Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {1/11} ā kutaḥ ayam adhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {2/11} ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {3/11} yadi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {4/11} prāk abhyāsavikārebhyaḥ punaḥ aṅgādhikāre sati pratyayalakṣaṇena siddham . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {5/11} astu tarhi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {6/11} yadi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ vavraśca vakārasya samprasāraṇam prāpnoti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {7/11} ā saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {8/11} saḥ ca idānīm aparihāraḥ bhavati yat tat uktam aṅgānyatvāt ca siddham iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {9/11} astu tarhi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {10/11} nanu ca uktam guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {11/11} kriyate nyāse eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {1/35} kim punaḥ iyam sthānṣaṣṭhī , aṅgasya sthāne iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {2/35} evam bhavitum arhati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {3/35} <V>aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ</V> . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {4/35} aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {5/35} aṅgāt iti api vaktavyam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {6/35} anucyamāne hi ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {7/35} tatra aśakyam vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {8/35} tatra kaḥ doṣaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {9/35} akārāt parasya bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā , odanabhissaṭā iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {10/35} <V>avayavaṣaṣṭhyādīnām ca aprasiddhiḥ</V> . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {11/35} avayavaṣaṣṭhyādayaḥ ca na sidhyanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {12/35} tatra kaḥ doṣaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {13/35} śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {14/35} ūt upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {15/35} <V>siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt</V> . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {16/35} siddham etat . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {17/35} katham . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {18/35} parasparam prati aṅgapratyayasaṅjñe bhavataḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {19/35} aṅgasañjñām prati pratyayasañjñā pratyayasañjñām prati aṅgasañjñā . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {20/35} kim ataḥ yat parasparam prati aṅgapratyayasaṅjñe bhavataḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {21/35} <V>sambandhaṣaṣthīnirdeśaḥ ca</V> . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {22/35} sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {23/35} aṅgasya yaḥ bhis-śabdaḥ iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {24/35} kim ca aṅgasya bhis-śabdaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {25/35} nimittam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {26/35} yasmin aṅgam iti etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {27/35} kasmin ca etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {28/35} pratyaye . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {29/35} evam api avayavaṣaṣṭhyādayaḥ aviśeṣitāḥ bhavanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {30/35} avayavaṣaṣṭhyādayaḥ api sambandhe eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {31/35} evam api sthānam aviśeṣitam bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {32/35} sthānam api sambandhaḥ eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {33/35} evam api na jñāyate kva sthānaṣaṣṭhī kva viśeṣaṇaṣaṣṭhī iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {34/35} yatra ṣaṣṭhī anyayogam na apekṣate sā sthānaṣaṣṭhī . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {35/35} yatra hi anyayogam apekṣate sā viśeṣaṇaṣaṣṭhī . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {1/80} kāni punaḥ aṅgādhikārasya prayojanani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {2/80} <V>aṅgādhikārasya prayojanam samprasāraṇadīrghatve</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {3/80} halaḥ uttarasya samprasāraṇasya dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {4/80} hūtaḥ , jīnaḥ , saṃvītaḥ , śūnaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {5/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {6/80} nirutam , durutam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {7/80} <V>nāmsanoḥ ca</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {8/80} nāmsanoḥ ca dīrghatve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {9/80} nāmi dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {10/80} agnīnām , vāyūnām . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {11/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {12/80} krimiṇām paśya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {13/80} pāmanām paśya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {14/80} sani dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {15/80} cicīṣati , tuṣṭūṣati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {16/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {17/80} dadhi sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {18/80} madhu sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {19/80} <V>liṅi etve</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {20/80} liṅi etve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {21/80} gleyāt , mleyāt . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {22/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {23/80} niryāyāt , nirvāyāt . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {24/80} <V>ataḥ bhisaḥ aistve</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {25/80} ataḥ bhisaḥ aistve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {26/80} vṛkṣaiḥ , plakṣaiḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {27/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {28/80} brāhmaṇabhissā , odanabhissaṭā . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {29/80} <V>luṅādiṣu aḍāṭau</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {30/80} luṅādiṣu aḍāṭau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {31/80} akārṣīt , aihiṣṭa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {32/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {33/80} prākarot , upaihiṣṭa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {34/80} <V>iyaṅuvaṅyuṣmadasmattātaṅāminuḍānemukkehrasvayidīrghabhitatvāni</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {35/80} iyaṅuvaṅau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {36/80} śriyau śriyaḥ , bhruvau bhruvaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {37/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {38/80} śryartham , bhrvartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {39/80} yuṣmadasmadoḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {40/80} sāmaḥ ākam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {41/80} yuṣmākam asmākam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {42/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {43/80} yuṣmatsāma , asmatsāma . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {44/80} tātaṅ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {45/80} jīvatāt bhavān . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {46/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {47/80} paca hi tāvat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {48/80} jalpa tu tāvat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {49/80} āmi nuṭ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {50/80} kumārīṇam , kiśorīṇām . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {51/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {52/80} kumārī , ām iti āha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {53/80} kiśorī , ām iti āha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {54/80} āne muk prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {55/80} pacamānaḥ , yajamānaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {56/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {57/80} prāṇaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {58/80} ke hrasvaḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {59/80} kiśorikā , kumārikā . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {60/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {61/80} kumārī kāyati kumārīkaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {62/80} yi dīrghaḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {63/80} cīyate , stūyate . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {64/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {65/80} dadhiyānam , madhuyānam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {66/80} bhi tatvam prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {67/80} adbhiḥ , adbhyaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {68/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {69/80} abbhāraḥ , abbhakṣaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {70/80} na etāni santi prayojanāni . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {71/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {72/80} <V>arthavadgrahaṇapratyayagrahaṇābhyām siddham</V> . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {73/80} arthavadgrahaṇapratyayagrahaṇābhyām etāni siddhāni . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {74/80} kva cit arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati kva cit pratyayāpratyayoḥ grahaṇe pratyayasya eva grahaṇam bhavati iti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {75/80} atha vā pratyaye iti prakṛtya aṅgakāryam adhyeṣye . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {76/80} yadi pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot , upaihiṣṭa , upasargāt pūrvam aḍāṭau prāpnutaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {77/80} siddham tu pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {78/80} siddham etat . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {79/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {80/80} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam aḍāṭau na bhaviṣyataḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {1/20} iha kasmāt na bhavati : tṛtīyaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {2/20} <V>aṇprakaraṇāt ṛkārasya aprāptiḥ</V> . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {3/20} aṇprakaraṇāt ṛkārasya dīrghatvam na bhaviṣyati . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {4/20} aṇaḥ iti vartate . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {5/20} kva prakṛtam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {6/20} ḍhralope pūrvasya dīrghaḥ aṇaḥ iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {7/20} tat vai ikaḥ kāśe iti anena iggrahaṇena vyavacchinnam na śakyam anuvartayitum . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {8/20} <V>iggrahaṇasya ca aṇviśeṣaṇatvāt</V> . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {9/20} aṇviśeṣaṇam iggrahaṇam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {10/20} aṇaḥ ikaḥ iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {11/20} yadi tarhi aṇviśeṣaṇam iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā , avāce . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {12/20} na eṣaḥ doṣaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {13/20} aṇgrahaṇam anuvartate iggrahaṇam nivṛttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {14/20} evam api kartṛṛcā kartṛṛce , atra na prāpnoti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {15/20} yathālakṣaṇam aprayukte . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {16/20} atha vā ubhayam nivṛttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {17/20} kasmāt na bhavati tṛtīyaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {18/20} nipātanāt . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {19/20} kim nipātanam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {20/20} dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {1/33} kimartham āmaḥ sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {2/33} kena idānim sanakārake bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {3/33} nuṭ ayam āmbhaktaḥ āmgrahaṇena grāhiṣyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {4/33} ataḥ uttaram paṭhati : <V>nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet</V> . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {5/33} nāmi dīrghaḥ āmi cet syāt kṛte dīrghatve na nuṭ syāt . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {6/33} idam iha sampradhāryam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {7/33} dīrghatvam kriyatām nuṭ iti kim atra kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {8/33} paratvāt nuṭ . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {9/33} nityam dīrghatvam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {10/33} kṛte api nuṭi prāpnoti akṛte api . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {11/33} nityatvāt dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {12/33} evam tarhi āha ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {13/33} tatra vacanāt bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {14/33} <V>vacanāt yatra tat na asti</V> . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {15/33} na idam vacanāt labhyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {16/33} asti anyat etasya vacane prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {17/33} kim . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {18/33} yatra dīrghatvam pratiṣidhyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {19/33} tisṛṇām , catasṛṇām iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {20/33} na etat asti prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {21/33} iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {22/33} tisṛṇām iti trigrahaṇam api tatra prakṛtam anuvartate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {23/33} kva prakṛtam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {24/33} treḥ trayaḥ iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {25/33} idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {26/33} na ekam udāharaṇam hrasvagrahaṇam prayojayati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {27/33} tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {28/33} hrasvāntam yat bhūtapūrvam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {29/33} uttarāṛtham tarhi sanakāragrahaṇam kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {30/33} <V>nopadhāyāḥ ca carmaṇām</V> . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {31/33} nopadhāyāḥ nāmi yathā syāt . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {32/33} iha mā bhūt : carmaṇām , varmaṇām iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {33/33} <V>nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet </V>.<V> vacanāt yatra tat na asti </V>.<V> nopadhāyāḥ ca carmaṇām</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {1/45} <V>hanaḥ kvau upadhādīrghatvaprasaṅgaḥ</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {2/45} hanaḥ kvau upadhālakṣaṇam dīrghatvam prāpnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {3/45} anunāsikasya kvijhaloḥ kṅiti iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {4/45} tasya pratiṣedhaḥ vaktavyaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {5/45} vṛtrahaṇau vṛtrahaṇaḥ iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {6/45} niyamavacanāt siddham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {7/45} inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam na bhaviṣyati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {8/45} <V>niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra aniyamaḥ</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {9/45} niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra niyamaḥ na prāpnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {10/45} kva anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {11/45} vṛtrahaṇi bhrūṇahani . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {12/45} evam tarhi <V>dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {13/45} dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya , inhanpūṣāryamṇām sarvanāmasthāne dīrghaḥ bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {14/45} kimartham idam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {15/45} niyamāṛtham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {16/45} inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {17/45} <V>śau niyamam punaḥ eva vidadhyāt</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {18/45} tataḥ śau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {19/45} śau eva sarvanāmasthāne na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {20/45} tataḥ sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {21/45} sau eva sarvanāmasthāne na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {22/45} <V>bhrūṇahani iti tathā asya na duṣyet</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {23/45} tathā asya bhrūṇahani iti na doṣaḥ bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {24/45} <V>śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {25/45} atha vā nivṛtte sarvanāmasthānaprakaraṇe aviśeṣeṇa śau niyamam vakṣyāmi . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {26/45} inhanpūṣāryamṇām śau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {27/45} tataḥ sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {28/45} sau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {29/45} iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {30/45} <V>dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {31/45} upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {32/45} <V>suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {33/45} atha vā anuvartamāne sarvanāmasthānagrahaṇe anavakāśaḥ śau niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {34/45} katham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {35/45} <V>yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</V> . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {36/45} yasya hi śiḥ sarvanāmasthānam na tasya suṭ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {37/45} yasya suṭ sarvanāmasthānam na tasya śiḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {38/45} tatra sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa śau niyamaḥ vijñāsyate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {39/45} <V>dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {40/45} śau niyamam punaḥ eva vidadhyāt . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {41/45} bhrūṇahani iti tathā asya na duṣyet . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {42/45} śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {43/45} dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {44/45} suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {45/45} yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</V> . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {1/32} <V>atvasantasya dīrghatve pitaḥ upasaṅkhyānam</V> . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {2/32} atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {3/32} gomān , yavamān . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {4/32} kim punaḥ kāraṇam na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {5/32} ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {6/32} ananubandhakagrahaṇe iti ucyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {7/32} sānubandhakasya idam grahaṇam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {8/32} evam tarhi tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {9/32} tat tarhi upasaṅkhyānam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {10/32} na kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {11/32} pakāralope kṛte na atubantam bhavati atvantam eva . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {12/32} yathā eva tarhi pakāralope kṛte na atubantam evam ukāralope api kṛte na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {13/32} nanu ca bhūtapūrvagatyā bhaviṣyati atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {14/32} yathā eva tarhi bhūtapūrvagatyā atvantam evam atubantam api . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {15/32} evam tarhi āśrīyamāṇe bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {16/32} na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {18/32} rūpanirgrahaḥ ca na antareṇa laukikam prayogam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {19/32} tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {20/32} kaḥ asau . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {21/32} upadeśaḥ nāma . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {22/32} upadeśe ca etat atubantam na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {23/32} yadi punaḥ atśabdam gṛhītvā dīrghatvam ucyeta . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {24/32} na evam śakyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {25/32} iha api prasajyeta : jagat , janagat . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {26/32} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {27/32} iha api tarhi na prāpnoti : kṛtavān , bhuktavān iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {28/32} kva tarhi syāt . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {29/32} pacan , yajan . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {30/32} na vai atra iṣyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {31/32} aniṣṭam ca prāpnoti iṣtam ca na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {32/32} tasmāt upasaṅkhyānam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {1/23} <V>gameḥ dīrghatve iṅgrahaṇam </V>. gameḥ dīrghatve iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {2/23} iṅgameḥ iti vaktavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {3/23} iha mā bhūt : sañjigaṃsate vatsaḥ mātrā iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {4/23} <V>agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ</V> . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {5/23} akriyamāṇe hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {6/23} sañjigaṃsate vatsaḥ mātrā iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {7/23} <V>na vā chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇānarthakyam</V> . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {8/23} na vā iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {9/23} kim kāraṇam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {10/23} chandasi anādeśasya api dīrghatvadarśanāt . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {11/23} chandasi anādeśasya api gameḥ dīrghatvam dṛśyate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {12/23} svargam lokam sañjigāṃsat . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {13/23} chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇam anarthakam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {14/23} yathā eva tarhi chandasi anādeśasya api gameḥ dīrghatvam bhavati evam bhāṣāyām api prāpnoti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {15/23} tasmāt iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {16/23} na kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {17/23} yogavibhāgaḥ kariṣyate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {18/23} acaḥ sani . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {19/23} ajantānām sani dīrghaḥ bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {20/23} tataḥ hanigamyoḥ . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {21/23} hanigamyoḥ ca sani dīrghaḥ bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {22/23} acaḥ iti eva . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {23/23} acaḥ sthāne yau hanigamī . (6.4.16.2) P III.185.1 - 7 R IV.681 {1/10} atha upadhāgrahaṇam anuvartate uta aho na . (6.4.16.2) P III.185.1 - 7 R IV.681 {2/10} kim ca ataḥ . (6.4.16.2) P III.185.1 - 7 R IV.681 {3/10} <V>sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ</V> . (6.4.16.2) P III.185.1 - 7 R IV.681 {4/10} sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ vaktavyaḥ , cicīṣati tuṣṭūṣati iti evam artham . (6.4.16.2) P III.185.1 - 7 R IV.681 {5/10} evam tarhi nivṛttam . (6.4.16.2) P III.185.1 - 7 R IV.681 {6/10} <V>anadhikāre uktam</V> . (6.4.16.2) P III.185.1 - 7 R IV.681 {7/10} kim uktam . (6.4.16.2) P III.185.1 - 7 R IV.681 {8/10} hanigamidīrgheṣu ajgrahaṇam iti . (6.4.16.2) P III.185.1 - 7 R IV.681 {9/10} na eṣaḥ doṣaḥ . (6.4.16.2) P III.185.1 - 7 R IV.681 {10/10} uktam etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {1/20} atha , ūṭ ādiḥ kasmān na bhavati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {2/20} ādiḥ ṭit bhavati iti prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {3/20} kasya punaḥ ādiḥ . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {4/20} vakārasya . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {5/20} astu . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {6/20} vakārakasya kā pratipattiḥ . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {7/20} lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {8/20} na evam śakyam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {9/20} jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {10/20} evam tarhi na eṣaḥ ṭit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {11/20} kaḥ tarhi . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {12/20} ṭhit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {13/20} yadi tarhi ṭhit , dhautaḥ paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ na prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {14/20} cartve kṛte bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {15/20} asiddham cartvam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {16/20} tasya asiddhatvāt na prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {17/20} āśrayāt siddhatvam bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {18/20} asati anyasmin āśrayāt siddhatvam syāt asti ca anyaḥ siddhaḥ vāhaḥ uṭ iti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {19/20} eṣaḥ api ṭhit kariṣyate . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {20/20} tatra ubhayoḥ cartve kṛte āśrayāt siddhatvam bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {1/36} atha kṅidgrahaṇam anuvartate uta aho na . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {2/36} kim ca ataḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {3/36} <V>śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam</V> . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {4/36} śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam vaktavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {5/36} praṣṭā , praṣṭum , praṣṭavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {6/36} <V>tukprasaṅgaḥ ca</V> . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {7/36} tuk ca prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {8/36} nivṛtte api kṅidgrahaṇe avaśyam atra tugabhāvārthaḥ yatnaḥ kartavyaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {9/36} antaraṅgatvāt hi tuk prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {10/36} cchvoḥ iti sannipātagrahaṇam vijñāyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {11/36} nanu evam api antyasya prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {12/36} sannipātagrahaṇasāmarthyāt sarvasya bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {13/36} evam api aṅgasya prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {14/36} nirdiśyamānasya ādeśāḥ bhavanti iti evam aṅgasya na bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {15/36} yadi evam utpucchayateḥ apratyayaḥ utpuṭ iti prāpnoti , utput iti ca iṣyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {16/36} tathā vāñchateḥ apratyayaḥ vān , vāṃśau vāṃśaḥ iti na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {17/36} yathālakṣaṇam aprayukte . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {18/36} tatra tu etāvān viśeṣaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {19/36} anuvartamāne kṅidgrahaṇe chaḥ ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {20/36} <V>nivṛtte divaḥ ūḍbhāvaḥ</V> . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {21/36} nivṛtte divaḥ ūḍbhāvaḥ prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {22/36} dyubhyām , dyubhiḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {23/36} astu . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {24/36} katham dyubhyām , dyubhiḥ iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {25/36} ūṭhi kṛte divaḥ ut iti uttvam bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {26/36} na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {27/36} āntaryataḥ dīrghasya dīrghaḥ prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {28/36} <V>tadartham taparaḥ kṛtaḥ</V> . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {29/36} evamartham taparaḥ kriyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {30/36} kva punaḥ kṅidgrahaṇam prakṛtam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {31/36} anunāsikasya kvijhaloḥ kṅiti iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {32/36} yadi tat anuvartate ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {33/36} jhali tāvat na doṣaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {34/36} sanam jhalgrahaṇena viśeṣayiṣyāmaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {35/36} sani jhalādau iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {36/36} kvau api ācāryapravṛttiḥ jñāpayati na anena kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ asamprasāram ca iti dīrghatvam śāsti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {1/18} asiddhavacanam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {2/18} <V>asiddhavacane uktam</V> . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {3/18} kim uktam . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {4/18} tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca iti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {5/18} iha api asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {6/18} ādeśalakṣaṇapratiṣedhāṛtham tāvat . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {7/18} āgahi jahi gataḥ , gatavān . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {8/18} anunāsikalope jabhāve ca kṛte ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {9/18} asiddhatvāt na bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {10/18} utsargalakṣaṇabhāvārtham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {11/18} edhi śādhi . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {12/18} astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {13/18} asiddhatvāt bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {14/18} atha atragrahaṇam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {15/18} <V>atragrahaṇam viṣayārtham</V> . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {16/18} viṣayaḥ pratinirdiśyate . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {17/18} atra etasmin ābhācchāstre ābhācchāstram asiddham yathā syāt . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {18/18} iha mā bhūt : abhāji, rāgaḥ, upabarhaṇam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {1/91} kāni punaḥ asya yogasya prayojanāni . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {2/91} <V>prayojanam śaittvam dhitve</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {3/91} śābhāvaḥ ettvam ca dhitve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {4/91} edhi śādhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {5/91} astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {6/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {7/91} śābhāvaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {8/91} evam vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {9/91} śās hau śā hau iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {10/91} yatvabhūtaḥ sakāraḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {11/91} tatra sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {12/91} atha vā , ā hau iti vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {13/91} evam api sakārasya prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {14/91} upadhāyāḥ iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {15/91} upadhāyāḥ ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {16/91} atha vā na hau iti vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {17/91} tatra ettve pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {18/91} ettvam api lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {19/91} <V>hilopaḥ uttve</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {20/91} hilopaḥ uttve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {21/91} kuru iti atra hilope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {22/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {23/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {24/91} vakṣyati tatra sārvadhātukagrahaṇasya prayojanam sārvadhātuke bhūtapūrvamātre yathā styāt uttvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {25/91} <V>tāstilopeṇyaṇādeśāḥ aḍāḍvidhau</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {26/91} talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {27/91} akāri , aihī iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {28/91} talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {29/91} asiddhatvāt bhavataḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {30/91} astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {31/91} āsan , āyan iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {32/91} iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {33/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {34/91} astilopaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {35/91} ācāryapravṛttiḥ jñāpayati lopāt āṭ balīyān iti yat ayam śnasoḥ allopaḥ iti taparakaraṇam karoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {36/91} iṇyaṇādeśaḥ ca api na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {37/91} yaṇādeśe yogavibhāgaḥ kariṣyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {38/91} iṇaḥ yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {39/91} tataḥ eḥ anekācaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {40/91} eḥ ca anekācaḥ iṇaḥ yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {41/91} tataḥ asaṃyogapūrvasya yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {42/91} eḥ anekācaḥ iti eva . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {43/91} sarveṣām eva parihāraḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {44/91} upadeśaḥ iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {45/91} tatra upadeśāvasthāyām eva aḍāṭau bhavataḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {46/91} atha vā ārdhadhātuke iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {47/91} atha vā luṅlaṅlṛṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {48/91} sarvathā , aijyata , aupyata iti na sidhyati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {49/91} vakṣyati etat ajādīnām aṭā siddham iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {50/91} <V>anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {51/91} anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {52/91} āgahi jahi gataḥ , gatavān . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {53/91} anunāsikalope kṛte jabhāve ca ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {54/91} asiddhatvāt na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {55/91} anunāsikalopaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {56/91} allope upadeśe iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {57/91} yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {58/91} na eṣaḥ doṣaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {59/91} na upadeśagrahaṇena prakṛtiḥ abhisambadhyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {60/91} kim tarhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {61/91} ārdhadhātukam abhisambadhyate : ārdhadhātukopadeśe yat akārāntam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {62/91} jabhāvaḥ ca na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {63/91} hilope yogavibhāgaḥ kariṣyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {64/91} ataḥ heḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {65/91} tataḥ utaḥ ca . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {66/91} utaḥ ca heḥ luk bhavati iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {67/91} tataḥ pratyayāt . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {68/91} pratyayāt iti ubhayoḥ śeṣaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {69/91} atha kimartham anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ iti eva ucyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {70/91} saṅkhyātānudeśaḥ mā bhūt iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {71/91} anunāsikalopaḥ hilope prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {72/91} maṇḍūki tābhiḥ āgahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {73/91} rohitaḥ ca iha a gahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {74/91} marudbhiḥ agne agahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {75/91} <V>samprasāraṇam avarṇalope</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {76/91} samprasāraṇam avarṇalope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {77/91} madhonaḥ paśya . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {78/91} maghonā , maghone . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {79/91} samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {80/91} asiddhatvāt na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {81/91} na etat asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {82/91} vakṣyati etat : maghavanśabdaḥ avyutpannam prātipadikam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {83/91} <V>rebhāvaḥ āllope</V> . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {84/91} rebhāvaḥ āllope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {85/91} kim svit garbham prathamam dadhre āpaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {86/91} rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {87/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {88/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {89/91} chāndasaḥ rebhāvaḥ liṭ ca chandasi sārvadhātukam api bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {90/91} tatra sārvadhātukam apit ṅit bhavati iti ṅitvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {91/91} śnābhyastayoḥ ātaḥ iti ākāralopaḥ bhavati . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {1/22} yadi tarhi ayam yogaḥ na ārabhyate , <V>ut tu kṛñaḥ katham oḥ vinivṛttau </V>. iha kurvaḥ kurmaḥ kuryāt iti ukāralope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</V> . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {3/22} iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {4/22} <V>abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya</V> . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {5/22} iha ca , akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na syāt . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {6/22} <V>cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ</V> . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {7/22} iha syasicsīyuṭtāsiṣu bhāvakarmaṇoḥ upadeśe ajjhanagrahadṛśām vā ciṇvat iṭ ca kim ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {8/22} ṇilopaḥ ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {9/22} <V>mvoḥ api ye ca tathā api anuvṛttau</V> . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {10/22} iha api kurvaḥ kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {11/22} <V>ciṇluki ca kṅitaḥ eva luk syāt</V> . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {12/22} ciṇluki api prakṛtam kṅidgrahaṇam anuvartate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {13/22} kva prakṛtam . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {14/22} gamahanakhanaghasām lopaḥ kṅiti anaṅi iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {15/22} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {16/22} ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati tasmāt iti uttarasya iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {17/22} <V>ut tu kṛñaḥ katham oḥ vinivṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {18/22} ṇeḥ api ca iṭi katham vinivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {19/22} abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {20/22} cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {21/22} mvoḥ api ye ca tathā api anuvṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {22/22} ciṇluki ca kṅitaḥ eva luk syāt</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {1/102} ārabhyamāṇe api etasmin yoge <V>siddham vasusamprasāraṇam ajvidhau</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {2/102} vasusamprasāraṇam ajvidhau siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {3/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {4/102} papuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {5/102} tasthuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {6/102} ninyuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {7/102} cicyuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {8/102} luluvuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {9/102} pupuvuṣaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {10/102} vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni yathā syuḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {11/102} kim punaḥ kāraṇam na sidhyanti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {12/102} <V>bahiraṅgalakṣaṇatvāt asiddhatvāt ca</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {13/102} bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam asiddham ca . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {14/102} <V>āttvam yalopāllopayoḥ paśuṣaḥ na vājān cākhāyitā cākhāyitum</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {15/102} āttvam yalopāllopayoḥ siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {16/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {17/102} paśuṣaḥ na vājān . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {18/102} paśuṣaḥ iti ātttvasya asiddhatvāt ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {19/102} cākhāyitā cākhāyitum iti āttvasya asiddhatvāt yasya halaḥ iti yalopaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {20/102} <V>samānāśrayavacanāt siddham</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {21/102} samānāśrayam asiddham bhavati vyāśrayam ca etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {22/102} iha tāvat papuṣaḥ paśya , tasthuṣaḥ paśya , ninyuṣaḥ paśya , cicyuṣaḥ paśya , luluvuṣaḥ paśya , pupuvuṣaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {23/102} vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {24/102} paśuṣaḥ iti viṭi āttvam viḍantasya vibhaktau ākāralopaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {25/102} cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {26/102} kim vaktavyam etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {27/102} na hi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {28/102} katham anucyamānam gaṃsyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {29/102} atragrahaṇasāmarthyāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {30/102} nanu ca anyat atragrahaṇasya prayojanam uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {31/102} kim uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {32/102} atragrahaṇam viṣayārtham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {33/102} adhikārāt api etat siddham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {34/102} iha papuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , dvau hetū vypadiṣṭau bahiraṅgalakṣaṇatvam asiddhatvam ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {35/102} tatra bhavaet asiddhatvam pratyuktam bahiraṅgalakṣaṇatvam tu na eva pratyuktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {36/102} na eṣaḥ doṣaḥ bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau etau arthau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {37/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {38/102} sati antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {39/102} na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {40/102} na anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {41/102} tatra nimittam eva bahiraṅgam antaraṅgasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {42/102} <V>hrasvayalopāllopāḥ ca ayādeśe lyapi</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {43/102} hrasvayalopāllopāḥ ca ayādeśe lyapi siddhāḥ vaktavyāḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {44/102} praśamayya gataḥ , pratamayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {45/102} prabebhidayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {46/102} pracecchidayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {47/102} prastanayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {48/102} pragadayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {49/102} hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {50/102} atra api eṣaḥ parihāraḥ samānāśrayavacanāt siddham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {51/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {52/102} ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {53/102} <V>vugyuṭau uvaṅyaṇoḥ</V> . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {54/102} vugyuṭau uvaṅyaṇoḥ siddhau vaktavyau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {55/102} babhūvatuḥ , babhūvuḥ : vukaḥ asiddhatvāt uvaṅādeśaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {56/102} upadidīye , upadidīyāte : yuṭaḥ asiddhatvāt yaṇādeśaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {57/102} vukaḥ tāvat na vaktavyaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {58/102} vukam na vakṣyāmi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {59/102} evam vakṣyāmi : bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {60/102} atra uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {61/102} evam api kutaḥ nu khalu etat uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati na punaḥ sāmpratikī yā upadhā tasyāḥ syāt bhakārasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {62/102} na eṣaḥ doṣaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {63/102} oḥ iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {64/102} tena uvarṇasya bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {65/102} bhavet siddham babhūvatuḥ , babhūvuḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {66/102} idam tu na sidhyati : babhūva babhūvitha iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {67/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {68/102} guṇavṛddhyoḥ kṛtayoḥ uvarṇābhāvāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {69/102} na atra guṇavṛddhī prāpnutaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {70/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {71/102} kṅiti ca iti pratiṣedhāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {72/102} katham kittvam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {73/102} indhibhavatibhyām ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {74/102} tat vai vayam kittvam pratyācakṣmahe vukā . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {75/102} iha tu kittvena vuk pratyākhyāyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {76/102} kim punaḥ atra nyāyyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {77/102} vugvacanam eva nyāyyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {78/102} sati api hi kittve syātām eva atra guṇavṛddhī . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {79/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {80/102} iglakṣaṇayoḥ guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {81/102} evam tarhi na arthaḥ vukā na api kittvena . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {82/102} stām atra guṇavṛddhī . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {83/102} guṇavṛddhyoḥ kṛtayoḥ avāvoḥ ca kṛtayoḥ yā upadhā tasyāḥ ūttvam bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {84/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {85/102} oḥ iti atra avarṇam api pratinirdiśyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {86/102} iha api tarhi prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {87/102} kīlālapaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {88/102} śubhaṃyaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {89/102} lopaḥ atra bādhakaḥ bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {90/102} iha tarhi prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {91/102} kīlālapau kīlālapāḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {92/102} evam tarhi vyoḥ iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {93/102} tena uvarṇam viśeṣayiṣyāmaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {94/102} oḥ vyoḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {95/102} iha idānīm oḥ iti anuvartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {96/102} vyoḥ iti nivṛttam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {97/102} yuṭaḥ ca api na vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {98/102} yuḍvacanasāmarthyāt na bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {99/102} asti anyat yuḍvacane prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {100/102} kim . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {101/102} dvayoḥ yakārayoḥ śravaṇam yathā syāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {102/102} na vyañjanaparasya anekasya ekasya vā yakārasya śravaṇam prati viśeṣaḥ asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {1/76} kim punaḥ prāk bhāt asiddhatvam āhosvit saha tena . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {2/76} kutaḥ punaḥ ayam sandehaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {3/76} āṅā ayam nirdeśaḥ kriyate āṅ ca punaḥ sandeham janayati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {4/76} tat yathā : ā pāṭaliputrāt vṛṣṭaḥ devaḥ iti sandehaḥ : kim prāk pāṭaliputrāt saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {5/76} evam iha api sandehaḥ : prāk bhāt saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {6/76} kaḥ ca atra viśeṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {7/76} <V>prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam</V> . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {8/76} prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam kartavyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {9/76} śunaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {10/76} śunā śune . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {11/76} samprasāraṇe kṛte allopaḥ anaḥ iti prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {12/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na saṃyogāt vamantāt iti pratiṣedhaḥ bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {13/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {14/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {15/76} na astri atra viśeṣaḥ allopena vā nivṛttau satyām pūrvatvena vā . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {16/76} ayam asti viśeṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {17/76} allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {18/76} na atra udāttanivṛttisvaraḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {19/76} kim kāraṇam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {20/76} na gośvansāvavarṇa iti pratiṣedhāt . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {21/76} na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {22/76} kasya tarhi . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {23/76} tṛtīyādisvarasya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {24/76} yatra tarhi tṛtīyādisvaraḥ na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {25/76} śunaḥ paśya iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {26/76} evam tarhi na vayam lakṣaṇasya pratiṣedham śiṣmaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {27/76} kim tarhi yena kena cit lakṣaṇena prāptasya vibhaktisvarasya ayam pratiṣedhaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {28/76} yatra tarhi vibhaktisvaraḥ na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {29/76} bahuśunī iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {30/76} yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {31/76} na evam śakyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {32/76} iha api prasjyeta kumārī iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {33/76} evam tarhi ācāryapravṛttiḥ jñāpayati na udāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {34/76} antodāttārtham yatnam karoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {35/76} siddham hi syāt ṅīpā eva . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {36/76} maghonaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {37/76} maghonā maghone . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {38/76} samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {39/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {40/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {41/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {42/76} vakṣyati etat maghavan-śabdaḥ avyutpannam prātipadikam iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {43/76} bhūguṇaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {44/76} bhūyān . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {45/76} bhūbhāve kṛte oḥ guṇaḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {46/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {47/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {48/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {49/76} dīrghoccāraṇasāmarthyāt na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {50/76} asti dīrghoccāraṇasya prayojanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {51/76} kim . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {52/76} bhūmā iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {53/76} nipātanāt etat siddham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {54/76} kim nipātanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {55/76} bahoḥ nañvat uttarapadabhūmni iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {56/76} atha vā punaḥ astu saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {57/76} <V>ā bhāt iti cet susamprasāraṇayalopaprasthādīnām pratiṣedhaḥ</V> . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {58/76} papuṣaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {59/76} tasthuṣaḥ , ninyuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , pupuvuṣaḥ iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {60/76} vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni na sidhyanti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {61/76} na eṣaḥ doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {62/76} uktam etat samānāśrayavacanāt siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {63/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {64/76} vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {65/76} yalopaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {66/76} saurī balākā . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {67/76} yaḥ asau aṇi akāraḥ lupyate tasya asiddhatvāt īti yalopaḥ na prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {68/76} atra api eṣaḥ eva parihāraḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {69/76} samānāśrayavacanāt siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {70/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {71/76} aṇi akāralopaḥ aṇantasya īti lopaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {72/76} prasthādiṣu . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {73/76} preyān , stheyān . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {74/76} prasthādīnām asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {75/76} na eṣaḥ doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {76/76} yathā eva prasthādīnām asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ api na bhaviṣyati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {1/24} atha kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra api prasajyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {3/24} evam tarhi evam vakṣyāmi nāt nalopaḥ aniditām . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {4/24} tataḥ halaḥ upadhāyāḥ kṅiti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {5/24} aniditām iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {6/24} na evam śakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {7/24} iha na syāt : hinasti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {8/24} tasmāt na evam śakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {9/24} na cet evam nanditā nandakaḥ iti prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {10/24} evam tarhi kṅiti iti vartate . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {11/24} evam api hinasti iti atra na prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {12/24} na eṣā parasaptamī . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {13/24} kā tarhi . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {14/24} satsaptamī . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {15/24} kṅiti sati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {16/24} evam tarhi naśabdaḥ eva atra kṅittvena viśeṣyate kṅit cet naśabdaḥ bhavati iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {17/24} evam api yajñānām , yatnānām iti atra na prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {18/24} dīrghatvam atra bādhakam bhaviṣyati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {19/24} idam iha sampradhāryam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {20/24} dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {21/24} paratvāt nalopaḥ . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {22/24} tasmāt saśakārasya grahaṇam kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {23/24} atha kriyamāṇe api saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {24/24} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {1/43} <V>aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam</V> . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {2/43} aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {3/43} vilagitaḥ , vikapitaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {4/43} upatapaśarīravikārayoḥ iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {5/43} vilaṅgitaḥ , vikampitaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {6/43} <V>bṛheḥ aci aniṭi</V> . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {7/43} bṛheḥ aci aniṭi upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {8/43} nibarhayati nibarhakaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {9/43} aci iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {10/43} nibṛṃhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {11/43} aniṭi iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {12/43} nibṛṃhitā nibṛṃhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {13/43} tat tu upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {14/43} na kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {15/43} bṛhiḥ prakṛtyantaram . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {16/43} katham jñāyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {17/43} aci iti lopaḥ ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {18/43} anajādau api dṛśyate : nibṛhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {19/43} aniṭi iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {20/43} iṭau api dṛśyate : nibarhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {21/43} ajādau iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {22/43} ajādau api na dṛśyate : nibṛṃhayati nibṛṃhakaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {23/43} rañjeḥ ṇau mṛgamaraṇe upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {24/43} rajayati mṛgān . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {25/43} mṛgamaraṇe iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {26/43} rañjayati vastrāṇi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {27/43} ghinuṇi ca upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {28/43} rāgī . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {29/43} <V>ghinuṇi nipātanāt siddham</V> . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {30/43} kim nipātanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {31/43} tyajaraja iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {32/43} aśakyam dhātunirdeśe nipātanam tantram āśrayitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {33/43} iha hi doṣaḥ syāt : daśahanaḥ karaṇe : daṃṣṭrā . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {34/43} na etat dhātunipātanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {35/43} kim tarhi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {36/43} pratyayāntasya etat rūpam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {37/43} tasmin ca asya pratyaye lopaḥ bhavati . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {38/43} daṃśasañjasvañjām śapi iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {39/43} rajakarajanarajaḥsu upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {40/43} rajakaḥ , rajananam , rajaḥ iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {41/43} <V>rajakarajanarajaḥsu kittvāt siddham</V> . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {42/43} kitaḥ eva ete auṇādikāḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {43/43} tat yathā rucakaḥ , bhuvanam , śiraḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {1/46} <V>śāsaḥ ittve āśāsaḥ kvau</V> . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {2/46} śāsaḥ ittve āśāsaḥ kvau upasaṅkhyānam kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {3/46} āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {4/46} kim punaḥ idam niyamārtham āhosvit vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {5/46} katham ca niyamārtham syāt katham vā vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {6/46} yadi tāvat śāsimātrasya grahaṇam tataḥ niyamārtham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {7/46} athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {8/46} yadi api śāsimātrasya grahaṇam evam api vidhyartham eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {9/46} katham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {10/46} aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {11/46} nanu ca kvip eva halādiḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {12/46} kvipaḥ lope kṛte halādyabhāvāt na prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {13/46} idam iha sampradhāryam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {14/46} kviblopaḥ kriyatām aṅhaloḥ itttvam iti kim atra kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {15/46} paratvāt aṅhaloḥ itttvam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {16/46} nityaḥ kviblopaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {17/46} kṛte api aṅhaloḥ itttve prāpnoti akṛte api . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {18/46} nityatvāt kviblope kṛte halādyabhāvāt na prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {19/46} evam tarhi pratyayalakṣaṇena bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {20/46} varṇāśraye na asti pratyayalakṣaṇam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {21/46} yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {22/46} atha vā evam vakṣyāmi . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {23/46} śāsaḥ it aṅhaloḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {24/46} tataḥ kvau . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {25/46} kvau ca śāsaḥ it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {26/46} āryaśīḥ , mitraśīḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {27/46} tataḥ āṅaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {28/46} āṅpūrvāt ca kvau śāsaḥ it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {29/46} āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {30/46} idam idānīm kimartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {31/46} niyamārtham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {32/46} āṅpūrvāt śāsaḥ kvau eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {33/46} kva mā bhūt . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {34/46} āśāsyate , āśāsyamānaḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {35/46} tat tarhi vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {36/46} na vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {37/46} aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {38/46} tat niyamārtham bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {39/46} aṅi eva ajādau na anyasmin ajādau iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {40/46} iha api tarhi niyamāt ittvam prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {41/46} āśāsyate , āśāsyamānaḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {42/46} yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {43/46} katham āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {44/46} nipātanāt siddham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {45/46} kim nipātanam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {46/46} kṣiyāśīḥpraiṣeṣu tiṅ ākāṅkṣam iti . (6.4.37) P III.196.5 - 8 R IV.711 {1/6} <V>anudāttopadeśe anunāsikalopaḥ lyapi ca</V> . (6.4.37) P III.196.5 - 8 R IV.711 {2/6} anudāttopadeśe anunāsikalopaḥ lyapi ca iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {3/6} pramatya pratatya . (6.4.37) P III.196.5 - 8 R IV.711 {4/6} tataḥ <V>vā amaḥ</V> . (6.4.37) P III.196.5 - 8 R IV.711 {5/6} vā amaḥ iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {6/6} prayatya prayamya praratya praramya praṇatya praṇamya . (6.4.40) P III.196.10 - 12 R IV.712 {1/6} gamādīnām iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {2/6} iha api yathā syāt . (6.4.40) P III.196.10 - 12 R IV.712 {3/6} parītat sahakaṇṭhikā . (6.4.40) P III.196.10 - 12 R IV.712 {4/6} saṃyat , sanut iti . (6.4.40) P III.196.10 - 12 R IV.712 {5/6} ūṅ ca gamādīnām iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {6/6} agregūḥ , bhrūḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {1/21} atha kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {2/21} kim ca ataḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {3/21} yadi samuccayaḥ sani ajhalādau api prāpnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {4/21} sisaniṣati jijaniṣate cikhaniṣati . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {5/21} atha sanviśeṣaṇam jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {6/21} yathā icchasi tathā astu . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {7/21} astu tāvat samuccayaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {8/21} nanu ca uktam sani ajhalādau api prāpnoti iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {9/21} na eṣaḥ doṣaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {10/21} prakṛtam jhalgrahaṇam anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {11/21} tena sanam viśeṣayiṣyāmaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {12/21} sani jhalādau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {13/21} atha vā punaḥ astu sanviśeṣaṇam . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {14/21} katham jātaḥ , jātavān iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {15/21} prakṛtam jhali kṅiti iti anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {16/21} yadi evam na arthaḥ jhalgrahaṇena . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {17/21} yogavibhāgaḥ kariṣyate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {18/21} janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {19/21} tataḥ sani . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {20/21} sani ca janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti eva . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {21/21} tasmāt na arthaḥ jhalgrahaṇena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {1/83} <V>sanoteḥ anunāsikalopāt āttvam vipratiṣedhena</V> . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {2/83} sanoteḥ anunāsikalopāt āttvam bhavati vipratiṣedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {3/83} sanoteḥ anunāsikalopasya avakāśaḥ anye tanotyādayaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {4/83} āttvasya avakāśaḥ anye janādayaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {5/83} sanoteḥ anunāsikasya ubhayam prāpnoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {6/83} sātaḥ sātavān iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {7/83} āttvam bhavati vipratiṣedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {8/83} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {9/83} na hi sanoteḥ anunāsikalopasya anye tanotyādayaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {10/83} sanoteḥ yaḥ tanotyādiṣu pāṭhaḥ saḥ anavakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {11/83} na khalu api āttvasya anye janādayaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {12/83} sanoteḥ yat āttve grahaṇam tat anavakāśam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {13/83} tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {14/83} evam tarhi tanotyādiṣu pāṭhaḥ tāvat sāvakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {15/83} kaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {16/83} anyāni tanotyādikāryāṇi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {17/83} tanādibhyaḥ tathāsoḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {18/83} āttve api grahaṇam sāvakāśam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {19/83} kaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {20/83} sani ca ye vibhāṣā ca . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {21/83} ubhayoḥ sāvakāśayoḥ yuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {22/83} evam api ayuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {23/83} paṭhiṣyati hi ācāryaḥ pūrvatra asiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {24/83} ekasya nāma abhāve vipratiṣedhaḥ na syāt kim punaḥ yatra ubhayam na asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {25/83} na eṣaḥ doṣaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {26/83} bhavati iha vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {27/83} kim vaktavyam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {28/83} na hi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {29/83} katham anucyamām gaṃsyate . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {30/83} ācāryapravṛttiḥ jñāpayati bhavati iha vipratiṣedhaḥ iti yat ayam ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {31/83} katham kṛtvā jñāpakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {32/83} halgrahaṇasya etat prayojanam halādau īttvam yathā syāt iha mā bhūt , godaḥ , kambaladaḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {33/83} yadi ca atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {34/83} astu atra īttvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {35/83} īttvasya asiddhatvāt lopaḥ bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {36/83} paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {37/83} tataḥ halgrahaṇam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {38/83} na etat asti jñāpakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {39/83} vyavasthārtham etat syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {40/83} halādau īttvam yathā syāt ajādau mā bhūt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {41/83} kim ca syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {42/83} iyaṅādeśaḥ prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {43/83} nanu ca asiddhatvāt eva iyaṅādeśaḥ na bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {44/83} na śakyam īttvam iyaṅādeśe asiddham vijñātum . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {45/83} iha hi doṣaḥ syāt : dhiyau dhiyaḥ piyau piyaḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {46/83} na etat īttvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {47/83} kim tarhi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {48/83} dhyāpyoḥ samprasāraṇam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {49/83} samānāśrayam khalu api asiddham bhavati vyāśram ca etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {50/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {51/83} kvau īttvam kvibantasya vibhaktau iyaṅādeśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {52/83} vyavasthārtham eva tarhi halgrahaṇam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {53/83} kutaḥ hi etat īttvasya asiddhatvāt lopaḥ na punaḥ lopasya asiddhatvāt īttvam iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {54/83} tatra cakrakam avyavasthā prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {55/83} na asti cakrakaprasaṅgaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {56/83} na hi avyavasthākāriṇa śāstreṇa bhavitavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {57/83} śāstrataḥ nāma vyavasthā . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {58/83} tatra īttvasya asiddhatvāt lopaḥ lopena vyavasthānam bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {59/83} na khalu api tasmin tat eva asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {60/83} vyavasthārtham eva tarhi halgrahaṇam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {61/83} halādau īttvam yathā syāt ajādau mā bhūt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {62/83} kutaḥ hi etat īttvasya asiddhatvāt lopaḥ lopena avasthānam bhaviṣyati na punaḥ lopasya asiddhatvāt īttvam īttvena vyavasthānam syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {63/83} tat eva khalu api tasmin asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {64/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {65/83} paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {66/83} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {67/83} evam tarhi yadi vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {68/83} aviśeṣeṇa ayam īttvam uktvā tasya ajādau lopam apavādam vidadhīta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {69/83} idam asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {70/83} ātaḥ lopaḥ iṭi ca iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {71/83} tataḥ ghumāśthāgāpājahātisām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {72/83} lopaḥ bhavati iṭi ca ajādau kṅiti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {73/83} kimartham punaḥ idam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {74/83} īttvam vakṣyāmi tadbādhanārtham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {75/83} tataḥ īt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {76/83} īt ca bhavati ghvādīnām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {77/83} tataḥ eḥ liṅi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {78/83} vā anyasya saṃyogādeḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {79/83} na lyapi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {80/83} mayateḥ it anyatarasyām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {81/83} tataḥ yati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {82/83} yati ca īt bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {83/83} saḥ ayam evam laghīyasā nyāsena siddhe sati yat halgrahaṇam karoti garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ bhavati iha vipratiṣedhaḥ iti . (6.4.45) P III.198.14 - 18 R IV.717 {1/7} iha anyatarasyāṅgrahaṇam śakyam akartum . (6.4.45) P III.198.14 - 18 R IV.717 {2/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {3/7} sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti . (6.4.45) P III.198.14 - 18 R IV.717 {4/7} aparaḥ āha : sarvaḥ eva ayam yogaḥ śakyaḥ avaktum . (6.4.45) P III.198.14 - 18 R IV.717 {5/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {6/7} iha lopaḥ api prakṛtaḥ āttvam api prakṛtam vibhāṣāgrahaṇam api prakṛtam . (6.4.45) P III.198.14 - 18 R IV.717 {7/7} tatra kevalam abhisambandhamātram kartavyam : sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {1/54} kāni punaḥ ārdhadhātukādhikārasya prayojanāni . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {2/54} <V>ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi</V> . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {3/54} ataḥ lopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {4/54} cikīrṣitā cikīrṣitum . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {5/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {6/54} cikīrṣati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {7/54} na etat asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {8/54} astu atra sanaḥ akāralopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {9/54} śapaḥ akārasya śravaṇam bhaviṣyati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {10/54} śapaḥ eva tarhi mā bhūt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {11/54} etat api na asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {12/54} ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {13/54} na etat asti jñāpakam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {14/54} kāryāṛtham etat syāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {15/54} vittaḥ , mṛṣṭaḥ iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {16/54} yat tarhi ākārāntebhyaḥ lukam śāsti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {17/54} idam tarhi prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {18/54} vṛkṣasya plakṣasya . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {19/54} ataḥ lopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {20/54} prāpnoti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {21/54} yalopaḥ api prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {22/54} bebhiditā cecchiditā . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {23/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {24/54} bebhidyate cecchidyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {25/54} ṇilopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {26/54} pācyate yājyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {27/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {28/54} pācayati yājayati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {29/54} āllopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {30/54} yayatuḥ yayuḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {31/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {32/54} yānti vānti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {33/54} īttvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {34/54} dīyate , dhīyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {35/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {36/54} adātām adhātām . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {37/54} etvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {38/54} sneyāt , mleyāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {39/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {40/54} snāyāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {41/54} ciṇvadbhāvaḥ ca sīyuṭi . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {42/54} ciṇvadbhāve sīyuṭi kim udāharaṇam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {43/54} kāriṣīṣṭa hāriṣīṣṭa . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {44/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {45/54} kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {46/54} na etat udāharaṇam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {47/54} yakā vyavahitatvāt na bhaviṣyati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {48/54} idam tarhi udāharaṇam : prasnuvīta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {49/54} idam ca api udāharaṇam : kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {50/54} nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {51/54} yakaḥ eva tarhi mā bhūt iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {52/54} kim ca syāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {53/54} vṛddhiḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {54/54} vṛddhau ca kṛtāyām yuk prasajyeta . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {1/39} ayam ram rephasya sthāne kasmāt na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {2/39} mit acaḥ antyāt paraḥ iti anena acām antyāt paraḥ kriyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {3/39} rephasya tarhi śravaṇam kasmāt na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {4/39} ṣaṣṭhyuccāraṇasāmarthyāt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {5/39} bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {6/39} <V>bhrasjādeśāt samprasāraṇam vipratiṣedhena</V> . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {7/39} bhrasjādeśāt samprasāraṇam bhavati vipratiṣedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {8/39} bhrasjādeśasya avakāśaḥ : bharṣṭā bhraṣṭā . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {9/39} samprasāraṇasya avakāśaḥ : bhṛjjati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {10/39} iha ubhayam prāpnoti : bhṛṣṭaḥ , bhṛṣṭavān . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {11/39} samprasāraṇam bhavati vipratiṣedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {12/39} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {13/39} na vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {14/39} raseḥ vā ṛvacanāt siddham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {15/39} rasoḥ vā ṛ bhavati iti vakṣyāmi . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {16/39} <V>rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ</V> . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {17/39} rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {18/39} vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {19/39} idam na syāt : abhārkṣīt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {20/39} sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {21/39} yathānyāsam eva astu . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {22/39} nanu ca uktam bhrasjādeśāt samprasāraṇam vipratiṣedhena iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {23/39} idam iha sampradhāryam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {24/39} bhrasjādeśaḥ kriyatām samprasāraṇam iti kim atra kartavyam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {25/39} paratvāt bhrasjādeśaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {26/39} nityatvāt samprasāraṇam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {27/39} kṛte api bhrasjādeśe prāpnoti akṛte api . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {28/39} bhrasjādeśaḥ api nityaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {29/39} kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {30/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {31/39} yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {32/39} anityaḥ bhrasjādeśaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {33/39} na hi kṛte samprasāraṇe prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {34/39} kim kāraṇam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {35/39} na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {36/39} atha api gṛhyante evam api anityaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {37/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {38/39} upadeśaḥ iti vartate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {39/39} tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjjyataḥ iti evamartham . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {1/40} ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham</V> . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {2/40} ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ bhavataḥ pūrvavipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {3/40} ṇilopasya avakāśaḥ : kāryate hāryate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {4/40} iyaṅādeśasya avakāśaḥ : śriyau śriyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {5/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {6/40} nanu ca atra yaṇādeśena bhavitavyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {7/40} idam tarhi : atatakṣat , ararakṣat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {8/40} yaṇādeśasya avakāśaḥ : ninyatuḥ , ninyuḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {9/40} ṇilopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {10/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {11/40} vṛddeḥ avakāśaḥ : sakhāyau sakhāyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {12/40} ṇilopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {13/40} iha ubhayam prāpnoti : kārayateḥ kārakaḥ , hārayateḥ hārakaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {14/40} guṇasya avakāśaḥ : cetā stotā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {15/40} ṇilopasya avakāśaḥ : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {16/40} iha ubhayam prāpnoti : kāraṇā hāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {17/40} dīrghatvasya avakāśaḥ : cīyate , stūyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {18/40} ṇilopasya avakāśaḥ : kāraṇā hāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {19/40} iha ubhayam prāpnoti : kāryate hāryati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {20/40} ṇilopaḥ bhavati vipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {21/40} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {22/40} na vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {23/40} santu atra ete vidhayaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {24/40} eteṣu vidhiṣu kṛteṣu sthānivadbhāvāt ṇigrahaṇena grahaṇāt ṇilopaḥ bhaviṣyati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {25/40} na evam śakyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {26/40} iyaṅādeśe hi doṣaḥ syāt . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {27/40} antyasya lopaḥ prasajyeta . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {28/40} allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {29/40} vṛddheḥ avakāśaḥ : priyam ācaṣṭe prāpayati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {30/40} allopasya avakāśaḥ : cikīrṣitā cikīrṣitum . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {31/40} iha ubhayam prāpnoti : cikīrṣakaḥ , jihīrṣakaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {32/40} guṇasya allopasya ca na asti sampradhāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {33/40} dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {34/40} allopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {35/40} iha ubhayam prāpnoti : cikīrṣyate jihīrṣyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {36/40} allopaḥ bhavati vipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {37/40} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {38/40} na vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {39/40} iṣṭavācī paraśabdaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {40/40} vipratiṣedhe param yat iṣṭam tat bhavati iti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {1/43} kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {2/43} kaḥ ca atra viśeṣaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {3/43} <V>yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ</V> . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {4/43} yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {5/43} śucyitā śucyitum . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {6/43} asti tarjo saṅghātagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {7/43} yadi saṅghātagrahaṇam antyasya lopaḥ prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {8/43} siddhaḥ antyasya pūrveṇa eva . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {9/43} tatra ārambhasāmarthyāt sarvasya bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {10/43} evam api tena atiprasaktam iti kṛtvā niyamaḥ vijñāyeta . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {11/43} yasya halaḥ eva na anyataḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {12/43} kva mā bhūt . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {13/43} lolūyitā popūyitā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {14/43} kaimarthakyāt niyamaḥ bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {15/43} vidheyam na asti iti kṛtvā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {16/43} iha ca asti vidheyam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {17/43} kim . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {18/43} antyasya lopaḥ prāptaḥ saḥ sarvasya vidheyaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {19/43} tatra apūrvaḥ vidhiḥ astu niyama astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {20/43} evam api antyasya prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {21/43} kim kāraṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {22/43} na hi lopaḥ sarvāpahārī . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {23/43} nanu ca saṅghātagrahaṇasāmarthyāt sarvasya bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {24/43} <V>saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ</V> . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {25/43} saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {26/43} samidhitā samidhyitā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {27/43} yadā lopaḥ tadā sarvasya lopaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {28/43} yadā alopaḥ tadā sarvasya alopaḥ prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {29/43} <V>ādeḥ paravacanāt siddham</V> . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {30/43} halaḥ iti pañcamī . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {31/43} tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {32/43} atha vā punaḥ astu varṇagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {33/43} nanu ca uktam yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {34/43} na eṣaḥ doṣaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {35/43} aṅgāt iti hi vartate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {36/43} na vā aṅgāt iti pañcamī asti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {37/43} evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {38/43} aṅgasya yaḥ yakāraḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {39/43} kim ca aṅgasya yakāraḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {40/43} nimittam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {41/43} yasmin aṅgam iti etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {42/43} kasmin ca etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {43/43} pratyaye . (6.4.51) P III.202.4 - 9 R IV.728 {1/16} atha aniṭi iti kimartham . (6.4.51) P III.202.4 - 9 R IV.728 {2/16} kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {3/16} aniṭi iti śakyam avaktum . (6.4.51) P III.202.4 - 9 R IV.728 {4/16} kasmāt na bhavati kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {5/16} niṣṭhāyām seṭi iti etat niyamārtham bhaviṣyati . (6.4.51) P III.202.4 - 9 R IV.728 {6/16} niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra . (6.4.51) P III.202.4 - 9 R IV.728 {7/16} kva mā bhūt . (6.4.51) P III.202.4 - 9 R IV.728 {8/16} kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {9/16} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (6.4.51) P III.202.4 - 9 R IV.728 {10/16} idam asti . (6.4.51) P III.202.4 - 9 R IV.728 {11/16} niṣṭhāyām seṭi . (6.4.51) P III.202.4 - 9 R IV.728 {12/16} janita mantra . (6.4.51) P III.202.4 - 9 R IV.728 {13/16} śamitā yajñe . (6.4.51) P III.202.4 - 9 R IV.728 {14/16} tataḥ ay . (6.4.51) P III.202.4 - 9 R IV.728 {15/16} ayādeśaḥ bhavati ṇeḥ seṭi . (6.4.51) P III.202.4 - 9 R IV.728 {16/16} tata āmantālvāyetnviṣṇuṣu ay bhavati iti eva . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {1/41} atha seḍgrahaṇam kimartham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {2/41} niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {3/41} niṣṭhāyām seḍgrahaṇam kriyate aniṭi pratiṣedhaḥ yathā syāt iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {4/41} sañjñapitaḥ paśuḥ iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {5/41} <V>niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet tat siddham aniḍabhāvāt</V> . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {6/41} niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet antareṇa api seḍgrahaṇam tat siddham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {7/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {8/41} aniḍabhāvāt . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {9/41} nanu ca yasya vibhāṣā iti jñapeḥ iṭpratiṣedhaḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {10/41} <V>ekācaḥ hi pratiṣedhaḥ</V> . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {11/41} ekācaḥ hi saḥ pratiṣedhaḥ jñapiḥ ca anekāc . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {12/41} <V>iḍbhāvārtham tu tannimittatvāt lopasya</V> . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {13/41} iḍbhāvārtham tarhi seḍgrahaṇam kriyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {14/41} katham punaḥ seṭi iti anena iṭ śakyaḥ bhāvayitum . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {15/41} tannimittatvāt lopasya . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {16/41} na atra akṛte iṭi ṇilopena bhavitavyam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {17/41} kim kāraṇam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {18/41} seṭi iti ucyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {19/41} <V>avacane hi ṇilope iṭpratiṣedhaprasaṅgaḥ</V> . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {20/41} akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ iti iṭpratiṣedhaḥ prasajyeta . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {21/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {22/41} evam tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {23/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {24/41} saptame yogavibhāgaḥ kariṣyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {25/41} idam asti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {26/41} niṣṭhāyām na iṭ bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {27/41} tataḥ ṇeḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {28/41} ṇyantasya niṣṭhāyām na iṭ bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {29/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {30/41} tataḥ vṛttam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {31/41} vṛttam iti ca nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {32/41} kim nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {33/41} ṇeḥ niṣṭhāyām lopaḥ nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {34/41} kim prayojanam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {35/41} niyamārtham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {36/41} atra eva ṇeḥ niṣṭhāyām lopaḥ bhavati na anyatra . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {37/41} kva mā bhūt . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {38/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {39/41} iha api tarhi prāpnoti : vartitam annam , vartitā bhikṣā iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {40/41} tataḥ adhyayane . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {41/41} adhyayane cet vṛtiḥ vartate iti . (6.4.52.2) P III.203.7 - 12 R IV.731 {1/15} <V>vṛdhiramiśṛdhīnām upasaṅkhyānam sārvadhātukatvāt</V> . (6.4.52.2) P III.203.7 - 12 R IV.731 {2/15} vṛdhiramiśṛdhīnām upasaṅkhyānam kartavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {3/15} kim kāraṇam . (6.4.52.2) P III.203.7 - 12 R IV.731 {4/15} sārvadhātukatvāt . (6.4.52.2) P III.203.7 - 12 R IV.731 {5/15} vardhantu tvā suṣṭutayaḥ giraḥ me . (6.4.52.2) P III.203.7 - 12 R IV.731 {6/15} vardhayantu iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {7/15} bṛhaspatiḥ tvā sumne ramṇātu . (6.4.52.2) P III.203.7 - 12 R IV.731 {8/15} ramayatu iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {9/15} agne śardha mahate saubhagāya . (6.4.52.2) P III.203.7 - 12 R IV.731 {10/15} śardhaya iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {11/15} tat tarhi vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {12/15} na vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {13/15} vṛdhiramiśṛdhīnām ārdhadhātukatvāt siddham . (6.4.52.2) P III.203.7 - 12 R IV.731 {14/15} katham ārdhadhātukatvam . (6.4.52.2) P III.203.7 - 12 R IV.731 {15/15} anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {1/11} kim punaḥ ayam ktnuḥ āhosvit itnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {2/11} kaḥ ca atra viśeṣaḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {3/11} <V>ktnau iṭi ṇeḥ guṇavacanam</V> . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {4/11} ktnau iṭi ṇeḥ guṇaḥ vaktavtyaḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {5/11} gadayitnuḥ , stanayitnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {6/11} astu tarhi itnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {7/11} <V>itnau pratyayāntarakaraṇam</V> . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {8/11} yadi tarhi itnuḥ pratyayāntaram kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {9/11} ayādeśe ca upasaṅkhyānam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {10/11} ayādeśe ca upasaṅkhyānam kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {11/11} ubhayam kriyate nyāse eva . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {1/22} <V>lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam</V> . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {2/22} lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam kartavyam . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {3/22} praśamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {4/22} pratamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {5/22} <V>allope ca gurupūrvāt pratiṣedhaḥ</V> . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {6/22} allope ca gurupūrvāt pratiṣedhaḥ vaktavyaḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {7/22} pracikīrṣya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {8/22} <V>lyapi laghupūrvāt iti vacanāt siddham</V> . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {9/22} lyapi laghupūrvāt iti vaktavyam . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {10/22} evam api hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {11/22} praśamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {12/22} pratamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {13/22} prabebhidayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {14/22} pracecchidayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {15/22} pragadayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {16/22} prastanayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {17/22} <V>hrasvādiṣu ca uktam</V> . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {18/22} kim uktam . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {19/22} samānāśrayatvāt siddham iti . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {20/22} katham . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {21/22} ṇau ete vidhayaḥ . (6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {22/22} ṇeḥ lyapi ayādeśaḥ . (6.4.57) P III.204.11 - 15 R IV. 734 {1/8} iṅādeśasya pratiṣedhaḥ vaktavyaḥ . (6.4.57) P III.204.11 - 15 R IV. 734 {2/8} adhyāpya gataḥ . (6.4.57) P III.204.11 - 15 R IV. 734 {3/8} <V>āpaḥ sānubandhakanirdeśāt iṅi siddham</V> . (6.4.57) P III.204.11 - 15 R IV. 734 {4/8} āpaḥ sānubandhakanirdeśaḥ kariṣyate . (6.4.57) P III.204.11 - 15 R IV. 734 {5/8} tena iṅādeśasya na bhaviṣyati . (6.4.57) P III.204.11 - 15 R IV. 734 {6/8} saḥ tarhi sānubandhakanirdeśaḥ kartavyaḥ . (6.4.57) P III.204.11 - 15 R IV. 734 {7/8} na kartavyaḥ . (6.4.57) P III.204.11 - 15 R IV. 734 {8/8} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {1/17} bhāvakarmaṇoḥ iti katham idam vijñāyate . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {2/17} bhāvakarmaṇoḥ ye syādayaḥ iti , āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {3/17} kim ca ataḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {4/17} yadi vijñāyate bhāvakarmaṇoḥ ye syādayaḥ iti sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {5/17} atha vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {6/17} yathā icchasi tathā astu . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {7/17} astu tāvat bhāvakarmaṇoḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {8/17} syasictāsayaḥ ca viśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {9/17} nanu ca uktam sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ iti . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {10/17} syasictāsayaḥ ca viśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {11/17} katham . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {12/17} bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ api anuvartiṣyante . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {13/17} atha vā punaḥ astu bhāvakarmavācini parataḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {14/17} nanu ca uktam syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {15/17} sīyuṭ ca viśeṣitaḥ . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {16/17} katham . (6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {17/17} bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva bhāvakarmavācini sīyuṭi kāryam vijñāsyate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {1/40} atha iṭ ca iti ucyate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {2/40} kasya ayam iṭ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {3/40} aṅgasya iti vartate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {4/40} yadi evam āditaḥ iṭ prāpnoti aḍāḍvat . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {5/40} tat yathā aḍāṭau ṭittvāt āditaḥ bhavataḥ tadvat . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {6/40} evam tarhi syādīnām eva bhaviṣyanti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {7/40} evam api ṣaṣṭhyabhāvāt na prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {8/40} nanu ca bhāvakarmaṇoḥ iti eṣā ṣaṣṭhī . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {9/40} na eṣā ṣaṣṭhī . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {10/40} kim tarhi arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi ca iti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {11/40} evam tarhi bhāvakarmaṇoḥ iti eṣā saptamī syādiṣu iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {12/40} evam api na sidhyati . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {13/40} kim kāraṇam . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {14/40} na hi arthena paurvāparyam asti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {15/40} arthe asambhavāt tadvācini śabde kāryam vijñāsyate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {16/40} evam api sīyuṭaḥ na prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {17/40} evam tarhi saptame yogavibhāgaḥ kariṣyate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {18/40} ārdhadhātukasya iṭ . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {19/40} yāvān iṭ nāma saḥ sarvaḥ ārdhadhātukasya iṭ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {20/40} tataḥ valādeḥ . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {21/40} valādeḥ ārdhadhātukasya iṭ bhavati iti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {22/40} yadi evam syasicsīyuṭtāsiṣu iṭ bhavati ciṇvadbhāvaḥ aviśeṣitaḥ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {23/40} tatra kaḥ doṣaḥ . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {24/40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat iti kva cit eva ciṇvadbhāvaḥ syāt . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {25/40} evam tarhi syādīn apekṣiṣyāmahe . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {26/40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat syādiṣu iti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {27/40} atha ke punaḥ imam iṭam prayojayanti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {28/40} ye anudāttāḥ . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {29/40} atha ye udāttāḥ teṣām katham . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {30/40} siddham tena eva paratvāt . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {31/40} udāttebhyaḥ api vā anena eva iṭ eṣitavyaḥ . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {32/40} kim prayojanam . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {33/40} kārayateḥ kāriṣyate , hārayateḥ hāriṣyate . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {34/40} iṭaḥ asiddhatvāt aniṭi iti ṇilopaḥ yathā syāt . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {35/40} katham punaḥ icchatā api bhavatā udāttebhyaḥ anena eva iṭ labhyaḥ na punaḥ anena astu tena vā iti tena eva syāt vipratiṣedhena . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {36/40} nanu ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {37/40} na tu asmin kṛte api saḥ prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {38/40} kim kāraṇam . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {39/40} avalāditvāt . (6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {40/40} tasmāt anena eva bhaviṣyati iṭ . (6.4.62.3) P III.206.8 - 17 R IV. 739 {1/16} kāni punaḥ asya yogasya prayojanāni . (6.4.62.3) P III.206.8 - 17 R IV. 739 {2/16} <V>vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti</V> . (6.4.62.3) P III.206.8 - 17 R IV. 739 {3/16} vṛddhiḥ prayojanam . (6.4.62.3) P III.206.8 - 17 R IV. 739 {4/16} ceṣyate cāyiṣyate . (6.4.62.3) P III.206.8 - 17 R IV. 739 {5/16} yuk ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV. 739 {6/16} glāsyate , glāyiṣyate . (6.4.62.3) P III.206.8 - 17 R IV. 739 {7/16} hanteḥ ca ghatvam prayojanam . (6.4.62.3) P III.206.8 - 17 R IV. 739 {8/16} haniṣyate ghāniṣyate . (6.4.62.3) P III.206.8 - 17 R IV. 739 {9/16} dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti saḥ ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV. 739 {10/16} śamiṣyate śāmiṣyate tamiṣyate tāmiṣyate . (6.4.62.3) P III.206.8 - 17 R IV. 739 {11/16} <V>iṭ ca asiddhaḥ tena me lupyate ṇiḥ nityaḥ ca ayam valnimittaḥ vighātī</V> . (6.4.62.3) P III.206.8 - 17 R IV. 739 {12/16} iṭaḥ asiddhatvāt ṇeḥ aniṭi iti ṇilopaḥ yathā syāt . (6.4.62.3) P III.206.8 - 17 R IV. 739 {13/16} katham punaḥ ayam nityaḥ . (6.4.62.3) P III.206.8 - 17 R IV. 739 {14/16} kṛtākṛtaprasaṅgitvāt . (6.4.62.3) P III.206.8 - 17 R IV. 739 {15/16} kṛte api tasmin iṭi sāptamike ārdhadhātukasya iṭ valādeḥ iti punaḥ ayam bhavati . (6.4.62.3) P III.206.8 - 17 R IV. 739 {16/16} asmin tu vihite valāditvasya nimittasya vihatatvāt sāptamikaḥ na bhavati (6.4.62.4) P III.206.18 - 22 R IV. 740 {1/6} atha upadeśagrahaṇam kimartham . (6.4.62.4) P III.206.18 - 22 R IV. 740 {2/6} <V>ciṇvadbhāve upadeśavacanam ṛkāraguṇabalīyastvāt</V> . (6.4.62.4) P III.206.18 - 22 R IV. 740 {3/6} ciṇvadbhāve upadeśavacanam kriyate ṛkāraguṇasya balīyastvāt . (6.4.62.4) P III.206.18 - 22 R IV. 740 {4/6} kāriṣyate . (6.4.62.4) P III.206.18 - 22 R IV. 740 {5/6} paratvāt guṇe kṛte raparatve ca anajantatvāt ciṇvadbhāvaḥ na prāpnoti . (6.4.62.4) P III.206.18 - 22 R IV. 740 {6/6} upadeśagrahaṇāt bhaviṣyati . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {1/14} <V>vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ vipratiṣedhena</V> . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {2/14} vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ bhavati vipratiṣedhena . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {3/14} vadhibhāvasya avakāśaḥ : vadhyāt , vadhyāstām , vadhyāsuḥ . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {4/14} ciṇvadbhāvasya avakāśaḥ : ghāniṣyate , aghāniṣyata . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {5/14} iha ubhayam prāpnoti : ghāniṣīṣṭa ghāniṣīyāstām ghāniṣīran . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {6/14} ciṇvadbhāvaḥ bhavati vipratiṣedhena . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {7/14} atha idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {8/14} sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {9/14} haniṇiṅādeśapratiṣedhaḥ ca . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {10/14} haniṇiṅādeśānām ca pratiṣedhaḥ vaktavyaḥ . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {11/14} haniṣyate , ghāniṣyate , eṣyate , āyiṣyate , adhyeṣyate , adhyāyiṣyate . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {12/14} luṅi iti haniṇiṅādeśāḥ prāpnuvanti . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {13/14} <V>aṅgasya iti tu prakaraṇāt aṅgaśāstrātideśāt siddham</V> . (6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {14/14} āṅgam yat kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ .bhavanti iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {1/26} atha iḍgrahaṇam kimartham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {2/26} <V>iḍgrahaṇam akṅidartham</V> . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {3/26} iḍgrahaṇam kriyate akṅiti lopaḥ yathā syāt : papitha tasthitha iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {4/26} <V>sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam</V> . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {5/26} sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {6/26} iṣam ūrjam aham itaḥ ādi . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {7/26} nanu ca kṅiti iti vartamāne yathā eva iḍgrahaṇam akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam sārvadhātukārtham bhaviṣyati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {8/26} na sidhyati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {9/26} kim kāraṇam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {10/26} na hi kṅitā ac viśeṣyate : aci bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {11/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {12/26} kṅiti iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {13/26} kim tarhi acā kṅit viśeṣyate : kṅiti bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {14/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {15/26} aci iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {16/26} kim punaḥ kāraṇam acā kṅit viśeṣyate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {17/26} yathā iṭ api ajgrahaṇena viśeṣyate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {18/26} asti ca idānīm kva cit iṭ anajādiḥ yadarthaḥ vidhiḥ syāt . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {19/26} asti iti āha : dāsīya dhāsīya . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {20/26} tat tarhi upasaṅkhyānam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {21/26} na kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {22/26} ārdhadhātukagrahaṇāt siddham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {23/26} katham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {24/26} ārdhadhātukatvam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {25/26} ubhayathā chandasi iti vacanāt . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {26/26} anye api dhātupratyayāḥ ubhayathā chandasi dṛśyante . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {1/15} <V>īttve vakārapratiṣedhaḥ ghṛtam ghṛtapāvānaḥ iti darśanāt</V> . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {2/15} īttve vakāre pratiṣedhaḥ vaktavyaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {3/15} kim prayojanam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {4/15} ghṛtam ghṛtapāvānaḥ iti darśanāt . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {5/15} iha mā bhūt : ghṛtam ghṛtapāvānaḥ pibata . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {6/15} vasām vasapāvānaḥ pibata iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {7/15} yadi tarhi vakāre pratiṣedhaḥ ucyate katham dīvarī pīvarī iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {8/15} dhīvarī pīvarī iti ca uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {9/15} kim uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {10/15} na etat īttvam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {11/15} kim tarhi . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {12/15} dhyāpyoḥ etat samprasāraṇam iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {13/15} saḥ tarhi pratiṣedhaḥ vaktayaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {14/15} na vaktavyaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {15/15} vanip eṣaḥ bhaviṣyati na kvanip iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {1/66} kasya ayam pratiṣedhaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {2/66} āṭaḥ prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {3/66} aṭaḥ api iṣyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {4/66} tat tarhi aṭaḥ grahaṇam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {5/66} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {6/66} prakṛtam anuvartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {7/66} kva prakṛtam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {8/66} luṅlaṅlṅkṣu aṭ udāttaḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {9/66} yadi tat anuvartate āṭ ajādīnām aṭ ca iti aṭ api prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {10/66} astu . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {11/66} aṭi kṛte punaḥ āṭi bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {12/66} iha api tarhi aṭi kṛte punaḥ āṭ prāpnoti : akārṣīt , ahārṣīt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {13/66} aḍvacanāt na bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {14/66} iha api tarhi aḍvacanāt na syāt : aihiṣṭa , aikṣiṣta . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {15/66} āḍvacanāt bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {16/66} iha api tarhi āḍvacanāt prāpnoti : akārṣīt , ahārṣīt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {17/66} akṛte aṭi yaḥ ajādiḥ iti evam etat vijñāsyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {18/66} kim vaktavyam etat . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {19/66} na hi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {20/66} katham anucyamānam gaṃsyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {21/66} ajvacanasāmarthyāt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {22/66} yadi kṛte aṭi yaḥ ajādiḥ tatra syāt ajgrahaṇam anarthakam syāt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {23/66} atha vā upadeśe iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {24/66} atha vā ārdhadhātuke iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {25/66} atha vā luṅlaṅlṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu yaḥ ajādiḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {26/66} sarvathā , aijyata , aupyata iti etat na sidhyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {27/66} evam tarhi <V>ajādīnām aṭā siddham</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {28/66} ajādīnām aṭā eva siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {29/66} na arthaḥ āṭā . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {30/66} evam tarhi vṛddhyartham āṭ vaktavyaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {31/66} <V>vṛddhyartham iti cet aṭaḥ</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {32/66} aṭaḥ vṛddhim vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {33/66} yadi tarhi aṭaḥ vṛddhiḥ ucyate <V>asvavaḥ hasati iti atra </V>. vṛddhiḥ prapnoti roḥ utve kṛte . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {34/66} <V>dhātau vṛddhim aṭaḥ smaret </V>. dhātau aṭaḥ vṛddhim vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {35/66} tat tarhi dhātugrahaṇam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {36/66} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {37/66} yogavibhāgaḥ kariṣyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {38/66} aṭaḥ aci vṛddhiḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {39/66} tataḥ upasargāt ṛti vṛddhiḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {40/66} tataḥ dhātau . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {41/66} dhātau iti ubhayoḥ śeṣaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {42/66} iha tarhi : āṭīt , āśīt iti ataḥ guṇe iti pararūpatvam prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {43/66} <V>pararūpam guṇe na aṭaḥ</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {44/66} pararūpam guṇe aṭaḥ na iti vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {45/66} <V>omāṅoḥ usi tat samam</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {46/66} yadi api etat ucyate atha vā etarhi usi omāṅkṣu āṭaḥ pararūpapratiṣedhaḥ coditaḥ sa na vaktavyaḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {47/66} chandortham tarhi āṭ vaktavyaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {48/66} araik u kṛṣṇāḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {49/66} tritaḥ enam āyunak . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {50/66} surucaḥ ven āvaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {51/66} <V>chandortham bahulam dīrgham</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {52/66} bahulam chandasi dīrghatvam dṛśyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {53/66} tat yathā : pūruṣaḥ , nārakaḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {54/66} evam tarhi āyan , āsan . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {55/66} iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt vṛddhiḥ na prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {56/66} <V>iṇastyoḥ antaraṅgataḥ</V> . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {57/66} antaraṅgatvāt vṛddhiḥ bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {58/66} tasmāt na arthaḥ āḍgrahaṇena . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {59/66} <V>ajādīnām aṭā siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {60/66} vṛddhyartham iti cet aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {61/66} asvavaḥ hasati iti atra . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {62/66} dhātau vṛddhim aṭaḥ smaret . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {63/66} pararūpam guṇe na aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {64/66} omāṅoḥ usi tat samam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {65/66} chandortham bahulam dīrgham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {66/66} iṇastyoḥ antaraṅgataḥ</V> . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {1/10} <V>iyaṅādiprakaraṇe tanvādīnām chandasi bahulam</V> . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {2/10} iyaṅādiprakaraṇe tanvādīnām chandasi bahulam upasaṅkhyānam kartavyam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {3/10} tanvam puṣema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {4/10} tanuvam puṣema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {5/10} viṣvam paśya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {6/10} viṣuvam paśya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {7/10} svargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {8/10} suvargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {9/10} tryambakam yajāmahe . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {10/10} triyambakam yajāmahe . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {1/26} atha iha kasmāt na bhavati : brāhmaṇasya niyau , brāhmaṇasya niyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {2/26} aṅgādhikārāt . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {3/26} aṅgasya iti anuvartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {4/26} evam api paramaniyau paramaniyaḥ iti atra prāpnoti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {5/26} gatikārakapūrvasya iṣyate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {6/26} <V>yaṇādeśaḥ svarapadapūrvopadhasya ca</V> . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {7/26} yaṇādeśaḥ svarapūrvopadhasya padapūrvopadhasya ca iti vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {8/26} svarapūrvopadhasya : ninyatuḥ , ninyuḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {9/26} padapūrvopadhasya : unnyau , unnyaḥ , uddhyau , uddhyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {10/26} ubhayakṛtam: grāmaṇyau , grāmaṇyaḥ , senānyau , senānyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {11/26} <V>asaṃyogapūrve hi aniṣṭaprasaṅgaḥ</V> . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {12/26} asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {13/26} uddhyau , uddhyaḥ , unnyau , unnyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {14/26} asaṃyogapūrvasya iti pratiṣedhaḥ prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {15/26} tat tarhi vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {16/26} na vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {17/26} dhātoḥ iti vartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {18/26} tatra dhātunā saṃyogam viśeṣayiṣyāmaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {19/26} dhātoḥ yaḥ saṃyogaḥ tatpūrvasya na iti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {20/26} upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {21/26} dhātoḥ iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {22/26} asti anyat dhātoḥ iti anuvartanasya prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {23/26} kim . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {24/26} ivarṇam viśeṣayiṣyāmaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {25/26} na etat asti prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {26/26} yat hi adhātoḥ ivarṇam bhavitavyam eva tasya yaṇādeśena ikaḥ yaṇ aci iti eva . (6.4.84) P III.210.17 - 20 R IV.751 {1/4} <V>varṣābhūpunarbhvaḥ ca</V> . (6.4.84) P III.210.17 - 20 R IV.751 {2/4} varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ . (6.4.84) P III.210.17 - 20 R IV.751 {3/4} atyalpam idam ucyate . (6.4.84) P III.210.17 - 20 R IV.751 {4/4} varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {1/33} huśnugrahaṇam anarthakam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {2/33} kim kāraṇam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {3/33} anyasya abhāvāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {4/33} na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {5/33} nanu ca ayam asti : yāti , vāti iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {6/33} kṅiti anuvartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {7/33} iha tarhi : yātaḥ , vātaḥ iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {8/33} aci iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {9/33} iha tarhi : yānti , vānti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {10/33} yvoḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {11/33} evam api dhiyanti , piyanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {12/33} oḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {13/33} evam api suvanti , ruvanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {14/33} anekācaḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {15/33} evam api asuvan , aruvan iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {16/33} etat api aṭaḥ asiddhatvāt ekāc bhavati . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {17/33} evam api prorṇuvanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {18/33} asaṃyogapūrvasya iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {19/33} yaṅlugartham tarhi huśnugrahaṇam kartavyam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {20/33} yaṅlugantam anekāc asaṃyogapūrvam uvarṇāntam asti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {21/33} tadartham idam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {22/33} nadam yoyuvatīnām . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {23/33} vṛṣabham roruvatīnām . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {24/33} <V>yaṅlugartham iti cet ārdhadhātukatvāt siddham</V> . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {25/33} yaṅlugartham iti cet tat na . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {26/33} kim kāraṇam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {27/33} ārdhadhātukatvāt siddham . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {28/33} katham ārdhadhātukatvam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {29/33} ubhayathā chandasi iti vacanāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {30/33} anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {31/33} evam tarhi siddhe sati yat huśnugrahaṇam karoti tat jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {32/33} kim etasya jñāpane prayojanam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {33/33} bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {1/28} atha kimartham guheḥ vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti eva ucyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {2/28} <V>gohigrahaṇam viṣayārtham</V> . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {3/28} gohigrahaṇam kriyate viṣayārtham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {4/28} viṣayaḥ pratinirdiśyate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {5/28} yatra asya etat rūpam tatra yathā syāt . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {6/28} iha mā bhūt : nijuguhatuḥ , nijuguhuḥ iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {7/28} <V>ayādeśapratiṣedhārtham ca</V> . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {8/28} ayādeśapratiṣedhārtham ca vikṛtagrahaṇam kriyate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {9/28} <V>hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt</V> . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {10/28} hrasvādeśe hi sati ayādeśaḥ prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {11/28} pragūhya gataḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {12/28} kim kāraṇam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {13/28} ūttvasya asiddhatvāt . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {14/28} asiddham ūttvam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {15/28} tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {16/28} viṣayārthena tāvat na arthaḥ gohigrahaṇena . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {17/28} praśliṣṭanirdeśāt siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {18/28} praśliṣṭanirdeśaḥ ayam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {19/28} u-ūt : ūt iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {20/28} tatra hrasvasya avakāśaḥ : nijuguhatuḥ , nijuguhuḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {21/28} guṇasya avakāśaḥ : nigoḍhā , nogoḍhum . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {22/28} iha ubhayam prāpnoti : nigūhayati , nigūhakaḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {23/28} paratvāt guṇe kṛte āntaryataḥ dīrghasya dīrghaḥ bhaviṣyati . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {24/28} ayādeśapratiṣedhārthena api na arthaḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {25/28} samānāśrayavacanāt siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {26/28} samānāśrayam asiddham bhavati vyāśrayam ca etat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {27/28} katham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {28/28} ṇau ūttvam ṇeḥ lyapi ayādeśaḥ . (6.4.90) P III.212.10 - 15 R IV.754 {1/11} atha kimartham duṣeḥ vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti eva ucyeta . (6.4.90) P III.212.10 - 15 R IV.754 {2/11} <V>doṣigrahaṇam ca</V> . (6.4.90) P III.212.10 - 15 R IV.754 {3/11} kim . (6.4.90) P III.212.10 - 15 R IV.754 {4/11} ayādeśapratiṣedhārtham hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt . (6.4.90) P III.212.10 - 15 R IV.754 {5/11} hrasvādeśe hi sati ayādeśaḥ prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {6/11} pradūṣya gataḥ . (6.4.90) P III.212.10 - 15 R IV.754 {7/11} kim kāraṇam . (6.4.90) P III.212.10 - 15 R IV.754 {8/11} ūttvasya asiddhatvāt . (6.4.90) P III.212.10 - 15 R IV.754 {9/11} asiddham ūttvam . (6.4.90) P III.212.10 - 15 R IV.754 {10/11} tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {11/11} atra api samānāśrayavacanāt siddham iti eva . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {1/16} ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {2/16} śamayantam prayojitavān , aśami , aśāmi , śamam śamam , śāmam śāmam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {3/16} śaṃśamayateḥ : aśaṃśami , aśaṃśāmi , śaṃśamam śaṃśamam , śaṃśāmam śaṃśāmam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {4/16} kim punaḥ kāraṇam na sidhyati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {5/16} ciṇṇamulpare ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {6/16} yaḥ ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {7/16} lope kṛte ciṇṇamulparaḥ bhavati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {8/16} sthānivadbhāvāt na ciṇṇamulparaḥ . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {9/16} nanu ca pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {10/16} evam api asiddhatvāt na prāpnoti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {11/16} evam tarhi <V>ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca antaraṅgalakṣaṇatvāt siddham</V> . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {12/16} kim idam antaraṅgalakṣaṇatvāt iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {13/16} yāvat brūyāt samānāśrayavacanāt siddham iti eva vyāśrayam ca etat . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {14/16} katham . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {15/16} ṇeḥ ṇau lopaḥ ṇau ciṇṇamulpare mitām aṅgānām dīrghatvam ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {16/16} tasmāt na arthaḥ upasaṅkhyānena iti . (6.4.96) P III.213.6 - 9 R IV.756 {1/8} adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ iti . (6.4.96) P III.213.6 - 9 R IV.756 {2/8} tat tarhi vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {3/8} na vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {4/8} yatra triprabhṛtayaḥ santi dvau api tatra staḥ . (6.4.96) P III.213.6 - 9 R IV.756 {5/8} tatra advyupasargasya iti eva siddham . (6.4.96) P III.213.6 - 9 R IV.756 {6/8} na vai eṣaḥ loke sampratyayaḥ . (6.4.96) P III.213.6 - 9 R IV.756 {7/8} na hi dviputraḥ ānīyatām iti ukte triputraḥ ānīyate . (6.4.96) P III.213.6 - 9 R IV.756 {8/8} tasmāt adviprabhṛtyupasargasya iti vaktavyam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {1/7} <V>halgrahaṇam anarthakam anyatra api darśanāt</V> . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {2/7} halgrahaṇam anarthakam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {3/7} kim kāraṇam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {4/7} anyatra api darśanāt . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {5/7} anyatra api lopaḥ dṛśyate . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {6/7} agniḥ tṛṇāni babsati . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {7/7} śarāve bapsati caruḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {1/29} iṭaḥ pratiṣedhaḥ vaktavyaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {2/29} rudihi svapihi . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {3/29} jhalaḥ iti dhitvam prāpnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {4/29} <V>heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ</V> . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {5/29} heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {6/29} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {7/29} dhitvam kasmāt na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {8/29} haladhikārāt . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {9/29} prakṛtam halgrahaṇam anuvartate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {10/29} kva prakṛtam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {11/29} ghasibhasoḥ hali iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {12/29} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {13/29} tat vai tatra pratyākhyāyate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {14/29} tatra pratyākhyātam sat yayā vibhaktyā nirdiśyamānam arthavattayā nirdiṣṭam iha anuvartiṣyate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {15/29} atha vā hujhalbhayaḥ iti eṣā pañcamī hali iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {16/29} atha vā nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {17/29} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {18/29} iṭā vyavahitatvāt . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {19/29} yadi evam chindhaki bhindhaki iti atra dhitvam na prāpnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {20/29} dhitve kṛte akac bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {21/29} idam iha sampradhāryam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {22/29} dhitvam kriyatām akac iti kim atra kartavyam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {23/29} paratvāt dhitvam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {24/29} nityaḥ akac . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {25/29} kṛte api dhitve prāpnoti akṛte api . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {26/29} akac api anityaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {27/29} anyasya kṛte dhitve prāpnoti anyasya akṛte śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {28/29} ubhayoḥ anityayoḥ paratvāt dhitve kṛte akac bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {29/29} atha vā hakārasya eva aśaktijena ikāreṇa grahaṇam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {1/26} ciṇaḥ luki tagrahaṇam kartavyam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {2/26} kim prayojanam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {3/26} iha mā bhūt : akāritarām , ahāritarām iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {4/26} <V>ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt </V>. ciṇaḥ luki tagrahaṇam anarthakam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {5/26} kim kāraṇam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {6/26} saṅghātasya apratyayatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {7/26} saṅghātasya luk kasmāt na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {8/26} apratyayatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {9/26} pratyayasya lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {10/26} talope tarhi kṛte parasya prāpnoti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {11/26} <V>talopasya ca asiddhatvāt</V> . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {12/26} asiddhaḥ talopaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {13/26} tasya asiddhatvāt na bhaviṣyati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {14/26} <V>kāryakṛtatvāt vā</V> . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {15/26} atha vā kṛtaḥ ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati luk . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {16/26} tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {17/26} viṣamaḥ upanyāsaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {18/26} yuktam yat tasya eva punaḥ pravṛttiḥ na syāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {19/26} yat tu tadāśrayam prāpnoti na tat śakyam bādhitum . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {20/26} tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {21/26} tasmāt pūrvoktau eva parihārau . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {22/26} atha vā kṅiti iti vartate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {23/26} kva prakṛtam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {24/26} gamahanajanakhanaghasām lopaḥ kṅiti anaṅi iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {25/26} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {26/26} ciṇaḥ luk iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {1/22} katham idam vijñāyate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {2/22} ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {3/22} kim ca ataḥ . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {4/22} yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {5/22} cinu sunu iti na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {6/22} atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {7/22} tanu kuru na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {8/22} tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {9/22} āpnuhi śaknuhi iti atra na syāt . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {10/22} yathā icchasi tathā astu . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {11/22} astu tāvat ukārāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {12/22} katham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {13/22} tadantavidhinā bhaviṣyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {14/22} atha vā punaḥ astu ukārāntāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {15/22} katham tanu kuru iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {16/22} vyapdeśivadbhāvena bhaviṣyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {17/22} yat api ucyate tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {18/22} āpnuhi śaknuhi iti atra na syāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {19/22} na asmābhiḥ asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {20/22} kim tarhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {21/22} ukāraḥ . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {22/22} ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {1/9} <V>utaḥ ca pratyayāt chandovāvacanam</V> . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {2/9} utaḥ ca pratyayāt iti atra chandasi vā iti vaktavyam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {3/9} ava sthira tanuhi yātujunām . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {4/9} dhinuhi yajñam dhinuhi yajñapatim . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {5/9} tena mā bhāginam kṛṇuhi . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {6/9} <V>uttarārtham ca</V> . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {7/9} ke cit tāvat āhuḥ chandograhaṇam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {8/9} apare āhuḥ : vāvacanam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {9/9} lopaḥ ca asya anyaratasyām mvoḥ iti atra anyaratasyāṅgrahaṇam na kartavyam bhavati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {1/75} sārvadhātuke iti kimartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {2/75} iha mā bhūt : sañcaskaratuḥ , sañcaskaruḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {3/75} syāntasya pratiṣedhaḥ vaktavyaḥ : kariṣyati kariṣyataḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {4/75} <V>kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {5/75} kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {6/75} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {7/75} uttvam kasmāt na bhavati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {8/75} ukārāntanirdeśāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {9/75} aśakyaḥ karotau ukārāntanirdeśaḥ tantram āśrayitum . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {10/75} iha samparibhyām bhūṣaṇasamavāyayoḥ krotau iha eva syāt : saṃskaroti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {11/75} saṃskartā saṃsakrtum iti atra na syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {12/75} na brūmaḥ asmāt ukārāntanirdeśāt yaḥ ayam karoti iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {13/75} kim tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {14/75} ukāraprakaraṇāt ukārāntam aṅgam abhisambadhyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {15/75} utaḥ iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {16/75} yadi evam na arthaḥ sārvadhātukagrahaṇena . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {17/75} kasmāt na bhavati sañcaskaratuḥ , sañcaskaruḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {18/75} utaḥ iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {19/75} uttarārtham tarhi sārvadhātukagrahaṇam kartavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {20/75} śnasoḥ allopaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {21/75} śnam sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {22/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {23/75} uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {24/75} śnābhyastayoḥ ātaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {25/75} śnā sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {26/75} abhyastam api ākārāntam ārdhadhātuke na asti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {27/75} nanu ca idam asti : apsu yāyāvaraḥ pravapeta piṇḍān iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {28/75} na etat ākārāntam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {29/75} yakārāntam etat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {30/75} uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {31/75} ī hali aghoḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {32/75} tatra api śnābhyastayoḥ iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {33/75} ataḥ api uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {34/75} id daridrasya iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {35/75} vakṣyati etat : daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {36/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {37/75} bhiyaḥ anyatarasyām . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {38/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {39/75} ataḥ api uttarārtham eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {40/75} jahāteḥ ca . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {41/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {42/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {43/75} ā ca hau . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {44/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {45/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {46/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {47/75} lopaḥ yi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {48/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {49/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {50/75} ghavsoḥ et hau abhyāsalopaḥ ca iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {51/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {52/75} tat eva tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {53/75} śnasoḥ allopaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {54/75} nanu ca uktam śnam sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {55/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {56/75} <V>anuprayoge tu bhuvā astyabādhanam smaranti kartuḥ vacanāt manīṣiṇaḥ</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {57/75} anuprayoge tu bhuvā asteḥ abādhanam iṣyate : īhām āsa , īhām āsatuḥ , īhām āsuḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {58/75} kim ca syāt yadi atra lopaḥ syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {59/75} <V>lope dvirvacanāsiddhiḥ</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {60/75} lope kṛte anackatvāt dvirvacanam syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {61/75} sthānivadbhādāt bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {62/75} <V>sthānivat iti cet kṛte bhavet dvitve</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {63/75} kṛte dvitve lopaḥ prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {64/75} asti tarhi parasya lopaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {65/75} abhyāsasya yaḥ akāraḥ tasya dīrghatvam bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {66/75} <V>na evam sidhyati kasmāt pratyaṅgatvāt bhavet hi pararūpam</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {67/75} na evam sidhyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {68/75} kasmāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {69/75} pratyaṅgatvāt pararūpam prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {70/75} <V>tasmin ca kṛte lopaḥ</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {71/75} pararūpe ca kṛte lopaḥ prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {72/75} <V>dīrghatvam bādhakam bhavet tatra</V> . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {73/75} ataḥ ādeḥ iti dīrghatvam bādhakam bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {74/75} idam tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {75/75} sārvadhātuke bhūtapūrvamātre api yathā syāt : kuru iti . (6.4.111) P III.217.7 - 8 R IV. 765 - 766 {1/4} atha atra taparakaraṇam kimartham . (6.4.111) P III.217.7 - 8 R IV. 765 - 766 {2/4} iha mā bhūt : āstām , āsan . (6.4.111) P III.217.7 - 8 R IV. 765 - 766 {3/4} na etat asti prayojanam . (6.4.111) P III.217.7 - 8 R IV. 765 - 766 {4/4} āṭaḥ asiddhatvāt na bhaviṣyati . (6.4.114) P III.217.10 - 18 R IV.766 {1/10} <V>daridrāteḥ ārdhadhātuke lopaḥ</V> . (6.4.114) P III.217.10 - 18 R IV.766 {2/10} daridrāteḥ ārdhadhātuke lopaḥ vaktavyaḥ . (6.4.114) P III.217.10 - 18 R IV.766 {3/10} <V>siddhaḥ ca pratyayavidhau</V> . (6.4.114) P III.217.10 - 18 R IV.766 {4/10} saḥ ca siddhaḥ pratyayavidhau . (6.4.114) P III.217.10 - 18 R IV.766 {5/10} kim prayojanam . (6.4.114) P III.217.10 - 18 R IV.766 {6/10} daridrāti iti daridraḥ . (6.4.114) P III.217.10 - 18 R IV.766 {7/10} ākārāntalakṣaṇaḥ pratyayavidhiḥ mā bhūt iti .<V> na daridrāyake lopaḥ daridrāṇe ca na iṣyate</V> . (6.4.114) P III.217.10 - 18 R IV.766 {8/10} <V>didaridrāsasti iti eke didaridriṣati iti vā</V> . (6.4.114) P III.217.10 - 18 R IV.766 {9/10} <V>vā adyatanyām </V>. adyatanyām vā iti vaktavyam . (6.4.114) P III.217.10 - 18 R IV.766 {10/10} adaridrīt , adaridrāsīt . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {1/36} ṇakāraṣakārādeśādeḥ ettvavacanam liṭi</V> . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {2/36} ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {3/36} nematuḥ , nemuḥ , sehe, sehāte , sehire . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {4/36} kim punaḥ kāraṇam na sidhyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {5/36} anādeśādeḥ iti lpratiṣedhaḥ prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {6/36} tat tarhi vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {7/36} na vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {8/36} liṭā atra ādeśādim viśeṣayiṣyāmaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {9/36} liṭi yaḥ ādeśādiḥ tadādeḥ na iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {10/36} asti anyat liḍgrahaṇasya prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {11/36} kim . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {12/36} iha mā bhūt : paktā paktum . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {13/36} na etat asti prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {14/36} kṅiti iti vartate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {15/36} evam api pakvaḥ pakvavān iti atra prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {16/36} abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {17/36} evam api pāpacyate atra prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {18/36} dīrghatvam atra bādhakam bhaviṣyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {19/36} na aprāpte abhyāsavikāre ettam arabhyate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {20/36} tat yatha anyān abhyāsavikārān bādhate evam dīrghatvam api bādheta . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {21/36} satyam evam etat . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {22/36} abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṃsaḥ prakārāḥ bhavanti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {23/36} tatra hrasvahalādiśeṣau utsargau . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {24/36} tayoḥ dīrghatvam apavādaḥ ettvam ca . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {25/36} apavādavipratiṣedhāt dīrghatvam bhaviṣyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {26/36} iha tarhi babhaṇatuḥ , babhaṇuḥ iti abhyāsādeśasya asiddhatvāt ettvam prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {27/36} <V>phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya</V> . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {28/36} yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ siddhaḥ abhyāsādeśaḥ ettve iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {29/36} yadi evam <V>prathamatṛtīyādīnām ādeśāditvāt ettvābhāvaḥ</V> . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {30/36} prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {31/36} pecatuḥ , pecuḥ , debhatuḥ , debhuḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {32/36} <V>na vā śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya</V> . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {33/36} na vā eṣaḥ doṣaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {34/36} kim kāraṇam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {35/36} śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {36/36} yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {1/16} <V>dambhaḥ ettvam</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {2/16} dambhaḥ ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {3/16} debhatuḥ , debhuḥ . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {4/16} kim punaḥ kāraṇam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {5/16} <V>nalopasya asiddhatvāt </V>. asiddhaḥ nalopaḥ . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {6/16} tasya asiddhatvāt ettvam na prāpnoti . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {7/16} <V>naśimanyoḥ aliṭi ettvam</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {8/16} naśimanyoḥ aliṭi ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {9/16} <V>chandasi amipacyoḥ api</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {10/16} chandasi amipacyoḥ api iti vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {11/16} kim prayojanam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {12/16} <V>aneśam menakā iti etat vyemānam liṅi peciran</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {13/16} <V>yaj āyeje vap āvepe dambhaḥ ettvam alakṣaṇam</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {14/16} asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {15/16} <V>śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam</V> . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {16/16} anityaḥ ayam vidhiḥ iti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {1/22} thalgrahaṇam kimartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {2/22} <V>thalgrahaṇam akṅidartham</V> . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {3/22} thalgrahaṇam kriyate akṅidartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {4/22} akṅiti ettvam yathā syāt . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {5/22} pecitha śekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {6/22} na etat asti prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {7/22} seḍgrahaṇam eve atra akṅidartham bhaviṣyati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {8/22} idam tarhi prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {9/22} samuccayaḥ yathā vijñāyeta . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {10/22} thali ca seṭi kṅiti ca seṭi iti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {11/22} kim prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {12/22} peciva pecima. tatra pacādibhyaḥ iḍvacanam iti vakṣyati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {13/22} tat na vaktavyam bhavati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {14/22} iha kasmāt na bhavati : lulavitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {15/22} guṇasya pratiṣedhāt . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {16/22} iha api tarhi na prāpnoti : pecitha śekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {17/22} guṇasya yaḥ akāraḥ iti evam etat vijñāsyate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {18/22} evam api śaśaritha , atra prāpnoti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {19/22} guṇasya eṣaḥ akāraḥ . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {20/22} katham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {21/22} vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {22/22} atha vā ācāryapravṛttiḥ jñāpayati ne evañjātīyakānām ettvam bhavati iti yat ayam tṛṛphalabhajatrapaḥ ca iti tṛṛgrahaṇam karoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {1/21} <V>rādhādiṣu sthāninirdeśaḥ</V> . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {2/21} rādhādiṣu sthāninirdeśaḥ kartavyaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {3/21} na kartavyaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {4/21} ekahalmadhye iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {5/21} yadi evam tresatuḥ , tresuḥ , ra śabdasya ettvam prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {6/21} astu . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {7/21} alaḥ antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {8/21} anarthake alaḥ antyavidhiḥ na iti evam na prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {9/21} na etasyāḥ paribhāṣāyāḥ santi prayojanāni . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {10/21} atha vā ataḥ iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {11/21} evam api rādheḥ na prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {12/21} ākāragrahaṇam api prakṛtam anuvartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {13/21} kva prakṛtam . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {14/21} śnābhyāstayoḥ ātaḥ iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {15/21} atha vā śnasoḥ allopaḥ iti atra taparakaraṇam pratyākhyāyate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {16/21} tat prakṛtam iha anuvartiṣyate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {17/21} yadi tat anuvartate ataḥ ekahalmadhye anādeśādeḥ liṭi asya ca iti avarṇamātrasya ettvam prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {18/21} babādhe . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {19/21} akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {20/21} asya ātaḥ iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {21/21} iha idānīm asya iti anuvartate ataḥ iti nivṛttam . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {1/11} <V>arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat</V> . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {2/11} arvaṇas tṛ maghonaḥ ca na śiṣyam . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {3/11} kim kāraṇam . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {4/11} chāndasam hi tat . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {5/11} dṛṣṭānuvidhiḥ chandasi bhavati . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {6/11} <V>matubvanyoḥ vidhānāt ca</V> . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {7/11} matubvanī khalu api chandasi vidhīyete . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {8/11} <V>chandasi ubhayadarśanāt</V> . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {9/11} ubhayam khalu api chandasi dṛśyate . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {10/11} imāni arvaṇaḥ padāni . (6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {11/11} anarvaṇam vṛṣabham mandrajihvam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {1/74} <V>pādaḥ upadhāhrasvatvam</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {2/74} pādaḥ upadhāhrasvatvam vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {3/74} dvipadaḥ paśya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {4/74} <V>ādeśe hi sarvādeśaprasaṅgaḥ</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {5/74} ādeśe hi sati sarvādeśaḥ prasajyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {6/74} sarvasya dvipācchabdasya tripācchabdasya ca pacchabdādeśaḥ prasajyeta yena vidhiḥ tadantasya iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {7/74} tat tarhi vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {8/74} <V>na vā nirdiśyamānasya ādeśatvāt</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {9/74} na vā vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {10/74} kim kāraṇam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {11/74} nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {12/74} kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta upadhāhrasvatvam vā ucyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {13/74} avaśyam eṣā paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {14/74} bahūni etasyāḥ paribhāṣāyāḥ prayojanāni kāni . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {15/74} <V>prayojanam suptiṅādeśe</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {16/74} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {17/74} kumāryām , kośoryām , khaṭvāyām , mālāyām , tasyām , yasyām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {18/74} āḍyāṭsyāṭsu kṛteṣu sāḍyāṭsyāṭkasya ām prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {19/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {20/74} idam iha sampradhāryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {21/74} āḍyāṭsyāṭaḥ kriyantām ām iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {22/74} paratvāt ām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {23/74} nityāḥ āḍyāṭsyāṭaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {24/74} kṛte api āmi prapnuvanti akṛte api . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {25/74} anityāḥ āḍyāṭsyāṭaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {26/74} anyasya kṛte āmi prapnuvanti anyasya akṛte śabdāntarasya ca prāpnuvantaḥ anityāḥ bhavanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {27/74} ubhayoḥ anityayoḥ paratvāt ām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {28/74} idam tarhi . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {29/74} tasyai yasyai . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {30/74} syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {31/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {32/74} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {33/74} syāṭā vyavahitatvāt . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {34/74} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {35/74} tiṅ. aruditām aruditam arudita iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {36/74} iṭi kṛte seṭkasya tāmtamtāmādeśāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {37/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {38/74} idam iha sampradhāryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {39/74} iṭ kriyatām tāmtamtāmaḥ iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {40/74} paratvāt iḍāgamaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {41/74} antaraṅgāḥ tāmtamtāmaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {42/74} idam tarhi kriyāstām , kriyāstam , kriyāsta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {43/74} yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {44/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {45/74} <V>lyabbhāve ca</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {46/74} lyabbhāve ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {47/74} prakṛtya prahṛtya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {48/74} ktvāntasya lyap prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {49/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {50/74} <V>tricaturyuṣmadasmattyadādivikāreṣu ca</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {51/74} tricaturyuṣmadasmattyadādivikāreṣu ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {52/74} atitisraḥ , aticatasraḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {53/74} tricaturantasya tisṛcatasṛbhāvaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {54/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {55/74} yuṣmat , asmat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {56/74} atiyūyam ativayam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {57/74} yuṣmadasmadantasya yūyavayau prāpnutaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {58/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {59/74} tyadādivikāra . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {60/74} atisyaḥ , uttamasyaḥ , atyasau , uttamāsau . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {61/74} tyadādyantasya tyadādivikārāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {62/74} kimantasya kādeśaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {63/74} atikaḥ , paramakaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {64/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {65/74} <V>udaḥ pūrvatve</V> . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {66/74} udaḥ pūrvatve prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {67/74} udasthātām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {68/74} aṭi kṛte sāṭkasya pūrvasavarṇaḥ prāpnoti udaḥ sthāstambhoḥ iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {69/74} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {70/74} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {71/74} aṭā vyavahitatvāt . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {72/74} sā tarhi paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {73/74} na kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {74/74} uktam ṣaṣṭhī sthāneyogā iti etasya yogasya vacane prayojanam ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā iti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {1/18} ūṭ ādiḥ kāsmāt na bhavati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {2/18} ādiḥ ṭit bhavati iti ādiḥ prāpnoti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {3/18} samprasāraṇam iti anena yaṇaḥ sthānam hriyate . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {4/18} yadi evam <V>vāhaḥ ūḍvacanānarthakyam samprasāraṇena kṛtatvāt</V> . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {5/18} vāhaḥ ūḍvacanam anarthakam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {6/18} kim kāraṇam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {7/18} samprasāraṇena kṛtatvāt . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {8/18} samprasāraṇena eva siddham . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {9/18} kā rūpasiddhiḥ . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {10/18} praṣṭhauhaḥ paśya . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {11/18} <V>guṇaḥ pratyayalakṣaṇatvāt</V> . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {12/18} pratyayalakṣaṇena guṇaḥ bhaviṣyati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {13/18} <V>ejgrahaṇāt vṛddhiḥ</V> . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {14/18} ejgrahaṇāt vṛddhiḥ bhaviṣyati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {15/18} evam tarhi siddhe sati yat vāhaḥ ūṭham śāsti śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {16/18} kim etasya jñāpane prayojanam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {17/18} pacāva idam , pacāma idam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {18/18} asiddhatvāt bahiraṅgalakṣaṇasya āt guṇasya antaraṅgalakṣaṇam aittvam na bhavati iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {1/21} <V>śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham</V> . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {2/21} śvādīnām prasāraṇe nakārāntagrahaṇam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {3/21} kim prayojanam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {4/21} anakārāntapratiṣedhārtham . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {5/21} anakārāntasya mā bhūt . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {6/21} mabhavā maghavate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {7/21} tathā prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {8/21} yat tāvat ucyate nakārāntagrahaṇam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {9/21} na kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {10/21} <V>uktam vā</V> . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {11/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {12/21} arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {13/21} yat api ucyate prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti liṅgaviśiṣṭagrahaṇe ca uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {14/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {15/21} na vā vibhaktau liṅgaviśiṣṭāgrahaṇāt iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {16/21} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {17/21} śvayuvamaghonām ataddhite . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {18/21} tataḥ allopaḥ . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {19/21} akārasya ca lopaḥ bhavati . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {20/21} tataḥ anaḥ . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {21/21} anaḥ iti ubhayoḥ śeṣaḥ . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {1/15} atha kim idam ṣapūrvādīnām punarvacanam allopārtham āhosvit niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {2/15} katha ca allopārtham syāt katham vā niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {3/15} yadi aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ tataḥ allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {4/15} atha hi aṇi ṭilopasya eva prakṛtibhāvaḥ tataḥ niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {5/15} ṣapūrvādīnām punarvacanam allopārtham</V> . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {6/15} ṣapūrvādīnām punarvacanam kriyate allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {7/15} aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {8/15} <V>avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ </V>. avadhāraṇe hi sati anyatra prakṛtibhāve upadhālopaḥ prasajyeta . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {9/15} katham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {10/15} yadi tāvat evam niyamaḥ syāt ṣapūrvādīnām eva aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ iti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {11/15} tākṣaṇyaḥ iti prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {12/15} atha api evam niyamaḥ syāt ṣapūrvādīnām aṇi eva iti evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , sāmanaḥ , vaimanaḥ iti tu prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {13/15} atha api ubhayataḥ niyamaḥ syāt ṣapūrvādīnām eva aṇi , aṇi eva ṣapūrvādīnām iti evam api sāmanyaḥ , vemanyaḥ iti prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {14/15} tasmāt suṣthu ucyate ṣapūrvādīnām punarvacanam allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {15/15} avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ iti . (6.4.140) P III.224.14 - 21 R IV.781 {1/17} <V>ātaḥ anāpaḥ</V> . (6.4.140) P III.224.14 - 21 R IV.781 {2/17} ātaḥ anāpaḥ iti vaktavyam . (6.4.140) P III.224.14 - 21 R IV.781 {3/17} iha api yathā syāt : samāse anañpūrve ktvaḥ lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {4/17} anāpaḥ iti kimartham . (6.4.140) P III.224.14 - 21 R IV.781 {5/17} khaṭvāyām , mālāyām . (6.4.140) P III.224.14 - 21 R IV.781 {6/17} yadi anāpaḥ iti ucyate katham ktvāyām . (6.4.140) P III.224.14 - 21 R IV.781 {7/17} nipātanāt etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {8/17} kim nipātanam . (6.4.140) P III.224.14 - 21 R IV.781 {9/17} ktvāyām va pratiṣedhaḥ iti . (6.4.140) P III.224.14 - 21 R IV.781 {10/17} yadi evam na arthaḥ anāpaḥ iti anena . (6.4.140) P III.224.14 - 21 R IV.781 {11/17} katham samāse anañpūrve ktvaḥ lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {12/17} nipātanāt etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {13/17} katham halaḥ śnaḥ śānac hau iti . (6.4.140) P III.224.14 - 21 R IV.781 {14/17} etat api nipātanāt siddham . (6.4.140) P III.224.14 - 21 R IV.781 {15/17} atha vā yogavibhāgaḥ kariṣyate . (6.4.140) P III.224.14 - 21 R IV.781 {16/17} ātaḥ : ākāralopaḥ bhavati . (6.4.140) P III.224.14 - 21 R IV.781 {17/17} tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {1/16} <V>mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ</V> . (6.4.141) P III.224.23 - 225.5 R IV.782 {2/16} mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ . (6.4.141) P III.224.23 - 225.5 R IV.782 {3/16} iha api yathā syāt : tmanyā samañjan . (6.4.141) P III.224.23 - 225.5 R IV.782 {4/16} tmanoḥ antaḥ asthaḥ iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {5/16} yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {6/16} tasmāt na arthaḥ pratyayamātre lopena . (6.4.141) P III.224.23 - 225.5 R IV.782 {7/16} katham tmanyā samañjan . (6.4.141) P III.224.23 - 225.5 R IV.782 {8/16} tmanoḥ antaḥ asthaḥ iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {9/16} chāndasatvāt siddham . (6.4.141) P III.224.23 - 225.5 R IV.782 {10/16} chāndasam etat . (6.4.141) P III.224.23 - 225.5 R IV.782 {11/16} dṛṣṭānuvidhiḥ chandasi bhavati . (6.4.141) P III.224.23 - 225.5 R IV.782 {12/16} <V>ādigrahaṇānarthakyam ca ākāraprakaraṇāt</V> . (6.4.141) P III.224.23 - 225.5 R IV.782 {13/16} ādigrahaṇam ca anarthakam . (6.4.141) P III.224.23 - 225.5 R IV.782 {14/16} kim kāraṇam . (6.4.141) P III.224.23 - 225.5 R IV.782 {15/16} ākāraprakaraṇāt . (6.4.141) P III.224.23 - 225.5 R IV.782 {16/16} ātaḥ iti vartate . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {1/9} tigrahaṇam kimartham na viṃśateḥ ḍiti lopaḥ iti eva ucyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {2/9} na evam śakyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {3/9} viṃśateḥ ḍiti lopaḥ iti ucyamāne antyasya prasajyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {4/9} siddhaḥ antyasya yasyeta lopena . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {5/9} tatra ārambhasāmarthyāt tiśabdasya bhaviṣyati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {6/9} kutaḥ nu khalu etat ananyārthe ārambhe tiśabdasya bhaviṣyati na punaḥ aṅgasya iti . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {7/9} tasmāt tigrahaṇam kartavyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {8/9} atha kriyamāṇe api tigrahaṇe antyasya kasmāt na bhavati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {9/9} nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . (6.4.143) P III.225.13 - 16 R IV.783 {1/7} abhasya upasaṅkhyānam kartavyam . (6.4.143) P III.225.13 - 16 R IV.783 {2/7} iha api yathā syāt : upasarajaḥ , mandurajaḥ iti . (6.4.143) P III.225.13 - 16 R IV.783 {3/7} tat tarhi vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {4/7} na vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {5/7} katham upasarajaḥ , mandurajaḥ iti . (6.4.143) P III.225.13 - 16 R IV.783 {6/7} ḍiti abhasya api anubandhakaraṇasāmarthyāt</V> . (6.4.143) P III.225.13 - 16 R IV.783 {7/7} abhasya api anubandhakaraṇasāmarthyāt bhaviṣyati . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {1/53} <V>nakārantasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitilijājalilāṅgaliśilāliśikhaṇḍisūkarasdmasuparvaṇām upasaṅkhyānam</V> . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {2/53} nakārantasya ṭilope sabrahmacārin pīṭhasarpin kalāpin kuthumin taitilin jājalin lāṅgalin śilālin śikhaṇḍin sūkarasdman suparvan iti eteṣām upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {3/53} sabrahmacārin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {4/53} sābrahmacārāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {5/53} sabrahmacārin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {6/53} pīṭhasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {7/53} paiṭhasarpāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {8/53} pīṭhasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {9/53} kalāpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {10/53} kālapāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {11/53} kalāpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {12/53} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {13/53} kauthumāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {14/53} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {15/53} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {16/53} taitilāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {17/53} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {18/53} jājalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {19/53} jājalāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {20/53} jājalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {21/53} lāṅgalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {22/53} lāṅgalāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {23/53} lāṅgalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {24/53} śilālin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {25/53} śailālāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {26/53} śilālin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {27/53} śikhaṇḍin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {28/53} śaikhaṇḍāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {29/53} śikhaṇḍin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {30/53} sūkarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {31/53} saukarasadmāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {32/53} sūkarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {33/53} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {34/53} sauparvāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {35/53} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {36/53} <V>carmaṇaḥ kośe</V> . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {37/53} carmaṇaḥ kośe upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {38/53} cārmaḥ kośaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {39/53} <V>āsmanaḥ vikāre</V> . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {40/53} āsmanaḥ vikāre upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {41/53} aśmanaḥ vikāraḥ āśmaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {42/53} <V>śunaḥ saṅkoce</V> . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {43/53} śaunaḥ saṅkocaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {44/53} <V>avyayānām ca </V>. avyayānām ca upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {45/53} kim prayojanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {46/53} <V>sāyampratikādyartham </V>. sāyamprātikaḥ paunaḥpunikaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {47/53} śāśvatike pratiṣedhaḥ vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {48/53} na vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {49/53} nipātanāt etat siddham . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {50/53} kim nipātanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {51/53} yeṣām ca virodhaḥ śāśvatikaḥ iti . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {52/53} evam tarhi śāśvate pratiṣedhaḥ vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {53/53} śāśvatam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {1/14} ivarṇāntasya iti kim udāharaṇam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {2/14} he dākṣi dākṣyā dākṛṛyaḥ . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {3/14} he dākṣi iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {4/14} yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {5/14} dākṣyā iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {6/14} yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {7/14} dākṣeyaḥ iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {8/14} yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {9/14} na etāni santi prayojanāni . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {10/14} savarṇadīrghatvena api etāni siddhāni . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {11/14} idam tarhi . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {12/14} atisakheḥ āgacchati . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {13/14} atisakheḥ svam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {14/14} yadi lopaḥ na syāt upasarjanahrasvatve kṛte asakhi iti pratiṣedhaḥ prasajyeta . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {1/31} <V>yasya ītyādau śyām pratiṣedhaḥ</V> . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {2/31} yasya ītyādau śyām pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {3/31} kāṇḍe kuḍye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {4/31} saurye nāma himavataḥ śṛṅge . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {5/31} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {6/31} na vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {7/31} iha śyām iti api prakṛtam na iti api . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {8/31} tatra abhisambandhamātram kartavyam : yasya ītyādau lopaḥ bhavati śyām na . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {9/31} <V>iyaṅuvaṅbhyām lopaḥ vipratiṣedhena</V> . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {10/31} iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {11/31} iyaṅuvaṅoḥ avakāśaḥ śriyau śriyaḥ , bhruvau bhruvaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {12/31} lopasya avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {13/31} iha ubhayam prāpnoti : vatsapreyaḥ , laikhābhreyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {14/31} lopaḥ bhavati vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {15/31} <V>guṇavṛddhī ca </V>. guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {16/31} guṇavṛddhyoḥ avakāśaḥ : cetā gauḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {17/31} iyaṅuvaṅoḥ saḥ eva . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {18/31} iha ubhayam prāpnoti : cayanam , cāyakaḥ , lavanam , lāvakaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {19/31} guṇavṛddhī bhavataḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {20/31} <V>na vā iyaṅuvaṅādeśasya anyaviṣaye vacanāt</V> . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {21/31} na vā arthaḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {22/31} kim kāraṇam . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {23/31} iyaṅuvaṅādeśasya anyaviṣaye vacanāt . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {24/31} iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {25/31} kiṃviṣaye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {26/31} yaṇādiviṣaye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {27/31} saḥ yathā yaṇādeśam bādhate evam guṇavṛddhī bādheta . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {28/31} <V>tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ</V> . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {29/31} tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {30/31} na vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {31/31} madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {1/32} <V>sūryādīnām aṇante aprasiddhiḥ aṅgānyatvāt</V> . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {2/32} sūryādīnām aṇante aprasiddhiḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {3/32} saurī balākā . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {4/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {5/32} aṅgānyatvāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {6/32} aṇantam etat aṅgam anyat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {7/32} lope kṛte na aṅgānyatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {8/32} sthānivadbhāvāt aṅgānyatvam bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {9/32} <V>siddham tu sthānivatpratiṣedhāt</V> . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {10/32} siddham etat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {11/32} katham . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {12/32} sthānivatpratiṣedhāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {13/32} pratiṣidhyate atra sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {14/32} evam api na sidhyati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {15/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {16/32} śabdānyatvāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {17/32} anyaḥ hi śūryaśabdaḥ anyaḥ sauryaśabdaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {18/32} na eṣaḥ doṣaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {19/32} ekadeśavikṛtam ananyavat bhavati iti bhaviṣyati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {20/32} <V>upadhāgrahaṇānarthakyam ca</V> . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {21/32} sthānivadbhāve ca idānīm pratiṣiddhe upadhāgrahaṇam anarthakam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {22/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {23/32} antyaḥ eva hi sūryādīnām yakāraḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {24/32} kim yātam etat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {25/32} suṣṭhu ca yātam sādhu ca yātam yadi prāk bhāt asiddhatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {26/32} atha hi saha tena asiddhatvam asiddhatvāt lopasya na antyaḥ yakāraḥ bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {27/32} yadi api saha tena asiddhatvam evam api na doṣaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {28/32} na evam vijñāyate sūryādīnām aṅgānām yakāralopaḥ iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {29/32} katham tarhi . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {30/32} aṅgasya yalopaḥ bhavati saḥ cet sūryādīnām yakāraḥ iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {31/32} evam api sūryacarī , atra prāpnoti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {32/32} tasmāt upadhāgrahaṇam kartavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {1/21} <V>viṣayaparigaṇanam ca</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {2/21} viṣayaparigaṇanam ca kartavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {3/21} <V>sūryamatsyayoḥ ṅyām</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {4/21} sūryamatsyayoḥ ṅyām iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {5/21} saurī matsī . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {6/21} <V>sūryāgastyayoḥ che ca</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {7/21} sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {8/21} saurī saurīyaḥ , āgastī , āgastīyaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {9/21} <V>tiṣyapuṣyayoḥ nakṣatrāṇi</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {10/21} tiṣyapuṣyayoḥ nakṣatrāṇi lopaḥ vaktavyaḥ : taiṣam , pauṣam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {11/21} <V>antikasya tasi kādilopaḥ ādyudāttatvam ca</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {12/21} antikasya tasi kādilopaḥ vaktavyaḥ ādyudāttatvam ca vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {13/21} antitaḥ na dūrāt . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {14/21} <V>tame tādeḥ ca</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {15/21} tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {16/21} agne tvam naḥ antamaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {17/21} antitamaḥ avarohati . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {18/21} <V>tasi iti eṣaḥ na vaktavyaḥ</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {19/21} <V>dṛṣṭaḥ dāśataye api hi ghau lopaḥ antiṣat iti yatra </V>. antiṣat . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {20/21} <V>tathā aghau ye antyatharvasu</V> . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {21/21} anti ye ca dūrake . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {1/13} chagrahaṇam śakyam akartum . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {2/13} iha kasmāt na bhavati bilvakebhyaḥ . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {3/13} bhasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {4/13} evam api bilvakāya , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {5/13} taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {6/13} evam api bilvakasya vikāraḥ avayavaḥ vā bailvakaḥ , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {7/13} taddhite taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {8/13} evam api bilvakīyāyām bhavaḥ bailvakaḥ , bailvakasya kim cit bailvakīyam , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {9/13} na saḥ bilvakāt . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {10/13} bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {11/13} kim tarhi bilvakīyaśabdāt . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {12/13} evam tarhi siddhe sati yat chagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve ubhayoḥ abhāvaḥ iti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {13/13} tasmāt chagrahaṇam kartavyam chasya eva luk yathā syāt kukaḥ mā bhūt iti . (6.4.154) P III.229.16 - 23 R IV.793 {1/15} tuḥ sarvasya lopaḥ vaktavyaḥ antyasya lopaḥ mā bhūt iti . (6.4.154) P III.229.16 - 23 R IV.793 {2/15} saḥ tarhi vaktavyaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {3/15} na vaktavyaḥ .<V> tuḥ sarvalopavijñānam antyasya vacanānarthakyāt</V> . (6.4.154) P III.229.16 - 23 R IV.793 {4/15} tuḥ sarvalopaḥ vijñāyate . (6.4.154) P III.229.16 - 23 R IV.793 {5/15} kutaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {6/15} antyasya vacanānarthakyāt . (6.4.154) P III.229.16 - 23 R IV.793 {7/15} antyasya lopavacane prayojanam na asti iti kṛtvā sarvasya bhaviṣyati . (6.4.154) P III.229.16 - 23 R IV.793 {8/15} atha vā luk prakṛtaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {9/15} saḥ anuvartiṣyate . (6.4.154) P III.229.16 - 23 R IV.793 {10/15} aśakyaḥ luk anuvartayitum . (6.4.154) P III.229.16 - 23 R IV.793 {11/15} kim kāraṇam . (6.4.154) P III.229.16 - 23 R IV.793 {12/15} vijayiṣṭhakariṣthayoḥ guṇadarśanāt . (6.4.154) P III.229.16 - 23 R IV.793 {13/15} vijayiṣṭhakariṣthayoḥ guṇaḥ dṛśyate . (6.4.154) P III.229.16 - 23 R IV.793 {14/15} vijayiṣṭhaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {15/15} āsutim kariṣṭhaḥ . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {1/19} ṇau iṣṭhavat prātipadikasya</V> . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {2/19} ṇau prātipadikasya iṣṭhavadbhāvaḥ vaktavyaḥ . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {3/19} kim prayojanam . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {4/19} <V>puṃvadbhāvarabhāvaṭilopayaṇādiparārtham</V> . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {5/19} puṃvadbhāvārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {6/19} enīm ācaṣṭe , etayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {7/19} śyetayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {8/19} rabhāvārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {9/19} pṛthum ācaṣṭe , prathayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {10/19} mradayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {11/19} ṭilopārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {12/19} paṭum ācaṣṭe paṭayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {13/19} yaṇādiparārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {14/19} sthūlam ācaṣṭe sthavayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {15/19} davayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {16/19} kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {17/19} udāharaṇamātram iti āha . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {18/19} prādayaḥ api hi iṣyante : priyam ācaṣṭe prāpayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {19/19} bhāradvājīyāḥ paṭhanti : ṇau iṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparaprādivinmatorlukkanvidhyartham iti . (6.4.159) P III.230.12 - 13 R IV.795 {1/4} kim ayam yiśabdaḥ āhosvit yakāraḥ . (6.4.159) P III.230.12 - 13 R IV.795 {2/4} kim ca ataḥ . (6.4.159) P III.230.12 - 13 R IV.795 {3/4} yadi lopaḥ api anuvartate tatao yiśabdaḥ . (6.4.159) P III.230.12 - 13 R IV.795 {4/4} atha nivṛttam tataḥ yakāraḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {1/53} katham idam vijñāyate : halādeḥ aṅgasya iti āhosvit halādeḥ ṛkārasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {2/53} yuktam punaḥ idam vicārayitum . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {3/53} nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {4/53} katham hi ṛkārasya nāma hal ādiḥ syāt anyasya anyaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {5/53} ayam ādiśabdaḥ asti eva avayavavācī . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {6/53} tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {7/53} asti sāmīpye vartate . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {8/53} tat yathā . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {9/53} dadhibhojanam arthasiddheḥ ādiḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {10/53} dadhibhojanasamīpe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {11/53} ghṛtabhojanam ārogyasya ādiḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {12/53} ghṛtabhojanasamīpe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {13/53} yāvatā sāmīpye api vartate jāyate vicāraṇā : halsamīpasya ṛkārasya halādeḥ aṅgasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {14/53} kim ca ataḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {15/53} yadi vijñāyate halādeḥ aṅgasya iti aprathīyān , atra na prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {16/53} atha vijñāyate halādeḥ ṛkārasya iti anṛcīyān , atra api prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {17/53} ubhayathā svṛcīyān iti atra prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {18/53} astu tāvat halādeḥ aṅgasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {19/53} katham aprathīyān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {20/53} taddhitāntena samāsaḥ bhaviṣyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {21/53} na prathīyān aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {22/53} bhavet siddham yadā taddhitāntena samāsaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {23/53} yadā tu khalu samāsāt taddhitotpattiḥ tadā na sidhyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {24/53} na eva samāsāt taddhitotpattyā bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {25/53} kim kāraṇam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {26/53} bahuvrīhiṇā uktatvāt matvarthasya . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {27/53} bhavet yadā bahuvrīhiḥ tadā na syāt . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {28/53} yadā tu khalu tatpuruṣaḥ tadā prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {29/53} na pṛthuḥ apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {30/53} ayam api apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {31/53} ayam api apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {32/53} ayam anayoḥ aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {33/53} na samāsāt ajādibhyām bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {34/53} kim kāraṇam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {35/53} guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {36/53} yadā tarhi samāsāt vinmatupau vinmatubantāt ajādī tadā prāpnutaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {37/53} avidyamānāḥ pṛthavaḥ apṛthavaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {38/53} apṛthavaḥ asya santi apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {39/53} ayam apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {40/53} ayam apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {41/53} ayam anayoḥ aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {42/53} na eṣaḥ doṣaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {43/53} apṛthavaḥ eva na santi kutaḥ yasya apṛthavaḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {44/53} iha kasmāt na bhavati : mātayati , bhrātayati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {45/53} lopaḥ atra bādhakaḥ bhaviṣyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {46/53} idam iha sampradhāryam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {47/53} ṭilopaḥ kriyatām rabhāvaḥ iti kim atra kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {48/53} paratvāt rabhāvaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {49/53} yadi punaḥ avaśiṣṭasya rabhāvaḥ ucyeta . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {50/53} na evam śakyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {51/53} iha api prasajyeta : kṛtam ācaṣṭe , kṛtayati iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {52/53} evam tarhi parigaṇanam kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {53/53} pṛthumṛdukṛśabhṛśadṛḍhaparivṛḍhānām iti vaktavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {1/61} prakṛtyā ekāc iti kim iṣṭheymeyassu āhosvit aviśeṣeṇa . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {2/61} kim ca ataḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {3/61} yadi aviśeṣeṇa svī khī śauvam adhunā iti atra api prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {4/61} svikhinau eva na staḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {5/61} katham . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {6/61} uktam etat . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {7/61} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {8/61} svavān khavān iti eva bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {9/61} śauvam iti paratvāt aijāgame kṛte ṭilopena bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {10/61} adhunā iti saprakṛtikasya sapratyayakasya sthāne nipātanam kriyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {11/61} iha tarhi prāpnoti : dravyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {12/61} yasya īti ādau prakṛtibhāvaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {13/61} yasya īti yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {14/61} evam api śriye hitaḥ śrīyaḥ , jñā devatā asya sthālīpākasya jñaḥ sthālīyāpākaḥ iti atra prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {15/61} tasmāt iṣṭheymeyassu prakṛtibhāvaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {16/61} atha iṣṭheymeyassu prakṛtibhāve kim udāharaṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {17/61} preyān preṣthaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {18/61} na etat asti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {19/61} prādīnām asiddhatvāt na bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {20/61} idam tarhi śreyān , śreṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {21/61} <V>prakṛtyā ekāc iṣṭheymeyassu cet ekācaḥ uccāraṇasāmarthyāt avacanāt prakṛtibhāvaḥ</V> . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {22/61} prakṛtyā ekāc iṣṭheymeyassu cet tat na . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {23/61} kim kāraṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {24/61} ekācaḥ uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {25/61} <V>vinmatoḥ tu lugartham</V> . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {26/61} vinmatoḥ tu lugartham prakṛtibhāvaḥ vaktavyaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {27/61} sragvitaraḥ , srajīyān , sragvitamaḥ , srajiṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {28/61} srugvattaraḥ , srucīyān , srugvattamaḥ , sruciṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {29/61} nanu ca vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {30/61} katham anyasya ucyamānasya anyasya bādhakam syāt . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {31/61} asati khalu api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {32/61} asti ca sambhavaḥ yat ubhayam syāt . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {33/61} yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {34/61} yataraḥ naḥ brahmīyān . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {35/61} brahmavattaraḥ iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {36/61} yat tāvat ucyate katham anyasya ucyamānasya anyasya bādhakam syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {37/61} idam tāvat ayam praṣṭavyaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {38/61} yadi tarhi vinmatoḥ luk na ucyeta kim iha syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {39/61} ṭilopaḥ iti āha . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {40/61} ṭilopaḥ cet na aprāpte ṭilope vinmatoḥ luk ārabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {41/61} saḥ bādhakaḥ bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {42/61} yat api ucyate asati khalu api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {43/61} asti ca sambhavaḥ yat ubhayam syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {44/61} sati api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {45/61} tat yathā . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {46/61} dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {47/61} evam iha api sati api sambhave vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {48/61} yat api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {49/61} na bādhate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {50/61} kim kāraṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {51/61} yena na aprāpte tasya bādhanam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {52/61} na aprāpte ṭilope vinmatoḥ luk ārabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {53/61} naḥ taddhite iti etasmin punaḥ prāpte ca aprāpte ca . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {54/61} atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {55/61} naḥ taddhite iti etam na bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {56/61} yadi tarhi vinmatoḥ luk ṭilopam bādhate payiṣthaḥ iti na sidhyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {57/61} payasiṣthaḥ iti prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {58/61} yathālakṣaṇam aprayukte . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {59/61} <V>prakṛtyā ake rājanyamanuṣyayuvānaḥ</V> . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {60/61} rājanyamanuṣyayuvānaḥ ake prakṛtyā bhavanti iti vaktavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {61/61} rājanyakam , mānuṣyakam , yauvanikā . (6.4.170) P III.233.10 - 12 R IV.804 {1/3} <V>mapūrvāt pratiṣedhe vā hitanāmnaḥ</V> . (6.4.170) P III.233.10 - 12 R IV.804 {2/3} mapūrvāt pratiṣedhe vā hitanāmnaḥ iti vaktavyam . (6.4.170) P III.233.10 - 12 R IV.804 {3/3} samānaḥ haitanāmaḥ , samānaḥ haitanāmanaḥ iti ca . (6.4.171) P III.233.14 - 234.3 {1/24} atha kim idam brāhmasya ajātau anaḥ lopārtham vacanam āhosvit niyamārtham . (6.4.171) P III.233.14 - 234.3 {2/24} katha ca lopātham syāt katham va niyamārtham . (6.4.171) P III.233.14 - 234.3 {3/24} yadi tāvat apatye iti vartate tataḥ niyamārtham . (6.4.171) P III.233.14 - 234.3 {4/24} atha nivṛttam tataḥ lopārtham . (6.4.171) P III.233.14 - 234.3 {5/24} ataḥ uttaram paṭhati <V>brāhmasya ajātau lopārtham vacanam</V> . (6.4.171) P III.233.14 - 234.3 {6/24} brāhmasya ajātau lopārtham vacanam kriyate . (6.4.171) P III.233.14 - 234.3 {7/24} apatye iti nivṛttam . (6.4.171) P III.233.14 - 234.3 {8/24} <V>tatra aprāptavidhāne prāptapratiṣedhaḥ</V> . (6.4.171) P III.233.14 - 234.3 {9/24} tatra aprāptasya ṭilopasya vidhāne prāptasya pratiṣedhaḥ vaktavyaḥ . (6.4.171) P III.233.14 - 234.3 {10/24} brāhmaṇaḥ . (6.4.171) P III.233.14 - 234.3 {11/24} <V>na vā paryudāsasāmarthyāt</V> . (6.4.171) P III.233.14 - 234.3 {12/24} na vā vaktavyaḥ . (6.4.171) P III.233.14 - 234.3 {13/24} kim kāraṇam . (6.4.171) P III.233.14 - 234.3 {14/24} paryudāsasāmarthyāt paryudāsaḥ atra bhaviṣyati . (6.4.171) P III.233.14 - 234.3 {15/24} asti anyat paryudāse prayojanam . (6.4.171) P III.233.14 - 234.3 {16/24} kim . (6.4.171) P III.233.14 - 234.3 {17/24} yā jātiḥ eva na apatyam . (6.4.171) P III.233.14 - 234.3 {18/24} brāhmī oṣadhiḥ iti . (6.4.171) P III.233.14 - 234.3 {19/24} na vai atra iṣyate . (6.4.171) P III.233.14 - 234.3 {20/24} aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . (6.4.171) P III.233.14 - 234.3 {21/24} evam tarhi anuvartate apatye iti na tu apatye iti anena nipātanam abhisambadhyate : brāhmaḥ iti nipātyate apatye ajātau iti . (6.4.171) P III.233.14 - 234.3 {22/24} kim tarhi . (6.4.171) P III.233.14 - 234.3 {23/24} pratiṣedhaḥ abhisambadhyate : brāhmaḥ iti nipātyate . (6.4.171) P III.233.14 - 234.3 {24/24} apatye jātau na iti . (6.4.172) P III.234.5 - 8 R IV.806 {1/7} kimartham idam ucyate na naḥ taddhite iti eva siddham . (6.4.172) P III.234.5 - 8 R IV.806 {2/7} na sidhyati . (6.4.172) P III.234.5 - 8 R IV.806 {3/7} an aṇi iti prakṛtibhāvaḥ prasajyeta . (6.4.172) P III.234.5 - 8 R IV.806 {4/7} aṇi iti ucyate ṇaḥ ca ayam . (6.4.172) P III.234.5 - 8 R IV.806 {5/7} evam tarhi siddhe sati yat nipātanam karoti tat jñāpayati ācāryaḥ tācchīlike ṇe aṇkṛtāni bhavanti . (6.4.172) P III.234.5 - 8 R IV.806 {6/7} kim etasya jñāpane prayojanam . (6.4.172) P III.234.5 - 8 R IV.806 {7/7} caurī tāpasī iti aṇantāt iti īkāraḥ siddhaḥ bhavati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {1/39} atra bhrauṇahatye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {2/39} yakārādau taddhite tatvam nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {3/39} <V>bhrauṇahatye tatvanipātanānarthakyam sāmānyena kṛtatvāt</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {4/39} bhrauṇahatye tatvanipātanam anarthakam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {5/39} kim kāraṇam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {6/39} sāmānyena kṛtatvāt . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {7/39} sāmānyena eva atra tatvam bhaviṣyati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {8/39} hanaḥ taḥ aciṇṇamuloḥ iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {9/39} <V>jñāpakam tu taddhite tatvapratiṣedhasya</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {10/39} evam tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {11/39} kim etasya jñāpane prayojanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {12/39} bhrauṇaghnaḥ , vārtraghnaḥ iti atra tatvam na bhavati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {13/39} <V>aikṣvākasya svarabhedāt nipātanam pṛthaktvena</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {14/39} aikṣvākasya svarabhedāt nipātanam pṛthaktvena kartavyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {15/39} aikṣvākaḥ , aikṣvākaḥ . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {16/39} <V>ekaśrutyā nirdeśāt siddham</V> .ekaśrutiḥ svarasarvanāma yathā napuṃsakam liṅgasarvanāma . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {17/39} atha maitreye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {18/39} <V>maitreye ḍhañi yādilopanipātanam</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {19/39} maitreye ḍhañi yādilopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {20/39} idam mitrayuśabdasya catuḥ grahaṇam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {21/39} gṛṣṭyādiṣu pratyayavidhyartham pāṭhaḥ kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {22/39} dvitīye adhyāye yaskādiṣu lugartham grahaṇam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {23/39} saptame adhyāye iyādeśārtham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {24/39} idam caturtham yādilopārtham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {25/39} dvirgrahaṇam śakyam akartum . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {26/39} bidādiṣu pratyayavidhyartham pāṭhaḥ kartavyaḥ . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {27/39} tatra na eva arthaḥ lukā na api yādilopena . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {28/39} iyādeśena eva siddham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {29/39} na evam śakyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {30/39} iha hi maitreyakaḥ saṅghaḥ iti saṅghātalakṣaṇeṣu añyañiñām aṇ iti aṇ prasajyeta . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {31/39} hiraṇmaye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {32/39} <V>hiraṇmaye yalopavacanam</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {33/39} hiraṇmaye yalopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {34/39} atha hiraṇyaye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {35/39} <V>hiraṇyayasya chandasi malopavacanāt siddham</V> . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {36/39} hiraṇyayasya chandasi malopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {37/39} hiraṇyayī naḥ nayatu . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {38/39} hiraṇyayāḥ panthānaḥ āsan . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {39/39} hiraṇyayam āsanam . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |