Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 6
    • 3
Previous - Next

Click here to hide the links to concordance

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {1/33}       ekavat ca aluk bhavati iti vaktavyam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {2/33}   kim prayojanam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {3/33}   stokābhyām muktaḥ , stokebhyaḥ muktaḥ iti vigṛhya stokānmuktaḥ iti eva yathā syāt .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {4/33}   <V>ekavadvcanam anarthakam</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {5/33}   ekavadbhāvaḥ ca  anarthakaḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {6/33}   dvibahvoḥ aluk kasmāt na bhavati .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {7/33}   <V>dvibahuṣu asamāsaḥ</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {8/33}   dvivacanabahuvacanānām asamāsaḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {9/33}   kim vaktavyam etat .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {10/33} na hi anucyamānaṃ gaṃsyate .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {11/33} <V>uktam </V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {12/33} kim uktam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {13/33} anabhidhānāt iti .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {14/33} tat ca avaśyam anabhidhānam āśrayitavyam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {15/33} <V>ekavadvacane hi goṣucare atiprasaṅgaḥ</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {16/33} ekavadvacane hi goṣucare atiprasaṅgaḥ syāt : goṣucaraḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {17/33} <V>varṣābhyaḥ ca je</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {18/33} varṣābhyaḥ ca je atiprasaṅgaḥ bhavati .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {19/33} varṣāsujaḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {20/33} <V>apaḥ yoniyanmatiṣu ca</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {21/33} apaḥ yoniyanmatiṣu ca upasaṅkhyānam kartavyam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {22/33} <V>je care ca</V> .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {23/33} je care ca atiprasaṅgaḥ bhavati .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {24/33} yoni .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {25/33} apsuyoniḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {26/33} yat .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {27/33} apsavyam .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {28/33} mati .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {29/33} apsumatiḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {30/33} je .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {31/33} apsujaḥ .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {32/33} care .

(6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {33/33} apsucaraḥ gahvareṣṭhāḥ .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {1/7}  <V>pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam</V> .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {2/7}  pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam kartavyam .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {3/7}  brāhmaṇācchaṃsī .<V> anyārthe ca</V> .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {4/7}  anyārthe ca eṣā pañcamī draṣṭavyā .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {5/7}  brāhmaṇāni śaṃsati iti brāhmaṇācchaṃsī .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {6/7}  atha yuktaḥ eva atra pañcamyarthaḥ .

(6.3.2) P III.142.11 - 16 R IV.584 - 585 {7/7}  brāhmaṇebhyaḥ gṛhītvā , āhṛtya āhṛtya śaṃsati iti brāhmaṇācchaṃsī .

(6.3.3) P III.142.18 - 22 R IV.585 {1/6} <V>añjasaḥ upasaṅkhyānam</V> .

(6.3.3) P III.142.18 - 22 R IV.585 {2/6} añjasaḥ upasaṅkhyānam kartavyam .

(6.3.3) P III.142.18 - 22 R IV.585 {3/6} añjasākṛtam .

(6.3.3) P III.142.18 - 22 R IV.585 {4/6} <V>puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca</V> .

(6.3.3) P III.142.18 - 22 R IV.585 {5/6} puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca upasaṅkhyānam kartavyam .

(6.3.3) P III.142.18 - 22 R IV.585 {6/6} puṃsānujaḥ , januṣāndhaḥ , vikṛtākṣaḥ .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {1/11}    <V>ātmanaḥ ca pūraṇe</V> .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {2/11}    ātmanaḥ ca pūraṇe upasaṅkhyānam kartavyam .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {3/11}    ātmanāpañcamaḥ , ātmanādaśamaḥ .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {4/11}    <V>anyārthe ca</V> .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {5/11}    anyārthe ca eṣā tṛtīyā draṣṭavyā .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {6/11}    ātmā pañcamaḥ asya ātmāpañcamaḥ .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {7/11}    atha yuktaḥ eva atra tṛtīyārthaḥ .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {8/11}    ātmanā kṛtam tat tasya yena asau pañcamaḥ .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {9/11}    katham janārdanaḥ tu ātmacaturthaḥ eva iti .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {10/11} bahuvrīḥ ayam .

(6.3.5) P III.143.2 - 8 R IV. 585 - 586 {11/11} ātmā caturthaḥ asya iti .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {1/14}            <V>ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam</V> .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {2/14}            ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam kartavyam .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {3/14}      ātmanebhāṣaḥ , parasmaibhāṣaḥ .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {4/14}      tat katham kartavyam .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {5/14}      yadi vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā vaiyākaraṇakhyāyām iti .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {6/14}      atha hi vaiyākaraṇānām ākhyā vaiyākaraṇākhyā na arthaḥ upasaṅkhyānena .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {7/14}      yadi api vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā evam api na arthaḥ upasaṅkhyānena .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {8/14}      vacanāt bhaviṣyati .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {9/14}      asti vacane prayojanam .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {10/14}    kim .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {11/14}    ātmanepadam .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {12/14}    nipātanāt etat siddham .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {13/14}    kim nipātanam .

(6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {14/14}    anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam iti .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {1/32}    <V>hṛddyubhyām ṅeḥ upasaṅkhyānam</V> .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {2/32}    hṛddyubhyām ṅeḥ upasaṅkhyānam kartavyam .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {3/32}    hṛdispṛk , divispṛk .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {4/32}    <V>anyārthe ca</V> .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {5/32}    anyārthe ca eṣā saptamī draṣṭavyā .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {6/32}    hṛdayam spṛśati iti hṛdispṛk .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {7/32}    divam śprśati iti divispṛk .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {8/32}    <V>haladantādhikāre goḥ upasaṅkhyānam</V> .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {9/32}    haladantādhikāre goḥ upasaṅkhyānam kartavyam .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {10/32}  gaviṣthiraḥ .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {11/32}  na kartavyam .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {12/32}  lukaḥ avādeśaḥ vipratiṣedhena .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {13/32}  luk kriyatām avādeśaḥ iti avādeśaḥ bhaviṣyati vipratiṣedhena .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {14/32}  avādeśe kṛte halantāt iti eva siddham .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {15/32}  <V>lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ</V> .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {16/32}  lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ bhavati .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {17/32}  bhūmyām pāśaḥ , bhūmipāśaḥ .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {18/32}  <V>akaḥ ataḥ iti sandhyakṣarārtham</V> .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {19/32}  evam tarhi aviśeṣeṇa saptamyāḥ alukam uktvā akaḥ ataḥ iti vakṣyāmi .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {20/32}  tat niyamārtham bhaviṣyati .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {21/32}  akaḥ ataḥ iti eva bhavati na anyataḥ iti .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {22/32}  tena sandhyakṣarāṇām siddham bhavati .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {23/32}  sidhyati .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {24/32}  sūtram tarhi bhidyate .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {25/32}  yathānyāsam eva astu .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {26/32}  nanu ca uktam haladantādhikāre goḥ upasaṅkhyānam iti .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {27/32}  na eṣaḥ doṣaḥ .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {28/32}  nipātanāt etat siddham .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {29/32}  kim nipātanam .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {30/32}  gaviṣṭhiraśabdaḥ vidādiṣu paṭhyate .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {31/32}  asakṛt khalu api nipātanam kriyate .

(6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {32/32}  gaviyudhibhyā sthiraḥ iti .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {1/31}  kim iyam prāpte vibhāṣā āhosvit aprāpte .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {2/31}  katham ca prāpte katham ca aprāpte .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {3/31}  yadi sañjñāyām iti vartate tataḥ prāpte .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {4/31}  atha nivṛttam tataḥ aprāpte .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {5/31}  kaḥ ca atra viśeṣaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {6/31}  <V>kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ</V> .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {7/31}  kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ bhavati .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {8/31}  iha api prāpnoti .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {9/31}  avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {10/31}           astu tarhi aprāpte .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {11/31}           <V>aprāpte samāsavidhānam</V> .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {12/31}           yadi aprāpte samāsaḥ vidheyaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {13/31}           prāpte punaḥ sati sañjñāyām iti eva samāsaḥ siddhaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {14/31}           na eṣaḥ doṣaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {15/31}           etat eva jñāpayati bhavati atra samāsaḥ iti yat ayam kāranāmni saptamyāḥ alukam śāsti .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {16/31}           yadi api tāvat jñāpakāt samāsaḥ syāt svaraḥ tu na sidhyati .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {17/31}           yat hi tat saptamīpūrvapadam prakṛtisvaram bhavati iti lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam tat .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {18/31}           na eva atra anena svareṇa bhavitavyam .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {19/31}           kim tarhi saptamīhāriṇau dharmye aharaṇe iti anena atra svareṇa bhavitavyam .kim ca bhoḥ sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {20/31}           loke ca kāranāma sañjñā .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {21/31}           nanu ca uktam kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ iti .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {22/31}           na eṣaḥ doṣaḥ .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {23/31}           <V>yogavibhāgāt siddham</V> .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {24/31}           yogavibhāgaḥ kariṣyate .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {25/31}           kāranāmni ca prācām , tataḥ halādau .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {26/31}           halādau ca kāranāmni saptamyāḥ aluk bhavati .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {27/31}           idam idānīm kimartham .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {28/31}           niyamārtham .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {29/31}           halādau eva kāranāmni na anyatra .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {30/31}           kva bhūt .

(6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {31/31}           avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ .

(6.3.11) P III.145.15 - 16 R IV.591 {1/3}          <V>gurau antāt ca</V> .

(6.3.11) P III.145.15 - 16 R IV.591 {2/3}          gurau antāt ca iti vaktavyam .

(6.3.11) P III.145.15 - 16 R IV.591 {3/3}          anteguruḥ .

(6.3.13) P III.145.18 - 146.2 {1/14}       svāṅgagrahaṇam anuvartate utāho na .

(6.3.13) P III.145.18 - 146.2 {2/14}       kim ca ataḥ .

(6.3.13) P III.145.18 - 146.2 {3/14}       yadi anuvartate siddham hastebandhaḥ , hastabandhaḥ .

(6.3.13) P III.145.18 - 146.2 {4/14}       cakrebhandaḥ , cakrabandhaḥ iti na sidhyati .

(6.3.13) P III.145.18 - 146.2 {5/14}       atha nivṛttam siddham cakrebhandaḥ , cakrabandhaḥ .

(6.3.13) P III.145.18 - 146.2 {6/14}       hastebandhaḥ , hastabandhaḥ iti na sidhyati .

(6.3.13) P III.145.18 - 146.2 {7/14}       kim kāraṇam .

(6.3.13) P III.145.18 - 146.2 {8/14}       na insiddhabadhnātiṣu iti pratiṣedhaḥ prāpnoti .

(6.3.13) P III.145.18 - 146.2 {9/14}       na eṣaḥ doṣaḥ .

(6.3.13) P III.145.18 - 146.2 {10/14}     sarvatra eva atra uttarapadādhikare tatpuruṣed kṛti bahulam iti prāpte na insiddhabadhnātiṣu iti pratiṣedhaḥ ucyate .

(6.3.13) P III.145.18 - 146.2 {11/14}     tasmin nitye prāpte iyam vibhāṣā ārabhyate .

(6.3.13) P III.145.18 - 146.2 {12/14}     evam api na jñāyate kasmin viṣaye vibhāṣā kasmin viṣaye pratiṣedhaḥ iti .

(6.3.13) P III.145.18 - 146.2 {13/14}     ghañantasya idam bandhaśabdasya grahaṇam pratiṣedhe punaḥ dhātugrahaṇam .

(6.3.13) P III.145.18 - 146.2 {14/14}     ghañante vibhāṣā anyatra pratiṣedhaḥ .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {1/21}            <V>tatpuruṣe kṛti bahulam akarmadhāraye</V> .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {2/21}            tatpuruṣe kṛti bahulam iti atra akarmadhāraye iti vaktavyam .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {3/21}            iha bhūt .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {4/21}            parame kārake paramakārake iti .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {5/21}            tat tarhi vaktavyam .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {6/21}            na vaktavyam .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {7/21}            bahulavacanāt na bhaviṣyati .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {8/21}            atha kimartham lugaluganukramaṇam kriyate na tatpuruṣe kṛti bahulam iti eva siddham .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {9/21}            l<V>ugaluganukramaṇam bahulavacanasya akṛtsnatvāt</V> .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {10/21}          lugaluganukramaṇam kriyate akṛtsnam bahulavacanam iti .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {11/21}          yadi akṛtsnam yat anena kṛtam akṛtam tat .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {12/21}          evam tarhi na brūmaḥ akṛtsnam iti .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {13/21}          kṛtsnam ca kārakam ca sādhakam ca nirvartakam ca .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {14/21}          yat ca anena kṛtam suktṛtam tat .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {15/21}          kimartham tarhi lugaluganukramaṇam kriyate .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {16/21}          udāharaṇabhūyastvāt .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {17/21}          te khalu api vidhayaḥ suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {18/21}          kevalam lakṣaṇam kevalaḥ prapañcaḥ na tathā kārakam bhavati .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {19/21}          avaśyam khalu asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā ekeṣām iti .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {20/21}          sarvavedapāṛiṣadam hi idam śāstram .

(6.3.14) P III.146.4 - 16 R IV.592 - 594 {21/21}          tatra na ekaḥ panthāḥ śakya āsthātum .

(6.3.21) P III.146.18 - 147.7 R IV.594 {1/17}  ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam</V> .

(6.3.21) P III.146.18 - 147.7 R IV.594 {2/17}  ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam kartavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {3/17}  vācoyuktiḥ , diśodaṇḍaḥ , paśyatoharaḥ .

(6.3.21) P III.146.18 - 147.7 R IV.594 {4/17}  <V>āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam</V> .

(6.3.21) P III.146.18 - 147.7 R IV.594 {5/17}  āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam kartavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {6/17}  āmuṣyāyaṇaḥ , āmuṣyaputrikā .

(6.3.21) P III.146.18 - 147.7 R IV.594 {7/17}  āmuṣyakulikā iti ca vaktavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {8/17}  āmuṣyakulikā .

(6.3.21) P III.146.18 - 147.7 R IV.594 {9/17}  <V>devānāmpriyaḥ iti ca</V> .

(6.3.21) P III.146.18 - 147.7 R IV.594 {10/17}            devānāmpriyaḥ iti ca upasaṅkhyānam kartavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {11/17}            devānāmpriyaḥ .

(6.3.21) P III.146.18 - 147.7 R IV.594 {12/17}            <V>śepapucchalāṅgūleṣu śunaḥ sañjñāyām</V> .

(6.3.21) P III.146.18 - 147.7 R IV.594 {13/17}            śepapucchalāṅgūleṣu śunaḥ sañjñāyām upasaṅkhyānam kartavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {14/17}            śunaḥśephaḥ , śunaḥpucchaḥ , śunolāṅgūlaḥ .

(6.3.21) P III.146.18 - 147.7 R IV.594 {15/17}            <V>divaḥ ca dāse</V> .

(6.3.21) P III.146.18 - 147.7 R IV.594 {16/17}            divaḥ ca dāse upasaṅkhyānam kartavyam .

(6.3.21) P III.146.18 - 147.7 R IV.594 {17/17}            divodāsāya gāyata .

(6.3.23) P III.147.9 - 12 R IV.595 {1/5} <V>vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam</V> .

(6.3.23) P III.147.9 - 12 R IV.595 {2/5} vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam kartavyam , vidyāsambandhebhyaḥ vidyāsambandheṣu yathā syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt , vyatikaraḥ bhūt .

(6.3.23) P III.147.9 - 12 R IV.595 {3/5} atha eṣām vyatikareṇa bhavitavyam .

(6.3.23) P III.147.9 - 12 R IV.595 {4/5} bāḍham bhavitavyam .

(6.3.23) P III.147.9 - 12 R IV.595 {5/5} hotuḥputraḥ , pituḥantevāsī .

(6.3.25.1) P III.147.14 - 18 R IV.595 {1/11}     kva ayam nakāraḥ śrūyate .

(6.3.25.1) P III.147.14 - 18 R IV.595 {2/11}     na kva cit śrūyate .

(6.3.25.1) P III.147.14 - 18 R IV.595 {3/11}     lopaḥ asya bhavati nalopaḥ prātipadikasya iti .

(6.3.25.1) P III.147.14 - 18 R IV.595 {4/11}     yadi na śrūyate kimartham uccāryate .

(6.3.25.1) P III.147.14 - 18 R IV.595 {5/11}     raparatvam bhūt iti .

(6.3.25.1) P III.147.14 - 18 R IV.595 {6/11}     kriyamāṇe api vai nakāre raparatvam prāpnoti .

(6.3.25.1) P III.147.14 - 18 R IV.595 {7/11}     kim kāraṇam .

(6.3.25.1) P III.147.14 - 18 R IV.595 {8/11}     nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate .

(6.3.25.1) P III.147.14 - 18 R IV.595 {9/11}     na eṣaḥ doṣaḥ .

(6.3.25.1) P III.147.14 - 18 R IV.595 {10/11}  uḥ sthāne aṇ prasajymānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate .

(6.3.25.1) P III.147.14 - 18 R IV.595 {11/11}  kim tarhi aṇ ca anaṇ ca .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {1/42}          katham punaḥ idam vijñāyate : ṛkārāntānām yaḥ dvandvaḥ iti āhosvit dvandve ṛkārasya iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {2/42}          kaḥ ca atra viśeṣaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {3/42}          ṛkārāntānām dvandve putre upasaṅkhyānam</V> .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {4/42}          ṛkārāntānām dvandve putre upasaṅkhyānam kartavyam .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {5/42}          pitāputrau .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {6/42}          <V>kāryī ca anirdiṣṭaḥ</V> .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {7/42}          kāryī ca anirdiṣṭaḥ bhavati .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {8/42}          ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {9/42}          astu tarhi dvande ṛkārasya iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {10/42}        <V>aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ</V> .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {11/42}        aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ bhavati .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {12/42}        pitṛpitāmahau iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {13/42}        astu tarhi ṛkārāntānām yaḥ dvandvaḥ iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {14/42}        nanu ca uktam ṛkārāntānām dvandve putre upasaṅkhyānam iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {15/42}        na eṣaḥ doṣaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {16/42}        putragrahaṇam api prakṛtam anuvartate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {17/42}        kva prakṛtam .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {18/42}        putre anyatarasyām iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {19/42}        yadi tat anuvartate vibhāṣā svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {20/42}        na eṣaḥ doṣaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {21/42}        sambandham anuvartiṣyate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {22/42}        ṣaṣṭhyāḥ ākrośe .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {23/42}        putre anyatarasyām ṣaṣṭhyāḥ ākrośe .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {24/42}        ṛtaḥ vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {25/42}        vibhāṣā svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {26/42}        ānaṅ ṛtaḥ dvandve .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {27/42}        putragrahaṇam anuvartate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {28/42}        ṣaṣṭhyāḥ ākrośe iti nivṛttam .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {29/42}        yat api ucyate kāryī ca anirdiṣṭaḥ iti .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {30/42}        kāryī ca nirdiṣṭaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {31/42}        katham .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {32/42}        uttarapade iti vartate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {33/42}        ṅit ca ayam kriyate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {34/42}        saḥ antareṇa api kāryinirdeśam ṛkārāntasya eva bhaviṣyati .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {35/42}        putre tarhi kāryī anirdiṣṭaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {36/42}        putre ca kāryī nirdiṣṭaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {37/42}        katham .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {38/42}        ṛkāragrahaṇam api prakṛtam anuvartate .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {39/42}        kva prakṛtam .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {40/42}        ṛtaḥ vidyāyonisambandhebhyaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {41/42}        tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {42/42}        putre iti eṣā saptamī ṛtaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

(6.3.26) P III.148.20 - 149.2 R IV.597 {1/11}  <V>devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ</V> .

(6.3.26) P III.148.20 - 149.2 R IV.597 {2/11}  devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ vaktavyaḥ .

(6.3.26) P III.148.20 - 149.2 R IV.597 {3/11}  vāyvagnī , agnivāyū .

(6.3.26) P III.148.20 - 149.2 R IV.597 {4/11}  <V>brahmaprajāpatyādīnām ca</V> .

(6.3.26) P III.148.20 - 149.2 R IV.597 {5/11}  brahmaprajāpatyādīnām ca pratiṣedhaḥ vaktavyaḥ .

(6.3.26) P III.148.20 - 149.2 R IV.597 {6/11}  brahmaprajāpatī , śivavaiśravaṇau , skandviśākhau .

(6.3.26) P III.148.20 - 149.2 R IV.597 {7/11}  saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.3.26) P III.148.20 - 149.2 R IV.597 {8/11}  na vaktavyaḥ .

(6.3.26) P III.148.20 - 149.2 R IV.597 {9/11}  dvandve iti vartamāne punaḥ dvandragrahaṇasya etat prayojanam lokavedayoḥ yaḥ dvandvaḥ tatra yathā syāt .

(6.3.26) P III.148.20 - 149.2 R IV.597 {10/11}            kaḥ ca lokavedayoḥ dvandvaḥ .

(6.3.26) P III.148.20 - 149.2 R IV.597 {11/11}            vede ye sahanirvāpanirdiṣṭāḥ na ca ete sahanirvāpanirdiṣṭāḥ .

(6.3.28) P III.149.4 - 5 R IV.598 {1/3}   <V>id vṛddhau viṣṇoḥ pratiṣedhaḥ</V> .

(6.3.28) P III.149.4 - 5 R IV.598 {2/3}   id vṛddhau viṣṇoḥ pratiṣedhaḥ vaktavyaḥ .

(6.3.28) P III.149.4 - 5 R IV.598 {3/3}   āgnāvaiṣṇavam carum nirvapet .

(6.3.32 - 33) P III.149.8 - 10 R IV.598 {1/5}     kim nipātyate .

(6.3.32 - 33) P III.149.8 - 10 R IV.598 {2/5}     pūrvapadottarapadayoḥ ṛkārasya arārau nipātyete .

(6.3.32 - 33) P III.149.8 - 10 R IV.598 {3/5}     mātarapitarau bhojayataḥ .

(6.3.32 - 33) P III.149.8 - 10 R IV.598 {4/5}     mātarapitarau ānaya .

(6.3.32 - 33) P III.149.8 - 10 R IV.598 {5/5}     a gantām pitarāmātarā ca a somaḥ amṛtatvaya gamyāt .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {1/20}         bhāṣitapuṃskāt iti katham idam vijñāyate .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {2/20}         samānāyām ākṛtau yat bhāṣitapuṃskam āhosvit kva cit bhāṣitapuṃskam iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {3/20}         kim ca ataḥ .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {4/20}         yadi vijñāyate samānāyām ākṛtau yat bhāṣitapuṃskam iti garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti atra na prāpnoti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {5/20}         atha vijñāyate kva cit bhāṣitapuṃskam iti droṇībhāryaḥ , kuṭībhāryaḥ , pātrībhāryaḥ atra api prāpnoti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {6/20}         astu samānāyām ākṛtau yat bhāṣitapuṃskam iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {7/20}         katham  garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {8/20}         kartavyaḥ atra yatnaḥ .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {9/20}         atha kimartham ūṅaḥ pṛthak pratiṣedhaḥ ucyate na yatra eva anyaḥ pratiṣedhaḥ tatra eva ayam ucyeta .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {10/20}      na kopadhāyāḥ iti uktvā tataḥ ūṅaḥ ca iti ucyeta .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {11/20}      tatra api ayam arthaḥ dviḥ pratiṣedhaḥ na vaktavyaḥ bhavati .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {12/20}      na evam śakyam .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {13/20}      paṭhiṣyati hi ācāryaḥ puṃvat karmadhāraye pratiṣiddhārtham iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {14/20}      saḥ puṃvadbhāvaḥ yathā iha bhavati : kārikā vṛndārikā kārakavṛndārikā iti evam iha api syāt : brahmabandhūḥ vṛndārikā brahmabandūvṛndārikā iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {15/20}      atha pṛthak pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ ārambhaḥ kasmāt eva atra na bhavati .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {16/20}            pṛthakpratiṣedhavacanasāmarthyāt .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {17/20}      atha anūṅ iti tatra anuvartiṣyate .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {18/20}      atha na ayam prasajyapratiṣedhaḥ .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {19/20}      kim tarhi paryudāsaḥ ayam yat anyat anūṅ iti .

(6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {20/20}      saḥ ca pratiṣedhāṛthaḥ ārambhaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {1/162}        kim punaḥ idam puṃvadbhāve strīgrhaṇam strīpratyayagrahaṇam āhosvit strīśabdgrahaṇam āhosvit stryarthagrahaṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {2/162}        kaḥ ca atra viśeṣaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {3/162}        <V>puṃvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhavijñānam</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {4/162}        puṃvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhaḥ ayam vijñāyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {5/162}        kasya .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {6/162}        strīpratyayasya pratiṣedhaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {7/162}        kim ucyate strīpratyayasya pratiṣedhaḥ iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {8/162}        na punaḥ anyat api kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {9/162}        anārambhāt puṃsi .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {10/162}      na hi kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {11/162}      tatra kim anyat śakyam vijñātum anyat ataḥ strīpratyayapratiṣedhāt .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {12/162}      katham punaḥ puṃvat iti anena strīpratyayasya pratiṣedhaḥ śakyaḥ vijñātum .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {13/162}      vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {14/162}      tat yathā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {15/162}      uśīnaravat madreṣu yavāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {16/162}      santi na santi iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {17/162}      mātṛvat asyāḥ kalāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {18/162}      santi na santi .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {19/162}      evam iha api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {20/162}      yathā puṃsaḥ strīpratyayaḥ na bhavati evam samānādhikaraṇe uttarapade bhāṣitapuṃskasya na bhavati iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {21/162}      <V>prātipadikasya ca pratyāpattiḥ</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {22/162}      prātipadikasya ca pratyāpattiḥ vaktavyā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {23/162}      enī bhāryā asya , etabhāryaḥ , śyetabhāryaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {24/162}      puṃvadbhāvena kim kriyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {25/162}      strīpratyayasya nivṛttiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {26/162}      arthaḥ anivṛttaḥ strītvam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {27/162}      tasya anivṛttatvāt kena naśabdaḥ na śrūyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {28/162}      striyām iti ucyamānaḥ prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {29/162}      <V>sthānivatprasaṅgaḥ ca</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {30/162}      sthānivabhāvaḥ ca prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {31/162}      paṭvībhārā asya paṭubhāryaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {32/162}      puṃvadbhāvena kim kriyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {33/162}      strīpratyayasya nivṛttiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {34/162}      tasya sthānivabhāvāt yaṇādeśaḥ prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {35/162}      kimartham idam ubhayam ucyate na prātipadikasya ca pratyāpattiḥ iti eva sthānivabhāvaḥ api coditaḥ syāt .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {36/162}      purastāt idam ācāryeṇa dṛṣṭam sthānivatprasaṅgaḥ ca iti tat paṭhitam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {37/162}      tataḥ uttarakālam idam dṛṣṭam prātipadikasya ca pratyāpattiḥ iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {38/162}      tat  api paṭhitam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {39/162}      na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {40/162}      <V>vataṇḍyādiṣu puṃvadvacanam</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {41/162}      vataṇḍyādiṣu puṃvadbhāvaḥ vaktavyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {42/162}      ke punaḥ vataṇḍyādayaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {43/162}            lugalugastrīviṣayadvistrīpratyayāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {44/162}      luk .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {45/162}      gārgyaḥ vṛndārikā gargavṛndārikā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {46/162}      puṃvadbhāvena kim kriyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {47/162}      strīpratyayasya nivṛttiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {48/162}      arthaḥ anivṛttaḥ strītvam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {49/162}      tasya anivṛttatvāt kena yaśabdaḥ na śrūyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {50/162}      astriyām iti hi luk ucyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {51/162}      luk .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {52/162}      aluk .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {53/162}      vataṇḍī vṛndārikā vātaṇḍyavṛndārikā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {54/162}      puṃvadbhāvena kim kriyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {55/162}      strīpratyayasya nivṛttiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {56/162}      arthaḥ anivṛttaḥ strītvam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {57/162}      tasya anivṛttatvāt luk striyām vataṇḍāt iti yakārasya luk prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {58/162}      yadi punaḥ ayam īkāre eva luk ucyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {59/162}      tat īkāragrahaṇam kartavyam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {60/162}      na kartavyam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {61/162}      kriyate nyāse eva .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {62/162}      praśliṣṭanirdeśaḥ ayam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {63/162}      strī , ī strī , striyām .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {64/162}      īkāravidhau vai apratyayakasya pāṭhaḥ kriyate vataṇḍa iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {65/162}      śārṅgaravādau sapratyayakasya pāṭhaḥ kariṣyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {66/162}      saḥ vai sapratyayakasya pāṭhaḥ kartavyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {67/162}      antaraṅgatvāt ca luk prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {68/162}      aluk .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {69/162}      astrīviṣaya .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {70/162}      kauṇḍīvṛsī vṛndārikā kauṇḍīvṛsyavṛndārikā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {71/162}      puṃvadbhāvena kim kriyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {72/162}      strīpratyayasya nivṛttiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {73/162}      arthaḥ anivṛttaḥ strītvam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {74/162}      tasya anivṛttatvāt kena yaśabdaḥ śrūyeta .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {75/162}      astriyām iti hi ñyaḥ vidhīyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {76/162}      astrīviṣaya .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {77/162}      dvistrīpratyaya .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {78/162}      gārgyāyaṇī vṛndārikā gārgyavṛndārikā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {79/162}      atra puṃvadbhāvaḥ na prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {80/162}      kim kāraṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {81/162}      bhāṣitapuṃskāt anūṅaḥ samānādhikaraṇe uttarapade puṃvadbhāvaḥ bhavati iti ucyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {82/162}      yaḥ ca atra bhāṣitapuṃskāt anūṅ na asau uttarapade yaḥ ca uttarapade na asau bhāṣitapuṃskāt anūṅ iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {83/162}      astu tarhi strīśabdagrahaṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {84/162}      <V>strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {85/162}      strīśabdasya puṃśabdātideśaḥ iti cet sarvasya strīśabdasya puṃśabdātideśaḥ prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {86/162}      asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {87/162}      teṣām kālikāḥ striyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {88/162}      kālikāvṛndārikāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {89/162}      aṅgārakavṛndārikāḥ prāpnuvanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {90/162}      kṣemavṛddhayaḥ kṣatriyāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {91/162}      teṣām tanukeśyaḥ striyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {92/162}      tanukeśīvṛndārikāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {93/162}      kṣemavṛddhivṛndārikāḥ prāpnuvanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {94/162}      haṃsasya varaṭā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {95/162}      kacchapasya ḍulī .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {96/162}      ṛśyasya rohit .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {97/162}      aśvasya vaḍavā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {98/162}      puruṣasya yoṣit .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {99/162}      kim kāraṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {100/162}    aviśeṣāt .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {101/162}    na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṃśabdātideśaḥ bhavati iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {102/162}    anupādīyamāne viśeṣe sarvatra prasaṅgaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {103/162}    katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {104/162}            <V>bhāṣitapuṃskānupapattiḥ ca</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {105/162}    hyarthe ca ayam caḥ paṭhitaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {106/162}    sarvaḥ hi śabdaḥ bhāṣitapuṃskāt paraḥ śakyaḥ kartum .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {107/162}    astu tarhi arthagrahaṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {108/162}    <V>arthātideśe vipratiṣedhānupapattiḥ</V> .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {109/162}    arthātideśe vipratiṣedhaḥ na upapadyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {110/162}    paṭhiṣyati hi ācāryaḥ vipratiṣedham puṃvadbhāvāt hrasvatvam khidghādikeṣu iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {111/162}    saḥ vipratiṣedhaḥ na upapadyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {112/162}    dvikāryayogaḥ hi nāma vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {113/162}    śabdasya hrasvatvam arthasya puṃvadbhāvaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {114/162}    kim ca sarvaprasaṅgaḥ aviśeṣāt iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {115/162}    sarvasya strīśabdasya puṃśabdātideśaḥ prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {116/162}    asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {117/162}    teṣām kālikāḥ striyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {118/162}    kālikāvṛndārikāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {119/162}    aṅgārakavṛndārikāḥ prāpnuvanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {120/162}    kṣemavṛddhayaḥ kṣatriyāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {121/162}    teṣām tanukeśyaḥ striyaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {122/162}    tanukeśīvṛndārikāḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {123/162}    kṣemavṛddhivṛndārikāḥ prāpnuvanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {124/162}    haṃsasya varaṭā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {125/162}    kacchapasya ḍulī .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {126/162}    ṛśyasya rohit .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {127/162}    aśvasya vaḍavā .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {128/162}    puruṣasya yoṣit .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {129/162}    kim kāraṇam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {130/162}    aviśeṣāt .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {131/162}    na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṃśabdātideśaḥ bhavati iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {132/162}    katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {133/162}    bhāṣitapuṃskānupapattiḥ hi bhavati .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {134/162}    na hi arthen paurvāparyam asti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {135/162}    ayam tāvat adoṣaḥ yat ucyate arthātideśe vipratiṣedhānupapattiḥ iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {136/162}    na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {137/162}    kim tarhi .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {138/162}    asambhavaḥ api .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {139/162}    saḥ ca atra asti asambhavaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {140/162}    kaḥ asambhavaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {141/162}    puṃvadbhāvaḥ abhinirvartamānaḥ hrasvatvasya nimittam vihanti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {142/162}    hrasvatvam abhinirvartamānam puṃvadbhāvam bādhate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {143/162}    sati asambhave yuktaḥ vipratiṣedhaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {144/162}    ayam tarhi doṣaḥ sarvaprasaṅgaḥ aviśeṣāt iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {145/162}    tasmāt astu saḥ eva madhyamaḥ pakṣaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {146/162}    nanu ca uktam strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {147/162}    na eṣaḥ doṣaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {148/162}    samāsanirdeśaḥ ayam : bhāṣitapuṃskāt anūṅ yasmin saḥ ayam bhāṣitapuṃskādanūṅ iti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {149/162}    yadi evam luk prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {150/162}    nipātanāt na bhaviṣyati .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {151/162}    atha aluk prakṛtaḥ saḥ anuvartiṣyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {152/162}    katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam śakyam vijñātum .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {153/162}    nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {154/162}    nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {155/162}    tathā hi arthaḥ gamyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {156/162}    tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {157/162}    na asau loṣṭam ānīya kṛtī bhavati .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {158/162}    evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin ūṅsadṛśe kāryam vijñāyate .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {159/162}    kim ca anyat anūṅ ūṅsadṛśam .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {160/162}    strīpratyayaḥ .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {161/162}    evam api iḍabiḍ vṛndārikā , aiḍabiḍvṛndārikā , pṛth vṛndārikā , pārthavṛndārikā , darat vṛndārikā , dāradavṛndārikā , uśik vṛndārikā , auśijavṛndārikā , atra puṃvadbhāvaḥ na prāpnoti .

(6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {162/162}    kartavyaḥ atra yatnaḥ .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {1/11}      atha iha katham bhavitavyam .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {2/11}      paṭvīmṛdvyau bhārye asya paṭvīmṛdubhāryaḥ , āhosvit paṭumṛdubhāryaḥ iti .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {3/11}      paṭvīmṛdubhāryaḥ iti bhavitavyam .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {4/11}      puṃvadbhāvaḥ kasmāt na bhavati .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {5/11}      bhāṣitapuṃskāt iti ucyate .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {6/11}      nanu ca bhoḥ paṭuśabdaḥ mṛduśabdaḥ puṃsi bhāṣyete .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {7/11}      samānāyām ākṛtau yat bhāṣitapuṃskam ākṛtyantare ca etau bhāṣitapuṃskau .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {8/11}      samānāyām ākṛtau api etau bhāṣitapuṃskau .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {9/11}      katham .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {10/11}    ārabhyate matublopaḥ .

(6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {11/11}    evam tarhi bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade kṛtaḥ tasya puṃvadbhāvaḥ yasya ca akṛtaḥ na asau bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade .

(6.3.34.4) P III.154.1 - 4 R IV.610 {1/7}           <V>pūraṇyām pradhānapūraṇīgrahaṇam</V> .

(6.3.34.4) P III.154.1 - 4 R IV.610 {2/7}           pūraṇyām pradhānapūraṇīgrahaṇam kartavyam .

(6.3.34.4) P III.154.1 - 4 R IV.610 {3/7}           iha bhūt .

(6.3.34.4) P III.154.1 - 4 R IV.610 {4/7}           kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ iti .

(6.3.34.4) P III.154.1 - 4 R IV.610 {5/7}           atha iha katham bhavitavyam kalyāṇī pañcamī āsām rātrīṇām iti .

(6.3.34.4) P III.154.1 - 4 R IV.610 {6/7}           kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam .

(6.3.34.4) P III.154.1 - 4 R IV.610 {7/7}           rātrayaḥ atra pradhānam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {1/68}     iha ke cit tasilādayaḥ ā kṛtvasucaḥ paṭhyante yeṣu puṃvadbhāvaḥ na iṣyate ke cit ca anyatra paṭhyante yeṣu puṃvadbhāvaḥ iṣyate .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {2/68}     tatra kim nyāyyam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {3/68}     parigaṇanam kartavyam .<V> tasilādī tratasau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {4/68}     tratasau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {5/68}     tasyām śālāyām vasati .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {6/68}     tatra vasati .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {7/68}     tasyāḥ , tataḥ , yasyām , yatra, yasyāḥ , yataḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {8/68}     <V>taratamapau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {9/68}     taratamapau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {10/68}   darśanīyatarā darśanīyatamā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {11/68}   <V>caraḍjātīyarau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {12/68}   caraḍjātīyarau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {13/68}   paṭucarī , paṭujātīyā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {14/68}   <V>kalpabdeśīyarau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {15/68}   kalpabdeśīyarau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {16/68}   darśanīyakalpā , darśanīyadeśīyā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {17/68}   <V>rūpappāśapau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {18/68}   rūpappāśapau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {19/68}   darśanīyarūpā , darśanīyapāśā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {20/68}   <V>thamthālau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {21/68}   thamthālau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {22/68}   kayā ākṛtyā katham , yayā yathā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {23/68}   <V>dārhilau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {24/68}   dārhilau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {25/68}   tasyām velāyām , tadā , tarhi .<V> tilthyanau</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {26/68}   tilthyanau tasilādī draṣṭavyau .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {27/68}   vṛkī vṛkatiḥ , ajathyā yūthiḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {28/68}   <V>śasi bahvalpārthasya</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {29/68}   śasi bahvalpārthasya puṃvadbhāvaḥ vaktavyaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {30/68}   bahvībhyaḥ dehi .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {31/68}   bahuśaḥ dehi .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {32/68}   alpaśaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {33/68}   <V>tvataloḥ guṇavacanasya</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {34/68}   tvataloḥ guṇavacanasya puṃvadbhāvaḥ vaktavyaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {35/68}   paṭvyāḥ bhāvaḥ paṭutvam , paṭutā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {36/68}   guṇavacanasya iti kimartham .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {37/68}   kaṭhyāḥ bhāvaḥ kaṭhītvam , kaṭhītā .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {38/68}   <V>bhasya aḍhe taddhite</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {39/68}   bhasya aḍhe taddhite  puṃvadbhāvaḥ vaktavyaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {40/68}   hastinīnām samūhaḥ hāstikam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {41/68}   aḍhe iti kimartham .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {42/68}   śyaineyaḥ , rauhiṇeyaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {43/68}   yadi aḍhe iti ucyate , agnāyī devatā asya , āgneyaḥ sthālīpākaḥ , atra na prāpnoti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {44/68}   iha ca prāpnoti , kauṇḍinyaḥ , sāpatnaḥ iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {45/68}   yadi punaḥ anapatye iti ucyeta .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {46/68}   na evam śakyam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {47/68}   iha hi na syāt .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {48/68}   gārgyāyaṇyāḥ apatyam māṇavakaḥ gārgaḥ jālmaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {49/68}   astu tarhi aḍhe iti eva .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {50/68}   katham kauṇḍinyaḥ , sāpatnaḥ iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {51/68}   kauṇḍinye nipātanāt siddham .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {52/68}   kim nipātanam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {53/68}   āgastyakauṇḍinyayoḥ iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {54/68}   sāpatnaśabdaḥ prakṛtayataram .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {55/68}   [R 613: sāpatnaḥ prakṛtyantatatvāt .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {56/68}   sāpatnaśabdaḥ prakṛtayataram asti .] katham agnāyī devatā asya sthālīpākasya , āgneyaḥ sthālīpākaḥ iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {57/68}   astu tarhi anapatye iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {58/68}   katham gārgaḥ jālmaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {59/68}   gārgāgneyau na saṃvadete .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {60/68}   kartavyaḥ atra yatnaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {61/68}   ṭhakchasoḥ ca</V> .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {62/68}   ṭhakchasoḥ ca puṃvadbhāvaḥ vaktavyaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {63/68}   bhavatyāḥ chātrāḥ , bhāvatkāḥ , bhavadīyāḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {64/68}   ṭhaggrahaṇam kimartham na ike kṛte ajādau iti .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {65/68}   na evam śakyam .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {66/68}   ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {67/68}   ajādilakṣaṇe hi māthikādivat prasajyeta .

(6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {68/68}   tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt .

(6.3.36) P III.156.2 - 6 R IV.614 {1/7}   maningrahaṇam kimartham .

(6.3.36) P III.156.2 - 6 R IV.614 {2/7}   <V>māningrahaṇam astryartham asamānādhikaraṇārtham ca</V> .

(6.3.36) P III.156.2 - 6 R IV.614 {3/7}   māningrahaṇam kriyate astryartham asamānādhikaraṇārtham ca .

(6.3.36) P III.156.2 - 6 R IV.614 {4/7}   astryartham tāvat .

(6.3.36) P III.156.2 - 6 R IV.614 {5/7}   darśanīyām manyate devadattaḥ yajñadattām darśanīyamānī ayam asyāḥ .

(6.3.36) P III.156.2 - 6 R IV.614 {6/7}   asamānādhikaraṇārtham .

(6.3.36) P III.156.2 - 6 R IV.614 {7/7}   darśanīyām manyate devadattā yajñadattām darśanīyamāninī iyam asyāḥ .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {1/16}            kim idam evamādi anukramaṇam ādyasya yogasya viṣaye āhosvit puṃvadbhāvamātrasya .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {2/16}            kim ca ataḥ .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {3/16}            yadi ādyasya yogasya viṣaye mādhyamkīyaḥ , śālūkikīyaḥ , atra na prāpnoti .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {4/16}            vidhīḥ api atra na sidhyati .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {5/16}            kim kāraṇam .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {6/16}            bhāṣitapūṃśkāt anūṅ iti ucyate .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {7/16}            na hi etat bhavati bhāṣitapūṃśkāt anūṅ .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {8/16}            idam tarhi vilepikāyāḥ dharmyam vailepikam .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {9/16}            vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {10/16}          atha puṃvabhāvamātrasya viṣaye hastinīnām samūhaḥ hāstikam , jātilakṣaṇaḥ puṃvabhāvapratiṣedhaḥ prāpnoti .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {11/16}          evam tarhi na kopadhāyāḥ iti eṣaḥ yogaḥ puṃvabhāvamātrasya uttaram evamādi anukramaṇam ādyasya yogasya viṣaye .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {12/16}          <V>na kopadhapratiṣedhe taddhitavugrahaṇam</V> .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {13/16}          na kopadhapratiṣedhe taddhitavugrahaṇam kartavyam .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {14/16}          taddhitasya yaḥ kakāraḥ voḥ ca yaḥ kakāraḥ tasya grahaṇam kartavyam .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {15/16}          iha bhūt .

(6.3.37) P III.156.8 - 17 R IV.615 - 616 {16/16}          pākabhāryaḥ , bhekabhāryaḥ .

(6.3.40) P III.156.19 - 157.2 R IV.616 {1/5}     <V>svāṅgāt ca ītaḥ amānini</V> .

(6.3.40) P III.156.19 - 157.2 R IV.616 {2/5}     svāṅgāt ca ītaḥ amānini iti vaktavyam iha api yathā syāt .

(6.3.40) P III.156.19 - 157.2 R IV.616 {3/5}     dīrghamukhamānī , ślakṣṇamukhamāninī .

(6.3.40) P III.156.19 - 157.2 R IV.616 {4/5}     yadi amānini iti ucyate dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati .

(6.3.40) P III.156.19 - 157.2 R IV.616 {5/5}     prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {1/19}         kimartham idam ucyate .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {2/19}         <V>puṃvat karmadhāraye pratiṣiddhārtham</V> .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {3/19}         pratiṣiddhāṛthaḥ ayam ārambhaḥ .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {4/19}         na kopadhāyāḥ iti uktam .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {5/19}         tatra api puṃvat bhavati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {6/19}         kārikā vṛndārikā kārakavṛndārikā kārakajātīyā kārakadeśīyā .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {7/19}         sañjñāpūraṇayoḥ ca iti uktam .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {8/19}         tatra api puṃvat bhavati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {9/19}         dattā vṛndārikā dattavṛndārikā dattajātīyā dattadeśīyā .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {10/19}      pañcamī vṛndārikā pañcamavṛndārikā pañcamajātīyā pañcamadeśīyā .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {11/19}      vṛddhinimittasya iti uktam .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {12/19}      tatra api puṃvat bhavati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {13/19}      sraughnī vṛndārikā sraughnavṛndārikā sraughnajātīyā sraughnadeśīyā .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {14/19}      svāṅgāt ca ītaḥ amānini iti uktam .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {15/19}      tatra api puṃvat bhavati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {16/19}      ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {17/19}      jāteḥ ca iti uktam .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {18/19}      tatra api puṃvat bhavati .

(6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {19/19}      kaṭhī vṛndārikā kaṭhavṛndārikā kaṭhajātīyā kaṭhadeśīyā .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {1/21}      <V>kukkuṭyādīnām aṇḍādiṣu puṃvadvacanam</V> .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {2/21}      kukkuṭyādīnām aṇḍādiṣu puṃvadbhāvaḥ vaktavyaḥ .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {3/21}      kukkuṭyāḥ aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ kākaśāvaḥ .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {4/21}      <V>na astrīpūrvapadavivakṣitatvāt</V> .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {5/21}      na vaktavyam .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {6/21}      kim kāraṇam astrīpūrvapadavivakṣitatvāt .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {7/21}      na atra strīpūrvapadam vivakṣitam .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {8/21}      kim tarhi .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {9/21}      astrīpūrvapadam .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {10/21}    ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {11/21}    yadi api tāvat atra etat śakyate vaktum iha tu katham .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {12/21}    mṛgyāḥ kṣīram mṛghakṣīram iti .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {13/21}    atra api na astrīpūrvapadavivakṣitatvāt iti eva .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {14/21}    katham punaḥ sataḥ nāma avāvivakṣā syāt .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {15/21}    sataḥ api avivakṣā bhavati .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {16/21}    tat yathā .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {17/21}    alomikā eḍakā .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {18/21}    anudarā kanyā iti .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {19/21}    asataḥ ca vivakṣā bhavati .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {20/21}    samudraḥ kuṇḍikā .

(6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {21/21}    vindhyaḥ vardhitakam iti .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {1/33}         <V>agneḥ īttvāt varuṇasya vṛddhiḥ vipratiṣedhena</V> .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {2/33}         agneḥ īttvāt varuṇasya vṛddhiḥ bhavati vipratiṣedhena .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {3/33}         agneḥ īttvasya avakāśaḥ , agnīṣomau .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {4/33}         varuṇasya vṛddheḥ avakāśaḥ , vāyuvāruṇam .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {5/33}         iha ubhayam prāpnoti , āgnivāruṇīm anaḍvāhīm ālabheta .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {6/33}         varuṇasya vṛddhiḥ bhavati vipratiṣedhena .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {7/33}         na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {8/33}         dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {9/33}         katham .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {10/33}      agneḥ īttvam varuṇasya vṛddhiḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {11/33}      na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {12/33}      kim tarhi .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {13/33}      asambhavaḥ api .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {14/33}      saḥ ca atra asti asambhavaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {15/33}      kaḥ asau asambhavaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {16/33}      agneḥ īttvam abhinirvartamanam varuṇasya vṛddhim bādhate .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {17/33}      varuṇasya vṛddhiḥ abhinirvartamanā agneḥ īttvam bādhate .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {18/33}      eṣaḥ asambhavaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {19/33}      sati asambhave yuktaḥ vipratiṣedhaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {20/33}      <V>pūṃvadbhāvāt hrasvatvam khidghādiṣu</V> .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {21/33}      pūṃvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {22/33}      pūṃvadbhāvasya avakāśaḥ , paṭubhāryaḥ , mṛdubhāryaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {23/33}      khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ , hariṇimmanyaḥ .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {24/33}      iha ubhayam prāpnoti , kālimmanyā , hariṇimmanyā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {25/33}      ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā , nartakitamā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {26/33}      pūṃvadbhāvasya avakāśaḥ , darśanīyatarā , darśanīyatamā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {27/33}      iha ubhayam prāpnoti , paṭvitarā , paṭvitamā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {28/33}      ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {29/33}      pūṃvadbhāvasya avakāśaḥ , dāradikā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {30/33}      iha ubhayam prāpnoti , paṭvikā , mṛdvikā .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {31/33}      hrasvatvam bhavati vipratiṣedhena .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {32/33}      atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati .

(6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {33/33}      sakṛt gatau vipratiṣedhe yat bādhitam tat bādhitam eva iti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {1/28}    ṅīgrahaṇam kimartham .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {2/28}    anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , atra api prasajyeta .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {3/28}    na etat asti prayojanam .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {4/28}    bhāṣitapuṃskāt iti vartate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {5/28}    evam api dattātarā guptātarā , atra api prāpnoti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {6/28}    ītaḥ iti vartate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {7/28}    evam api grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {8/28}    striyām iti vartate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {9/28}    evam api grāmaṇītarā , senāṇītarā atra api prāpnoti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {10/28}  striyāḥ striyām iti vartate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {11/28}  śeṣaprakḷptyartham tarhi ṅīgrahaṇam kartavyam , nadyāḥ śeṣasya anyatarasyām iti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {12/28}  kaḥ śeṣaḥ .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {13/28}  āṅīca nadī ṅyantam ca yat ekāc .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {14/28}  antareṇa api ṅīgrahaṇam kḷptaḥ śeṣaḥ .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {15/28}  katham .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {16/28}  ītaḥ iti vartate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {17/28}  anīt ca nadī , īdantam ca yat ekāc .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {18/28}  śeṣagrahaṇam ca api śakyam akartum .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {19/28}  katham .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {20/28}  aviśeṣeṇa ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {21/28}  tasya anekācaḥ nityam hrasvatvam apavādaḥ .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {22/28}  tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {23/28}  yadi evam lakṣmitarā tantritarā iti na sidhyati .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {24/28}  lakṣmītarā tantrītarā iti prāpnoti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {25/28}  iṣṭam eva etad saṅgṛhītam .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {26/28}  lakṣmītarā tantrītarā iti eva bhavitavyam .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {27/28}  evam hi saunāgāḥ paṭhanti .

(6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {28/28}  ghādiṣu nadyāḥ hrasvatve kṛnnadyāḥ pratiṣedhaḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {1/32}   iha kasmāt na bhavati , amahān mahān sampannaḥ mahadbhūtaḥ candramāḥ iti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {2/32}   <V>anyaprakṛtiḥ tu amahān mahatprakṛtau mahān mahati eva </V>. anyaḥ mahān .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {3/32}   anyaḥ mahān bhūtaprakṛtau vartate .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {4/32}   mahān mahati eva .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {5/32}   <V>tasmāt āttvam na syāt </V>. tasmāt āttvam na bhaviṣyati .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {6/32}   <V>puṃvattvam tu katham bhavet atra</V> .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {7/32}   puṃvadbhāvaḥ api tarhi na prāpnoti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {8/32}   amahatī mahatī sampannā mahadbhūtā brāhmaṇī .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {9/32}   evam tarhi <V>amahati mahān hi vṛttaḥ tadvācī ca atra bhūtaśabdaḥ ayam</V> .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {10/32} amahati hi  mahacchabdaḥ vartate tadvācī ca atra bhūtaśabdaḥ prayujyate .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {11/32} kiṃvācī .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {12/32} mahadvācī .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {13/32} <V>tasmāt sidhyati puṃvat </V>. tasmāt sidhyati puṃvadbhāvaḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {14/32} yadi evam āttvam api prāpnoti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {15/32} mahadbhūtaḥ candramāḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {16/32} <V>nivartyam āttvam tu manyante</V> .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {17/32} āttvam api prāpnoti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {18/32} na eṣaḥ doṣaḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {19/32} <V>yaḥ tu mahataḥ pratipadam samāsaḥ uktaḥ tadāśrayam hi āttvam kartavyam manyante na lakṣaṇena lakṣaṇoktaḥ ca ayam </V>. evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ samāsaḥ vihitaḥ tasya grahaṇam .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {20/32} lakṣaṇoktaḥ ca ayam .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {21/32} iha api tarhi na prāpnoti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {22/32} mahān bāhuḥ asya mahābāhuḥ iti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {23/32} <V>śeṣavacanāt tu yaḥ asau pratyārambhāt kṛtaḥ bahuvrīhiḥ tasmāt sidhyati tasmin</V> .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {24/32} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe iti āha tena pratipadam bhavati .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {25/32} <V>pradhānataḥ yataḥ vṛttiḥ</V> .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {26/32} atha gauṇamukhyayoḥ mukhye kāryasampratyayaḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {27/32} tat yathā gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {28/32} katham tarhi bāhīke vṛddhyāttve bhavataḥ .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {29/32} gauḥ tiṣṭhati , gām ānaya iti .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {30/32} arthāśraye etat evam .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {31/32} yat hi śabdāśrayam śabdamātre tat bhavati .

(6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {32/32} śabdāśraye ca vṛddhyāttve .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {1/13}           <V>mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam puṃvadvacanam ca asamānādhikaraṇārtham</V> .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {2/13}           mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam kartavyam puṃvadbhāvaḥ ca asamānādhikaraṇārthaḥ kartavyaḥ .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {3/13}           mahatyāḥ ghāsaḥ mahāghāsaḥ , mahatyāḥ karaḥ mahākaraḥ , mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {4/13}           <V>aṣṭanaḥ kapāle haviṣi</V> .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {5/13}           aṣṭanaḥ kapāle haviṣi upasaṅkhyānam kartavyam .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {6/13}           aṣṭākapālam carum nirvapet .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {7/13}           haviṣi iti kimartham .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {8/13}           aṣṭakapālam brāhmaṇasya .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {9/13}           <V>gavi ca yukte</V> .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {10/13}         gavi ca yukte upasaṅkhyānam kartavyam .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {11/13}         aṣṭāgavena śakaṭena .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {12/13}         yukte iti kimartham .

(6.3.46.2) P III.161.6 - 15 R I.627 - 628 {13/13}         aṣṭagavam brāhmaṇasya .

(6.3.47) P III.161.17 - 18 {1/1}   R IV.629

(6.3.48) P III.161.20 - 162.3 R IV.629 {1/12}  sarveṣāṅgrahaṇam kimartham .

(6.3.48) P III.161.20 - 162.3 R IV.629 {2/12}  catvāriṃśatprabhṛtau sarveṣām vibhāṣā yathā syāt , dvyaṣṭanoḥ ca treḥ ca .

(6.3.48) P III.161.20 - 162.3 R IV.629 {3/12}  na etat asti prayojanam .

(6.3.48) P III.161.20 - 162.3 R IV.629 {4/12}  prakṛtam dvyaṣṭangrahaṇamanuvartiṣyate .

(6.3.48) P III.161.20 - 162.3 R IV.629 {5/12}  yadi tat anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca  iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ prāpnoti .

(6.3.48) P III.161.20 - 162.3 R IV.629 {6/12}  na eṣaḥ doṣaḥ .

(6.3.48) P III.161.20 - 162.3 R IV.629 {7/12}  maṇḍūkagatayaḥ adhikārāḥ .

(6.3.48) P III.161.20 - 162.3 R IV.629 {8/12}  yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ .

(6.3.48) P III.161.20 - 162.3 R IV.629 {9/12}  atha ekayogaḥ kariṣyate .

(6.3.48) P III.161.20 - 162.3 R IV.629 {10/12}            dvyaṣṭanaḥ saṅkhyayām abahuvrīhyaśītyoḥ treḥ trayaḥ .

(6.3.48) P III.161.20 - 162.3 R IV.629 {11/12}            tataḥ vibhāṣā catvāriṃśatprabhṛtau sarveṣām iti .

(6.3.48) P III.161.20 - 162.3 R IV.629 {12/12}            atha ubhayam nivṛttam tat apekṣiṣyāmahe .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {1/22}            yaṇgrahaṇam idam pratyayagrahaṇam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {2/22}            tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {3/22}            <V>yadaṇgrahaṇe rūpagrahaṇam lekhagrahaṇāt</V> .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {4/22}            yadaṇgrahaṇe rūpagrahaṇam draṣṭavyam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {5/22}            kutaḥ .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {6/22}            lekhagrahaṇāt .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {7/22}            yat ayam lekhagrahaṇam karoti tat jñāpayati ācāryaḥ na yadaṇante bhavati iti .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {8/22}            aparaḥ āha : atyalpam idam ucyate .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {9/22}            sarvatra eva uttarapadādhikāre pratyayagrahaṇe rūpagrahaṇam draṣṭavyam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {10/22}          kutaḥ .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {11/22}          lekhagrahaṇāt eva .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {12/22}          kim prayojanam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {13/22}          kumārī gauritarā .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {14/22}          ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {15/22}          yadi etat jñāpyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam prāpnoti .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {16/22}          khiti anantaraḥ hrasvabhāvī na asti iti kṛtvā khidante bhaviṣyati .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {17/22}          nanu ca ayam asti stanandhayaḥ iti .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {18/22}          atra api śapā vyavadhānam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {19/22}          ekādeśe kṛte na asti vyavadhānam .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {20/22}          ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {21/22}          atha etat jñāpayati ācāryaḥ khiti anantarasya na bhavati iti yat ayam anavyayasya iti pratiṣedham śāsti .

(6.3.50) P III.162.5 - 17 R IV.629 - 631 {22/22}          na hi khiti anantaram avyayam asti .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {1/11}    <V>padādeśe antodāttanipātanam</V> [R: <V>padopahatārtham</V>]<V> </V>. padādeśe antodāttanipātanam kartavyam .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {2/11}    kim prayojanam .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {3/11}    <V>padopahatārtham</V> .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {4/11}    pādena upahatam padopahatam .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {5/11}    tṛtīyā karmaṇi iti prakṛtisvaratve pūrvapadāntodāttatvam yathā syāt .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {6/11}    <V>upadeśivadvacanam ca svarasiddhyartham</V> .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {7/11}    upadeśivadbhāvaḥ ca vaktavyaḥ .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {8/11}    kim prayojanam .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {9/11}    svarasiddhyartham .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {10/11}  upadeśāvasthāyām antodāttanipātane kṛte samāsasvareṇa bādhanam yathā syāt .

(6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {11/11}  padājiḥ , padātiḥ .

(6.3.53) P III.163.6 - 7 R IV.632 {1/3}   <V>padbhāve ike caratau upasaṅkhyānam</V> .

(6.3.53) P III.163.6 - 7 R IV.632 {2/3}   padbhāve ike caratau upasaṅkhyānam  kartavyam .

(6.3.53) P III.163.6 - 7 R IV.632 {3/3}   pādābhyām carati padikaḥ .

(6.3.56) P III.163.9 R IV.632 {1/2}        niṣke ca upasaṅkhyānam  kartavyam .

(6.3.56) P III.163.9 R IV.632 {2/2}        panniṣkeṇa pādaniṣkeṇa .

(6.3.57) P III.163.11 - 12 R IV.632 {1/2}          sañjñāyām uttarapadasya iti vaktavyam iha api yathā syāt .

(6.3.57) P III.163.11 - 12 R IV.632 {2/2}          lohitodaḥ , kṣīrodaḥ iti .

(6.3.59) P III.163.14 - 164.2 R IV.633 {1/19}  ekahalādau iti kimartham .

(6.3.59) P III.163.14 - 164.2 R IV.633 {2/19}  udakasthānam .

(6.3.59) P III.163.14 - 164.2 R IV.633 {3/19}  ucyamāne api etasmin atra prapnoti .

(6.3.59) P III.163.14 - 164.2 R IV.633 {4/19}  etat api ekahalādi .

(6.3.59) P III.163.14 - 164.2 R IV.633 {5/19}  kim kāraṇam .

(6.3.59) P III.163.14 - 164.2 R IV.633 {6/19}  ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca varṇānām .

(6.3.59) P III.163.14 - 164.2 R IV.633 {7/19}  ekaikavarṇavartinī vāk .

(6.3.59) P III.163.14 - 164.2 R IV.633 {8/19}  na dvau varṇau yugapat uccārayati .

(6.3.59) P III.163.14 - 164.2 R IV.633 {9/19}  tat yathā gauḥ iti ukte yāvat gakāre vāk vartate tāvat na aukāre na visarjanīye .

(6.3.59) P III.163.14 - 164.2 R IV.633 {10/19}            yāvat auakāre na tāvat gakāre na visarjanīye .

(6.3.59) P III.163.14 - 164.2 R IV.633 {11/19}            yāvat visarjanīye na tāvat gakāre na aukāre .

(6.3.59) P III.163.14 - 164.2 R IV.633 {12/19}            uccaritapradhvaṃsitvāt ca varṇānām .

(6.3.59) P III.163.14 - 164.2 R IV.633 {13/19}            uccaritaḥ varṇaḥ pradhvastaḥ ca .

(6.3.59) P III.163.14 - 164.2 R IV.633 {14/19}            atha aparaḥ prayujyate .

(6.3.59) P III.163.14 - 164.2 R IV.633 {15/19}            na varṇaḥ varṇasya sahāyaḥ .

(6.3.59) P III.163.14 - 164.2 R IV.633 {16/19}            evam tarhi ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ .

(6.3.59) P III.163.14 - 164.2 R IV.633 {17/19}            tatra prakarṣagatiḥ vijñāyate : sādhīyaḥ yaḥ ekahalādiḥ iti .

(6.3.59) P III.163.14 - 164.2 R IV.633 {18/19}            kaḥ ca sādhīyaḥ .

(6.3.59) P III.163.14 - 164.2 R IV.633 {19/19}            yatra ekam halam uccārya ac ucyate .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {1/20}            <V>ikaḥ hrasvatvam uttarapadamātre</V> .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {2/20}            ikaḥ hrasvatvam uttarapadamātre vaktavyam iha api yathā syāt , alābukarkandhudṛnbhuphalam iti .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {3/20}            kim punaḥ kāraṇam na sidhyati .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {4/20}            <V>sarvānte hi lokavijñānam</V> .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {5/20}            lokavijñānāt hi yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam syāt .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {6/20}            atha evam vigrahaḥ kariṣyate .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {7/20}            alābūḥ ca karkandhūḥ ca , alābukarkandhvau , alābukarkandhvau dṛnbhūḥ ca, alābukarkandhudṛnbhvaḥ , alābukarkandhudṛnbhūnām phalam alābukarkandhudṛnbhuphalam iti .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {8/20}            yadi evam dṛnbhvāḥ pūrvanipātaḥ prāpnoti .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {9/20}            rājadantādiṣu pāṭhaḥ kariṣyate .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {10/20}          atha evam vigrahaḥ kariṣyate .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {11/20}          dṛnbhvāḥ phalam dṛnbhuphalam , karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam , alābūḥ ca karkandhudṛnbhuphalam ca alābukarkandhudṛnbhuphalam iti .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {12/20}          evam api phalena akṛtaḥ abhisambandhaḥ bhavati .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {13/20}          pratyekam phalaśabdaḥ parisamāpyate .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {14/20}            <V>iyaṅuvaṅavyayapratiṣedhaḥ</V> .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {15/20}          iyaṅuvaṅbhāinām avyayānām ca pratiṣedhaḥ vaktavyaḥ .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {16/20}          śrīkulam , bhrūkulam , kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {17/20}          abhrūkaṃsādīnām iti vaktavyam .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {18/20}          bhrukuṃsaḥ , bhrukuṭiḥ .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {19/20}          aparaḥ āha : akāraḥ bhrūkaṃsādīnām iti vaktavyam .

(6.3.61) P III.164.4 - 19 R IV.634 - 635 {20/20}          bhrakuṃsaḥ , bhrakuṭiḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {1/28}      taddhite kim udāharaṇam .

(6.3.62) P III.164.21 R IV.635 - 636 {2/28}      ekatvam , ekatā .

(6.3.62) P III.164.21 R IV.635 - 636 {3/28}      na etat asti prayojanam .

(6.3.62) P III.164.21 R IV.635 - 636 {4/28}      puṃvadbhāvena api etat siddham .

(6.3.62) P III.164.21 R IV.635 - 636 {5/28}      katham puṃvadbhāvaḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {6/28}      tāsilādiṣu ā kṛtvasucaḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {7/28}      idam tarhi prayojanam .

(6.3.62) P III.164.21 R IV.635 - 636 {8/28}      ekasyāḥ āgatam ekarūpyam , ekamayam .

(6.3.62) P III.164.21 R IV.635 - 636 {9/28}      idam ca api udāharaṇam .

(6.3.62) P III.164.21 R IV.635 - 636 {10/28}   ekatvam , ekatā .

(6.3.62) P III.164.21 R IV.635 - 636 {11/28}   nanu ca uktam puṃvadbhāvena api etat siddham iti .

(6.3.62) P III.164.21 R IV.635 - 636 {12/28}   na sidhyati .

(6.3.62) P III.164.21 R IV.635 - 636 {13/28}   uktam etat tvataloḥ guṇavacanasya iti .

(6.3.62) P III.164.21 R IV.635 - 636 {14/28}   atha uttarapade kim udāharaṇam .

(6.3.62) P III.164.21 R IV.635 - 636 {15/28}   ekaśāṭī .

(6.3.62) P III.164.21 R IV.635 - 636 {16/28}   na etat asti .

(6.3.62) P III.164.21 R IV.635 - 636 {17/28}   puṃvadbhāvena api etat siddham .

(6.3.62) P III.164.21 R IV.635 - 636 {18/28}   katham puṃvadbhāvaḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {19/28}   samānādhikaraṇalakṣaṇaḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {20/28}   idam tarhi prayojanam .

(6.3.62) P III.164.21 R IV.635 - 636 {21/28}   ekasyāḥ kṣīram ekaṣīram .

(6.3.62) P III.164.21 R IV.635 - 636 {22/28}   idam ca api udāharaṇam .

(6.3.62) P III.164.21 R IV.635 - 636 {23/28}   ekaśāṭī .

(6.3.62) P III.164.21 R IV.635 - 636 {24/28}   nanu ca uktam puṃvadbhāvena api etat siddham iti .

(6.3.62) P III.164.21 R IV.635 - 636 {25/28}   na sidhyati .

(6.3.62) P III.164.21 R IV.635 - 636 {26/28}   na kopadhāyāḥ iti pratiṣedhaḥ prāpnoti .

(6.3.62) P III.164.21 R IV.635 - 636 {27/28}   na eṣaḥ doṣaḥ .

(6.3.62) P III.164.21 R IV.635 - 636 {28/28}   uktam etat kopadhapratiṣedhe taddhitavugrahaṇam iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {1/47}      <V>khiti hrasvāprasiddhiḥ anajantatvāt</V> .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {2/47}      khiti hrasvāprasiddhiḥ .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {3/47}      kālimmanyā , hariṇimmanyā .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {4/47}      kim kāraṇam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {5/47}      anajantatvāt .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {6/47}      mumi kṛte anajantatvāt hrasvatvam na prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {7/47}      <V>siddham tu hrasvāntasya mumvacanāt</V> .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {8/47}      siddham etat .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {9/47}      katham .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {10/47}    hrasvāntasya mum bhavati iti vaktavyam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {11/47}    <V>sanniyogāt </V> .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {12/47}    atha sanniyogaḥ kariṣyate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {13/47}    kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {14/47}    cakāraḥ kartavyaḥ .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {15/47}    mum ca .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {16/47}    kim ca. yat ca anyat prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {17/47}    kim ca anyat prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {18/47}    hrasvatvam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {19/47}    sidhyati .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {20/47}    sūtram tarhi bhidyate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {21/47}    yathānyāsam eva astu .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {22/47}    nanu ca uktam khiti hrasvāprasiddhiḥ anajantatvāt iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {23/47}    parihṛtam etat siddham tu hrasvāntasya mumvacanāt iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {24/47}    tat tarhi hrasvagrahaṇam kartavyam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {25/47}    na kartavyam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {26/47}    prakṛtam anuvartate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {27/47}    kva prakṛtam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {28/47}    ikaḥ hrasvaḥ aṅyaḥ gālavasya iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {29/47}    tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {30/47}    khiti iti eṣā saptamī hrasvaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {31/47}    atha khiti hrasvaḥ bhavati iti ucyate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {32/47}    khiti hrasvabhāvī na asti iti kṛtvā bhūtapūrvagatiḥ vijñāsyate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {33/47}    ajantam yat bhūtapūrvam iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {34/47}    atha kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {35/47}    khiti hrasvaḥ bhavati iti upasthitam idam bhavati acaḥ iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {36/47}    tatra vacanāt anajantasya api bhaviṣyati .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {37/47}    iha api tarhi vacanāt prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {38/47}    vāṅmanyaḥ iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {39/47}    na etat asti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {40/47}    ikaḥ iti vartate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {41/47}    evam api khaṭvammanyaḥ , atra na prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {42/47}    na eṣaḥ doṣaḥ .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {43/47}    ābgrahaṇam api prakṛtam anuvartate .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {44/47}    kva prakṛtam .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {45/47}    ṅyāpoḥ sañjñācchandasoḥ bahulam iti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {46/47}    evam api kīlālapammanyaḥ , śubhaṃyammanyaḥ atra na prāpnoti .

(6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {47/47}    tasmāt pūrvoktau eva parihārau .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {1/42}   amaḥ pratyayavadanudeśe kim prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {2/42}   <V>amaḥ pratyayavadanudeśe prayojanam ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ</V> .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {3/42}   amaḥ pratyayavadanudeśe ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {4/42}   ātvam prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {5/42}   gāmmanyaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {6/42}   pūrvasavarṇaḥ prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {7/42}   strīmmanyaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {8/42}   guṇaḥ prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {9/42}   narammanyaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {10/42} iyaṅuvaṅau prayojanam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {11/42} śriyammanyaḥ , bhruvammanyaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {12/42} <V>amaḥ pratyayavadanudeśe ātvapūrvasavarṇāprasiddhiḥ aprathamātvāt</V> .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {13/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇayoḥ aprasiddhiḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {14/42} kim kāraṇam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {15/42} aprathamātvāt .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {16/42} prathamayoḥ iti ucyate na ca atra prathamām paśyāmaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {17/42} kim ca bhoḥ ātvam prathamayoḥ iti ucyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {18/42} na khalu prathamayoḥ iti ucyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {19/42} prathamayoḥ iti tu vijñāyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {20/42} katham .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {21/42} amśasoḥ iti ucyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {22/42} te evam vijñāsyāmaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {23/42} śassahacaritaḥ yaḥ amśabdaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {24/42} kaḥ ca śassahacaritaḥ .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {25/42} prathamā eva .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {26/42} nanu ca pratyayavadanudeśāt bhaviṣyati .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {27/42} na sidhyati .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {28/42} kim kāraṇam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {29/42} <V>sāmānyātideśe [Rhi] viśeṣānatideśaḥ</V> .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {30/42} sāmanye hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {31/42} tat yathā .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {32/42} brahmaṇavat asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam tat kṣatriye atidiśyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {33/42} yat viśiṣṭam māṭhare kauṇḍinye na tat atidiśyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {34/42} evam iha api sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam dvitīyaikavacane bhavati prathamayoḥ iti na tat atidiśyate .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {35/42} <V>siddham tu dvitīyaikavacanavadvacanāt</V> .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {36/42} siddham etat .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {37/42} katham .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {38/42} dvitīyaikavacanavat bhavati iti vaktavyam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {39/42} <V>ekaśeṣanirdeśāt </V> .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {40/42} atha ekaśeṣanirdeśaḥ ayam .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {41/42} am ca am ca am .

(6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {42/42} icaḥ ekācaḥ am bhavati ampratyayavat ca asmin kāryam bhavati iti .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {1/20}         atha iha katham bhavitavyam .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {2/20}         śriyam ātmānam manyate brāhmaṇakulam .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {3/20}         śriyammanyam āhosvit śrimanyam iti .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {4/20}         śriyammanyam iti bhavitavyam .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {5/20}         svamoḥ napuṃsakāt iti luk kasmāt na bhavati .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {6/20}         na aprāpte luki am ārabhyate .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {7/20}         saḥ yathā eva supaḥ dhātuprātipadikayoḥ iti etam bādhate evam svamoḥ napuṃsakāt iti etam ami lukam bādheta .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {8/20}         na bādhate .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {9/20}         kim kāraṇam .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {10/20}      yena na aprāpte tasya bādhanam bhavati .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {11/20}      na ca aprāpte supaḥ dhātuprātipadikayoḥ iti etasmin etat ārabhyate .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {12/20}      svamoḥ napuṃsakāt iti etasmin punaḥ prāpte ca aprāpte ca .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {13/20}      atha madhye apavādāḥ pūrvān vidhīn bādhante iti evam supaḥ dhātuprātipadikayoḥ iti etam bādhate .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {14/20}      svamoḥ napuṃsakāt iti etam na bādhiṣyate .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {15/20}      evam tarhi asiddham bahiraṅgam antaraṅge iti asiddhatvāt bahiraṅgalakṣaṇasya amaḥ antaraṅgalakṣaṇaḥ luk na bhaviṣyati .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {16/20}      na eṣā paribhāṣā uttarapadādhikāre śakyā vijñātum .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {17/20}      iha hi doṣaḥ syāt .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {18/20}      dviṣantapaḥ , parantapaḥ .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {19/20}      saṃyogāntalopaḥ na syāt .

(6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {20/20}      tasmāt śrimanyam iti eva bhavitavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {1/33}  <V>astusatyāgadasya kāre</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {2/33}  astusatyāgadasya kāre upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {3/33}  astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {4/33}  <V>bhakṣasya chandasi</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {5/33}  bhakṣasya chandasi upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {6/33}  tasya te bhakṣaṅkārasya .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {7/33}  chandasi iti kim .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {8/33}  bhakṣakārasya tat matam iti .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {9/33}  <V>dhenoḥ bhavyāyām</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {10/33}           dhenoḥ bhavyāyām upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {11/33}           dhenumbhavyā .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {12/33}           l<V>okasya pṛṇe</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {13/33}           lokasya pṛṇe upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {14/33}           lokamprṇasya dhanvinaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {15/33}           <V>itye anabhyāśasya</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {16/33}           itye anabhyāśasya upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {17/33}           anabhyāśamityaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {18/33}           <V>bhrāṣṭrāgnyoḥ indhe</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {19/33}           bhrāṣṭrāgnyoḥ indhe upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {20/33}           bhrāṣṭramindhaḥ , agnimindhaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {21/33}           <V>gile agilasya</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {22/33}           gile agilasya upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {23/33}           timiṅgilaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {24/33}           agilasya iti kimartham .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {25/33}           gilagilaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {26/33}           gilagile ca iti vaktavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {27/33}           timiṅgilagilaḥ .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {28/33}           <V>uṣṇabhadrayoḥ karaṇe</V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {29/33}           uṣṇabhadrayoḥ karaṇe upasaṅkhyānam kartavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {30/33}           uṣṇaṅkaraṇam , bhadraṅkaraṇam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {31/33}            <V>sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ </V> .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {32/33}            sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ bhavati iti vaktavyam .

(6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {33/33}           sūtaputrī , sūtaduhitā , ugraputrī , ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , bhojaduhitā , kulaputrī , kuladuhitā , meruputrī , meruduhitā .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {1/9}            kim iyam prāpte vibhāṣā āhosvit aprāpte .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {2/9}            katham ca prāpte katham aprāpte .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {3/9}            khiti iti nitye prāpte anyatra aprāpte .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {4/9}            <V>rātreḥ aprāpte</V> .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {5/9}            rātreḥ aprāpte vibhāṣā .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {6/9}            prāpte nityaḥ vidhiḥ .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {7/9}            rātrimmanyaḥ .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {8/9}            aprāpte vibhāṣā .

(6.3.72) P III.168.16 - 20 R IV.642 - 643 {9/9}            rātryaṭaḥ , rātrimaṭaḥ .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {1/13}    kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya iti eva ucyeta .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {2/13}    nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {3/13}    na eṣaḥ doṣaḥ .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {4/13}    arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {5/13}    evam api praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {6/13}    na eṣaḥ doṣaḥ .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {7/13}    ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {8/13}    evam api vāmanaputraḥ , pāmanaputraḥ iti atra api prāpnoti .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {9/13}    tasmāt sānubandhakasya grahaṇam kartavyam .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {10/13}  <V>nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam</V> .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {11/13}  nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam kartavyam .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {12/13}  apacasi vai tvam jālma .

(6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {13/13}  akaroṣi vai tvam jālma .

(6.3.74) P III.169.10 - 16 R IV.644 {1/14}        kimartham tasmāt iti ucyate na nuṭ aci iti eva ucyeta .

(6.3.74) P III.169.10 - 16 R IV.644 {2/14}        nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta .

(6.3.74) P III.169.10 - 16 R IV.644 {3/14}        evam tarhi pūrvāntaḥ kariṣyate .

(6.3.74) P III.169.10 - 16 R IV.644 {4/14}        tatra ayam api arthaḥ .

(6.3.74) P III.169.10 - 16 R IV.644 {5/14}        tadoḥ saḥ sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam .

(6.3.74) P III.169.10 - 16 R IV.644 {6/14}        tatra hi tavargānirdeśe etat prayojanam iha bhūt .

(6.3.74) P III.169.10 - 16 R IV.644 {7/14}        aneṣaḥ karoti iti .

(6.3.74) P III.169.10 - 16 R IV.644 {8/14}        yāvatā pūrvāntaḥ saḥ api adoṣaḥ bhavati .

(6.3.74) P III.169.10 - 16 R IV.644 {9/14}        na evam śakyam .

(6.3.74) P III.169.10 - 16 R IV.644 {10/14}      anuṣṇaḥ iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .

(6.3.74) P III.169.10 - 16 R IV.644 {11/14}      nugvacanāt na bhaviṣyati .

(6.3.74) P III.169.10 - 16 R IV.644 {12/14}      ṅamuṭ tarhi prāpnoti .

(6.3.74) P III.169.10 - 16 R IV.644 {13/14}      tasmāt parādiḥ kartavyaḥ .

(6.3.74) P III.169.10 - 16 R IV.644 {14/14}      parādau ca kriyamāṇe tasmāt iti vaktavyam .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {1/26}    kimartham āduk ucyate na aduk eva ucyate .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {2/26}    rūpasiddhiḥ : ekānnaviṃśatiḥ , ekānnaśatam .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {3/26}    savarṇadīrghatvena siddham .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {4/26}    na sidhyati .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {5/26}    ataḥ guṇe iti pararūpatvam prāpnoti .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {6/26}    evam tarhi aduṭ kariṣyate .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {7/26}    aduṭ ca aśakyaḥ kartum .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {8/26}    ānunāsikyam hi na syāt .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {9/26}    yat hi tat yaraḥ anunāsike anunāsikaḥ va iti padāntasya iti evam tat .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {10/26}  kim punaḥ kāraṇam padāntasya iti evam tat .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {11/26}  iha bhūt .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {12/26}  budhnaḥ , bradhnaḥ , badhnāti .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {13/26}  evam tarhi anuṭ kariṣyate .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {14/26}  anuṭ ca aśakyaḥ kartum .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {15/26}  vibhāṣayā ānunāsikyam .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {16/26}  tena idam eva rūpam syāt ekānnaviṃśatiḥ .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {17/26}  idam na syāt .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {18/26}  ekānnaviṃśatiḥ iti .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {19/26}  astu tarhi aduk eva .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {20/26}  nanu ca uktam  ataḥ guṇe iti pararūpatvam prāpnoti iti .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {21/26}  na eṣaḥ doṣaḥ .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {22/26}  akāroccāraṇasāmarthyāt na bhaviṣyati .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {23/26}  yadi tarhi prāpnuvan vidhiḥ akāroccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {24/26}  yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {25/26}  yasya tu vidhiḥ nimittam eva na asau bādhyate .

(6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {26/26}  pararūpam ca prati akāroccāraṇam anarthakam savarṇadīrghatvasya punaḥ nimittam eva .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {1/12}            <V>sahasya halopavacanam</V> .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {2/12}            sahasya halopaḥ vaktavyaḥ .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {3/12}            <V>sādeśe hi svare doṣaḥ</V> .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {4/12}            sādeśe hi [sati] svare doṣaḥ syāt .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {5/12}            āntaryataḥ udāttānudāttayoḥ [sthāne] svaritaḥ ādeśaḥ prasajyeta .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {6/12}            [saputraḥ , sabhāryaḥ .] saḥ tarhi lopaḥ vaktatvyaḥ .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {7/12}            na vaktatvyaḥ .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {8/12}            ādyudāttanipātanam kariṣyate .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {9/12}            saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {10/12}          evam api upadeśivadbhāvaḥ vaktavyaḥ .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {11/12}          saḥ yathā eva hi nipātanasvaraḥ prakṛtisvaram bādhate evam samāsasvaram api bādheta .

(6.3.78) P III.170.6 - 12 R IV.645 - 646 {12/12}          seṣṭi , sapaśubandham .

(6.3.79) P III.170.14 - 17 R IV.646 {1/7}          <V>granthānte vacanānarthakyam avyayībhāvena kṛtatvāt </V>. granthānte vacanam anarthakam .

(6.3.79) P III.170.14 - 17 R IV.646 {2/7}          kim kāraṇam .

(6.3.79) P III.170.14 - 17 R IV.646 {3/7}          avyayībhāvena kṛtatvāt .

(6.3.79) P III.170.14 - 17 R IV.646 {4/7}          avyayībhāve ca akāle iti eva siddham .

(6.3.79) P III.170.14 - 17 R IV.646 {5/7}          yaḥ tarhi kālottarapadaḥ granthāntaḥ tadartham idam vaktavyam .

(6.3.79) P III.170.14 - 17 R IV.646 {6/7}          sakāṣṭham jyotiṣam adhīte .

(6.3.79) P III.170.14 - 17 R IV.646 {7/7}          sakalam , samuhūrtam .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {1/27} <V>upasarjanasya vāvacane sarvaprasaṅgaḥ aviśeṣāt</V> .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {2/27} upasarjanasya vāvacane sarvaprasaṅgaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {3/27} sarvasya upasarjanasya sādeśaḥ prāpnoti .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {4/27} asya api prāpnoti : sahayudhvā , sahakṛtvā .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {5/27} kim kāraṇam .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {6/27} aviśeṣāt  .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {7/27} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya sādeśaḥ bhavati iti .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {8/27} anupādīyamāne viśeṣe sarvaprasaṅgaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {9/27} <V>siddham tu bahuvrīhinirdeśāt</V> .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {10/27}          siddham etat .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {11/27}          katham .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {12/27}          bahuvrīhinirdeśāt .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {13/27}          bahuvrīhinirdeśaḥ kartavyaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {14/27}          evam api sahayudhvapriyaḥ , sahakṛtvapriyaḥ iti atra prāpnoti .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {15/27}          bahuvrīhau yat uttarapadam iti evam vijñāsyate .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {16/27}          nanu etat api bahuvrīhau uttarapadam .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {17/27}          evam tarhi bahuvrīhau yat upasarjanam iti evam vijñāsyate .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {18/27}          bahuvrīhau ca yat upasarjanam bahuvrīhim prati ca yat upasarjanam .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {19/27}          saḥ tarhi bahuvrīhinirdeśaḥ kartavyaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {20/27}          na kartavyaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {21/27}          iha kaḥ cit pradhānānām eva samāsaḥ kaḥ cit upasarjanānām eva kaḥ cit pradhānopasarjanānām .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {22/27}          tat yaḥ upasarjanānām eva samāsaḥ tat upasarjanam .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {23/27}          atha akāraḥ matvarthīyaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {24/27}          tat yathā tundaḥ ghāṭaḥ iti .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {25/27}          atha matublopaḥ atra draṣṭavyaḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {26/27}          tat yathā puṣyakāḥ eṣām te ime puṣyakāḥ .

(6.3.82): P III.170.19 - 171.11 R IV.646 - 647 {27/27}          kālakāḥ eṣām te ime kālakāḥ iti .

(6.3.83): P III.171.13 - 14 R IV.648 {1/4}         <V>prakṛtyā āśiṣi agavādiṣu</V> .

(6.3.83): P III.171.13 - 14 R IV.648 {2/4}         prakṛtyā āśiṣi agavādiṣu iti vaktavyam .

(6.3.83): P III.171.13 - 14 R IV.648 {3/4}         iha bhūt .

(6.3.83): P III.171.13 - 14 R IV.648 {4/4}         sagave savatsāya sahalāya iti .

(6.3.86) P III.171.16 - 19 R IV.648 {1/4}          caraṇe kim nipātyate .

(6.3.86) P III.171.16 - 19 R IV.648 {2/4}          <V>brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ vratalopaḥ ca</V> .

(6.3.86) P III.171.16 - 19 R IV.648 {3/4}          brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ pratyayaḥ vratalopaḥ ca nipātyate .

(6.3.86) P III.171.16 - 19 R IV.648 {4/4}          samāne brahmaṇi vratam catarti iti sabrahmacārī .

(6.3.89) P III.171.21 - 22 R IV.649 {1/2}          <V>dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam </V>. dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam kartavyam .

(6.3.89) P III.171.21 - 22 R IV.649 {2/2}          sadṛkṣāsaḥ pratisadṛkṣāsaḥ .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {1/15}   kimartham añcatinahyādiṣu kvibgrahaṇam kriyate .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {2/15}   iha bhūt .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {3/15}   samañcanam , upanahanam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {4/15}   na etat asti prayojanam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {5/15}   uttarapade iti vartate na ca antareṇa kvipam añcatinahyādayaḥ uttarapadāni bhavanti .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {6/15}   tatra antareṇa kvibgrahaṇam kvibante eva bhaviṣyati .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {7/15}   tadādividhinā prāpnoti .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {8/15}   ataḥ uttaram paṭhati <V>añcatinahyādiṣu kvibgrahaṇanārthakyam yasmin vidhiḥ tadādau algrahaṇe</V> .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {9/15}   añcatinahyādiṣu kvibgrahaṇam anarthakam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {10/15} kim kāraṇam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {11/15} yasmin vidhiḥ tadādau algrahaṇe .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {12/15} algrahaṇeṣu etat bhavati na ca idam algrahaṇam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {13/15} evam tarhi siddhe sati yat kvibgrahaṇam karoti tat jñāpayati ācāryaḥ anyatra dhātugrahaṇe tadādividhiḥ bhavati iti .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {14/15} kim etasya jñāpane prayojanam .

(6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {15/15} ataḥ kṛkami iti atra , ayaskṛt ayaskāra iti api siddham bhavati .

(6.3.92) P III.172.14 - 21 R IV.650 {1/11}        <V>adrisadhryoḥ antodāttavacanam kṛtsvaranivṛttyartham</V> .

(6.3.92) P III.172.14 - 21 R IV.650 {2/11}        adrisadhryoḥ antodāttatvam vaktavyam .

(6.3.92) P III.172.14 - 21 R IV.650 {3/11}        kim prayojanam .

(6.3.92) P III.172.14 - 21 R IV.650 {4/11}        kṛtsvaranivṛttyartham .

(6.3.92) P III.172.14 - 21 R IV.650 {5/11}        kṛtsvaraḥ bhūt .

(6.3.92) P III.172.14 - 21 R IV.650 {6/11}        viṣvadryaṅ , viṣvadryañcau , viṣvadryañcaḥ , sadhryaṅ , sadhryañcau , sadhryañcaḥ .

(6.3.92) P III.172.14 - 21 R IV.650 {7/11}        <V>tatra chandasi striyām pratiṣedhaḥ</V> .

(6.3.92) P III.172.14 - 21 R IV.650 {8/11}        tatra chandasi striyām pratiṣedhaḥ vaktavyaḥ .

(6.3.92) P III.172.14 - 21 R IV.650 {9/11}        viśvācī , ghṛtācī .

(6.3.92) P III.172.14 - 21 R IV.650 {10/11}      yadi chandasi striyām pratiṣedhaḥ ucyate katham kadrīcī .

(6.3.92) P III.172.14 - 21 R IV.650 {11/11}      evam tarhi chandasi striyām bahulam iti vaktavyam .

(6.3.97) P III.173.2 - 5 R IV.651 {1/7}   <V>samāpaḥ īttvapratiṣedhaḥ</V> .

(6.3.97) P III.173.2 - 5 R IV.651 {2/7}   samāpaḥ īttvapratiṣedhaḥ vaktavyaḥ .

(6.3.97) P III.173.2 - 5 R IV.651 {3/7}   samāpam nāma devayajanam .

(6.3.97) P III.173.2 - 5 R IV.651 {4/7}   aparaḥ āha : īttvam anavarṇāt iti vaktavyam .

(6.3.97) P III.173.2 - 5 R IV.651 {5/7}   samīpam , antarīpam .

(6.3.97) P III.173.2 - 5 R IV.651 {6/7}   iha bhūt .

(6.3.97) P III.173.2 - 5 R IV.651 {7/7}   prāpam , parāpam .

(6.3.98) P III.173.7 - 8 R IV.651 {1/5}   dīrghoccāraṇam kimartham na udanoḥ deśe iti eva ucyeta .

(6.3.98) P III.173.7 - 8 R IV.651 {2/5}   rūpasiddhiḥ : anūpaḥ .

(6.3.98) P III.173.7 - 8 R IV.651 {3/5}   savarṇadīrghatven siddham .

(6.3.98) P III.173.7 - 8 R IV.651 {4/5}   na sidhyati .

(6.3.98) P III.173.7 - 8 R IV.651 {5/5}   avagrahe doṣaḥ syāt .

(6.3.99) P III.173.11 - 13 R IV.651 {1/5}          aṣaṣṭhyatṛtīyasthasya iti ucyate .

(6.3.99) P III.173.11 - 13 R IV.651 {2/5}          tatra idam na sidhyati .

(6.3.99) P III.173.11 - 13 R IV.651 {3/5}          anyasya idam anyadīyam .

(6.3.99) P III.173.11 - 13 R IV.651 {4/5}          anyasya kārakam anyatkārakam .

(6.3.99) P III.173.11 - 13 R IV.651 {5/5}          evam tarhi aviśeṣeṇa anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya āśīrāśāsthāsthitotsukotirāgeṣu iti .

(6.3.101) P III.173.16 - 17 R IV.651 {1/5}        <V>kadbhāve trau upasaṅkhyānam</V> .

(6.3.101) P III.173.16 - 17 R IV.651 {2/5}        kadbhāve trau upasaṅkhyānam kartavyam .

(6.3.101) P III.173.16 - 17 R IV.651 {3/5}        kutsitāḥ trayaḥ kattrayaḥ .

(6.3.101) P III.173.16 - 17 R IV.651 {4/5}        ke trayaḥ .

(6.3.101) P III.173.16 - 17 R IV.651 {5/5}        na bibhṛyuḥ kattrayaḥ

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {1/33}        pṛṣodarādīni iti ucyate .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {2/33}        kāni pṛṣodarādīni .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {3/33}        pṛṣodaraprakārāṇi .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {4/33}        kāni punaḥ pṛṣodaraprakārāṇi .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {5/33}        yeṣu lopāgamavikārāḥ śrūyante na ca ucyante .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {6/33}        atha yathā iti kim idam .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {7/33}        prakāravacane thāl .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {8/33}        atha kim idam upadiṣṭāni iti .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {9/33}        uccāritāni .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {10/33}      kutaḥ etat .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {11/33}      diśiḥ uccāraṇakriyaḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {12/33}      uccārya hi varṇān āha updiṣṭāḥ ime varṇāḥ iti .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {13/33}      kaiḥ punaḥ upadiṣṭāḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {14/33}      śiṣṭaiḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {15/33}      ke punaḥ śiṣṭāḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {16/33}      vaiyākaraṇāḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {17/33}      kutaḥ etat .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {18/33}      śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {19/33}      yadi tarhi śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam bhavati .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {20/33}      itaretarāśrayāṇi ca na prakalpante .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {21/33}      evam tarhi nivāsataḥ ācārataḥ ca .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {22/33}      saḥ ca ācāraḥ āryāvartte eva .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {23/33}      kaḥ punaḥ  āryāvarttaḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {24/33}      prāk ādarśāt [R adarśanāt] pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {25/33}      etasmin āryanivāse ye brāhmaṇāḥ kumbhīdhānyāḥ alolupāḥ agṛhyamāṇakāraṇāḥ kim cit antareṇa kasyāḥ cit vidyāyāḥ pāragāḥ tatrabhavantaḥ śiṣṭāḥ .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {26/33}      yadi tarhi śiṣṭāḥ śabdeṣu pramāṇam kim aṣṭādhyāyyā kriyate .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {27/33}      śiṣṭajñānārthā aṣṭādhyāyī .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {28/33}      katham punaḥ aṣṭādhyāyyā śiṣṭāḥ śakyāḥ vijñātum .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {29/33}      aṣṭādhyāyīm adhīyānaḥ anyam paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {30/33}      saḥ paśyati .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {31/33}      nūnam asya daivānugrahaḥ svabhāvaḥ yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {32/33}      nūnam ayam anyān api jānāti .

(6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {33/33}      evam eṣā śiṣṭajñānārthā aṣṭādhyāyī .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {1/24}          <V>dikśabdebhyaḥ tīrasya tārabhāvaḥ </V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {2/24}          dikśabdebhyaḥ tīrasya tārabhāvaḥ vaktavyaḥ .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {3/24}          dakṣiṇatīram , dakṣiṇatāram .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {4/24}          <V>vācaḥ vāde ḍatvam valabhāvaḥ ca uttarapadasya iñi</V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {5/24}          vācaḥ vāde ḍatvam vaktavyam valabhāvaḥ ca uttarapadasya iñi vaktavyaḥ .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {6/24}          vāgvādasya apatyam vāḍvaliḥ .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {7/24}          ṣaṣaḥ utvam datṛdaśasu uttarapadādeḥ ṣṭutvam ca</V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {8/24}          ṣaṣaḥ utvam vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {9/24}          ṣoḍaśan , ṣoḍaśa .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {10/24}        <V>dhāsu </V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {11/24}        dhāsu iti vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {12/24}        ṣoḍhā ṣaḍḍhā kuru .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {13/24}        atha kimartham bahuvacananirdeśaḥ kriyate na punaḥ dhāyām iti eva ucyate .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {14/24}        nānādhikaraṇavācī yaḥ dhāśabdaḥ tasya grahaṇam yathā vijñāyeta .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {15/24}        iha bhūt .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {16/24}        ṣaṭ dadhāti iti ṣaḍdhā iti .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {17/24}        <V>duraḥ dāśanāśadabhadhyeṣu</V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {18/24}        duraḥ dāśanāśadabhadhyeṣu utvam vaktavyam uttarapadādeḥ ca ṣṭutvam .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {19/24}        dūḍāśaḥ , dūṇāśaḥ , dūḍabhaḥ , dūḍhyaḥ .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {20/24}        <V>svaro rohatau chandasi</V> .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {21/24}        svaro rohatau chandasi utvam vaktavyam .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {22/24}        ehi tvam jāye svo rohāva .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {23/24}        pīvopavasanādīnām chandasi lopaḥ vaktavyaḥ .

(6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {24/24}        pīvopavasanānām payopavasanānām śriyā idam .

(6.3.111) P III.175.9 - 14 R IV. 656 {1/14}       pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati .

(6.3.111) P III.175.9 - 14 R IV. 656 {2/14}       na sidhyati .

(6.3.111) P III.175.9 - 14 R IV. 656 {3/14}       na hi ḍhralopena ānantaryam .

(6.3.111) P III.175.9 - 14 R IV. 656 {4/14}       iha kasmāt na bhavati karaṇīyam , haraṇīyam .

(6.3.111) P III.175.9 - 14 R IV. 656 {5/14}       na evam vijñāyate ḍhroḥ lopaḥ ḍhralopaḥ , ḍhralope iti .

(6.3.111) P III.175.9 - 14 R IV. 656 {6/14}       katham tarhi .

(6.3.111) P III.175.9 - 14 R IV. 656 {7/14}       ḍhroḥ lopaḥ asmin saḥ ayam ḍhralopaḥ , ḍhralope iti .

(6.3.111) P III.175.9 - 14 R IV. 656 {8/14}       yadi evam na arthaḥ pūrvagrahaṇena .

(6.3.111) P III.175.9 - 14 R IV. 656 {9/14}       bhavati hi ḍhralopena ānantaryam .

(6.3.111) P III.175.9 - 14 R IV. 656 {10/14}     idam tarhi prayojanam .

(6.3.111) P III.175.9 - 14 R IV. 656 {11/14}     uttarapade iti vartate .

(6.3.111) P III.175.9 - 14 R IV. 656 {12/14}     tena ānantaryamātre yathā syāt .

(6.3.111) P III.175.9 - 14 R IV. 656 {13/14}     audumbariḥ rājā .

(6.3.111) P III.175.9 - 14 R IV. 656 {14/14}     punaḥ rūpāṇi kalpayet .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {1/30}  varṇagrahaṇam kimartham na sahivahoḥ ot asya iti eva ucyeta .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {2/30}  vṛddhau api kṛtāyām yathā syāt .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {3/30}  udavoḍhām , udavoḍham , udavoḍha iti .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {4/30}  atha avarṇagrahaṇam kimartham .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {5/30}  iha bhūt .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {6/30}  ūḍhaḥ , ūḍhavān iti .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {7/30}  na etat asti prayojanam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {8/30}  bhavatu atra ottvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {9/30}  śravaṇam kasmāt na bhavati .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {10/30}           pūrvatvam asya bhaviṣyati .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {11/30}           idam iha sampradhāryam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {12/30}           ottvam kriyatām pūrvatvam iti kim atra kartavyam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {13/30}           paratvāt ottvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {14/30}           antaraṅgam pūrvatvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {15/30}           evam tarhi idam iha sampradhāryam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {16/30}           ottvam kriyatām samprasāraṇam iti kim atra kartavyam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {17/30}           paratvāt ottvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {18/30}           nityam samprasāraṇam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {19/30}           kṛte api ottve prāpnoti akṛte api .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {20/30}           ottvam api nityam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {21/30}           kṛte api samprasāraṇe prāpnoti akṛte api .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {22/30}           anityam ottvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {23/30}           na hi kṛte samprasāraṇe prāpnoti .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {24/30}           antaraṅgam pūrvatvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {25/30}           yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {26/30}           na ca samprasāraṇam eva ottvasya nimittam vihanti .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {27/30}           avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {28/30}           ubhayoḥ nityayoḥ paratvāt ottvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {29/30}           ottve kṛte samprasāraṇam samprasāraṇapūrvatvam .

(6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {30/30}           tatra kāryakṛtatvāt punaḥ ottvam na bhaviṣyati .

(6.3.121) P III.176.6 R IV.658 {1/3}      apīlvādīnām iti vaktavyam .

(6.3.121) P III.176.6 R IV.658 {2/3}      iha bhūt .

(6.3.121) P III.176.6 R IV.658 {3/3}      rucivaham , cāruvaham .

(6.3.122) P III.176.8 -13 R IV.658 {1/13}         amnuṣyādiṣu iti vaktavyam .

(6.3.122) P III.176.8 -13 R IV.658 {2/13}         iha bhūt .

(6.3.122) P III.176.8 -13 R IV.658 {3/13}         prasevaḥ , prahāraḥ , prasāraḥ .

(6.3.122) P III.176.8 -13 R IV.658 {4/13}         <V>sādakārayoḥ kṛtrime</V> .

(6.3.122) P III.176.8 -13 R IV.658 {5/13}         sādakārayoḥ kṛtrime iti vaktavyam .

(6.3.122) P III.176.8 -13 R IV.658 {6/13}         iha eva yathā syāt .

(6.3.122) P III.176.8 -13 R IV.658 {7/13}         prāsādaḥ , prākāraḥ .

(6.3.122) P III.176.8 -13 R IV.658 {8/13}         iha bhūt .

(6.3.122) P III.176.8 -13 R IV.658 {9/13}         eṣaḥ asya prasādaḥ .

(6.3.122) P III.176.8 -13 R IV.658 {10/13}       eṣaḥ asya prakāraḥ .

(6.3.122) P III.176.8 -13 R IV.658 {11/13}       <V>prativeśādīnām vibhāṣā</V> .

(6.3.122) P III.176.8 -13 R IV.658 {12/13}       prativeśādīnām vibhāṣā dīrghatvam vaktavyam .

(6.3.122) P III.176.8 -13 R IV.658 {13/13}       prativeśaḥ , pratīveśaḥ , pratikāraḥ , pratīkāraḥ .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {1/16}       katham idam vijñāyate .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {2/16}       iti etasmin takārādau , āhosvit  iti etasmin takārānte iti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {3/16}       kim ca ataḥ .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {4/16}       yadi vijñāyate takārādau iti nīttā vittā , atra na prāpnoti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {5/16}       atha vijñāyate takārānte iti sudattam pratidattam atra api prāpnoti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {6/16}       yathā icchasi tathā astu .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {7/16}       astu tāvat takārādau iti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {8/16}       katham nīttā vittā .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {9/16}       cartve kṛte bhaviṣyati .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {10/16}     asiddham cartvam .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {11/16}     tasya asiddhatvāt na prāpnoti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {12/16}     āśrayāt siddhatvam bhaviṣyati .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {13/16}     atha punaḥ astu takārānte iti .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {14/16}     katham sudattam pratidattam .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {15/16}     na etat takārāntam .

(6.3.124) P III.176.15 - 20 R IV.658 - 659 {16/16}     thakārāntam etat .

(6.3.138) P III.177.5 - 10 R IV.659<V> {1/4}   </V>iha anye ācāryāḥ cau pratyaṅgasya pratiṣedham āhuḥ .

(6.3.138) P III.177.5 - 10 R IV.659<V> {2/4}   tat iha api sādhyam .

(6.3.138) P III.177.5 - 10 R IV.659<V> {3/4}   na eṣaḥ doṣaḥ .

(6.3.138) P III.177.5 - 10 R IV.659<V> {4/4}   etat eva jñāpayati ācāryaḥ na pratyaṅgam bhavati iti yat ayam cau dīrghatvam śāsti .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {1/12}            <V>ikaḥ hrasvāt samprasāraṇadīrghatvam vipratiṣedhena</V> .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {2/12}            ikaḥ hrasvāt samprasāraṇadīrghatvam bhavati vipratiṣedhena .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {3/12}            ikaḥ hrasvasya avakāśaḥ .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {4/12}            grāmaṇikulam , senānikulam .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {5/12}            samprasāraṇadīrghatvasya avakāśaḥ .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {6/12}            vibhāṣā hrasvatvam .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {7/12}            yadā na hrasvatvam saḥ avakāśaḥ .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {8/12}            hrasvaprasaṅge ubhayam prāpnoti .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {9/12}            kārīṣagandhīputraḥ , kaumudagandhīputraḥ .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {10/12}          samprasāraṇadīrghatvam bhavati vipratiṣedhena .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {11/12}          atha idānīm dīrghatve kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .

(6.3.139) P III.177.2 - 3 R IV.659 - 660 {12/12}          sakṛdgatau vipratiṣedhena yat bādhitam tat bādhitam eva  iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License