnam ca kārakam ca sādhakam ca nirvartakam ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {14/21} yat ca anena kṛtam suktṛtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {15/21} kimartham tarhi lugaluganukramaṇam kriyate . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {16/21} udāharaṇabhūyastvāt . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {17/21} te khalu api vidhayaḥ suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {18/21} kevalam lakṣaṇam kevalaḥ prapañcaḥ vā na tathā kārakam bhavati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {19/21} avaśyam khalu asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā vā ekeṣām iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {20/21} sarvavedapāṛiṣadam hi idam śāstram . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {21/21} tatra na ekaḥ panthāḥ śakya āsthātum . (6.3.21) P III.146.18 - 147.7 R IV.594 {1/17} ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam</V> . (6.3.21) P III.146.18 - 147.7 R IV.594 {2/17} ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {3/17} vācoyuktiḥ , diśodaṇḍaḥ , paśyatoharaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {4/17} <V>āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam</V> . (6.3.21) P III.146.18 - 147.7 R IV.594 {5/17} āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {6/17} āmuṣyāyaṇaḥ , āmuṣyaputrikā . (6.3.21) P III.146.18 - 147.7 R IV.594 {7/17} āmuṣyakulikā iti ca vaktavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {8/17} āmuṣyakulikā . (6.3.21) P III.146.18 - 147.7 R IV.594 {9/17} <V>devānāmpriyaḥ iti ca</V> . (6.3.21) P III.146.18 - 147.7 R IV.594 {10/17} devānāmpriyaḥ iti ca upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {11/17} devānāmpriyaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {12/17} <V>śepapucchalāṅgūleṣu śunaḥ sañjñāyām</V> . (6.3.21) P III.146.18 - 147.7 R IV.594 {13/17} śepapucchalāṅgūleṣu śunaḥ sañjñāyām upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {14/17} śunaḥśephaḥ , śunaḥpucchaḥ , śunolāṅgūlaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {15/17} <V>divaḥ ca dāse</V> . (6.3.21) P III.146.18 - 147.7 R IV.594 {16/17} divaḥ ca dāse upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {17/17} divodāsāya gāyata . (6.3.23) P III.147.9 - 12 R IV.595 {1/5} <V>vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam</V> . (6.3.23) P III.147.9 - 12 R IV.595 {2/5} vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam kartavyam , vidyāsambandhebhyaḥ vidyāsambandheṣu yathā syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt , vyatikaraḥ mā bhūt . (6.3.23) P III.147.9 - 12 R IV.595 {3/5} atha eṣām vyatikareṇa bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {4/5} bāḍham bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {5/5} hotuḥputraḥ , pituḥantevāsī . (6.3.25.1) P III.147.14 - 18 R IV.595 {1/11} kva ayam nakāraḥ śrūyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {2/11} na kva cit śrūyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {3/11} lopaḥ asya bhavati nalopaḥ prātipadikasya iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {4/11} yadi na śrūyate kimartham uccāryate . (6.3.25.1) P III.147.14 - 18 R IV.595 {5/11} raparatvam mā bhūt iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {6/11} kriyamāṇe api vai nakāre raparatvam prāpnoti . (6.3.25.1) P III.147.14 - 18 R IV.595 {7/11} kim kāraṇam . (6.3.25.1) P III.147.14 - 18 R IV.595 {8/11} nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {9/11} na eṣaḥ doṣaḥ . (6.3.25.1) P III.147.14 - 18 R IV.595 {10/11} uḥ sthāne aṇ prasajymānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {11/11} kim tarhi aṇ ca anaṇ ca . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {1/42} katham punaḥ idam vijñāyate : ṛkārāntānām yaḥ dvandvaḥ iti āhosvit dvandve ṛkārasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {2/42} kaḥ ca atra viśeṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {3/42} ṛkārāntānām dvandve putre upasaṅkhyānam</V> . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {4/42} ṛkārāntānām dvandve putre upasaṅkhyānam kartavyam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {5/42} pitāputrau . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {6/42} <V>kāryī ca anirdiṣṭaḥ</V> . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {7/42} kāryī ca anirdiṣṭaḥ bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {8/42} ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {9/42} astu tarhi dvande ṛkārasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {10/42} <V>aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ</V> . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {11/42} aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {12/42} pitṛpitāmahau iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {13/42} astu tarhi ṛkārāntānām yaḥ dvandvaḥ iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {14/42} nanu ca uktam ṛkārāntānām dvandve putre upasaṅkhyānam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {15/42} na eṣaḥ doṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {16/42} putragrahaṇam api prakṛtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {17/42} kva prakṛtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {18/42} putre anyatarasyām iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {19/42} yadi tat anuvartate vibhāṣā svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {20/42} na eṣaḥ doṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {21/42} sambandham anuvartiṣyate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {22/42} ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {23/42} putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {24/42} ṛtaḥ vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {25/42} vibhāṣā svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {26/42} ānaṅ ṛtaḥ dvandve . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {27/42} putragrahaṇam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {28/42} ṣaṣṭhyāḥ ākrośe iti nivṛttam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {29/42} yat api ucyate kāryī ca anirdiṣṭaḥ iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {30/42} kāryī ca nirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {31/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {32/42} uttarapade iti vartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {33/42} ṅit ca ayam kriyate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {34/42} saḥ antareṇa api kāryinirdeśam ṛkārāntasya eva bhaviṣyati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {35/42} putre tarhi kāryī anirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {36/42} putre ca kāryī nirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {37/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {38/42} ṛkāragrahaṇam api prakṛtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {39/42} kva prakṛtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {40/42} ṛtaḥ vidyāyonisambandhebhyaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {41/42} tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {42/42} putre iti eṣā saptamī ṛtaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.3.26) P III.148.20 - 149.2 R IV.597 {1/11} <V>devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ</V> . (6.3.26) P III.148.20 - 149.2 R IV.597 {2/11} devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {3/11} vāyvagnī , agnivāyū . (6.3.26) P III.148.20 - 149.2 R IV.597 {4/11} <V>brahmaprajāpatyādīnām ca</V> . (6.3.26) P III.148.20 - 149.2 R IV.597 {5/11} brahmaprajāpatyādīnām ca pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {6/11} brahmaprajāpatī , śivavaiśravaṇau , skandviśākhau . (6.3.26) P III.148.20 - 149.2 R IV.597 {7/11} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {8/11} na vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {9/11} dvandve iti vartamāne punaḥ dvandragrahaṇasya etat prayojanam lokavedayoḥ yaḥ dvandvaḥ tatra yathā syāt . (6.3.26) P III.148.20 - 149.2 R IV.597 {10/11} kaḥ ca lokavedayoḥ dvandvaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {11/11} vede ye sahanirvāpanirdiṣṭāḥ na ca ete sahanirvāpanirdiṣṭāḥ . (6.3.28) P III.149.4 - 5 R IV.598 {1/3} <V>id vṛddhau viṣṇoḥ pratiṣedhaḥ</V> . (6.3.28) P III.149.4 - 5 R IV.598 {2/3} id vṛddhau viṣṇoḥ pratiṣedhaḥ vaktavyaḥ . (6.3.28) P III.149.4 - 5 R IV.598 {3/3} āgnāvaiṣṇavam carum nirvapet . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {1/5} kim nipātyate . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {2/5} pūrvapadottarapadayoḥ ṛkārasya arārau nipātyete . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {3/5} mātarapitarau bhojayataḥ . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {4/5} mātarapitarau ānaya . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {5/5} a mā gantām pitarāmātarā ca a mā somaḥ amṛtatvaya gamyāt . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {1/20} bhāṣitapuṃskāt iti katham idam vijñāyate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {2/20} samānāyām ākṛtau yat bhāṣitapuṃskam āhosvit kva cit bhāṣitapuṃskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {3/20} kim ca ataḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {4/20} yadi vijñāyate samānāyām ākṛtau yat bhāṣitapuṃskam iti garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti atra na prāpnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {5/20} atha vijñāyate kva cit bhāṣitapuṃskam iti droṇībhāryaḥ , kuṭībhāryaḥ , pātrībhāryaḥ atra api prāpnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {6/20} astu samānāyām ākṛtau yat bhāṣitapuṃskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {7/20} katham garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {8/20} kartavyaḥ atra yatnaḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {9/20} atha kimartham ūṅaḥ pṛthak pratiṣedhaḥ ucyate na yatra eva anyaḥ pratiṣedhaḥ tatra eva ayam ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {10/20} na kopadhāyāḥ iti uktvā tataḥ ūṅaḥ ca iti ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {11/20} tatra api ayam arthaḥ dviḥ pratiṣedhaḥ na vaktavyaḥ bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {12/20} na evam śakyam . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {13/20} paṭhiṣyati hi ācāryaḥ puṃvat karmadhāraye pratiṣiddhārtham iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {14/20} saḥ puṃvadbhāvaḥ yathā iha bhavati : kārikā vṛndārikā kārakavṛndārikā iti evam iha api syāt : brahmabandhūḥ vṛndārikā brahmabandūvṛndārikā iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {15/20} atha pṛthak pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ ārambhaḥ kasmāt eva atra na bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {16/20} pṛthakpratiṣedhavacanasāmarthyāt . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {17/20} atha vā anūṅ iti tatra anuvartiṣyate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {18/20} atha vā na ayam prasajyapratiṣedhaḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {19/20} kim tarhi paryudāsaḥ ayam yat anyat anūṅ iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {20/20} saḥ ca pratiṣedhāṛthaḥ ārambhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {1/162} kim punaḥ idam puṃvadbhāve strīgrhaṇam strīpratyayagrahaṇam āhosvit strīśabdgrahaṇam āhosvit stryarthagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {2/162} kaḥ ca atra viśeṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {3/162} <V>puṃvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhavijñānam</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {4/162} puṃvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhaḥ ayam vijñāyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {5/162} kasya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {6/162} strīpratyayasya pratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {7/162} kim ucyate strīpratyayasya pratiṣedhaḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {8/162} na punaḥ anyat api kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {9/162} anārambhāt puṃsi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {10/162} na hi kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {11/162} tatra kim anyat śakyam vijñātum anyat ataḥ strīpratyayapratiṣedhāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {12/162} katham punaḥ puṃvat iti anena strīpratyayasya pratiṣedhaḥ śakyaḥ vijñātum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {13/162} vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {14/162} tat yathā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {15/162} uśīnaravat madreṣu yavāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {16/162} santi na santi iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {17/162} mātṛvat asyāḥ kalāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {18/162} santi na santi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {19/162} evam iha api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {20/162} yathā puṃsaḥ strīpratyayaḥ na bhavati evam samānādhikaraṇe uttarapade bhāṣitapuṃskasya na bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {21/162} <V>prātipadikasya ca pratyāpattiḥ</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {22/162} prātipadikasya ca pratyāpattiḥ vaktavyā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {23/162} enī bhāryā asya , etabhāryaḥ , śyetabhāryaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {24/162} puṃvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {25/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {26/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {27/162} tasya anivṛttatvāt kena naśabdaḥ na śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {28/162} striyām iti ucyamānaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {29/162} <V>sthānivatprasaṅgaḥ ca</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {30/162} sthānivabhāvaḥ ca prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {31/162} paṭvībhārā asya paṭubhāryaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {32/162} puṃvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {33/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {34/162} tasya sthānivabhāvāt yaṇādeśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {35/162} kimartham idam ubhayam ucyate na prātipadikasya ca pratyāpattiḥ iti eva sthānivabhāvaḥ api coditaḥ syāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {36/162} purastāt idam ācāryeṇa dṛṣṭam sthānivatprasaṅgaḥ ca iti tat paṭhitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {37/162} tataḥ uttarakālam idam dṛṣṭam prātipadikasya ca pratyāpattiḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {38/162} tat api paṭhitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {39/162} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {40/162} <V>vataṇḍyādiṣu puṃvadvacanam</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {41/162} vataṇḍyādiṣu puṃvadbhāvaḥ vaktavyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {42/162} ke punaḥ vataṇḍyādayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {43/162} lugalugastrīviṣayadvistrīpratyayāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {44/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {45/162} gārgyaḥ vṛndārikā gargavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {46/162} puṃvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {47/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {48/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {49/162} tasya anivṛttatvāt kena yaśabdaḥ na śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {50/162} astriyām iti hi luk ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {51/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {52/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {53/162} vataṇḍī vṛndārikā vātaṇḍyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {54/162} puṃvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {55/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {56/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {57/162} tasya anivṛttatvāt luk striyām vataṇḍāt iti yakārasya luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {58/162} yadi punaḥ ayam īkāre eva luk ucyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {59/162} tat īkāragrahaṇam kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {60/162} na kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {61/162} kriyate nyāse eva . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {62/162} praśliṣṭanirdeśaḥ ayam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {63/162} strī , ī strī , striyām . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {64/162} īkāravidhau vai apratyayakasya pāṭhaḥ kriyate vataṇḍa iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {65/162} śārṅgaravādau sapratyayakasya pāṭhaḥ kariṣyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {66/162} saḥ vai sapratyayakasya pāṭhaḥ kartavyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {67/162} antaraṅgatvāt ca luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {68/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {69/162} astrīviṣaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {70/162} kauṇḍīvṛsī vṛndārikā kauṇḍīvṛsyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {71/162} puṃvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {72/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {73/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {74/162} tasya anivṛttatvāt kena yaśabdaḥ śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {75/162} astriyām iti hi ñyaḥ vidhīyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {76/162} astrīviṣaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {77/162} dvistrīpratyaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {78/162} gārgyāyaṇī vṛndārikā gārgyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {79/162} atra puṃvadbhāvaḥ na prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {80/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {81/162} bhāṣitapuṃskāt anūṅaḥ samānādhikaraṇe uttarapade puṃvadbhāvaḥ bhavati iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {82/162} yaḥ ca atra bhāṣitapuṃskāt anūṅ na asau uttarapade yaḥ ca uttarapade na asau bhāṣitapuṃskāt anūṅ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {83/162} astu tarhi strīśabdagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {84/162} <V>strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {85/162} strīśabdasya puṃśabdātideśaḥ iti cet sarvasya strīśabdasya puṃśabdātideśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {86/162} asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {87/162} teṣām kālikāḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {88/162} kālikāvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {89/162} aṅgārakavṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {90/162} kṣemavṛddhayaḥ kṣatriyāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {91/162} teṣām tanukeśyaḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {92/162} tanukeśīvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {93/162} kṣemavṛddhivṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {94/162} haṃsasya varaṭā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {95/162} kacchapasya ḍulī . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {96/162} ṛśyasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {97/162} aśvasya vaḍavā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {98/162} puruṣasya yoṣit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {99/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {100/162} aviśeṣāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {101/162} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṃśabdātideśaḥ bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {102/162} anupādīyamāne viśeṣe sarvatra prasaṅgaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {103/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {104/162} <V>bhāṣitapuṃskānupapattiḥ ca</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {105/162} hyarthe ca ayam caḥ paṭhitaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {106/162} sarvaḥ hi śabdaḥ bhāṣitapuṃskāt paraḥ śakyaḥ kartum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {107/162} astu tarhi arthagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {108/162} <V>arthātideśe vipratiṣedhānupapattiḥ</V> . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {109/162} arthātideśe vipratiṣedhaḥ na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {110/162} paṭhiṣyati hi ācāryaḥ vipratiṣedham puṃvadbhāvāt hrasvatvam khidghādikeṣu iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {111/162} saḥ vipratiṣedhaḥ na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {112/162} dvikāryayogaḥ hi nāma vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {113/162} śabdasya hrasvatvam arthasya puṃvadbhāvaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {114/162} kim ca sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {115/162} sarvasya strīśabdasya puṃśabdātideśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {116/162} asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {117/162} teṣām kālikāḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {118/162} kālikāvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {119/162} aṅgārakavṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {120/162} kṣemavṛddhayaḥ kṣatriyāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {121/162} teṣām tanukeśyaḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {122/162} tanukeśīvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {123/162} kṣemavṛddhivṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {124/162} haṃsasya varaṭā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {125/162} kacchapasya ḍulī . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {126/162} ṛśyasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {127/162} aśvasya vaḍavā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {128/162} puruṣasya yoṣit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {129/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {130/162} aviśeṣāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {131/162} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṃśabdātideśaḥ bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {132/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {133/162} bhāṣitapuṃskānupapattiḥ hi bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {134/162} na hi arthen paurvāparyam asti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {135/162} ayam tāvat adoṣaḥ yat ucyate arthātideśe vipratiṣedhānupapattiḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {136/162} na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {137/162} kim tarhi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {138/162} asambhavaḥ api . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {139/162} saḥ ca atra asti asambhavaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {140/162} kaḥ asambhavaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {141/162} puṃvadbhāvaḥ abhinirvartamānaḥ hrasvatvasya nimittam vihanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {142/162} hrasvatvam abhinirvartamānam puṃvadbhāvam bādhate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {143/162} sati asambhave yuktaḥ vipratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {144/162} ayam tarhi doṣaḥ sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {145/162} tasmāt astu saḥ eva madhyamaḥ pakṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {146/162} nanu ca uktam strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {147/162} na eṣaḥ doṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {148/162} samāsanirdeśaḥ ayam : bhāṣitapuṃskāt anūṅ yasmin saḥ ayam bhāṣitapuṃskādanūṅ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {149/162} yadi evam luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {150/162} nipātanāt na bhaviṣyati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {151/162} atha vā aluk prakṛtaḥ saḥ anuvartiṣyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {152/162} katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam śakyam vijñātum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {153/162} nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {154/162} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {155/162} tathā hi arthaḥ gamyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {156/162} tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {157/162} na asau loṣṭam ānīya kṛtī bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {158/162} evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin ūṅsadṛśe kāryam vijñāyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {159/162} kim ca anyat anūṅ ūṅsadṛśam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {160/162} strīpratyayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {161/162} evam api iḍabiḍ vṛndārikā , aiḍabiḍvṛndārikā , pṛth vṛndārikā , pārthavṛndārikā , darat vṛndārikā , dāradavṛndārikā , uśik vṛndārikā , auśijavṛndārikā , atra puṃvadbhāvaḥ na prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {162/162} kartavyaḥ atra yatnaḥ . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {1/11} atha iha katham bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {2/11} paṭvīmṛdvyau bhārye asya paṭvīmṛdubhāryaḥ , āhosvit paṭumṛdubhāryaḥ iti . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {3/11} paṭvīmṛdubhāryaḥ iti bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {4/11} puṃvadbhāvaḥ kasmāt na bhavati . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {5/11} bhāṣitapuṃskāt iti ucyate . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {6/11} nanu ca bhoḥ paṭuśabdaḥ mṛduśabdaḥ puṃsi bhāṣyete . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {7/11} samānāyām ākṛtau yat bhāṣitapuṃskam ākṛtyantare ca etau bhāṣitapuṃskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {8/11} samānāyām ākṛtau api etau bhāṣitapuṃskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {9/11} katham . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {10/11} ārabhyate matublopaḥ . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {11/11} evam tarhi bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade kṛtaḥ tasya puṃvadbhāvaḥ yasya ca akṛtaḥ na asau bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade . (6.3.34.4) P III.154.1 - 4 R IV.610 {1/7} <V>pūraṇyām pradhānapūraṇīgrahaṇam</V> . (6.3.34.4) P III.154.1 - 4 R IV.610 {2/7} pūraṇyām pradhānapūraṇīgrahaṇam kartavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {3/7} iha mā bhūt . (6.3.34.4) P III.154.1 - 4 R IV.610 {4/7} kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {5/7} atha iha katham bhavitavyam kalyāṇī pañcamī āsām rātrīṇām iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {6/7} kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {7/7} rātrayaḥ atra pradhānam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {1/68} iha ke cit tasilādayaḥ ā kṛtvasucaḥ paṭhyante yeṣu puṃvadbhāvaḥ na iṣyate ke cit ca anyatra paṭhyante yeṣu puṃvadbhāvaḥ iṣyate . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {2/68} tatra kim nyāyyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {3/68} parigaṇanam kartavyam .<V> tasilādī tratasau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {4/68} tratasau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {5/68} tasyām śālāyām vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {6/68} tatra vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {7/68} tasyāḥ , tataḥ , yasyām , yatra, yasyāḥ , yataḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {8/68} <V>taratamapau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {9/68} taratamapau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {10/68} darśanīyatarā darśanīyatamā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {11/68} <V>caraḍjātīyarau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {12/68} caraḍjātīyarau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {13/68} paṭucarī , paṭujātīyā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {14/68} <V>kalpabdeśīyarau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {15/68} kalpabdeśīyarau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {16/68} darśanīyakalpā , darśanīyadeśīyā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {17/68} <V>rūpappāśapau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {18/68} rūpappāśapau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {19/68} darśanīyarūpā , darśanīyapāśā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {20/68} <V>thamthālau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {21/68} thamthālau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {22/68} kayā ākṛtyā katham , yayā yathā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {23/68} <V>dārhilau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {24/68} dārhilau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {25/68} tasyām velāyām , tadā , tarhi .<V> tilthyanau</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {26/68} tilthyanau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {27/68} vṛkī vṛkatiḥ , ajathyā yūthiḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {28/68} <V>śasi bahvalpārthasya</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {29/68} śasi bahvalpārthasya puṃvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {30/68} bahvībhyaḥ dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {31/68} bahuśaḥ dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {32/68} alpaśaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {33/68} <V>tvataloḥ guṇavacanasya</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {34/68} tvataloḥ guṇavacanasya puṃvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {35/68} paṭvyāḥ bhāvaḥ paṭutvam , paṭutā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {36/68} guṇavacanasya iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {37/68} kaṭhyāḥ bhāvaḥ kaṭhītvam , kaṭhītā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {38/68} <V>bhasya aḍhe taddhite</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {39/68} bhasya aḍhe taddhite puṃvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {40/68} hastinīnām samūhaḥ hāstikam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {41/68} aḍhe iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {42/68} śyaineyaḥ , rauhiṇeyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {43/68} yadi aḍhe iti ucyate , agnāyī devatā asya , āgneyaḥ sthālīpākaḥ , atra na prāpnoti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {44/68} iha ca prāpnoti , kauṇḍinyaḥ , sāpatnaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {45/68} yadi punaḥ anapatye iti ucyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {46/68} na evam śakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {47/68} iha hi na syāt . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {48/68} gārgyāyaṇyāḥ apatyam māṇavakaḥ gārgaḥ jālmaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {49/68} astu tarhi aḍhe iti eva . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {50/68} katham kauṇḍinyaḥ , sāpatnaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {51/68} kauṇḍinye nipātanāt siddham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {52/68} kim nipātanam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {53/68} āgastyakauṇḍinyayoḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {54/68} sāpatnaśabdaḥ prakṛtayataram . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {55/68} [R 613: sāpatnaḥ prakṛtyantatatvāt . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {56/68} sāpatnaśabdaḥ prakṛtayataram asti .] katham agnāyī devatā asya sthālīpākasya , āgneyaḥ sthālīpākaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {57/68} astu tarhi anapatye iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {58/68} katham gārgaḥ jālmaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {59/68} gārgāgneyau na saṃvadete . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {60/68} kartavyaḥ atra yatnaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {61/68} ṭhakchasoḥ ca</V> . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {62/68} ṭhakchasoḥ ca puṃvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {63/68} bhavatyāḥ chātrāḥ , bhāvatkāḥ , bhavadīyāḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {64/68} ṭhaggrahaṇam kimartham na ike kṛte ajādau iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {65/68} na evam śakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {66/68} ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {67/68} ajādilakṣaṇe hi māthikādivat prasajyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {68/68} tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . (6.3.36) P III.156.2 - 6 R IV.614 {1/7} maningrahaṇam kimartham . (6.3.36) P III.156.2 - 6 R IV.614 {2/7} <V>māningrahaṇam astryartham asamānādhikaraṇārtham ca</V> . (6.3.36) P III.156.2 - 6 R IV.614 {3/7} māningrahaṇam kriyate astryartham asamānādhikaraṇārtham ca . (6.3.36) P III.156.2 - 6 R IV.614 {4/7} astryartham tāvat . (6.3.36) P III.156.2 - 6 R IV.614 {5/7} darśanīyām manyate devadattaḥ yajñadattām darśanīyamānī ayam asyāḥ . (6.3.36) P III.156.2 - 6 R IV.614 {6/7} asamānādhikaraṇārtham . (6.3.36) P III.156.2 - 6 R IV.614 {7/7} darśanīyām manyate devadattā yajñadattām darśanīyamāninī iyam asyāḥ . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {1/16} kim idam evamādi anukramaṇam ādyasya yogasya viṣaye āhosvit puṃvadbhāvamātrasya . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {2/16} kim ca ataḥ . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {3/16} yadi ādyasya yogasya viṣaye mādhyamkīyaḥ , śālūkikīyaḥ , atra na prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {4/16} vidhīḥ api atra na sidhyati . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {5/16} kim kāraṇam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {6/16} bhāṣitapūṃśkāt anūṅ iti ucyate . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {7/16} na hi etat bhavati bhāṣitapūṃśkāt anūṅ . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {8/16} idam tarhi vilepikāyāḥ dharmyam vailepikam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {9/16} vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {10/16} atha puṃvabhāvamātrasya viṣaye hastinīnām samūhaḥ hāstikam , jātilakṣaṇaḥ puṃvabhāvapratiṣedhaḥ prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {11/16} evam tarhi na kopadhāyāḥ iti eṣaḥ yogaḥ puṃvabhāvamātrasya uttaram evamādi anukramaṇam ādyasya yogasya viṣaye . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {12/16} <V>na kopadhapratiṣedhe taddhitavugrahaṇam</V> . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {13/16} na kopadhapratiṣedhe taddhitavugrahaṇam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {14/16} taddhitasya yaḥ kakāraḥ voḥ ca yaḥ kakāraḥ tasya grahaṇam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {15/16} iha mā bhūt . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {16/16} pākabhāryaḥ , bhekabhāryaḥ . (6.3.40) P III.156.19 - 157.2 R IV.616 {1/5} <V>svāṅgāt ca ītaḥ amānini</V> . (6.3.40) P III.156.19 - 157.2 R IV.616 {2/5} svāṅgāt ca ītaḥ amānini iti vaktavyam iha api yathā syāt . (6.3.40) P III.156.19 - 157.2 R IV.616 {3/5} dīrghamukhamānī , ślakṣṇamukhamāninī . (6.3.40) P III.156.19 - 157.2 R IV.616 {4/5} yadi amānini iti ucyate dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati . (6.3.40) P III.156.19 - 157.2 R IV.616 {5/5} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {1/19} kimartham idam ucyate . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {2/19} <V>puṃvat karmadhāraye pratiṣiddhārtham</V> . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {3/19} pratiṣiddhāṛthaḥ ayam ārambhaḥ . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {4/19} na kopadhāyāḥ iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {5/19} tatra api puṃvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {6/19} kārikā vṛndārikā kārakavṛndārikā kārakajātīyā kārakadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {7/19} sañjñāpūraṇayoḥ ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {8/19} tatra api puṃvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {9/19} dattā vṛndārikā dattavṛndārikā dattajātīyā dattadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {10/19} pañcamī vṛndārikā pañcamavṛndārikā pañcamajātīyā pañcamadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {11/19} vṛddhinimittasya iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {12/19} tatra api puṃvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {13/19} sraughnī vṛndārikā sraughnavṛndārikā sraughnajātīyā sraughnadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {14/19} svāṅgāt ca ītaḥ amānini iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {15/19} tatra api puṃvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {16/19} ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {17/19} jāteḥ ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {18/19} tatra api puṃvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {19/19} kaṭhī vṛndārikā kaṭhavṛndārikā kaṭhajātīyā kaṭhadeśīyā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {1/21} <V>kukkuṭyādīnām aṇḍādiṣu puṃvadvacanam</V> . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {2/21} kukkuṭyādīnām aṇḍādiṣu puṃvadbhāvaḥ vaktavyaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {3/21} kukkuṭyāḥ aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ kākaśāvaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {4/21} <V>na vā astrīpūrvapadavivakṣitatvāt</V> . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {5/21} na vā vaktavyam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {6/21} kim kāraṇam astrīpūrvapadavivakṣitatvāt . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {7/21} na atra strīpūrvapadam vivakṣitam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {8/21} kim tarhi . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {9/21} astrīpūrvapadam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {10/21} ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {11/21} yadi api tāvat atra etat śakyate vaktum iha tu katham . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {12/21} mṛgyāḥ kṣīram mṛghakṣīram iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {13/21} atra api na vā astrīpūrvapadavivakṣitatvāt iti eva . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {14/21} katham punaḥ sataḥ nāma avāvivakṣā syāt . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {15/21} sataḥ api avivakṣā bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {16/21} tat yathā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {17/21} alomikā eḍakā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {18/21} anudarā kanyā iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {19/21} asataḥ ca vivakṣā bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {20/21} samudraḥ kuṇḍikā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {21/21} vindhyaḥ vardhitakam iti . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {1/33} <V>agneḥ īttvāt varuṇasya vṛddhiḥ vipratiṣedhena</V> . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {2/33} agneḥ īttvāt varuṇasya vṛddhiḥ bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {3/33} agneḥ īttvasya avakāśaḥ , agnīṣomau . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {4/33} varuṇasya vṛddheḥ avakāśaḥ , vāyuvāruṇam . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {5/33} iha ubhayam prāpnoti , āgnivāruṇīm anaḍvāhīm ālabheta . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {6/33} varuṇasya vṛddhiḥ bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {7/33} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {8/33} dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {9/33} katham . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {10/33} agneḥ īttvam varuṇasya vṛddhiḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {11/33} na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {12/33} kim tarhi . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {13/33} asambhavaḥ api . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {14/33} saḥ ca atra asti asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {15/33} kaḥ asau asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {16/33} agneḥ īttvam abhinirvartamanam varuṇasya vṛddhim bādhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {17/33} varuṇasya vṛddhiḥ abhinirvartamanā agneḥ īttvam bādhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {18/33} eṣaḥ asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {19/33} sati asambhave yuktaḥ vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {20/33} <V>pūṃvadbhāvāt hrasvatvam khidghādiṣu</V> . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {21/33} pūṃvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {22/33} pūṃvadbhāvasya avakāśaḥ , paṭubhāryaḥ , mṛdubhāryaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {23/33} khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ , hariṇimmanyaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {24/33} iha ubhayam prāpnoti , kālimmanyā , hariṇimmanyā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {25/33} ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā , nartakitamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {26/33} pūṃvadbhāvasya avakāśaḥ , darśanīyatarā , darśanīyatamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {27/33} iha ubhayam prāpnoti , paṭvitarā , paṭvitamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {28/33} ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {29/33} pūṃvadbhāvasya avakāśaḥ , dāradikā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {30/33} iha ubhayam prāpnoti , paṭvikā , mṛdvikā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {31/33} hrasvatvam bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {32/33} atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {33/33} sakṛt gatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {1/28} ṅīgrahaṇam kimartham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {2/28} anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , atra api prasajyeta . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {3/28} na etat asti prayojanam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {4/28} bhāṣitapuṃskāt iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {5/28} evam api dattātarā guptātarā , atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {6/28} ītaḥ iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {7/28} evam api grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {8/28} striyām iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {9/28} evam api grāmaṇītarā , senāṇītarā atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {10/28} striyāḥ striyām iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {11/28} śeṣaprakḷptyartham tarhi ṅīgrahaṇam kartavyam , nadyāḥ śeṣasya anyatarasyām iti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {12/28} kaḥ śeṣaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {13/28} āṅīca yā nadī ṅyantam ca yat ekāc . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {14/28} antareṇa api ṅīgrahaṇam kḷptaḥ śeṣaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {15/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {16/28} ītaḥ iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {17/28} anīt ca yā nadī , īdantam ca yat ekāc . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {18/28} śeṣagrahaṇam ca api śakyam akartum . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {19/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {20/28} aviśeṣeṇa ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {21/28} tasya anekācaḥ nityam hrasvatvam apavādaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {22/28} tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {23/28} yadi evam lakṣmitarā tantritarā iti na sidhyati . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {24/28} lakṣmītarā tantrītarā iti prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {25/28} iṣṭam eva etad saṅgṛhītam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {26/28} lakṣmītarā tantrītarā iti eva bhavitavyam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {27/28} evam hi saunāgāḥ paṭhanti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {28/28} ghādiṣu nadyāḥ hrasvatve kṛnnadyāḥ pratiṣedhaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {1/32} iha kasmāt na bhavati , amahān mahān sampannaḥ mahadbhūtaḥ candramāḥ iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {2/32} <V>anyaprakṛtiḥ tu amahān mahatprakṛtau mahān mahati eva </V>. anyaḥ mahān . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {3/32} anyaḥ mahān bhūtaprakṛtau vartate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {4/32} mahān mahati eva . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {5/32} <V>tasmāt āttvam na syāt </V>. tasmāt āttvam na bhaviṣyati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {6/32} <V>puṃvattvam tu katham bhavet atra</V> . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {7/32} puṃvadbhāvaḥ api tarhi na prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {8/32} amahatī mahatī sampannā mahadbhūtā brāhmaṇī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {9/32} evam tarhi <V>amahati mahān hi vṛttaḥ tadvācī ca atra bhūtaśabdaḥ ayam</V> . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {10/32} amahati hi mahacchabdaḥ vartate tadvācī ca atra bhūtaśabdaḥ prayujyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {11/32} kiṃvācī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {12/32} mahadvācī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {13/32} <V>tasmāt sidhyati puṃvat </V>. tasmāt sidhyati puṃvadbhāvaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {14/32} yadi evam āttvam api prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {15/32} mahadbhūtaḥ candramāḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {16/32} <V>nivartyam āttvam tu manyante</V> . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {17/32} āttvam api prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {18/32} na eṣaḥ doṣaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {19/32} <V>yaḥ tu mahataḥ pratipadam samāsaḥ uktaḥ tadāśrayam hi āttvam kartavyam manyante na lakṣaṇena lakṣaṇoktaḥ ca ayam </V>. evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ samāsaḥ vihitaḥ tasya grahaṇam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {20/32} lakṣaṇoktaḥ ca ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {21/32} iha api tarhi na prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {22/32} mahān bāhuḥ asya mahābāhuḥ iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {23/32} <V>śeṣavacanāt tu yaḥ asau pratyārambhāt kṛtaḥ bahuvrīhiḥ tasmāt sidhyati tasmin</V> . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {24/32} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe iti āha tena pratipadam bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {25/32} <V>pradhānataḥ vā yataḥ vṛttiḥ</V> . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {26/32} atha vā gauṇamukhyayoḥ mukhye kāryasampratyayaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {27/32} tat yathā gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {28/32} katham tarhi bāhīke vṛddhyāttve bhavataḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {29/32} gauḥ tiṣṭhati , gām ānaya iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {30/32} arthāśraye etat evam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {31/32} yat hi śabdāśrayam śabdamātre tat bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {32/32} śabdāśraye ca vṛddhyāttve . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {1/13} <V>mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam puṃvadvacanam ca asamānādhikaraṇārtham</V> . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {2/13} mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam kartavyam puṃvadbhāvaḥ ca asamānādhikaraṇārthaḥ kartavyaḥ . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {3/13} mahatyāḥ ghāsaḥ mahāghāsaḥ , mahatyāḥ karaḥ mahākaraḥ , mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {4/13} <V>aṣṭanaḥ kapāle haviṣi</V> . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {5/13} aṣṭanaḥ kapāle haviṣi upasaṅkhyānam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {6/13} aṣṭākapālam carum nirvapet . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {7/13} haviṣi iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {8/13} aṣṭakapālam brāhmaṇasya . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {9/13} <V>gavi ca yukte</V> . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {10/13} gavi ca yukte upasaṅkhyānam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {11/13} aṣṭāgavena śakaṭena . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {12/13} yukte iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {13/13} aṣṭagavam brāhmaṇasya . (6.3.47) P III.161.17 - 18 {1/1} R IV.629 (6.3.48) P III.161.20 - 162.3 R IV.629 {1/12} sarveṣāṅgrahaṇam kimartham . (6.3.48) P III.161.20 - 162.3 R IV.629 {2/12} catvāriṃśatprabhṛtau sarveṣām vibhāṣā yathā syāt , dvyaṣṭanoḥ ca treḥ ca . (6.3.48) P III.161.20 - 162.3 R IV.629 {3/12} na etat asti prayojanam . (6.3.48) P III.161.20 - 162.3 R IV.629 {4/12} prakṛtam dvyaṣṭangrahaṇamanuvartiṣyate . (6.3.48) P III.161.20 - 162.3 R IV.629 {5/12} yadi tat anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ prāpnoti . (6.3.48) P III.161.20 - 162.3 R IV.629 {6/12} na eṣaḥ doṣaḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {7/12} maṇḍūkagatayaḥ adhikārāḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {8/12} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {9/12} atha vā ekayogaḥ kariṣyate . (6.3.48) P III.161.20 - 162.3 R IV.629 {10/12} dvyaṣṭanaḥ saṅkhyayām abahuvrīhyaśītyoḥ treḥ trayaḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {11/12} tataḥ vibhāṣā catvāriṃśatprabhṛtau sarveṣām iti . (6.3.48) P III.161.20 - 162.3 R IV.629 {12/12} atha vā ubhayam nivṛttam tat apekṣiṣyāmahe . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {1/22} yaṇgrahaṇam idam pratyayagrahaṇam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {2/22} tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {3/22} <V>yadaṇgrahaṇe rūpagrahaṇam lekhagrahaṇāt</V> . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {4/22} yadaṇgrahaṇe rūpagrahaṇam draṣṭavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {5/22} kutaḥ . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {6/22} lekhagrahaṇāt . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {7/22} yat ayam lekhagrahaṇam karoti tat jñāpayati ācāryaḥ na yadaṇante bhavati iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {8/22} aparaḥ āha : atyalpam idam ucyate . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {9/22} sarvatra eva uttarapadādhikāre pratyayagrahaṇe rūpagrahaṇam draṣṭavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {10/22} kutaḥ . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {11/22} lekhagrahaṇāt eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {12/22} kim prayojanam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {13/22} kumārī gauritarā . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {14/22} ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {15/22} yadi etat jñāpyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam prāpnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {16/22} khiti anantaraḥ hrasvabhāvī na asti iti kṛtvā khidante bhaviṣyati . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {17/22} nanu ca ayam asti stanandhayaḥ iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {18/22} atra api śapā vyavadhānam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {19/22} ekādeśe kṛte na asti vyavadhānam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {20/22} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {21/22} atha vā etat jñāpayati ācāryaḥ khiti anantarasya na bhavati iti yat ayam anavyayasya iti pratiṣedham śāsti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {22/22} na hi khiti anantaram avyayam asti . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {1/11} <V>padādeśe antodāttanipātanam</V> [R: <V>padopahatārtham</V>]<V> </V>. padādeśe antodāttanipātanam kartavyam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {2/11} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {3/11} <V>padopahatārtham</V> . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {4/11} pādena upahatam padopahatam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {5/11} tṛtīyā karmaṇi iti prakṛtisvaratve pūrvapadāntodāttatvam yathā syāt . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {6/11} <V>upadeśivadvacanam ca svarasiddhyartham</V> . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {7/11} upadeśivadbhāvaḥ ca vaktavyaḥ . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {8/11} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {9/11} svarasiddhyartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {10/11} upadeśāvasthāyām antodāttanipātane kṛte samāsasvareṇa bādhanam yathā syāt . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {11/11} padājiḥ , padātiḥ . (6.3.53) P III.163.6 - 7 R IV.632 {1/3} <V>padbhāve ike caratau upasaṅkhyānam</V> . (6.3.53) P III.163.6 - 7 R IV.632 {2/3} padbhāve ike caratau upasaṅkhyānam kartavyam . (6.3.53) P III.163.6 - 7 R IV.632 {3/3} pādābhyām carati padikaḥ . (6.3.56) P III.163.9 R IV.632 {1/2} niṣke ca upasaṅkhyānam kartavyam . (6.3.56) P III.163.9 R IV.632 {2/2} panniṣkeṇa pādaniṣkeṇa . (6.3.57) P III.163.11 - 12 R IV.632 {1/2} sañjñāyām uttarapadasya iti vaktavyam iha api yathā syāt . (6.3.57) P III.163.11 - 12 R IV.632 {2/2} lohitodaḥ , kṣīrodaḥ iti . (6.3.59) P III.163.14 - 164.2 R IV.633 {1/19} ekahalādau iti kimartham . (6.3.59) P III.163.14 - 164.2 R IV.633 {2/19} udakasthānam . (6.3.59) P III.163.14 - 164.2 R IV.633 {3/19} ucyamāne api etasmin atra prapnoti . (6.3.59) P III.163.14 - 164.2 R IV.633 {4/19} etat api ekahalādi . (6.3.59) P III.163.14 - 164.2 R IV.633 {5/19} kim kāraṇam . (6.3.59) P III.163.14 - 164.2 R IV.633 {6/19} ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca varṇānām . (6.3.59) P III.163.14 - 164.2 R IV.633 {7/19} ekaikavarṇavartinī vāk . (6.3.59) P III.163.14 - 164.2 R IV.633 {8/19} na dvau varṇau yugapat uccārayati . (6.3.59) P III.163.14 - 164.2 R IV.633 {9/19} tat yathā gauḥ iti ukte yāvat gakāre vāk vartate tāvat na aukāre na visarjanīye . (6.3.59) P III.163.14 - 164.2 R IV.633 {10/19} yāvat auakāre na tāvat gakāre na visarjanīye . (6.3.59) P III.163.14 - 164.2 R IV.633 {11/19} yāvat visarjanīye na tāvat gakāre na aukāre . (6.3.59) P III.163.14 - 164.2 R IV.633 {12/19} uccaritapradhvaṃsitvāt ca varṇānām . (6.3.59) P III.163.14 - 164.2 R IV.633 {13/19} uccaritaḥ varṇaḥ pradhvastaḥ ca . (6.3.59) P III.163.14 - 164.2 R IV.633 {14/19} atha aparaḥ prayujyate . (6.3.59) P III.163.14 - 164.2 R IV.633 {15/19} na varṇaḥ varṇasya sahāyaḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {16/19} evam tarhi ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {17/19} tatra prakarṣagatiḥ vijñāyate : sādhīyaḥ yaḥ ekahalādiḥ iti . (6.3.59) P III.163.14 - 164.2 R IV.633 {18/19} kaḥ ca sādhīyaḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {19/19} yatra ekam halam uccārya ac ucyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {1/20} <V>ikaḥ hrasvatvam uttarapadamātre</V> . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {2/20} ikaḥ hrasvatvam uttarapadamātre vaktavyam iha api yathā syāt , alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {3/20} kim punaḥ kāraṇam na sidhyati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {4/20} <V>sarvānte hi lokavijñānam</V> . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {5/20} lokavijñānāt hi yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam syāt . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {6/20} atha vā evam vigrahaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {7/20} alābūḥ ca karkandhūḥ ca , alābukarkandhvau , alābukarkandhvau dṛnbhūḥ ca, alābukarkandhudṛnbhvaḥ , alābukarkandhudṛnbhūnām phalam alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {8/20} yadi evam dṛnbhvāḥ pūrvanipātaḥ prāpnoti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {9/20} rājadantādiṣu pāṭhaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {10/20} atha vā evam vigrahaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {11/20} dṛnbhvāḥ phalam dṛnbhuphalam , karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam , alābūḥ ca karkandhudṛnbhuphalam ca alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {12/20} evam api phalena akṛtaḥ abhisambandhaḥ bhavati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {13/20} pratyekam phalaśabdaḥ parisamāpyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {14/20} <V>iyaṅuvaṅavyayapratiṣedhaḥ</V> . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {15/20} iyaṅuvaṅbhāinām avyayānām ca pratiṣedhaḥ vaktavyaḥ . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {16/20} śrīkulam , bhrūkulam , kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {17/20} abhrūkaṃsādīnām iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {18/20} bhrukuṃsaḥ , bhrukuṭiḥ . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {19/20} aparaḥ āha : akāraḥ bhrūkaṃsādīnām iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {20/20} bhrakuṃsaḥ , bhrakuṭiḥ . (6.3.62) P III.164.21 R IV.635 - 636 {1/28} taddhite kim udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {2/28} ekatvam , ekatā . (6.3.62) P III.164.21 R IV.635 - 636 {3/28} na etat asti prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {4/28} puṃvadbhāvena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {5/28} katham puṃvadbhāvaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {6/28} tāsilādiṣu ā kṛtvasucaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {7/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {8/28} ekasyāḥ āgatam ekarūpyam , ekamayam . (6.3.62) P III.164.21 R IV.635 - 636 {9/28} idam ca api udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {10/28} ekatvam , ekatā . (6.3.62) P III.164.21 R IV.635 - 636 {11/28} nanu ca uktam puṃvadbhāvena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {12/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {13/28} uktam etat tvataloḥ guṇavacanasya iti . (6.3.62) P III.164.21 R IV.635 - 636 {14/28} atha uttarapade kim udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {15/28} ekaśāṭī . (6.3.62) P III.164.21 R IV.635 - 636 {16/28} na etat asti . (6.3.62) P III.164.21 R IV.635 - 636 {17/28} puṃvadbhāvena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {18/28} katham puṃvadbhāvaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {19/28} samānādhikaraṇalakṣaṇaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {20/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {21/28} ekasyāḥ kṣīram ekaṣīram . (6.3.62) P III.164.21 R IV.635 - 636 {22/28} idam ca api udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {23/28} ekaśāṭī . (6.3.62) P III.164.21 R IV.635 - 636 {24/28} nanu ca uktam puṃvadbhāvena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {25/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {26/28} na kopadhāyāḥ iti pratiṣedhaḥ prāpnoti . (6.3.62) P III.164.21 R IV.635 - 636 {27/28} na eṣaḥ doṣaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {28/28} uktam etat kopadhapratiṣedhe taddhitavugrahaṇam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {1/47} <V>khiti hrasvāprasiddhiḥ anajantatvāt</V> . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {2/47} khiti hrasvāprasiddhiḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {3/47} kālimmanyā , hariṇimmanyā . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {4/47} kim kāraṇam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {5/47} anajantatvāt . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {6/47} mumi kṛte anajantatvāt hrasvatvam na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {7/47} <V>siddham tu hrasvāntasya mumvacanāt</V> . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {8/47} siddham etat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {9/47} katham . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {10/47} hrasvāntasya mum bhavati iti vaktavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {11/47} <V>sanniyogāt vā</V> . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {12/47} atha vā sanniyogaḥ kariṣyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {13/47} kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {14/47} cakāraḥ kartavyaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {15/47} mum ca . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {16/47} kim ca. yat ca anyat prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {17/47} kim ca anyat prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {18/47} hrasvatvam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {19/47} sidhyati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {20/47} sūtram tarhi bhidyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {21/47} yathānyāsam eva astu . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {22/47} nanu ca uktam khiti hrasvāprasiddhiḥ anajantatvāt iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {23/47} parihṛtam etat siddham tu hrasvāntasya mumvacanāt iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {24/47} tat tarhi hrasvagrahaṇam kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {25/47} na kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {26/47} prakṛtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {27/47} kva prakṛtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {28/47} ikaḥ hrasvaḥ aṅyaḥ gālavasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {29/47} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {30/47} khiti iti eṣā saptamī hrasvaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {31/47} atha vā khiti hrasvaḥ bhavati iti ucyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {32/47} khiti hrasvabhāvī na asti iti kṛtvā bhūtapūrvagatiḥ vijñāsyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {33/47} ajantam yat bhūtapūrvam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {34/47} atha vā kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {35/47} khiti hrasvaḥ bhavati iti upasthitam idam bhavati acaḥ iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {36/47} tatra vacanāt anajantasya api bhaviṣyati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {37/47} iha api tarhi vacanāt prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {38/47} vāṅmanyaḥ iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {39/47} na etat asti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {40/47} ikaḥ iti vartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {41/47} evam api khaṭvammanyaḥ , atra na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {42/47} na eṣaḥ doṣaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {43/47} ābgrahaṇam api prakṛtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {44/47} kva prakṛtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {45/47} ṅyāpoḥ sañjñācchandasoḥ bahulam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {46/47} evam api kīlālapammanyaḥ , śubhaṃyammanyaḥ atra na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {47/47} tasmāt pūrvoktau eva parihārau . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {1/42} amaḥ pratyayavadanudeśe kim prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {2/42} <V>amaḥ pratyayavadanudeśe prayojanam ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ</V> . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {3/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {4/42} ātvam prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {5/42} gāmmanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {6/42} pūrvasavarṇaḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {7/42} strīmmanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {8/42} guṇaḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {9/42} narammanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {10/42} iyaṅuvaṅau prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {11/42} śriyammanyaḥ , bhruvammanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {12/42} <V>amaḥ pratyayavadanudeśe ātvapūrvasavarṇāprasiddhiḥ aprathamātvāt</V> . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {13/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇayoḥ aprasiddhiḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {14/42} kim kāraṇam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {15/42} aprathamātvāt . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {16/42} prathamayoḥ iti ucyate na ca atra prathamām paśyāmaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {17/42} kim ca bhoḥ ātvam prathamayoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {18/42} na khalu prathamayoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {19/42} prathamayoḥ iti tu vijñāyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {20/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {21/42} amśasoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {22/42} te evam vijñāsyāmaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {23/42} śassahacaritaḥ yaḥ amśabdaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {24/42} kaḥ ca śassahacaritaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {25/42} prathamā eva . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {26/42} nanu ca pratyayavadanudeśāt bhaviṣyati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {27/42} na sidhyati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {28/42} kim kāraṇam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {29/42} <V>sāmānyātideśe [R: hi] viśeṣānatideśaḥ</V> . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {30/42} sāmanye hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {31/42} tat yathā . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {32/42} brahmaṇavat asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam tat kṣatriye atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {33/42} yat viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {34/42} evam iha api sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam dvitīyaikavacane bhavati prathamayoḥ iti na tat atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {35/42} <V>siddham tu dvitīyaikavacanavadvacanāt</V> . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {36/42} siddham etat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {37/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {38/42} dvitīyaikavacanavat bhavati iti vaktavyam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {39/42} <V>ekaśeṣanirdeśāt vā</V> . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {40/42} atha vā ekaśeṣanirdeśaḥ ayam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {41/42} am ca am ca am . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {42/42} icaḥ ekācaḥ am bhavati ampratyayavat ca asmin kāryam bhavati iti . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {1/20} atha iha katham bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {2/20} śriyam ātmānam manyate brāhmaṇakulam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {3/20} śriyammanyam āhosvit śrimanyam iti . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {4/20} śriyammanyam iti bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {5/20} svamoḥ napuṃsakāt iti luk kasmāt na bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {6/20} na aprāpte luki am ārabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {7/20} saḥ yathā eva supaḥ dhātuprātipadikayoḥ iti etam bādhate evam svamoḥ napuṃsakāt iti etam ami lukam bādheta . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {8/20} na bādhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {9/20} kim kāraṇam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {10/20} yena na aprāpte tasya bādhanam bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {11/20} na ca aprāpte supaḥ dhātuprātipadikayoḥ iti etasmin etat ārabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {12/20} svamoḥ napuṃsakāt iti etasmin punaḥ prāpte ca aprāpte ca . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {13/20} atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam supaḥ dhātuprātipadikayoḥ iti etam bādhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {14/20} svamoḥ napuṃsakāt iti etam na bādhiṣyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {15/20} evam tarhi asiddham bahiraṅgam antaraṅge iti asiddhatvāt bahiraṅgalakṣaṇasya amaḥ antaraṅgalakṣaṇaḥ luk na bhaviṣyati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {16/20} na eṣā paribhāṣā uttarapadādhikāre śakyā vijñātum . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {17/20} iha hi doṣaḥ syāt . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {18/20} dviṣantapaḥ , parantapaḥ . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {19/20} saṃyogāntalopaḥ na syāt . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {20/20} tasmāt śrimanyam iti eva bhavitavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {1/33} <V>astusatyāgadasya kāre</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {2/33} astusatyāgadasya kāre upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {3/33} astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {4/33} <V>bhakṣasya chandasi</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {5/33} bhakṣasya chandasi upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {6/33} tasya te bhakṣaṅkārasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {7/33} chandasi iti kim . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {8/33} bhakṣakārasya tat matam iti . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {9/33} <V>dhenoḥ bhavyāyām</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {10/33} dhenoḥ bhavyāyām upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {11/33} dhenumbhavyā . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {12/33} l<V>okasya pṛṇe</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {13/33} lokasya pṛṇe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {14/33} lokamprṇasya dhanvinaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {15/33} <V>itye anabhyāśasya</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {16/33} itye anabhyāśasya upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {17/33} anabhyāśamityaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {18/33} <V>bhrāṣṭrāgnyoḥ indhe</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {19/33} bhrāṣṭrāgnyoḥ indhe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {20/33} bhrāṣṭramindhaḥ , agnimindhaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {21/33} <V>gile agilasya</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {22/33} gile agilasya upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {23/33} timiṅgilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {24/33} agilasya iti kimartham . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {25/33} gilagilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {26/33} gilagile ca iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {27/33} timiṅgilagilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {28/33} <V>uṣṇabhadrayoḥ karaṇe</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {29/33} uṣṇabhadrayoḥ karaṇe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {30/33} uṣṇaṅkaraṇam , bhadraṅkaraṇam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {31/33} <V>sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā</V> . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {32/33} sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā bhavati iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {33/33} sūtaputrī , sūtaduhitā , ugraputrī , ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , bhojaduhitā , kulaputrī , kuladuhitā , meruputrī , meruduhitā . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {1/9} kim iyam prāpte vibhāṣā āhosvit aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {2/9} katham ca prāpte katham vā aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {3/9} khiti iti vā nitye prāpte anyatra vā aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {4/9} <V>rātreḥ aprāpte</V> . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {5/9} rātreḥ aprāpte vibhāṣā . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {6/9} prāpte nityaḥ vidhiḥ . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {7/9} rātrimmanyaḥ . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {8/9} aprāpte vibhāṣā . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {9/9} rātryaṭaḥ , rātrimaṭaḥ . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {1/13} kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya iti eva ucyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {2/13} nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {3/13} na eṣaḥ doṣaḥ . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {4/13} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {5/13} evam api praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {6/13} na eṣaḥ doṣaḥ . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {7/13} ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {8/13} evam api vāmanaputraḥ , pāmanaputraḥ iti atra api prāpnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {9/13} tasmāt sānubandhakasya grahaṇam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {10/13} <V>nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam</V> . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {11/13} nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {12/13} apacasi vai tvam jālma . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {13/13} akaroṣi vai tvam jālma . (6.3.74) P III.169.10 - 16 R IV.644 {1/14} kimartham tasmāt iti ucyate na nuṭ aci iti eva ucyeta . (6.3.74) P III.169.10 - 16 R IV.644 {2/14} nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {3/14} evam tarhi pūrvāntaḥ kariṣyate . (6.3.74) P III.169.10 - 16 R IV.644 {4/14} tatra ayam api arthaḥ . (6.3.74) P III.169.10 - 16 R IV.644 {5/14} tadoḥ saḥ sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam . (6.3.74) P III.169.10 - 16 R IV.644 {6/14} tatra hi tavargānirdeśe etat prayojanam iha mā bhūt . (6.3.74) P III.169.10 - 16 R IV.644 {7/14} aneṣaḥ karoti iti . (6.3.74) P III.169.10 - 16 R IV.644 {8/14} yāvatā pūrvāntaḥ saḥ api adoṣaḥ bhavati . (6.3.74) P III.169.10 - 16 R IV.644 {9/14} na evam śakyam . (6.3.74) P III.169.10 - 16 R IV.644 {10/14} anuṣṇaḥ iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {11/14} nugvacanāt na bhaviṣyati . (6.3.74) P III.169.10 - 16 R IV.644 {12/14} ṅamuṭ tarhi prāpnoti . (6.3.74) P III.169.10 - 16 R IV.644 {13/14} tasmāt parādiḥ kartavyaḥ . (6.3.74) P III.169.10 - 16 R IV.644 {14/14} parādau ca kriyamāṇe tasmāt iti vaktavyam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {1/26} kimartham āduk ucyate na aduk eva ucyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {2/26} kā rūpasiddhiḥ : ekānnaviṃśatiḥ , ekānnaśatam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {3/26} savarṇadīrghatvena siddham . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {4/26} na sidhyati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {5/26} ataḥ guṇe iti pararūpatvam prāpnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {6/26} evam tarhi aduṭ kariṣyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {7/26} aduṭ ca aśakyaḥ kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {8/26} ānunāsikyam hi na syāt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {9/26} yat hi tat yaraḥ anunāsike anunāsikaḥ va iti padāntasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {10/26} kim punaḥ kāraṇam padāntasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {11/26} iha mā bhūt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {12/26} budhnaḥ , bradhnaḥ , badhnāti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {13/26} evam tarhi anuṭ kariṣyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {14/26} anuṭ ca aśakyaḥ kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {15/26} vibhāṣayā ānunāsikyam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {16/26} tena idam eva rūpam syāt ekānnaviṃśatiḥ . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {17/26} idam na syāt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {18/26} ekānnaviṃśatiḥ iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {19/26} astu tarhi aduk eva . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {20/26} nanu ca uktam ataḥ guṇe iti pararūpatvam prāpnoti iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {21/26} na eṣaḥ doṣaḥ . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {22/26} akāroccāraṇasāmarthyāt na bhaviṣyati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {23/26} yadi tarhi prāpnuvan vidhiḥ akāroccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {24/26} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {25/26} yasya tu vidhiḥ nimittam eva na asau bādhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {26/26} pararūpam ca prati akāroccāraṇam anarthakam savarṇadīrghatvasya punaḥ nimittam eva . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {1/12} <V>sahasya halopavacanam</V> . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {2/12} sahasya halopaḥ vaktavyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {3/12} <V>sādeśe hi svare doṣaḥ</V> . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {4/12} sādeśe hi [sati] svare doṣaḥ syāt . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {5/12} āntaryataḥ udāttānudāttayoḥ [sthāne] svaritaḥ ādeśaḥ prasajyeta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {6/12} [saputraḥ , sabhāryaḥ .] saḥ tarhi lopaḥ vaktatvyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {7/12} na vaktatvyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {8/12} ādyudāttanipātanam kariṣyate . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {9/12} saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {10/12} evam api upadeśivadbhāvaḥ vaktavyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {11/12} saḥ yathā eva hi nipātanasvaraḥ prakṛtisvaram bādhate evam samāsasvaram api bādheta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {12/12} seṣṭi , sapaśubandham . (6.3.79) P III.170.14 - 17 R IV.646 {1/7} <V>granthānte vacanānarthakyam avyayībhāvena kṛtatvāt </V>. granthānte vacanam anarthakam . (6.3.79) P III.170.14 - 17 R IV.646 {2/7} kim kāraṇam . (6.3.79) P III.170.14 - 17 R IV.646 {3/7} avyayībhāvena kṛtatvāt . (6.3.79) P III.170.14 - 17 R IV.646 {4/7} avyayībhāve ca akāle iti eva siddham . (6.3.79) P III.170.14 - 17 R IV.646 {5/7} yaḥ tarhi kālottarapadaḥ granthāntaḥ tadartham idam vaktavyam . (6.3.79) P III.170.14 - 17 R IV.646 {6/7} sakāṣṭham jyotiṣam adhīte . (6.3.79) P III.170.14 - 17 R IV.646 {7/7} sakalam , samuhūrtam . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {1/27} <V>upasarjanasya vāvacane sarvaprasaṅgaḥ aviśeṣāt</V> . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {2/27} upasarjanasya vāvacane sarvaprasaṅgaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {3/27} sarvasya upasarjanasya sādeśaḥ prāpnoti . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {4/27} asya api prāpnoti : sahayudhvā , sahakṛtvā . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {5/27} kim kāraṇam . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {6/27} aviśeṣāt . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {7/27} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya sādeśaḥ bhavati iti . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {8/27} anupādīyamāne viśeṣe sarvaprasaṅgaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {9/27} <V>siddham tu bahuvrīhinirdeśāt</V> . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {10/27} siddham etat . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {11/27} katham . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {12/27} bahuvrīhinirdeśāt . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {13/27} bahuvrīhinirdeśaḥ kartavyaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {14/27} evam api sahayudhvapriyaḥ , sahakṛtvapriyaḥ iti atra prāpnoti . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {15/27} bahuvrīhau yat uttarapadam iti evam vijñāsyate . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {16/27} nanu etat api bahuvrīhau uttarapadam . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {17/27} evam tarhi bahuvrīhau yat upasarjanam iti evam vijñāsyate . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {18/27} bahuvrīhau ca yat upasarjanam bahuvrīhim prati ca yat upasarjanam . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {19/27} saḥ tarhi bahuvrīhinirdeśaḥ kartavyaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {20/27} na kartavyaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {21/27} iha kaḥ cit pradhānānām eva samāsaḥ kaḥ cit upasarjanānām eva kaḥ cit pradhānopasarjanānām . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {22/27} tat yaḥ upasarjanānām eva samāsaḥ tat upasarjanam . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {23/27} atha vā akāraḥ matvarthīyaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {24/27} tat yathā tundaḥ ghāṭaḥ iti . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {25/27} atha vā matublopaḥ atra draṣṭavyaḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {26/27} tat yathā puṣyakāḥ eṣām te ime puṣyakāḥ . (6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {27/27} kālakāḥ eṣām te ime kālakāḥ iti . (6.3.83): P III.171.13 - 14 R IV.648 {1/4} <V>prakṛtyā āśiṣi agavādiṣu</V> . (6.3.83): P III.171.13 - 14 R IV.648 {2/4} prakṛtyā āśiṣi agavādiṣu iti vaktavyam . (6.3.83): P III.171.13 - 14 R IV.648 {3/4} iha mā bhūt . (6.3.83): P III.171.13 - 14 R IV.648 {4/4} sagave savatsāya sahalāya iti . (6.3.86) P III.171.16 - 19 R IV.648 {1/4} caraṇe kim nipātyate . (6.3.86) P III.171.16 - 19 R IV.648 {2/4} <V>brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ vratalopaḥ ca</V> . (6.3.86) P III.171.16 - 19 R IV.648 {3/4} brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ pratyayaḥ vratalopaḥ ca nipātyate . (6.3.86) P III.171.16 - 19 R IV.648 {4/4} samāne brahmaṇi vratam catarti iti sabrahmacārī . (6.3.89) P III.171.21 - 22 R IV.649 {1/2} <V>dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam </V>. dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam kartavyam . (6.3.89) P III.171.21 - 22 R IV.649 {2/2} sadṛkṣāsaḥ pratisadṛkṣāsaḥ . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {1/15} kimartham añcatinahyādiṣu kvibgrahaṇam kriyate . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {2/15} iha mā bhūt . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {3/15} samañcanam , upanahanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {4/15} na etat asti prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {5/15} uttarapade iti vartate na ca antareṇa kvipam añcatinahyādayaḥ uttarapadāni bhavanti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {6/15} tatra antareṇa kvibgrahaṇam kvibante eva bhaviṣyati . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {7/15} tadādividhinā prāpnoti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {8/15} ataḥ uttaram paṭhati <V>añcatinahyādiṣu kvibgrahaṇanārthakyam yasmin vidhiḥ tadādau algrahaṇe</V> . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {9/15} añcatinahyādiṣu kvibgrahaṇam anarthakam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {10/15} kim kāraṇam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {11/15} yasmin vidhiḥ tadādau algrahaṇe . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {12/15} algrahaṇeṣu etat bhavati na ca idam algrahaṇam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {13/15} evam tarhi siddhe sati yat kvibgrahaṇam karoti tat jñāpayati ācāryaḥ anyatra dhātugrahaṇe tadādividhiḥ bhavati iti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {14/15} kim etasya jñāpane prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {15/15} ataḥ kṛkami iti atra , ayaskṛt ayaskāra iti api siddham bhavati . (6.3.92) P III.172.14 - 21 R IV.650 {1/11} <V>adrisadhryoḥ antodāttavacanam kṛtsvaranivṛttyartham</V> . (6.3.92) P III.172.14 - 21 R IV.650 {2/11} adrisadhryoḥ antodāttatvam vaktavyam . (6.3.92) P III.172.14 - 21 R IV.650 {3/11} kim prayojanam . (6.3.92) P III.172.14 - 21 R IV.650 {4/11} kṛtsvaranivṛttyartham . (6.3.92) P III.172.14 - 21 R IV.650 {5/11} kṛtsvaraḥ mā bhūt . (6.3.92) P III.172.14 - 21 R IV.650 {6/11} viṣvadryaṅ , viṣvadryañcau , viṣvadryañcaḥ , sadhryaṅ , sadhryañcau , sadhryañcaḥ . (6.3.92) P III.172.14 - 21 R IV.650 {7/11} <V>tatra chandasi striyām pratiṣedhaḥ</V> . (6.3.92) P III.172.14 - 21 R IV.650 {8/11} tatra chandasi striyām pratiṣedhaḥ vaktavyaḥ . (6.3.92) P III.172.14 - 21 R IV.650 {9/11} viśvācī , ghṛtācī . (6.3.92) P III.172.14 - 21 R IV.650 {10/11} yadi chandasi striyām pratiṣedhaḥ ucyate katham sā kadrīcī . (6.3.92) P III.172.14 - 21 R IV.650 {11/11} evam tarhi chandasi striyām bahulam iti vaktavyam . (6.3.97) P III.173.2 - 5 R IV.651 {1/7} <V>samāpaḥ īttvapratiṣedhaḥ</V> . (6.3.97) P III.173.2 - 5 R IV.651 {2/7} samāpaḥ īttvapratiṣedhaḥ vaktavyaḥ . (6.3.97) P III.173.2 - 5 R IV.651 {3/7} samāpam nāma devayajanam . (6.3.97) P III.173.2 - 5 R IV.651 {4/7} aparaḥ āha : īttvam anavarṇāt iti vaktavyam . (6.3.97) P III.173.2 - 5 R IV.651 {5/7} samīpam , antarīpam . (6.3.97) P III.173.2 - 5 R IV.651 {6/7} iha mā bhūt . (6.3.97) P III.173.2 - 5 R IV.651 {7/7} prāpam , parāpam . (6.3.98) P III.173.7 - 8 R IV.651 {1/5} dīrghoccāraṇam kimartham na udanoḥ deśe iti eva ucyeta . (6.3.98) P III.173.7 - 8 R IV.651 {2/5} kā rūpasiddhiḥ : anūpaḥ . (6.3.98) P III.173.7 - 8 R IV.651 {3/5} savarṇadīrghatven siddham . (6.3.98) P III.173.7 - 8 R IV.651 {4/5} na sidhyati . (6.3.98) P III.173.7 - 8 R IV.651 {5/5} avagrahe doṣaḥ syāt . (6.3.99) P III.173.11 - 13 R IV.651 {1/5} aṣaṣṭhyatṛtīyasthasya iti ucyate . (6.3.99) P III.173.11 - 13 R IV.651 {2/5} tatra idam na sidhyati . (6.3.99) P III.173.11 - 13 R IV.651 {3/5} anyasya idam anyadīyam . (6.3.99) P III.173.11 - 13 R IV.651 {4/5} anyasya kārakam anyatkārakam . (6.3.99) P III.173.11 - 13 R IV.651 {5/5} evam tarhi aviśeṣeṇa anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya āśīrāśāsthāsthitotsukotirāgeṣu iti . (6.3.101) P III.173.16 - 17 R IV.651 {1/5} <V>kadbhāve trau upasaṅkhyānam</V> . (6.3.101) P III.173.16 - 17 R IV.651 {2/5} kadbhāve trau upasaṅkhyānam kartavyam . (6.3.101) P III.173.16 - 17 R IV.651 {3/5} kutsitāḥ trayaḥ kattrayaḥ . (6.3.101) P III.173.16 - 17 R IV.651 {4/5} ke vā trayaḥ . (6.3.101) P III.173.16 - 17 R IV.651 {5/5} na bibhṛyuḥ kattrayaḥ (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {1/33} pṛṣodarādīni iti ucyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {2/33} kāni pṛṣodarādīni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {3/33} pṛṣodaraprakārāṇi . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {4/33} kāni punaḥ pṛṣodaraprakārāṇi . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {5/33} yeṣu lopāgamavikārāḥ śrūyante na ca ucyante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {6/33} atha yathā iti kim idam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {7/33} prakāravacane thāl . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {8/33} atha kim idam upadiṣṭāni iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {9/33} uccāritāni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {10/33} kutaḥ etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {11/33} diśiḥ uccāraṇakriyaḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {12/33} uccārya hi varṇān āha updiṣṭāḥ ime varṇāḥ iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {13/33} kaiḥ punaḥ upadiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {14/33} śiṣṭaiḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {15/33} ke punaḥ śiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {16/33} vaiyākaraṇāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {17/33} kutaḥ etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {18/33} śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {19/33} yadi tarhi śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam bhavati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {20/33} itaretarāśrayāṇi ca na prakalpante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {21/33} evam tarhi nivāsataḥ ācārataḥ ca . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {22/33} saḥ ca ācāraḥ āryāvartte eva . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {23/33} kaḥ punaḥ āryāvarttaḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {24/33} prāk ādarśāt [R adarśanāt] pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {25/33} etasmin āryanivāse ye brāhmaṇāḥ kumbhīdhānyāḥ alolupāḥ agṛhyamāṇakāraṇāḥ kim cit antareṇa kasyāḥ cit vidyāyāḥ pāragāḥ tatrabhavantaḥ śiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {26/33} yadi tarhi śiṣṭāḥ śabdeṣu pramāṇam kim aṣṭādhyāyyā kriyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {27/33} śiṣṭajñānārthā aṣṭādhyāyī . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {28/33} katham punaḥ aṣṭādhyāyyā śiṣṭāḥ śakyāḥ vijñātum . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {29/33} aṣṭādhyāyīm adhīyānaḥ anyam paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {30/33} saḥ paśyati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {31/33} nūnam asya daivānugrahaḥ svabhāvaḥ vā yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {32/33} nūnam ayam anyān api jānāti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {33/33} evam eṣā śiṣṭajñānārthā aṣṭādhyāyī . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {1/24} <V>dikśabdebhyaḥ tīrasya tārabhāvaḥ vā</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {2/24} dikśabdebhyaḥ tīrasya tārabhāvaḥ vā vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {3/24} dakṣiṇatīram , dakṣiṇatāram . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {4/24} <V>vācaḥ vāde ḍatvam valabhāvaḥ ca uttarapadasya iñi</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {5/24} vācaḥ vāde ḍatvam vaktavyam valabhāvaḥ ca uttarapadasya iñi vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {6/24} vāgvādasya apatyam vāḍvaliḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {7/24} ṣaṣaḥ utvam datṛdaśasu uttarapadādeḥ ṣṭutvam ca</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {8/24} ṣaṣaḥ utvam vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {9/24} ṣoḍaśan , ṣoḍaśa . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {10/24} <V>dhāsu vā</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {11/24} dhāsu vā iti vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {12/24} ṣoḍhā ṣaḍḍhā kuru . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {13/24} atha kimartham bahuvacananirdeśaḥ kriyate na punaḥ dhāyām iti eva ucyate . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {14/24} nānādhikaraṇavācī yaḥ dhāśabdaḥ tasya grahaṇam yathā vijñāyeta . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {15/24} iha mā bhūt . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {16/24} ṣaṭ dadhāti iti ṣaḍdhā iti . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {17/24} <V>duraḥ dāśanāśadabhadhyeṣu</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {18/24} duraḥ dāśanāśadabhadhyeṣu utvam vaktavyam uttarapadādeḥ ca ṣṭutvam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {19/24} dūḍāśaḥ , dūṇāśaḥ , dūḍabhaḥ , dūḍhyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {20/24} <V>svaro rohatau chandasi</V> . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {21/24} svaro rohatau chandasi utvam vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {22/24} ehi tvam jāye svo rohāva . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {23/24} pīvopavasanādīnām chandasi lopaḥ vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {24/24} pīvopavasanānām payopavasanānām śriyā idam . (6.3.111) P III.175.9 - 14 R IV. 656 {1/14} pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati . (6.3.111) P III.175.9 - 14 R IV. 656 {2/14} na sidhyati . (6.3.111) P III.175.9 - 14 R IV. 656 {3/14} na hi ḍhralopena ānantaryam . (6.3.111) P III.175.9 - 14 R IV. 656 {4/14} iha kasmāt na bhavati karaṇīyam , haraṇīyam . (6.3.111) P III.175.9 - 14 R IV. 656 {5/14} na evam vijñāyate ḍhroḥ lopaḥ ḍhralopaḥ , ḍhralope iti . (6.3.111) P III.175.9 - 14 R IV. 656 {6/14} katham tarhi . (6.3.111) P III.175.9 - 14 R IV. 656 {7/14} ḍhroḥ lopaḥ asmin saḥ ayam ḍhralopaḥ , ḍhralope iti . (6.3.111) P III.175.9 - 14 R IV. 656 {8/14} yadi evam na arthaḥ pūrvagrahaṇena . (6.3.111) P III.175.9 - 14 R IV. 656 {9/14} bhavati hi ḍhralopena ānantaryam . (6.3.111) P III.175.9 - 14 R IV. 656 {10/14} idam tarhi prayojanam . (6.3.111) P III.175.9 - 14 R IV. 656 {11/14} uttarapade iti vartate . (6.3.111) P III.175.9 - 14 R IV. 656 {12/14} tena ānantaryamātre yathā syāt . (6.3.111) P III.175.9 - 14 R IV. 656 {13/14} audumbariḥ rājā . (6.3.111) P III.175.9 - 14 R IV. 656 {14/14} punaḥ rūpāṇi kalpayet . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {1/30} varṇagrahaṇam kimartham na sahivahoḥ ot asya iti eva ucyeta . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {2/30} vṛddhau api kṛtāyām yathā syāt . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {3/30} udavoḍhām , udavoḍham , udavoḍha iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {4/30} atha avarṇagrahaṇam kimartham . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {5/30} iha mā bhūt . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {6/30} ūḍhaḥ , ūḍhavān iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {7/30} na etat asti prayojanam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {8/30} bhavatu atra ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {9/30} śravaṇam kasmāt na bhavati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {10/30} pūrvatvam asya bhaviṣyati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {11/30} idam iha sampradhāryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {12/30} ottvam kriyatām pūrvatvam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {13/30} paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {14/30} antaraṅgam pūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {15/30} evam tarhi idam iha sampradhāryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {16/30} ottvam kriyatām samprasāraṇam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {17/30} paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {18/30} nityam samprasāraṇam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {19/30} kṛte api ottve prāpnoti akṛte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {20/30} ottvam api nityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {21/30} kṛte api samprasāraṇe prāpnoti akṛte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {22/30} anityam ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {23/30} na hi kṛte samprasāraṇe prāpnoti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {24/30} antaraṅgam pūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {25/30} yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {26/30} na ca samprasāraṇam eva ottvasya nimittam vihanti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {27/30} avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {28/30} ubhayoḥ nityayoḥ paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {29/30} ottve kṛte samprasāraṇam samprasāraṇapūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {30/30} tatra kāryakṛtatvāt punaḥ ottvam na bhaviṣyati . (6.3.121) P III.176.6 R IV.658 {1/3} apīlvādīnām iti vaktavyam . (6.3.121) P III.176.6 R IV.658 {2/3} iha mā bhūt . (6.3.121) P III.176.6 R IV.658 {3/3} rucivaham , cāruvaham . (6.3.122) P III.176.8 -13 R IV.658 {1/13} amnuṣyādiṣu iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {2/13} iha mā bhūt . (6.3.122) P III.176.8 -13 R IV.658 {3/13} prasevaḥ , prahāraḥ , prasāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {4/13} <V>sādakārayoḥ kṛtrime</V> . (6.3.122) P III.176.8 -13 R IV.658 {5/13} sādakārayoḥ kṛtrime iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {6/13} iha eva yathā syāt . (6.3.122) P III.176.8 -13 R IV.658 {7/13} prāsādaḥ , prākāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {8/13} iha mā bhūt . (6.3.122) P III.176.8 -13 R IV.658 {9/13} eṣaḥ asya prasādaḥ . (6.3.122) P III.176.8 -13 R IV.658 {10/13} eṣaḥ asya prakāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {11/13} <V>prativeśādīnām vibhāṣā</V> . (6.3.122) P III.176.8 -13 R IV.658 {12/13} prativeśādīnām vibhāṣā dīrghatvam vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {13/13} prativeśaḥ , pratīveśaḥ , pratikāraḥ , pratīkāraḥ . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {1/16} katham idam vijñāyate . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {2/16} dā iti etasmin takārādau , āhosvit dā iti etasmin takārānte iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {3/16} kim ca ataḥ . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {4/16} yadi vijñāyate takārādau iti nīttā vittā , atra na prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {5/16} atha vijñāyate takārānte iti sudattam pratidattam atra api prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {6/16} yathā icchasi tathā astu . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {7/16} astu tāvat takārādau iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {8/16} katham nīttā vittā . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {9/16} cartve kṛte bhaviṣyati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {10/16} asiddham cartvam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {11/16} tasya asiddhatvāt na prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {12/16} āśrayāt siddhatvam bhaviṣyati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {13/16} atha vā punaḥ astu takārānte iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {14/16} katham sudattam pratidattam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {15/16} na etat takārāntam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {16/16} thakārāntam etat . (6.3.138) P III.177.5 - 10 R IV.659<V> {1/4} </V>iha anye ācāryāḥ cau pratyaṅgasya pratiṣedham āhuḥ . (6.3.138) P III.177.5 - 10 R IV.659<V> {2/4} tat iha api sādhyam . (6.3.138) P III.177.5 - 10 R IV.659<V> {3/4} na eṣaḥ doṣaḥ . (6.3.138) P III.177.5 - 10 R IV.659<V> {4/4} etat eva jñāpayati ācāryaḥ na pratyaṅgam bhavati iti yat ayam cau dīrghatvam śāsti . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {1/12} <V>ikaḥ hrasvāt samprasāraṇadīrghatvam vipratiṣedhena</V> . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {2/12} ikaḥ hrasvāt samprasāraṇadīrghatvam bhavati vipratiṣedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {3/12} ikaḥ hrasvasya avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {4/12} grāmaṇikulam , senānikulam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {5/12} samprasāraṇadīrghatvasya avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {6/12} vibhāṣā hrasvatvam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {7/12} yadā na hrasvatvam saḥ avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {8/12} hrasvaprasaṅge ubhayam prāpnoti . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {9/12} kārīṣagandhīputraḥ , kaumudagandhīputraḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {10/12} samprasāraṇadīrghatvam bhavati vipratiṣedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {11/12} atha idānīm dīrghatve kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {12/12} sakṛdgatau vipratiṣedhena yat bādhitam tat bādhitam eva iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |