Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 6
    • 4
Previous - Next

Click here to hide the links to concordance

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {1/11}       ā kutaḥ ayam adhikāraḥ .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {2/11}           ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {3/11}           yadi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {4/11}           prāk abhyāsavikārebhyaḥ punaḥ aṅgādhikāre sati pratyayalakṣaṇena siddham .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {5/11}           astu tarhi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {6/11}           yadi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ vavraśca vakārasya samprasāraṇam prāpnoti .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {7/11}           ā saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {8/11}           saḥ ca idānīm aparihāraḥ bhavati yat tat uktam aṅgānyatvāt ca siddham iti .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {9/11}           astu tarhi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {10/11}         nanu ca uktam guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam iti .

(6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {11/11}         kriyate nyāse eva .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {1/35} kim punaḥ iyam sthānṣaṣṭhī , aṅgasya sthāne iti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {2/35} evam bhavitum arhati .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {3/35} <V>aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ</V> .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {4/35} aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {5/35} aṅgāt iti api vaktavyam .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {6/35} anucyamāne hi ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {7/35} tatra aśakyam vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {8/35} tatra kaḥ doṣaḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {9/35} akārāt parasya bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā , odanabhissaṭā iti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {10/35}            <V>avayavaṣaṣṭhyādīnām ca aprasiddhiḥ</V> .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {11/35}          avayavaṣaṣṭhyādayaḥ ca na sidhyanti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {12/35}          tatra kaḥ doṣaḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {13/35}          śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {14/35}          ūt upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya ca .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {15/35}          <V>siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt</V> .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {16/35}          siddham etat .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {17/35}          katham .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {18/35}          parasparam prati aṅgapratyayasaṅjñe bhavataḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {19/35}          aṅgasañjñām prati pratyayasañjñā pratyayasañjñām prati aṅgasañjñā .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {20/35}          kim ataḥ yat parasparam prati aṅgapratyayasaṅjñe bhavataḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {21/35}            <V>sambandhaṣaṣthīnirdeśaḥ ca</V> .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {22/35}            sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {23/35}          aṅgasya yaḥ bhis-śabdaḥ iti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {24/35}          kim ca aṅgasya bhis-śabdaḥ .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {25/35}          nimittam .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {26/35}          yasmin aṅgam iti etat bhavati .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {27/35}          kasmin ca etat bhavati .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {28/35}          pratyaye .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {29/35}          evam api avayavaṣaṣṭhyādayaḥ aviśeṣitāḥ bhavanti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {30/35}          avayavaṣaṣṭhyādayaḥ api sambandhe eva .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {31/35}          evam api sthānam aviśeṣitam bhavati .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {32/35}          sthānam api sambandhaḥ eva .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {33/35}          evam api na jñāyate kva sthānaṣaṣṭhī kva viśeṣaṇaṣaṣṭhī iti .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {34/35}          yatra ṣaṣṭhī anyayogam na apekṣate sthānaṣaṣṭhī .

(6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {35/35}          yatra hi anyayogam apekṣate viśeṣaṇaṣaṣṭhī .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {1/80} kāni punaḥ aṅgādhikārasya prayojanani .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {2/80} <V>aṅgādhikārasya prayojanam samprasāraṇadīrghatve</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {3/80} halaḥ uttarasya samprasāraṇasya dīrghaḥ bhavati .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {4/80} hūtaḥ , jīnaḥ , saṃvītaḥ , śūnaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {5/80} aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {6/80} nirutam , durutam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {7/80} <V>nāmsanoḥ ca</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {8/80} nāmsanoḥ ca dīrghatve prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {9/80} nāmi dīrghaḥ bhavati .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {10/80}          agnīnām , vāyūnām .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {11/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {12/80}          krimiṇām paśya .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {13/80}          pāmanām paśya .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {14/80}          sani dīrghaḥ bhavati .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {15/80}          cicīṣati , tuṣṭūṣati .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {16/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {17/80}          dadhi sanoti .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {18/80}          madhu sanoti .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {19/80}          <V>liṅi etve</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {20/80}          liṅi etve prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {21/80}          gleyāt , mleyāt .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {22/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {23/80}          niryāyāt , nirvāyāt .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {24/80}          <V>ataḥ bhisaḥ aistve</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {25/80}          ataḥ bhisaḥ aistve prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {26/80}          vṛkṣaiḥ , plakṣaiḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {27/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {28/80}          brāhmaṇabhissā , odanabhissaṭā .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {29/80}          <V>luṅādiṣu aḍāṭau</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {30/80}          luṅādiṣu aḍāṭau prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {31/80}          akārṣīt , aihiṣṭa .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {32/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {33/80}          prākarot , upaihiṣṭa .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {34/80}            <V>iyaṅuvaṅyuṣmadasmattātaṅāminuḍānemukkehrasvayidīrghabhitatvāni</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {35/80}          iyaṅuvaṅau prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {36/80}          śriyau śriyaḥ , bhruvau bhruvaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {37/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {38/80}          śryartham , bhrvartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {39/80}          yuṣmadasmadoḥ prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {40/80}          sāmaḥ ākam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {41/80}          yuṣmākam asmākam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {42/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {43/80}          yuṣmatsāma , asmatsāma .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {44/80}          tātaṅ prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {45/80}          jīvatāt bhavān .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {46/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {47/80}          paca hi tāvat tvam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {48/80}          jalpa tu tāvat tvam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {49/80}          āmi nuṭ prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {50/80}          kumārīṇam , kiśorīṇām .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {51/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {52/80}          kumārī , ām iti āha .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {53/80}          kiśorī , ām iti āha .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {54/80}          āne muk prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {55/80}          pacamānaḥ , yajamānaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {56/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {57/80}          prāṇaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {58/80}          ke hrasvaḥ prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {59/80}          kiśorikā , kumārikā .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {60/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {61/80}          kumārī kāyati kumārīkaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {62/80}          yi dīrghaḥ prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {63/80}          cīyate , stūyate .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {64/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {65/80}          dadhiyānam , madhuyānam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {66/80}          bhi tatvam prayojanam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {67/80}          adbhiḥ , adbhyaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {68/80}          aṅgasya iti kimartham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {69/80}          abbhāraḥ , abbhakṣaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {70/80}          na etāni santi prayojanāni .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {71/80}          katham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {72/80}            <V>arthavadgrahaṇapratyayagrahaṇābhyām siddham</V> .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {73/80}            arthavadgrahaṇapratyayagrahaṇābhyām etāni siddhāni .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {74/80}          kva cit arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati kva cit pratyayāpratyayoḥ grahaṇe pratyayasya eva grahaṇam bhavati iti .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {75/80}          atha pratyaye iti prakṛtya aṅgakāryam adhyeṣye .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {76/80}          yadi pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot , upaihiṣṭa , upasargāt pūrvam aḍāṭau prāpnutaḥ .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {77/80}          siddham tu pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {78/80}          siddham etat .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {79/80}          katham .

(6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {80/80}          pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam aḍāṭau na bhaviṣyataḥ .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {1/20}    iha kasmāt na bhavati : tṛtīyaḥ .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {2/20}    <V>aṇprakaraṇāt ṛkārasya aprāptiḥ</V> .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {3/20}    aṇprakaraṇāt ṛkārasya dīrghatvam na bhaviṣyati .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {4/20}    aṇaḥ iti vartate .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {5/20}    kva prakṛtam .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {6/20}    ḍhralope pūrvasya dīrghaḥ aṇaḥ iti .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {7/20}    tat vai ikaḥ kāśe iti anena iggrahaṇena vyavacchinnam na śakyam anuvartayitum .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {8/20}    <V>iggrahaṇasya ca aṇviśeṣaṇatvāt</V> .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {9/20}    aṇviśeṣaṇam iggrahaṇam .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {10/20}  aṇaḥ ikaḥ iti .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {11/20}  yadi tarhi aṇviśeṣaṇam iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā , avāce .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {12/20}  na eṣaḥ doṣaḥ .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {13/20}  aṇgrahaṇam anuvartate iggrahaṇam nivṛttam .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {14/20}  evam api kartṛṛcā kartṛṛce , atra na prāpnoti .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {15/20}  yathālakṣaṇam aprayukte .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {16/20}  atha ubhayam nivṛttam .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {17/20}  kasmāt na bhavati tṛtīyaḥ .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {18/20}  nipātanāt .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {19/20}  kim nipātanam .

(6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {20/20}  dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {1/33}      kimartham āmaḥ sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {2/33}      kena idānim sanakārake bhaviṣyati .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {3/33}      nuṭ ayam āmbhaktaḥ āmgrahaṇena grāhiṣyate .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {4/33}      ataḥ uttaram paṭhati : <V>nāmi dīrghaḥ āmi cet  syāt kṛte dīrghe na nuṭ bhavet</V> .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {5/33}      nāmi dīrghaḥ āmi cet  syāt kṛte dīrghatve na nuṭ syāt .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {6/33}      idam iha sampradhāryam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {7/33}      dīrghatvam kriyatām nuṭ iti kim atra kartavyam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {8/33}      paratvāt nuṭ .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {9/33}      nityam dīrghatvam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {10/33}    kṛte api nuṭi prāpnoti akṛte api .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {11/33}    nityatvāt dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {12/33}    evam tarhi āha ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {13/33}    tatra vacanāt bhaviṣyati .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {14/33}    <V>vacanāt yatra tat na asti</V> .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {15/33}    na idam vacanāt labhyam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {16/33}    asti anyat etasya vacane prayojanam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {17/33}    kim .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {18/33}    yatra dīrghatvam pratiṣidhyate .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {19/33}    tisṛṇām , catasṛṇām iti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {20/33}    na etat asti prayojanam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {21/33}    iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {22/33}    tisṛṇām iti trigrahaṇam api tatra prakṛtam anuvartate .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {23/33}    kva prakṛtam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {24/33}    treḥ trayaḥ iti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {25/33}    idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {26/33}    na ekam udāharaṇam hrasvagrahaṇam prayojayati .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {27/33}    tatra vacanāt bhūtapūrvagatiḥ vijñāsyate .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {28/33}    hrasvāntam yat bhūtapūrvam iti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {29/33}    uttarāṛtham tarhi sanakāragrahaṇam kartavyam .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {30/33}    <V>nopadhāyāḥ ca carmaṇām</V> .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {31/33}    nopadhāyāḥ nāmi yathā syāt .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {32/33}    iha bhūt : carmaṇām , varmaṇām iti .

(6.4.3) P III.181.12 -182.4  R IV.670 - 673 {33/33}    <V>nāmi dīrghaḥ āmi cet  syāt kṛte dīrghe na nuṭ bhavet </V>.<Vvacanāt yatra tat na asti </V>.<V> nopadhāyāḥ ca carmaṇām</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {1/45}        <V>hanaḥ kvau upadhādīrghatvaprasaṅgaḥ</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {2/45}        hanaḥ kvau upadhālakṣaṇam dīrghatvam prāpnoti .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {3/45}        anunāsikasya kvijhaloḥ kṅiti iti .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {4/45}        tasya pratiṣedhaḥ vaktavyaḥ .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {5/45}        vṛtrahaṇau vṛtrahaṇaḥ iti .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {6/45}        niyamavacanāt siddham .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {7/45}        inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam na bhaviṣyati .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {8/45}        <V>niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra aniyamaḥ</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {9/45}        niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra niyamaḥ na prāpnoti .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {10/45}      kva anyatra .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {11/45}      vṛtrahaṇi bhrūṇahani .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {12/45}      evam tarhi <V>dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {13/45}      dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya , inhanpūṣāryamṇām sarvanāmasthāne dīrghaḥ bhavati .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {14/45}      kimartham idam .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {15/45}      niyamāṛtham .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {16/45}      inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {17/45}      <V>śau niyamam punaḥ eva vidadhyāt</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {18/45}      tataḥ śau .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {19/45}      śau eva sarvanāmasthāne na anyatra .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {20/45}      tataḥ sau .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {21/45}      sau eva sarvanāmasthāne na anyatra .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {22/45}      <V>bhrūṇahani iti tathā asya na duṣyet</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {23/45}      tathā asya bhrūṇahani iti na doṣaḥ bhavati .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {24/45}      <V>śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru api asamīkṣya</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {25/45}      atha nivṛtte sarvanāmasthānaprakaraṇe aviśeṣeṇa śau niyamam vakṣyāmi .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {26/45}      inhanpūṣāryamṇām śau eva .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {27/45}      tataḥ sau .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {28/45}      sau eva .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {29/45}      iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {30/45}      <V>dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {31/45}            upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {32/45}      <V>suṭi api prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {33/45}      atha anuvartamāne sarvanāmasthānagrahaṇe anavakāśaḥ śau niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {34/45}      katham .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {35/45}      <V>yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</V> .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {36/45}      yasya hi śiḥ sarvanāmasthānam na tasya suṭ .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {37/45}      yasya suṭ sarvanāmasthānam na tasya śiḥ .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {38/45}      tatra sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa śau niyamaḥ vijñāsyate .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {39/45}      <V>dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {40/45}      śau niyamam punaḥ eva vidadhyāt .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {41/45}      bhrūṇahani iti tathā asya na duṣyet .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {42/45}      śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru api asamīkṣya .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {43/45}      dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {44/45}      suṭi api prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe .

(6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {45/45}      yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</V> .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {1/32}  <V>atvasantasya dīrghatve pitaḥ upasaṅkhyānam</V> .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {2/32}  atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {3/32}  gomān , yavamān .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {4/32}  kim punaḥ kāraṇam na sidhyati .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {5/32}  ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {6/32}  ananubandhakagrahaṇe iti ucyate .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {7/32}  sānubandhakasya idam grahaṇam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {8/32}  evam tarhi tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {9/32}  tat tarhi upasaṅkhyānam kartavyam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {10/32}           na kartavyam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {11/32}           pakāralope kṛte na atubantam bhavati atvantam eva .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {12/32}           yathā eva tarhi pakāralope kṛte na atubantam evam ukāralope api kṛte na atvantam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {13/32}           nanu ca bhūtapūrvagatyā bhaviṣyati atvantam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {14/32}           yathā eva tarhi bhūtapūrvagatyā atvantam evam atubantam api .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {15/32}           evam tarhi āśrīyamāṇe bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {16/32}           na sidhyati .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {17/32}           iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam iti .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {18/32}           rūpanirgrahaḥ ca na antareṇa laukikam prayogam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {19/32}           tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {20/32}           kaḥ asau .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {21/32}           upadeśaḥ nāma .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {22/32}           upadeśe ca etat atubantam na atvantam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {23/32}           yadi punaḥ atśabdam gṛhītvā dīrghatvam ucyeta .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {24/32}           na evam śakyam .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {25/32}           iha api prasajyeta : jagat , janagat .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {26/32}           arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {27/32}           iha api tarhi na prāpnoti : kṛtavān , bhuktavān iti .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {28/32}           kva tarhi syāt .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {29/32}           pacan , yajan .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {30/32}           na vai atra iṣyate .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {31/32}           aniṣṭam ca prāpnoti iṣtam ca na sidhyati .

(6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {32/32}           tasmāt upasaṅkhyānam kartavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {1/23}      <V>gameḥ dīrghatve iṅgrahaṇam </V>. gameḥ dīrghatve iṅgrahaṇam kartavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {2/23}      iṅgameḥ iti vaktavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {3/23}      iha bhūt : sañjigaṃsate vatsaḥ mātrā iti .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {4/23}      <V>agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ</V> .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {5/23}      akriyamāṇe hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {6/23}      sañjigaṃsate vatsaḥ mātrā iti .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {7/23}      <V>na chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇānarthakyam</V> .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {8/23}      na iṅgrahaṇam kartavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {9/23}      kim kāraṇam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {10/23}    chandasi anādeśasya api dīrghatvadarśanāt .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {11/23}    chandasi anādeśasya api gameḥ dīrghatvam dṛśyate .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {12/23}    svargam lokam sañjigāṃsat .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {13/23}    chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇam anarthakam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {14/23}    yathā eva tarhi chandasi anādeśasya api gameḥ dīrghatvam bhavati evam bhāṣāyām api prāpnoti .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {15/23}    tasmāt iṅgrahaṇam kartavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {16/23}    na kartavyam .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {17/23}    yogavibhāgaḥ kariṣyate .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {18/23}    acaḥ sani .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {19/23}    ajantānām sani dīrghaḥ bhavati .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {20/23}    tataḥ hanigamyoḥ .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {21/23}    hanigamyoḥ ca sani dīrghaḥ bhavati .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {22/23}    acaḥ iti eva .

(6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {23/23}    acaḥ sthāne yau hanigamī .

(6.4.16.2) P III.185.1 - 7 R IV.681 {1/10}         atha upadhāgrahaṇam anuvartate uta aho na .

(6.4.16.2) P III.185.1 - 7 R IV.681 {2/10}         kim ca ataḥ .

(6.4.16.2) P III.185.1 - 7 R IV.681 {3/10}         <V>sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ</V> .

(6.4.16.2) P III.185.1 - 7 R IV.681 {4/10}         sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ vaktavyaḥ , cicīṣati tuṣṭūṣati iti evam artham .

(6.4.16.2) P III.185.1 - 7 R IV.681 {5/10}         evam tarhi nivṛttam .

(6.4.16.2) P III.185.1 - 7 R IV.681 {6/10}         <V>anadhikāre uktam</V> .

(6.4.16.2) P III.185.1 - 7 R IV.681 {7/10}         kim uktam .

(6.4.16.2) P III.185.1 - 7 R IV.681 {8/10}         hanigamidīrgheṣu ajgrahaṇam iti .

(6.4.16.2) P III.185.1 - 7 R IV.681 {9/10}         na eṣaḥ doṣaḥ .

(6.4.16.2) P III.185.1 - 7 R IV.681 {10/10}       uktam etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {1/20}         atha , ūṭ ādiḥ kasmān na bhavati .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {2/20}         ādiḥ ṭit bhavati iti prāpnoti .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {3/20}         kasya punaḥ ādiḥ .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {4/20}         vakārasya .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {5/20}         astu .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {6/20}         vakārakasya pratipattiḥ .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {7/20}         lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {8/20}         na evam śakyam .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {9/20}         jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {10/20}      evam tarhi na eṣaḥ ṭit .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {11/20}      kaḥ tarhi .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {12/20}      ṭhit .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {13/20}      yadi tarhi ṭhit , dhautaḥ paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ na prāpnoti .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {14/20}      cartve kṛte bhaviṣyati .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {15/20}      asiddham cartvam .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {16/20}      tasya asiddhatvāt na prāpnoti .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {17/20}      āśrayāt siddhatvam bhaviṣyati .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {18/20}      asati anyasmin āśrayāt siddhatvam syāt asti ca anyaḥ siddhaḥ vāhaḥ uṭ iti .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {19/20}      eṣaḥ api ṭhit kariṣyate .

(6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {20/20}      tatra ubhayoḥ cartve kṛte āśrayāt siddhatvam bhaviṣyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {1/36}          atha kṅidgrahaṇam anuvartate uta aho na .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {2/36}          kim ca ataḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {3/36}          <V>śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam</V> .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {4/36}          śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam vaktavyam .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {5/36}          praṣṭā , praṣṭum , praṣṭavyam .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {6/36}          <V>tukprasaṅgaḥ ca</V> .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {7/36}          tuk ca prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {8/36}          nivṛtte api kṅidgrahaṇe avaśyam atra tugabhāvārthaḥ yatnaḥ kartavyaḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {9/36}          antaraṅgatvāt hi tuk prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {10/36}        cchvoḥ iti sannipātagrahaṇam vijñāyate .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {11/36}        nanu evam api antyasya prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {12/36}            sannipātagrahaṇasāmarthyāt sarvasya bhaviṣyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {13/36}        evam api aṅgasya prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {14/36}        nirdiśyamānasya ādeśāḥ bhavanti iti evam aṅgasya na bhaviṣyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {15/36}        yadi evam utpucchayateḥ apratyayaḥ utpuṭ iti prāpnoti , utput iti ca iṣyate .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {16/36}        tathā vāñchateḥ apratyayaḥ vān , vāṃśau vāṃśaḥ iti na sidhyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {17/36}        yathālakṣaṇam aprayukte .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {18/36}        tatra tu etāvān viśeṣaḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {19/36}        anuvartamāne kṅidgrahaṇe chaḥ ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {20/36}        <V>nivṛtte divaḥ ūḍbhāvaḥ</V> .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {21/36}        nivṛtte divaḥ ūḍbhāvaḥ prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {22/36}        dyubhyām , dyubhiḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {23/36}        astu .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {24/36}        katham dyubhyām , dyubhiḥ iti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {25/36}        ūṭhi kṛte divaḥ ut iti uttvam bhaviṣyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {26/36}        na sidhyati .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {27/36}        āntaryataḥ dīrghasya dīrghaḥ prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {28/36}        <V>tadartham taparaḥ kṛtaḥ</V> .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {29/36}        evamartham taparaḥ kriyate .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {30/36}        kva punaḥ kṅidgrahaṇam prakṛtam .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {31/36}        anunāsikasya kvijhaloḥ kṅiti iti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {32/36}        yadi tat anuvartate ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam prāpnoti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {33/36}        jhali tāvat na doṣaḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {34/36}        sanam jhalgrahaṇena viśeṣayiṣyāmaḥ .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {35/36}        sani jhalādau iti .

(6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {36/36}        kvau api ācāryapravṛttiḥ jñāpayati na anena kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ asamprasāram ca iti dīrghatvam śāsti .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {1/18}           asiddhavacanam kimartham .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {2/18}           <V>asiddhavacane uktam</V> .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {3/18}           kim uktam .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {4/18}           tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca iti .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {5/18}           iha api asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {6/18}           ādeśalakṣaṇapratiṣedhāṛtham tāvat .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {7/18}           āgahi jahi gataḥ , gatavān .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {8/18}           anunāsikalope jabhāve ca kṛte ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {9/18}           asiddhatvāt na bhavati .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {10/18}         utsargalakṣaṇabhāvārtham ca .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {11/18}         edhi śādhi .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {12/18}         astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {13/18}         asiddhatvāt bhavati .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {14/18}         atha atragrahaṇam kimartham .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {15/18}         <V>atragrahaṇam viṣayārtham</V> .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {16/18}         viṣayaḥ pratinirdiśyate .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {17/18}         atra etasmin ābhācchāstre ābhācchāstram asiddham yathā syāt .

(6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {18/18}         iha bhūt : abhāji, rāgaḥ, upabarhaṇam iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {1/91}          kāni punaḥ asya yogasya prayojanāni .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {2/91}          <V>prayojanam śaittvam dhitve</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {3/91}          śābhāvaḥ ettvam ca dhitve prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {4/91}          edhi śādhi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {5/91}          astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {6/91}          asiddhatvāt bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {7/91}          śābhāvaḥ tāvat na prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {8/91}          evam vakṣyāmi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {9/91}          śās hau śā hau iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {10/91}        yatvabhūtaḥ sakāraḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {11/91}        tatra sāt dhitvam dhi ca iti sakārasya lopaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {12/91}        atha , ā hau iti vakṣyāmi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {13/91}        evam api sakārasya prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {14/91}        upadhāyāḥ iti vartate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {15/91}        upadhāyāḥ ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {16/91}        atha na hau iti vakṣyāmi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {17/91}        tatra ettve pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {18/91}        ettvam api lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {19/91}        <V>hilopaḥ uttve</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {20/91}        hilopaḥ uttve prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {21/91}        kuru iti atra hilope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {22/91}        asiddhatvāt bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {23/91}        etat api na asti prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {24/91}        vakṣyati tatra sārvadhātukagrahaṇasya prayojanam sārvadhātuke bhūtapūrvamātre yathā styāt uttvam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {25/91}        <V>tāstilopeṇyaṇādeśāḥ aḍāḍvidhau</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {26/91}        talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {27/91}        akāri , aihī iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {28/91}        talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {29/91}        asiddhatvāt bhavataḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {30/91}        astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {31/91}        āsan , āyan iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {32/91}        iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ na prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {33/91}        asiddhatvāt bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {34/91}        astilopaḥ tāvat na prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {35/91}        ācāryapravṛttiḥ jñāpayati lopāt āṭ balīyān iti yat ayam śnasoḥ allopaḥ iti taparakaraṇam karoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {36/91}        iṇyaṇādeśaḥ ca api na prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {37/91}        yaṇādeśe yogavibhāgaḥ kariṣyate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {38/91}        iṇaḥ yaṇ bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {39/91}        tataḥ eḥ anekācaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {40/91}        eḥ ca anekācaḥ iṇaḥ yaṇ bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {41/91}        tataḥ asaṃyogapūrvasya yaṇ bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {42/91}        eḥ anekācaḥ iti eva .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {43/91}        sarveṣām eva parihāraḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {44/91}        upadeśaḥ iti vartate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {45/91}        tatra upadeśāvasthāyām eva aḍāṭau bhavataḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {46/91}        atha ārdhadhātuke iti vartate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {47/91}        atha luṅlaṅlṛṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {48/91}        sarvathā , aijyata , aupyata iti na sidhyati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {49/91}        vakṣyati etat ajādīnām aṭā siddham iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {50/91}        <V>anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {51/91}        anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {52/91}        āgahi jahi gataḥ , gatavān .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {53/91}        anunāsikalope kṛte jabhāve ca ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {54/91}        asiddhatvāt na bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {55/91}        anunāsikalopaḥ tāvat na prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {56/91}        allope upadeśe iti vartate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {57/91}        yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra na prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {58/91}        na eṣaḥ doṣaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {59/91}        na upadeśagrahaṇena prakṛtiḥ abhisambadhyate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {60/91}        kim tarhi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {61/91}        ārdhadhātukam abhisambadhyate : ārdhadhātukopadeśe yat akārāntam iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {62/91}        jabhāvaḥ ca na prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {63/91}        hilope yogavibhāgaḥ kariṣyate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {64/91}        ataḥ heḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {65/91}        tataḥ utaḥ ca .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {66/91}        utaḥ ca heḥ luk bhavati iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {67/91}        tataḥ pratyayāt .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {68/91}        pratyayāt iti ubhayoḥ śeṣaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {69/91}        atha kimartham anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ iti eva ucyate .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {70/91}        saṅkhyātānudeśaḥ bhūt iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {71/91}        anunāsikalopaḥ hilope prayojayati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {72/91}        maṇḍūki tābhiḥ āgahi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {73/91}        rohitaḥ ca iha a gahi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {74/91}        marudbhiḥ agne agahi .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {75/91}        <V>samprasāraṇam avarṇalope</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {76/91}        samprasāraṇam avarṇalope prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {77/91}        madhonaḥ paśya .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {78/91}        maghonā , maghone .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {79/91}        samprasāraṇe kṛte yasya iti lopaḥ prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {80/91}        asiddhatvāt na bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {81/91}        na etat asti prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {82/91}        vakṣyati etat : maghavanśabdaḥ avyutpannam prātipadikam iti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {83/91}        <V>rebhāvaḥ āllope</V> .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {84/91}        rebhāvaḥ āllope prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {85/91}        kim svit garbham prathamam dadhre āpaḥ .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {86/91}        rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {87/91}        asiddhatvāt bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {88/91}        etat api na asti prayojanam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {89/91}        chāndasaḥ rebhāvaḥ liṭ ca chandasi sārvadhātukam api bhavati .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {90/91}        tatra sārvadhātukam apit ṅit bhavati iti ṅitvam .

(6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {91/91}        śnābhyastayoḥ ātaḥ iti ākāralopaḥ bhavati .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {1/22} yadi tarhi ayam yogaḥ na ārabhyate , <V>ut tu kṛñaḥ katham oḥ vinivṛttau </V>. iha kurvaḥ kurmaḥ kuryāt iti ukāralope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</V> .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {3/22} iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {4/22} <V>abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya</V> .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {5/22} iha ca , akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na syāt .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {6/22} <V>cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ</V> .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {7/22} iha syasicsīyuṭtāsiṣu bhāvakarmaṇoḥ upadeśe ajjhanagrahadṛśām ciṇvat iṭ ca kim ca .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {8/22} ṇilopaḥ ca .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {9/22} <V>mvoḥ api ye ca tathā api anuvṛttau</V> .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {10/22}          iha api kurvaḥ kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {11/22}          <V>ciṇluki ca kṅitaḥ eva luk syāt</V> .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {12/22}          ciṇluki api prakṛtam kṅidgrahaṇam anuvartate .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {13/22}          kva prakṛtam .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {14/22}          gamahanakhanaghasām lopaḥ kṅiti anaṅi iti .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {15/22}          tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {16/22}          ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati tasmāt iti uttarasya iti .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {17/22}          <V>ut tu kṛñaḥ katham oḥ vinivṛttau .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {18/22}          ṇeḥ api ca iṭi katham vinivṛttiḥ .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {19/22}          abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {20/22}          cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {21/22}          mvoḥ api ye ca tathā api anuvṛttau .

(6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {22/22}          ciṇluki ca kṅitaḥ eva luk syāt</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {1/102}          ārabhyamāṇe api etasmin yoge <V>siddham vasusamprasāraṇam ajvidhau</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {2/102}          vasusamprasāraṇam ajvidhau siddham vaktavyam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {3/102}          kim prayojanam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {4/102}          papuṣaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {5/102}          tasthuṣaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {6/102}          ninyuṣaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {7/102}          cicyuṣaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {8/102}          luluvuṣaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {9/102}          pupuvuṣaḥ paśya iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {10/102}        vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni yathā syuḥ iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {11/102}        kim punaḥ kāraṇam na sidhyanti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {12/102}        <V>bahiraṅgalakṣaṇatvāt asiddhatvāt ca</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {13/102}        bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam asiddham ca .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {14/102}        <V>āttvam yalopāllopayoḥ paśuṣaḥ na vājān cākhāyitā cākhāyitum</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {15/102}        āttvam yalopāllopayoḥ siddham vaktavyam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {16/102}        kim prayojanam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {17/102}        paśuṣaḥ na vājān .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {18/102}        paśuṣaḥ iti ātttvasya asiddhatvāt ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {19/102}        cākhāyitā cākhāyitum iti āttvasya asiddhatvāt  yasya halaḥ iti yalopaḥ prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {20/102}        <V>samānāśrayavacanāt siddham</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {21/102}        samānāśrayam asiddham bhavati vyāśrayam ca etat .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {22/102}        iha tāvat papuṣaḥ paśya , tasthuṣaḥ paśya , ninyuṣaḥ paśya , cicyuṣaḥ paśya , luluvuṣaḥ paśya , pupuvuṣaḥ paśya iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {23/102}        vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {24/102}        paśuṣaḥ iti viṭi āttvam viḍantasya vibhaktau ākāralopaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {25/102}        cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {26/102}        kim vaktavyam etat .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {27/102}        na hi .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {28/102}        katham anucyamānam gaṃsyate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {29/102}        atragrahaṇasāmarthyāt .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {30/102}        nanu ca anyat atragrahaṇasya prayojanam uktam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {31/102}        kim uktam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {32/102}        atragrahaṇam viṣayārtham iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {33/102}        adhikārāt api etat siddham .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {34/102}        iha papuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , dvau hetū vypadiṣṭau bahiraṅgalakṣaṇatvam asiddhatvam ca iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {35/102}        tatra bhavaet asiddhatvam pratyuktam bahiraṅgalakṣaṇatvam tu na eva pratyuktam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {36/102}        na eṣaḥ doṣaḥ bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau etau arthau .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {37/102}        katham .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {38/102}        sati antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {39/102}        na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {40/102}        na anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {41/102}        tatra nimittam eva bahiraṅgam antaraṅgasya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {42/102}        <V>hrasvayalopāllopāḥ ca ayādeśe lyapi</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {43/102}        hrasvayalopāllopāḥ ca ayādeśe lyapi siddhāḥ vaktavyāḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {44/102}        praśamayya gataḥ , pratamayya gataḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {45/102}        prabebhidayya gataḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {46/102}        pracecchidayya gataḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {47/102}        prastanayya gataḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {48/102}        pragadayya gataḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {49/102}        hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {50/102}        atra api eṣaḥ parihāraḥ samānāśrayavacanāt siddham iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {51/102}        katham .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {52/102}        ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {53/102}        <V>vugyuṭau uvaṅyaṇoḥ</V> .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {54/102}        vugyuṭau uvaṅyaṇoḥ siddhau vaktavyau .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {55/102}        babhūvatuḥ , babhūvuḥ : vukaḥ asiddhatvāt uvaṅādeśaḥ prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {56/102}        upadidīye , upadidīyāte : yuṭaḥ asiddhatvāt yaṇādeśaḥ prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {57/102}        vukaḥ tāvat na vaktavyaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {58/102}        vukam na vakṣyāmi .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {59/102}        evam vakṣyāmi : bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {60/102}        atra uvaṅādeśe kṛte upadhā tasyāḥ ūttvam bhaviṣyati .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {61/102}        evam api kutaḥ nu khalu etat uvaṅādeśe kṛte upadhā tasyāḥ ūttvam bhaviṣyati na punaḥ sāmpratikī upadhā tasyāḥ syāt bhakārasya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {62/102}        na eṣaḥ doṣaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {63/102}        oḥ iti vartate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {64/102}        tena uvarṇasya bhaviṣyati .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {65/102}        bhavet siddham babhūvatuḥ , babhūvuḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {66/102}        idam tu na sidhyati : babhūva babhūvitha iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {67/102}        kim kāraṇam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {68/102}        guṇavṛddhyoḥ kṛtayoḥ uvarṇābhāvāt .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {69/102}        na atra guṇavṛddhī prāpnutaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {70/102}        kim kāraṇam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {71/102}        kṅiti ca iti pratiṣedhāt .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {72/102}        katham kittvam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {73/102}        indhibhavatibhyām ca iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {74/102}        tat vai vayam kittvam pratyācakṣmahe vukā .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {75/102}        iha tu kittvena vuk pratyākhyāyate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {76/102}        kim punaḥ atra nyāyyam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {77/102}        vugvacanam eva nyāyyam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {78/102}        sati api hi kittve syātām eva atra guṇavṛddhī .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {79/102}        kim kāraṇam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {80/102}        iglakṣaṇayoḥ guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {81/102}        evam tarhi na arthaḥ vukā na api kittvena .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {82/102}        stām atra guṇavṛddhī .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {83/102}        guṇavṛddhyoḥ kṛtayoḥ avāvoḥ ca kṛtayoḥ upadhā tasyāḥ ūttvam bhaviṣyati .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {84/102}        katham .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {85/102}        oḥ iti atra avarṇam api pratinirdiśyate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {86/102}        iha api tarhi prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {87/102}        kīlālapaḥ paśya .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {88/102}        śubhaṃyaḥ paśya iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {89/102}        lopaḥ atra bādhakaḥ bhaviṣyati .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {90/102}        iha tarhi prāpnoti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {91/102}        kīlālapau kīlālapāḥ iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {92/102}        evam tarhi vyoḥ iti vartate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {93/102}        tena uvarṇam viśeṣayiṣyāmaḥ .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {94/102}        oḥ vyoḥ iti .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {95/102}        iha idānīm oḥ iti anuvartate .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {96/102}        vyoḥ iti nivṛttam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {97/102}        yuṭaḥ ca api na vaktavyam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {98/102}        yuḍvacanasāmarthyāt na bhaviṣyati .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {99/102}        asti anyat yuḍvacane prayojanam .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {100/102}      kim .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {101/102}      dvayoḥ yakārayoḥ śravaṇam yathā syāt .

(6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {102/102}      na vyañjanaparasya anekasya ekasya yakārasya śravaṇam prati viśeṣaḥ asti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {1/76} kim punaḥ prāk bhāt asiddhatvam āhosvit saha tena .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {2/76} kutaḥ punaḥ ayam sandehaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {3/76} āṅā ayam nirdeśaḥ kriyate āṅ ca punaḥ sandeham janayati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {4/76} tat yathā : ā pāṭaliputrāt vṛṣṭaḥ devaḥ iti sandehaḥ : kim prāk pāṭaliputrāt saha tena iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {5/76} evam iha api sandehaḥ : prāk bhāt saha tena iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {6/76} kaḥ ca atra viśeṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {7/76} <V>prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam</V> .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {8/76} prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam kartavyam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {9/76} śunaḥ paśya .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {10/76}          śunā śune .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {11/76}          samprasāraṇe kṛte allopaḥ anaḥ iti prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {12/76}          yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na saṃyogāt vamantāt iti pratiṣedhaḥ bhaviṣyati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {13/76}          yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {14/76}          katham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {15/76}          na astri atra viśeṣaḥ allopena nivṛttau satyām pūrvatvena .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {16/76}          ayam asti viśeṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {17/76}          allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {18/76}          na atra udāttanivṛttisvaraḥ prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {19/76}          kim kāraṇam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {20/76}          na gośvansāvavarṇa iti pratiṣedhāt .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {21/76}          na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {22/76}          kasya tarhi .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {23/76}          tṛtīyādisvarasya .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {24/76}          yatra tarhi tṛtīyādisvaraḥ na asti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {25/76}          śunaḥ paśya iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {26/76}          evam tarhi na vayam lakṣaṇasya pratiṣedham śiṣmaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {27/76}          kim tarhi yena kena cit lakṣaṇena prāptasya vibhaktisvarasya ayam pratiṣedhaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {28/76}          yatra tarhi vibhaktisvaraḥ na asti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {29/76}          bahuśunī iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {30/76}          yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {31/76}          na evam śakyam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {32/76}          iha api prasjyeta kumārī iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {33/76}          evam tarhi ācāryapravṛttiḥ jñāpayati na udāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {34/76}          antodāttārtham yatnam karoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {35/76}          siddham hi syāt ṅīpā eva .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {36/76}          maghonaḥ paśya .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {37/76}          maghonā maghone .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {38/76}          samprasāraṇe kṛte yasya iti lopaḥ prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {39/76}          yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {40/76}          yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {41/76}          katham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {42/76}          vakṣyati etat maghavan-śabdaḥ avyutpannam prātipadikam iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {43/76}          bhūguṇaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {44/76}          bhūyān .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {45/76}          bhūbhāve kṛte oḥ guṇaḥ prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {46/76}          yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {47/76}          yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {48/76}          katham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {49/76}          dīrghoccāraṇasāmarthyāt na bhaviṣyati .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {50/76}          asti dīrghoccāraṇasya prayojanam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {51/76}          kim .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {52/76}          bhūmā iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {53/76}          nipātanāt etat siddham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {54/76}          kim nipātanam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {55/76}          bahoḥ nañvat uttarapadabhūmni iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {56/76}          atha punaḥ astu saha tena iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {57/76}          <V>ā bhāt iti cet susamprasāraṇayalopaprasthādīnām pratiṣedhaḥ</V> .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {58/76}          papuṣaḥ paśya .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {59/76}          tasthuṣaḥ , ninyuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , pupuvuṣaḥ iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {60/76}          vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni na sidhyanti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {61/76}          na eṣaḥ doṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {62/76}          uktam etat samānāśrayavacanāt siddham iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {63/76}          katham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {64/76}          vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {65/76}          yalopaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {66/76}          saurī balākā .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {67/76}          yaḥ asau aṇi akāraḥ lupyate tasya asiddhatvāt īti yalopaḥ na prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {68/76}          atra api eṣaḥ eva parihāraḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {69/76}          samānāśrayavacanāt siddham  iti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {70/76}          katham .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {71/76}          aṇi akāralopaḥ aṇantasya īti lopaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {72/76}          prasthādiṣu .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {73/76}          preyān , stheyān .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {74/76}          prasthādīnām asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {75/76}          na eṣaḥ doṣaḥ .

(6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {76/76}          yathā eva prasthādīnām asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ api na bhaviṣyati .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {1/24}    atha kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {2/24}    nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra api prasajyeta .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {3/24}    evam tarhi evam vakṣyāmi nāt nalopaḥ aniditām .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {4/24}    tataḥ halaḥ upadhāyāḥ kṅiti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {5/24}    aniditām iti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {6/24}    na evam śakyam .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {7/24}    iha na syāt : hinasti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {8/24}    tasmāt na evam śakyam .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {9/24}    na cet evam nanditā nandakaḥ iti prāpnoti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {10/24}  evam tarhi kṅiti iti vartate .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {11/24}  evam api hinasti iti atra na prāpnoti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {12/24}  na eṣā parasaptamī .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {13/24}  tarhi .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {14/24}  satsaptamī .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {15/24}  kṅiti sati .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {16/24}  evam tarhi naśabdaḥ eva atra kṅittvena viśeṣyate kṅit cet naśabdaḥ bhavati iti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {17/24}  evam api yajñānām , yatnānām iti atra na prāpnoti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {18/24}  dīrghatvam atra bādhakam bhaviṣyati .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {19/24}  idam iha sampradhāryam .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {20/24}  dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {21/24}  paratvāt nalopaḥ .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {22/24}  tasmāt saśakārasya grahaṇam kartavyam .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {23/24}  atha kriyamāṇe api saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām iti .

(6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {24/24}  lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {1/43}    <V>aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam</V> .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {2/43}    aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {3/43}    vilagitaḥ , vikapitaḥ .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {4/43}    upatapaśarīravikārayoḥ iti kimartham .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {5/43}    vilaṅgitaḥ , vikampitaḥ .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {6/43}    <V>bṛheḥ aci aniṭi</V> .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {7/43}    bṛheḥ aci aniṭi upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {8/43}    nibarhayati nibarhakaḥ .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {9/43}    aci iti kimartham .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {10/43}  nibṛṃhyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {11/43}  aniṭi iti kimartham .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {12/43}  nibṛṃhitā nibṛṃhitum .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {13/43}  tat tu upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {14/43}  na kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {15/43}  bṛhiḥ prakṛtyantaram .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {16/43}  katham jñāyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {17/43}  aci iti lopaḥ ucyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {18/43}  anajādau api dṛśyate : nibṛhyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {19/43}  aniṭi iti ucyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {20/43}  iṭau api dṛśyate : nibarhitum .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {21/43}  ajādau iti ucyate .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {22/43}  ajādau api na dṛśyate : nibṛṃhayati nibṛṃhakaḥ .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {23/43}  rañjeḥ ṇau mṛgamaraṇe upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {24/43}  rajayati mṛgān .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {25/43}  mṛgamaraṇe iti kimartham .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {26/43}  rañjayati vastrāṇi .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {27/43}  ghinuṇi ca upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {28/43}  rāgī .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {29/43}  <V>ghinuṇi nipātanāt siddham</V> .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {30/43}  kim nipātanam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {31/43}  tyajaraja iti .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {32/43}  aśakyam dhātunirdeśe nipātanam tantram āśrayitum .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {33/43}  iha hi doṣaḥ syāt : daśahanaḥ karaṇe : daṃṣṭrā .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {34/43}  na etat dhātunipātanam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {35/43}  kim tarhi .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {36/43}  pratyayāntasya etat rūpam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {37/43}  tasmin ca asya pratyaye lopaḥ bhavati .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {38/43}  daṃśasañjasvañjām śapi iti .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {39/43}  rajakarajanarajaḥsu upasaṅkhyānam kartavyam .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {40/43}  rajakaḥ , rajananam , rajaḥ iti .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {41/43}  <V>rajakarajanarajaḥsu kittvāt siddham</V> .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {42/43}  kitaḥ eva ete auṇādikāḥ .

(6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {43/43}  tat yathā rucakaḥ , bhuvanam , śiraḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {1/46}      <V>śāsaḥ ittve āśāsaḥ kvau</V> .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {2/46}      śāsaḥ ittve āśāsaḥ kvau upasaṅkhyānam kartavyam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {3/46}      āśīḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {4/46}      kim punaḥ idam niyamārtham āhosvit vidhyartham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {5/46}      katham ca niyamārtham syāt katham vidhyartham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {6/46}      yadi tāvat śāsimātrasya grahaṇam tataḥ niyamārtham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {7/46}      athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {8/46}      yadi api śāsimātrasya grahaṇam evam api vidhyartham eva .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {9/46}      katham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {10/46}    aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {11/46}    nanu ca kvip eva halādiḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {12/46}    kvipaḥ lope kṛte halādyabhāvāt na prāpnoti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {13/46}    idam iha sampradhāryam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {14/46}    kviblopaḥ kriyatām aṅhaloḥ itttvam iti kim atra kartavyam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {15/46}    paratvāt aṅhaloḥ itttvam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {16/46}    nityaḥ kviblopaḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {17/46}    kṛte api aṅhaloḥ itttve prāpnoti akṛte api .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {18/46}    nityatvāt kviblope kṛte halādyabhāvāt na prāpnoti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {19/46}    evam tarhi pratyayalakṣaṇena bhaviṣyati .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {20/46}    varṇāśraye na asti pratyayalakṣaṇam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {21/46}    yadi kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {22/46}    atha evam vakṣyāmi .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {23/46}    śāsaḥ it aṅhaloḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {24/46}    tataḥ kvau .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {25/46}    kvau ca śāsaḥ it bhavati .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {26/46}    āryaśīḥ , mitraśīḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {27/46}    tataḥ āṅaḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {28/46}    āṅpūrvāt ca kvau śāsaḥ it bhavati .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {29/46}    āśīḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {30/46}    idam idānīm kimartham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {31/46}    niyamārtham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {32/46}    āṅpūrvāt śāsaḥ kvau eva .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {33/46}    kva bhūt .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {34/46}    āśāsyate , āśāsyamānaḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {35/46}    tat tarhi vaktavyam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {36/46}    na vaktavyam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {37/46}    aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {38/46}    tat niyamārtham bhaviṣyati .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {39/46}    aṅi eva ajādau na anyasmin ajādau iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {40/46}    iha api tarhi niyamāt ittvam prāpnoti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {41/46}    āśāsyate , āśāsyamānaḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {42/46}    yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {43/46}    katham āśīḥ iti .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {44/46}    nipātanāt siddham .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {45/46}    kim nipātanam .

(6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {46/46}    kṣiyāśīḥpraiṣeṣu tiṅ ākāṅkṣam iti .

(6.4.37) P III.196.5 - 8 R IV.711 {1/6}   <V>anudāttopadeśe anunāsikalopaḥ lyapi ca</V> .

(6.4.37) P III.196.5 - 8 R IV.711 {2/6}   anudāttopadeśe anunāsikalopaḥ lyapi ca iti vaktavyam .

(6.4.37) P III.196.5 - 8 R IV.711 {3/6}   pramatya pratatya .

(6.4.37) P III.196.5 - 8 R IV.711 {4/6}   tataḥ <V> amaḥ</V> .

(6.4.37) P III.196.5 - 8 R IV.711 {5/6}   amaḥ iti vaktavyam .

(6.4.37) P III.196.5 - 8 R IV.711 {6/6}   prayatya prayamya praratya praramya praṇatya praṇamya .

(6.4.40) P III.196.10 - 12 R IV.712 {1/6}          gamādīnām iti vaktavyam .

(6.4.40) P III.196.10 - 12 R IV.712 {2/6}          iha api yathā syāt .

(6.4.40) P III.196.10 - 12 R IV.712 {3/6}          parītat sahakaṇṭhikā .

(6.4.40) P III.196.10 - 12 R IV.712 {4/6}          saṃyat , sanut iti .

(6.4.40) P III.196.10 - 12 R IV.712 {5/6}          ūṅ ca gamādīnām iti vaktavyam .

(6.4.40) P III.196.10 - 12 R IV.712 {6/6}          agregūḥ , bhrūḥ .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {1/21}      atha kim ayam samuccayaḥ , sani ca jhalādau  ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {2/21}      kim ca ataḥ .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {3/21}      yadi samuccayaḥ sani ajhalādau api prāpnoti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {4/21}      sisaniṣati jijaniṣate cikhaniṣati .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {5/21}      atha sanviśeṣaṇam jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {6/21}      yathā icchasi tathā astu .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {7/21}      astu tāvat samuccayaḥ .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {8/21}      nanu ca uktam sani ajhalādau api prāpnoti iti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {9/21}      na eṣaḥ doṣaḥ .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {10/21}    prakṛtam jhalgrahaṇam anuvartate .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {11/21}    tena sanam viśeṣayiṣyāmaḥ .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {12/21}    sani jhalādau iti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {13/21}    atha punaḥ astu sanviśeṣaṇam .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {14/21}    katham jātaḥ , jātavān iti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {15/21}    prakṛtam jhali kṅiti iti anuvartate .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {16/21}    yadi evam na arthaḥ jhalgrahaṇena .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {17/21}    yogavibhāgaḥ kariṣyate .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {18/21}    janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {19/21}    tataḥ sani .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {20/21}    sani ca janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti eva .

(6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {21/21}    tasmāt na arthaḥ jhalgrahaṇena .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {1/83} <V>sanoteḥ anunāsikalopāt āttvam vipratiṣedhena</V> .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {2/83} sanoteḥ anunāsikalopāt āttvam bhavati vipratiṣedhena .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {3/83} sanoteḥ anunāsikalopasya avakāśaḥ anye tanotyādayaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {4/83} āttvasya avakāśaḥ anye janādayaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {5/83} sanoteḥ anunāsikasya ubhayam prāpnoti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {6/83} sātaḥ sātavān iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {7/83} āttvam bhavati vipratiṣedhena .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {8/83} na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {9/83} na hi sanoteḥ anunāsikalopasya anye tanotyādayaḥ avakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {10/83}          sanoteḥ yaḥ tanotyādiṣu pāṭhaḥ saḥ anavakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {11/83}          na khalu api āttvasya anye janādayaḥ avakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {12/83}          sanoteḥ yat āttve grahaṇam tat anavakāśam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {13/83}          tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {14/83}          evam tarhi tanotyādiṣu pāṭhaḥ tāvat sāvakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {15/83}          kaḥ avakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {16/83}          anyāni tanotyādikāryāṇi .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {17/83}          tanādibhyaḥ tathāsoḥ iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {18/83}          āttve api grahaṇam sāvakāśam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {19/83}          kaḥ avakāśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {20/83}          sani ca ye vibhāṣā ca .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {21/83}          ubhayoḥ sāvakāśayoḥ yuktaḥ vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {22/83}          evam api ayuktaḥ vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {23/83}          paṭhiṣyati hi ācāryaḥ pūrvatra asiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {24/83}          ekasya nāma abhāve vipratiṣedhaḥ na syāt kim punaḥ yatra ubhayam na asti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {25/83}          na eṣaḥ doṣaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {26/83}          bhavati iha vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {27/83}          kim vaktavyam etat .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {28/83}          na hi .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {29/83}          katham anucyamām gaṃsyate .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {30/83}          ācāryapravṛttiḥ jñāpayati bhavati iha vipratiṣedhaḥ iti yat ayam ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {31/83}          katham kṛtvā jñāpakam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {32/83}          halgrahaṇasya etat prayojanam halādau īttvam yathā syāt iha bhūt , godaḥ , kambaladaḥ iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {33/83}          yadi ca atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam syāt .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {34/83}          astu atra īttvam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {35/83}          īttvasya asiddhatvāt lopaḥ bhaviṣyati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {36/83}          paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {37/83}          tataḥ halgrahaṇam karoti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {38/83}          na etat asti jñāpakam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {39/83}          vyavasthārtham etat syāt .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {40/83}          halādau īttvam yathā syāt ajādau bhūt iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {41/83}          kim ca syāt .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {42/83}          iyaṅādeśaḥ prasajyeta .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {43/83}          nanu ca asiddhatvāt eva iyaṅādeśaḥ na bhaviṣyati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {44/83}          na śakyam īttvam iyaṅādeśe asiddham vijñātum .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {45/83}          iha hi doṣaḥ syāt : dhiyau dhiyaḥ piyau piyaḥ iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {46/83}          na etat īttvam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {47/83}          kim tarhi .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {48/83}          dhyāpyoḥ samprasāraṇam etat .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {49/83}          samānāśrayam khalu api asiddham bhavati vyāśram ca etat .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {50/83}          katham .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {51/83}          kvau īttvam kvibantasya vibhaktau iyaṅādeśaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {52/83}          vyavasthārtham eva tarhi halgrahaṇam kartavyam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {53/83}          kutaḥ hi etat īttvasya asiddhatvāt lopaḥ na punaḥ lopasya asiddhatvāt īttvam iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {54/83}          tatra cakrakam avyavasthā prasajyeta .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {55/83}          na asti cakrakaprasaṅgaḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {56/83}          na hi avyavasthākāriṇa śāstreṇa bhavitavyam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {57/83}          śāstrataḥ nāma vyavasthā .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {58/83}          tatra īttvasya asiddhatvāt lopaḥ lopena vyavasthānam bhaviṣyati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {59/83}          na khalu api tasmin tat eva asiddham bhavati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {60/83}          vyavasthārtham eva  tarhi halgrahaṇam kartavyam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {61/83}          halādau īttvam yathā syāt ajādau bhūt iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {62/83}          kutaḥ hi etat īttvasya asiddhatvāt lopaḥ lopena avasthānam bhaviṣyati na punaḥ lopasya asiddhatvāt īttvam īttvena vyavasthānam syāt .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {63/83}          tat eva khalu api tasmin asiddham bhavati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {64/83}          katham .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {65/83}          paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {66/83}          ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {67/83}          evam tarhi yadi vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {68/83}          aviśeṣeṇa ayam īttvam uktvā tasya ajādau lopam apavādam vidadhīta .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {69/83}          idam asti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {70/83}          ātaḥ lopaḥ iṭi ca iti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {71/83}          tataḥ ghumāśthāgāpājahātisām .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {72/83}          lopaḥ bhavati iṭi ca ajādau kṅiti .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {73/83}          kimartham punaḥ idam .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {74/83}          īttvam vakṣyāmi tadbādhanārtham .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {75/83}          tataḥ īt .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {76/83}          īt ca bhavati ghvādīnām .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {77/83}          tataḥ eḥ liṅi .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {78/83}          anyasya saṃyogādeḥ .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {79/83}          na lyapi .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {80/83}          mayateḥ it anyatarasyām .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {81/83}          tataḥ yati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {82/83}          yati ca īt bhavati .

(6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {83/83}          saḥ ayam evam laghīyasā nyāsena siddhe sati yat halgrahaṇam karoti garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ bhavati iha vipratiṣedhaḥ iti .

(6.4.45) P III.198.14 - 18 R IV.717 {1/7}          iha anyatarasyāṅgrahaṇam śakyam akartum .

(6.4.45) P III.198.14 - 18 R IV.717 {2/7}          katham .

(6.4.45) P III.198.14 - 18 R IV.717 {3/7}          sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti .

(6.4.45) P III.198.14 - 18 R IV.717 {4/7}          aparaḥ āha : sarvaḥ eva ayam yogaḥ śakyaḥ avaktum .

(6.4.45) P III.198.14 - 18 R IV.717 {5/7}          katham .

(6.4.45) P III.198.14 - 18 R IV.717 {6/7}          iha lopaḥ api prakṛtaḥ āttvam api prakṛtam vibhāṣāgrahaṇam api prakṛtam .

(6.4.45) P III.198.14 - 18 R IV.717 {7/7}          tatra kevalam abhisambandhamātram kartavyam : sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {1/54}  kāni punaḥ ārdhadhātukādhikārasya prayojanāni .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {2/54}  <V>ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi</V> .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {3/54}  ataḥ lopaḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {4/54}  cikīrṣitā cikīrṣitum .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {5/54}  āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {6/54}  cikīrṣati .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {7/54}  na etat asti prayojanam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {8/54}  astu atra sanaḥ akāralopaḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {9/54}  śapaḥ akārasya śravaṇam bhaviṣyati .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {10/54}           śapaḥ eva tarhi bhūt .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {11/54}           etat api na asti prayojanam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {12/54}           ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {13/54}           na etat asti jñāpakam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {14/54}           kāryāṛtham etat syāt .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {15/54}           vittaḥ , mṛṣṭaḥ iti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {16/54}           yat tarhi ākārāntebhyaḥ lukam śāsti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {17/54}           idam tarhi prayojanam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {18/54}           vṛkṣasya plakṣasya .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {19/54}           ataḥ lopaḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {20/54}           prāpnoti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {21/54}           yalopaḥ api prayojanam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {22/54}           bebhiditā cecchiditā .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {23/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {24/54}           bebhidyate cecchidyate .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {25/54}           ṇilopaḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {26/54}           pācyate yājyate .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {27/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {28/54}           pācayati yājayati .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {29/54}           āllopaḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {30/54}           yayatuḥ yayuḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {31/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {32/54}           yānti vānti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {33/54}           īttvam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {34/54}           dīyate , dhīyate .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {35/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {36/54}           adātām adhātām .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {37/54}           etvam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {38/54}           sneyāt , mleyāt .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {39/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {40/54}           snāyāt .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {41/54}           ciṇvadbhāvaḥ ca sīyuṭi .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {42/54}           ciṇvadbhāve sīyuṭi kim udāharaṇam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {43/54}           kāriṣīṣṭa hāriṣīṣṭa .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {44/54}           āradhadhātuke iti kimartham .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {45/54}           kriyeta hriyeta .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {46/54}           na etat udāharaṇam .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {47/54}           yakā vyavahitatvāt na bhaviṣyati .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {48/54}           idam tarhi udāharaṇam : prasnuvīta .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {49/54}           idam ca api udāharaṇam : kriyeta hriyeta .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {50/54}           nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {51/54}           yakaḥ eva tarhi bhūt iti .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {52/54}           kim ca syāt .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {53/54}           vṛddhiḥ .

(6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {54/54}           vṛddhau ca kṛtāyām yuk prasajyeta .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {1/39}  ayam ram rephasya sthāne kasmāt na bhavati .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {2/39}  mit acaḥ antyāt paraḥ iti anena acām antyāt paraḥ kriyate .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {3/39}  rephasya tarhi śravaṇam kasmāt na bhavati .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {4/39}  ṣaṣṭhyuccāraṇasāmarthyāt .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {5/39}  bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {6/39}  <V>bhrasjādeśāt samprasāraṇam vipratiṣedhena</V> .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {7/39}  bhrasjādeśāt samprasāraṇam bhavati vipratiṣedhena .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {8/39}  bhrasjādeśasya avakāśaḥ : bharṣṭā bhraṣṭā .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {9/39}  samprasāraṇasya avakāśaḥ : bhṛjjati .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {10/39}           iha ubhayam prāpnoti : bhṛṣṭaḥ , bhṛṣṭavān .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {11/39}           samprasāraṇam bhavati vipratiṣedhena .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {12/39}           saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {13/39}           na vaktavyaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {14/39}           raseḥ ṛvacanāt siddham .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {15/39}           rasoḥ bhavati iti vakṣyāmi .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {16/39}           <V>rasoḥ ṛvacane sici vṛddheḥ bhrasjādeśaḥ</V> .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {17/39}           rasoḥ ṛvacane sici vṛddheḥ bhrasjādeśaḥ vaktavyaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {18/39}           vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {19/39}           idam na syāt : abhārkṣīt .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {20/39}           sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {21/39}           yathānyāsam eva astu .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {22/39}           nanu ca uktam bhrasjādeśāt samprasāraṇam vipratiṣedhena iti .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {23/39}           idam iha sampradhāryam .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {24/39}           bhrasjādeśaḥ kriyatām samprasāraṇam iti kim atra kartavyam .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {25/39}           paratvāt bhrasjādeśaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {26/39}           nityatvāt samprasāraṇam .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {27/39}           kṛte api bhrasjādeśe prāpnoti akṛte api .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {28/39}           bhrasjādeśaḥ api nityaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {29/39}           kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {30/39}           katham .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {31/39}           yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {32/39}           anityaḥ bhrasjādeśaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {33/39}           na hi kṛte samprasāraṇe prāpnoti .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {34/39}           kim kāraṇam .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {35/39}           na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {36/39}           atha api gṛhyante evam api anityaḥ .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {37/39}           katham .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {38/39}           upadeśaḥ iti vartate .

(6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {39/39}           tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjjyataḥ iti evamartham .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {1/40}    ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham</V> .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {2/40}    ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ bhavataḥ pūrvavipratiṣedhena .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {3/40}    ṇilopasya avakāśaḥ : kāryate hāryate .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {4/40}    iyaṅādeśasya avakāśaḥ : śriyau śriyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {5/40}    iha ubhayam prāpnoti : āṭiṭat , āśiśat .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {6/40}    nanu ca atra yaṇādeśena bhavitavyam .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {7/40}    idam tarhi : atatakṣat , ararakṣat .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {8/40}    yaṇādeśasya avakāśaḥ : ninyatuḥ , ninyuḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {9/40}    ṇilopasya saḥ eva .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {10/40}  iha ubhayam prāpnoti : āṭiṭat , āśiśat .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {11/40}  vṛddeḥ avakāśaḥ : sakhāyau sakhāyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {12/40}  ṇilopasya saḥ eva .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {13/40}  iha ubhayam prāpnoti : kārayateḥ kārakaḥ , hārayateḥ hārakaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {14/40}  guṇasya avakāśaḥ : cetā stotā .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {15/40}  ṇilopasya avakāśaḥ : āṭiṭat , āśiśat .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {16/40}  iha ubhayam prāpnoti : kāraṇā hāraṇā .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {17/40}  dīrghatvasya avakāśaḥ : cīyate , stūyate .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {18/40}  ṇilopasya avakāśaḥ : kāraṇā hāraṇā .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {19/40}  iha ubhayam prāpnoti : kāryate hāryati .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {20/40}  ṇilopaḥ bhavati vipratiṣedhena .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {21/40}  saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {22/40}  na vaktavyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {23/40}  santu atra ete vidhayaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {24/40}  eteṣu vidhiṣu kṛteṣu sthānivadbhāvāt ṇigrahaṇena grahaṇāt ṇilopaḥ bhaviṣyati .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {25/40}  na evam śakyam .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {26/40}  iyaṅādeśe hi doṣaḥ syāt .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {27/40}  antyasya lopaḥ prasajyeta .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {28/40}  allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {29/40}  vṛddheḥ avakāśaḥ : priyam ācaṣṭe prāpayati .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {30/40}  allopasya avakāśaḥ : cikīrṣitā cikīrṣitum .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {31/40}  iha ubhayam prāpnoti : cikīrṣakaḥ , jihīrṣakaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {32/40}  guṇasya allopasya ca na asti sampradhāraṇā .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {33/40}  dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {34/40}  allopasya saḥ eva .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {35/40}  iha ubhayam prāpnoti : cikīrṣyate jihīrṣyate .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {36/40}  allopaḥ bhavati vipratiṣedhena .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {37/40}  saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {38/40}  na vaktavyaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {39/40}  iṣṭavācī paraśabdaḥ .

(6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {40/40}  vipratiṣedhe param yat iṣṭam tat bhavati iti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {1/43}      kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {2/43}      kaḥ ca atra viśeṣaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {3/43}      <V>yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ</V> .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {4/43}      yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {5/43}      śucyitā śucyitum .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {6/43}      asti tarjo saṅghātagrahaṇam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {7/43}      yadi saṅghātagrahaṇam antyasya lopaḥ prāpnoti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {8/43}      siddhaḥ antyasya pūrveṇa eva .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {9/43}      tatra ārambhasāmarthyāt sarvasya bhaviṣyati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {10/43}    evam api tena atiprasaktam iti kṛtvā niyamaḥ vijñāyeta .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {11/43}    yasya halaḥ eva na anyataḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {12/43}    kva bhūt .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {13/43}    lolūyitā popūyitā .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {14/43}    kaimarthakyāt niyamaḥ bhavati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {15/43}    vidheyam na asti iti kṛtvā .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {16/43}    iha ca asti vidheyam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {17/43}    kim .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {18/43}    antyasya lopaḥ prāptaḥ saḥ sarvasya vidheyaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {19/43}    tatra apūrvaḥ vidhiḥ astu niyama astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {20/43}    evam api antyasya prāpnoti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {21/43}    kim kāraṇam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {22/43}    na hi lopaḥ sarvāpahārī .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {23/43}    nanu ca saṅghātagrahaṇasāmarthyāt sarvasya bhaviṣyati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {24/43}    <V>saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ</V> .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {25/43}    saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ bhavati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {26/43}    samidhitā samidhyitā .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {27/43}    yadā lopaḥ tadā sarvasya lopaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {28/43}    yadā alopaḥ tadā sarvasya alopaḥ prāpnoti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {29/43}    <V>ādeḥ paravacanāt siddham</V> .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {30/43}    halaḥ iti pañcamī .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {31/43}    tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {32/43}    atha punaḥ astu varṇagrahaṇam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {33/43}    nanu ca uktam yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {34/43}    na eṣaḥ doṣaḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {35/43}    aṅgāt iti hi vartate .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {36/43}    na aṅgāt iti pañcamī asti .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {37/43}    evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {38/43}    aṅgasya yaḥ yakāraḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {39/43}    kim ca aṅgasya yakāraḥ .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {40/43}    nimittam .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {41/43}    yasmin aṅgam iti etat bhavati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {42/43}    kasmin ca etat bhavati .

(6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {43/43}    pratyaye .

(6.4.51) P III.202.4 - 9 R IV.728 {1/16} atha aniṭi iti kimartham .

(6.4.51) P III.202.4 - 9 R IV.728 {2/16} kārayitā kārayitum .

(6.4.51) P III.202.4 - 9 R IV.728 {3/16} aniṭi iti śakyam avaktum .

(6.4.51) P III.202.4 - 9 R IV.728 {4/16} kasmāt na bhavati kārayitā kārayitum .

(6.4.51) P III.202.4 - 9 R IV.728 {5/16} niṣṭhāyām seṭi iti etat niyamārtham bhaviṣyati .

(6.4.51) P III.202.4 - 9 R IV.728 {6/16} niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra .

(6.4.51) P III.202.4 - 9 R IV.728 {7/16} kva bhūt .

(6.4.51) P III.202.4 - 9 R IV.728 {8/16} kārayitā kārayitum .

(6.4.51) P III.202.4 - 9 R IV.728 {9/16} atha upariṣṭāt yogavibhāgaḥ kariṣyate .

(6.4.51) P III.202.4 - 9 R IV.728 {10/16}          idam asti .

(6.4.51) P III.202.4 - 9 R IV.728 {11/16}          niṣṭhāyām seṭi .

(6.4.51) P III.202.4 - 9 R IV.728 {12/16}          janita mantra .

(6.4.51) P III.202.4 - 9 R IV.728 {13/16}          śamitā yajñe .

(6.4.51) P III.202.4 - 9 R IV.728 {14/16}          tataḥ ay .

(6.4.51) P III.202.4 - 9 R IV.728 {15/16}          ayādeśaḥ bhavati ṇeḥ seṭi .

(6.4.51) P III.202.4 - 9 R IV.728 {16/16}          tata āmantālvāyetnviṣṇuṣu ay bhavati iti eva .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {1/41}  atha seḍgrahaṇam kimartham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {2/41}  niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {3/41}  niṣṭhāyām seḍgrahaṇam kriyate aniṭi pratiṣedhaḥ yathā syāt iti .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {4/41}  sañjñapitaḥ paśuḥ iti .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {5/41}  <V>niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet tat siddham aniḍabhāvāt</V> .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {6/41}  niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet antareṇa api seḍgrahaṇam tat siddham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {7/41}  katham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {8/41}  aniḍabhāvāt .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {9/41}  nanu ca yasya vibhāṣā iti jñapeḥ iṭpratiṣedhaḥ .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {10/41}           <V>ekācaḥ hi pratiṣedhaḥ</V> .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {11/41}           ekācaḥ hi saḥ pratiṣedhaḥ jñapiḥ ca anekāc .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {12/41}           <V>iḍbhāvārtham tu tannimittatvāt lopasya</V> .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {13/41}           iḍbhāvārtham tarhi seḍgrahaṇam kriyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {14/41}           katham punaḥ seṭi iti anena iṭ śakyaḥ bhāvayitum .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {15/41}           tannimittatvāt lopasya .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {16/41}           na atra akṛte iṭi ṇilopena bhavitavyam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {17/41}           kim kāraṇam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {18/41}           seṭi iti ucyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {19/41}           <V>avacane hi ṇilope iṭpratiṣedhaprasaṅgaḥ</V> .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {20/41}           akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ iti iṭpratiṣedhaḥ prasajyeta .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {21/41}           kāritam , hāritam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {22/41}           evam tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {23/41}           katham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {24/41}           saptame yogavibhāgaḥ kariṣyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {25/41}           idam asti .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {26/41}           niṣṭhāyām na iṭ bhavati .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {27/41}           tataḥ ṇeḥ .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {28/41}           ṇyantasya niṣṭhāyām na iṭ bhavati .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {29/41}           kāritam , hāritam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {30/41}           tataḥ vṛttam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {31/41}           vṛttam iti ca nipātyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {32/41}           kim nipātyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {33/41}           ṇeḥ niṣṭhāyām lopaḥ nipātyate .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {34/41}           kim prayojanam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {35/41}           niyamārtham .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {36/41}           atra eva ṇeḥ niṣṭhāyām lopaḥ bhavati na anyatra .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {37/41}           kva bhūt .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {38/41}           kāritam , hāritam .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {39/41}           iha api tarhi prāpnoti : vartitam annam , vartitā bhikṣā iti .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {40/41}           tataḥ adhyayane .

(6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {41/41}           adhyayane cet vṛtiḥ vartate iti .

(6.4.52.2) P III.203.7 - 12 R IV.731 {1/15}       <V>vṛdhiramiśṛdhīnām upasaṅkhyānam sārvadhātukatvāt</V> .

(6.4.52.2) P III.203.7 - 12 R IV.731 {2/15}       vṛdhiramiśṛdhīnām upasaṅkhyānam kartavyam .

(6.4.52.2) P III.203.7 - 12 R IV.731 {3/15}       kim kāraṇam .

(6.4.52.2) P III.203.7 - 12 R IV.731 {4/15}       sārvadhātukatvāt .

(6.4.52.2) P III.203.7 - 12 R IV.731 {5/15}       vardhantu tvā suṣṭutayaḥ giraḥ me .

(6.4.52.2) P III.203.7 - 12 R IV.731 {6/15}       vardhayantu iti evam prāpte .

(6.4.52.2) P III.203.7 - 12 R IV.731 {7/15}       bṛhaspatiḥ tvā sumne ramṇātu .

(6.4.52.2) P III.203.7 - 12 R IV.731 {8/15}       ramayatu iti evam prāpte .

(6.4.52.2) P III.203.7 - 12 R IV.731 {9/15}       agne śardha mahate saubhagāya .

(6.4.52.2) P III.203.7 - 12 R IV.731 {10/15}     śardhaya iti evam prāpte .

(6.4.52.2) P III.203.7 - 12 R IV.731 {11/15}     tat tarhi vaktavyam .

(6.4.52.2) P III.203.7 - 12 R IV.731 {12/15}     na vaktavyam .

(6.4.52.2) P III.203.7 - 12 R IV.731 {13/15}     vṛdhiramiśṛdhīnām ārdhadhātukatvāt siddham .

(6.4.52.2) P III.203.7 - 12 R IV.731 {14/15}     katham ārdhadhātukatvam .

(6.4.52.2) P III.203.7 - 12 R IV.731 {15/15}     anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {1/11}          kim punaḥ ayam ktnuḥ āhosvit itnuḥ .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {2/11}          kaḥ ca atra viśeṣaḥ .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {3/11}          <V>ktnau iṭi ṇeḥ guṇavacanam</V> .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {4/11}          ktnau iṭi ṇeḥ guṇaḥ vaktavtyaḥ .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {5/11}          gadayitnuḥ , stanayitnuḥ .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {6/11}          astu tarhi itnuḥ .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {7/11}          <V>itnau pratyayāntarakaraṇam</V> .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {8/11}          yadi tarhi itnuḥ pratyayāntaram kartavyam .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {9/11}          ayādeśe ca upasaṅkhyānam .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {10/11}       ayādeśe ca upasaṅkhyānam kartavyam .

(6.4.55) P III.203.14 - 20 R IV.731 - 732 {11/11}       ubhayam kriyate nyāse eva .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {1/22}   <V>lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam</V> .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {2/22}   lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam kartavyam .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {3/22}   praśamayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {4/22}   pratamayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {5/22}   <V>allope ca gurupūrvāt pratiṣedhaḥ</V> .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {6/22}   allope ca gurupūrvāt pratiṣedhaḥ vaktavyaḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {7/22}   pracikīrṣya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {8/22}   <V>lyapi laghupūrvāt iti vacanāt siddham</V> .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {9/22}   lyapi laghupūrvāt iti vaktavyam .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {10/22} evam api hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {11/22} praśamayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {12/22} pratamayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {13/22} prabebhidayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {14/22} pracecchidayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {15/22} pragadayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {16/22} prastanayya gataḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {17/22} <V>hrasvādiṣu ca uktam</V> .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {18/22} kim uktam .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {19/22} samānāśrayatvāt siddham iti .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {20/22} katham .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {21/22} ṇau ete vidhayaḥ .

(6.4.56) P III.203.22 - 204.9 R IV. 732 - 733 {22/22} ṇeḥ lyapi ayādeśaḥ .

(6.4.57) P III.204.11 - 15 R IV. 734 {1/8}         iṅādeśasya pratiṣedhaḥ vaktavyaḥ .

(6.4.57) P III.204.11 - 15 R IV. 734 {2/8}         adhyāpya gataḥ .

(6.4.57) P III.204.11 - 15 R IV. 734 {3/8}         <V>āpaḥ sānubandhakanirdeśāt iṅi siddham</V> .

(6.4.57) P III.204.11 - 15 R IV. 734 {4/8}         āpaḥ sānubandhakanirdeśaḥ kariṣyate .

(6.4.57) P III.204.11 - 15 R IV. 734 {5/8}         tena iṅādeśasya na bhaviṣyati .

(6.4.57) P III.204.11 - 15 R IV. 734 {6/8}         saḥ tarhi sānubandhakanirdeśaḥ kartavyaḥ .

(6.4.57) P III.204.11 - 15 R IV. 734 {7/8}         na kartavyaḥ .

(6.4.57) P III.204.11 - 15 R IV. 734 {8/8}         lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {1/17}        bhāvakarmaṇoḥ iti katham idam vijñāyate .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {2/17}        bhāvakarmaṇoḥ ye syādayaḥ iti , āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {3/17}        kim ca ataḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {4/17}        yadi vijñāyate bhāvakarmaṇoḥ ye syādayaḥ iti sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {5/17}        atha vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {6/17}        yathā icchasi tathā astu .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {7/17}        astu tāvat bhāvakarmaṇoḥ ye syādayaḥ iti .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {8/17}        syasictāsayaḥ ca viśeṣitāḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {9/17}        nanu ca uktam sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ iti .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {10/17}     syasictāsayaḥ ca viśeṣitāḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {11/17}     katham .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {12/17}     bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ api anuvartiṣyante .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {13/17}     atha punaḥ astu bhāvakarmavācini parataḥ ye syādayaḥ iti .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {14/17}     nanu ca uktam syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ iti .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {15/17}     sīyuṭ ca viśeṣitaḥ .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {16/17}     katham .

(6.4.62.1) P III.205.3 - 12 R IV. 734 - 736 {17/17}     bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva bhāvakarmavācini sīyuṭi kāryam vijñāsyate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {1/40}            atha iṭ ca iti ucyate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {2/40}            kasya ayam iṭ bhavati .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {3/40}            aṅgasya iti vartate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {4/40}            yadi evam āditaḥ iṭ prāpnoti aḍāḍvat .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {5/40}            tat yathā aḍāṭau ṭittvāt āditaḥ bhavataḥ tadvat .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {6/40}            evam tarhi syādīnām eva bhaviṣyanti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {7/40}            evam api ṣaṣṭhyabhāvāt na prāpnoti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {8/40}            nanu ca bhāvakarmaṇoḥ iti eṣā ṣaṣṭhī .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {9/40}            na eṣā ṣaṣṭhī .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {10/40}         kim tarhi arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi ca iti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {11/40}         evam tarhi bhāvakarmaṇoḥ iti eṣā saptamī syādiṣu iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {12/40}         evam api na sidhyati .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {13/40}         kim kāraṇam .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {14/40}         na hi arthena paurvāparyam asti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {15/40}         arthe asambhavāt tadvācini śabde kāryam vijñāsyate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {16/40}         evam api sīyuṭaḥ na prāpnoti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {17/40}         evam tarhi saptame yogavibhāgaḥ kariṣyate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {18/40}         ārdhadhātukasya iṭ .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {19/40}         yāvān iṭ nāma saḥ sarvaḥ ārdhadhātukasya iṭ bhavati .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {20/40}         tataḥ valādeḥ .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {21/40}         valādeḥ ārdhadhātukasya iṭ bhavati iti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {22/40}         yadi evam syasicsīyuṭtāsiṣu iṭ bhavati ciṇvadbhāvaḥ aviśeṣitaḥ bhavati .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {23/40}         tatra kaḥ doṣaḥ .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {24/40}         syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām ciṇvat iti kva cit eva ciṇvadbhāvaḥ syāt .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {25/40}         evam tarhi syādīn apekṣiṣyāmahe .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {26/40}         syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām ciṇvat syādiṣu iti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {27/40}         atha ke punaḥ imam iṭam prayojayanti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {28/40}         ye anudāttāḥ .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {29/40}         atha ye udāttāḥ teṣām katham .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {30/40}         siddham tena eva paratvāt .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {31/40}         udāttebhyaḥ api anena eva iṭ eṣitavyaḥ .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {32/40}         kim prayojanam .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {33/40}         kārayateḥ kāriṣyate , hārayateḥ hāriṣyate .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {34/40}         iṭaḥ asiddhatvāt aniṭi iti ṇilopaḥ yathā syāt .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {35/40}         katham punaḥ icchatā api bhavatā udāttebhyaḥ anena eva iṭ labhyaḥ na punaḥ anena astu tena iti tena eva syāt vipratiṣedhena .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {36/40}         nanu ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api  prāpnoti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {37/40}         na tu asmin kṛte api saḥ prāpnoti .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {38/40}         kim kāraṇam .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {39/40}         avalāditvāt .

(6.4.62.2) P III.205.13 - 206.7 R IV. 736 - 738 {40/40}         tasmāt anena eva bhaviṣyati iṭ .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {1/16}      kāni punaḥ asya yogasya prayojanāni .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {2/16}      <V>vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ ca uktaḥ yaḥ mitām ciṇi iti</V> .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {3/16}      vṛddhiḥ prayojanam .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {4/16}      ceṣyate cāyiṣyate .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {5/16}      yuk ca prayojanam .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {6/16}      glāsyate , glāyiṣyate .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {7/16}      hanteḥ ca ghatvam prayojanam .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {8/16}      haniṣyate ghāniṣyate .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {9/16}      dīrghaḥ ca uktaḥ yaḥ mitām ciṇi iti saḥ ca prayojanam .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {10/16}    śamiṣyate śāmiṣyate tamiṣyate tāmiṣyate .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {11/16}    <V>iṭ ca asiddhaḥ tena me lupyate ṇiḥ nityaḥ ca ayam valnimittaḥ vighātī</V> .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {12/16}    iṭaḥ asiddhatvāt ṇeḥ aniṭi iti ṇilopaḥ yathā syāt .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {13/16}    katham punaḥ ayam nityaḥ .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {14/16}    kṛtākṛtaprasaṅgitvāt .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {15/16}    kṛte api tasmin iṭi sāptamike ārdhadhātukasya iṭ valādeḥ iti punaḥ ayam bhavati .

(6.4.62.3) P III.206.8 - 17 R IV. 739 {16/16}    asmin tu vihite valāditvasya nimittasya vihatatvāt sāptamikaḥ na bhavati

(6.4.62.4) P III.206.18 - 22 R IV. 740 {1/6}      atha upadeśagrahaṇam kimartham .

(6.4.62.4) P III.206.18 - 22 R IV. 740 {2/6}      <V>ciṇvadbhāve upadeśavacanam ṛkāraguṇabalīyastvāt</V> .

(6.4.62.4) P III.206.18 - 22 R IV. 740 {3/6}      ciṇvadbhāve upadeśavacanam kriyate ṛkāraguṇasya balīyastvāt .

(6.4.62.4) P III.206.18 - 22 R IV. 740 {4/6}      kāriṣyate .

(6.4.62.4) P III.206.18 - 22 R IV. 740 {5/6}      paratvāt guṇe kṛte raparatve ca anajantatvāt ciṇvadbhāvaḥ na prāpnoti .

(6.4.62.4) P III.206.18 - 22 R IV. 740 {6/6}      upadeśagrahaṇāt bhaviṣyati .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {1/14}            <V>vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ vipratiṣedhena</V> .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {2/14}            vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ bhavati vipratiṣedhena .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {3/14}            vadhibhāvasya avakāśaḥ : vadhyāt , vadhyāstām , vadhyāsuḥ .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {4/14}            ciṇvadbhāvasya avakāśaḥ : ghāniṣyate , aghāniṣyata .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {5/14}            iha ubhayam prāpnoti : ghāniṣīṣṭa ghāniṣīyāstām ghāniṣīran .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {6/14}            ciṇvadbhāvaḥ bhavati vipratiṣedhena .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {7/14}            atha idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {8/14}            sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {9/14}            haniṇiṅādeśapratiṣedhaḥ ca .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {10/14}         haniṇiṅādeśānām ca pratiṣedhaḥ vaktavyaḥ .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {11/14}         haniṣyate , ghāniṣyate , eṣyate , āyiṣyate , adhyeṣyate , adhyāyiṣyate .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {12/14}         luṅi iti haniṇiṅādeśāḥ prāpnuvanti .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {13/14}         <V>aṅgasya iti tu prakaraṇāt aṅgaśāstrātideśāt siddham</V> .

(6.4.62.5) P III.206.23 - 207.7 R IV. 740 - 741 {14/14}         āṅgam yat kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ .bhavanti iti .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {1/26}            atha iḍgrahaṇam kimartham .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {2/26}            <V>iḍgrahaṇam akṅidartham</V> .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {3/26}            iḍgrahaṇam kriyate akṅiti lopaḥ yathā syāt : papitha tasthitha iti .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {4/26}            <V>sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam</V> .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {5/26}            sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam kartavyam .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {6/26}            iṣam ūrjam aham itaḥ ādi .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {7/26}            nanu ca kṅiti iti vartamāne yathā eva iḍgrahaṇam akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam sārvadhātukārtham bhaviṣyati .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {8/26}            na sidhyati .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {9/26}            kim kāraṇam .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {10/26}          na hi kṅitā ac viśeṣyate : aci bhavati .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {11/26}          katarasmin .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {12/26}          kṅiti iti .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {13/26}          kim tarhi acā kṅit viśeṣyate : kṅiti bhavati .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {14/26}          katarasmin .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {15/26}          aci iti .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {16/26}          kim punaḥ kāraṇam acā kṅit viśeṣyate .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {17/26}          yathā iṭ api ajgrahaṇena viśeṣyate .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {18/26}          asti ca idānīm kva cit iṭ anajādiḥ yadarthaḥ vidhiḥ syāt .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {19/26}          asti iti āha : dāsīya dhāsīya .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {20/26}          tat tarhi upasaṅkhyānam kartavyam .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {21/26}          na kartavyam .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {22/26}          ārdhadhātukagrahaṇāt siddham .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {23/26}          katham .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {24/26}          ārdhadhātukatvam .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {25/26}          ubhayathā chandasi iti vacanāt .

(6.4.64) P III.207.9 - 21 R IV.741 - 743 {26/26}          anye api dhātupratyayāḥ ubhayathā chandasi dṛśyante .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {1/15}    <V>īttve vakārapratiṣedhaḥ ghṛtam ghṛtapāvānaḥ iti darśanāt</V> .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {2/15}    īttve vakāre pratiṣedhaḥ vaktavyaḥ .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {3/15}    kim prayojanam .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {4/15}    ghṛtam ghṛtapāvānaḥ iti darśanāt .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {5/15}    iha bhūt : ghṛtam ghṛtapāvānaḥ pibata .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {6/15}    vasām vasapāvānaḥ pibata iti .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {7/15}    yadi tarhi vakāre pratiṣedhaḥ ucyate katham dīvarī pīvarī iti .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {8/15}    dhīvarī pīvarī iti ca uktam .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {9/15}    kim uktam .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {10/15}  na etat īttvam .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {11/15}  kim tarhi .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {12/15}  dhyāpyoḥ etat samprasāraṇam iti .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {13/15}  saḥ tarhi pratiṣedhaḥ vaktayaḥ .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {14/15}  na vaktavyaḥ .

(6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {15/15}  vanip eṣaḥ bhaviṣyati na kvanip iti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {1/66}    kasya ayam pratiṣedhaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {2/66}    āṭaḥ prāpnoti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {3/66}    aṭaḥ api iṣyate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {4/66}    tat tarhi aṭaḥ grahaṇam kartavyam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {5/66}    na kartavyam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {6/66}    prakṛtam anuvartate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {7/66}    kva prakṛtam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {8/66}    luṅlaṅlṅkṣu aṭ udāttaḥ iti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {9/66}    yadi tat anuvartate āṭ ajādīnām aṭ ca iti aṭ api prāpnoti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {10/66}  astu .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {11/66}  aṭi kṛte punaḥ āṭi bhaviṣyati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {12/66}  iha api tarhi aṭi kṛte punaḥ āṭ prāpnoti : akārṣīt , ahārṣīt .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {13/66}  aḍvacanāt na bhaviṣyati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {14/66}  iha api tarhi aḍvacanāt na syāt : aihiṣṭa , aikṣiṣta .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {15/66}  āḍvacanāt bhaviṣyati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {16/66}  iha api tarhi āḍvacanāt prāpnoti : akārṣīt , ahārṣīt .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {17/66}  akṛte aṭi yaḥ ajādiḥ iti evam etat vijñāsyate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {18/66}  kim vaktavyam etat .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {19/66}  na hi .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {20/66}  katham anucyamānam gaṃsyate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {21/66}  ajvacanasāmarthyāt .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {22/66}  yadi kṛte aṭi yaḥ ajādiḥ tatra syāt ajgrahaṇam anarthakam syāt .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {23/66}  atha upadeśe iti vartate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {24/66}  atha ārdhadhātuke iti vartate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {25/66}  atha luṅlaṅlṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu yaḥ ajādiḥ iti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {26/66}  sarvathā , aijyata , aupyata iti etat na sidhyati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {27/66}  evam tarhi <V>ajādīnām aṭā siddham</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {28/66}  ajādīnām aṭā eva siddham .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {29/66}  na arthaḥ āṭā .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {30/66}  evam tarhi vṛddhyartham āṭ vaktavyaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {31/66}  <V>vṛddhyartham iti cet aṭaḥ</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {32/66}  aṭaḥ vṛddhim vakṣyāmi .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {33/66}  yadi tarhi aṭaḥ vṛddhiḥ ucyate <V>asvavaḥ hasati iti atra </V>. vṛddhiḥ prapnoti roḥ utve kṛte .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {34/66}  <V>dhātau vṛddhim aṭaḥ smaret </V>. dhātau aṭaḥ vṛddhim vakṣyāmi .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {35/66}  tat tarhi dhātugrahaṇam kartavyam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {36/66}  na kartavyam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {37/66}  yogavibhāgaḥ kariṣyate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {38/66}  aṭaḥ aci vṛddhiḥ bhavati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {39/66}  tataḥ upasargāt ṛti vṛddhiḥ bhavati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {40/66}  tataḥ dhātau .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {41/66}  dhātau iti ubhayoḥ śeṣaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {42/66}  iha tarhi : āṭīt , āśīt iti ataḥ guṇe iti pararūpatvam prāpnoti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {43/66}  <V>pararūpam guṇe na aṭaḥ</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {44/66}  pararūpam guṇe aṭaḥ na iti vakṣyāmi .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {45/66}  <V>omāṅoḥ usi tat samam</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {46/66}  yadi api etat ucyate atha etarhi usi omāṅkṣu āṭaḥ pararūpapratiṣedhaḥ coditaḥ sa na vaktavyaḥ bhavati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {47/66}  chandortham tarhi āṭ vaktavyaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {48/66}  araik u kṛṣṇāḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {49/66}  tritaḥ enam āyunak .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {50/66}  surucaḥ ven āvaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {51/66}  <V>chandortham bahulam dīrgham</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {52/66}  bahulam chandasi dīrghatvam dṛśyate .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {53/66}  tat yathā : pūruṣaḥ , nārakaḥ iti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {54/66}  evam tarhi āyan , āsan .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {55/66}  iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt vṛddhiḥ na prāpnoti .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {56/66}  <V>iṇastyoḥ antaraṅgataḥ</V> .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {57/66}  antaraṅgatvāt vṛddhiḥ bhaviṣyati .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {58/66}  tasmāt na arthaḥ āḍgrahaṇena .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {59/66}  <V>ajādīnām aṭā siddham .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {60/66}  vṛddhyartham iti cet aṭaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {61/66}  asvavaḥ hasati iti atra .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {62/66}  dhātau vṛddhim aṭaḥ smaret .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {63/66}  pararūpam guṇe na aṭaḥ .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {64/66}  omāṅoḥ usi tat samam .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {65/66}  chandortham bahulam dīrgham .

(6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {66/66}  iṇastyoḥ antaraṅgataḥ</V> .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {1/10}          <V>iyaṅādiprakaraṇe tanvādīnām chandasi bahulam</V> .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {2/10}          iyaṅādiprakaraṇe tanvādīnām chandasi bahulam upasaṅkhyānam kartavyam .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {3/10}          tanvam puṣema .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {4/10}          tanuvam puṣema .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {5/10}          viṣvam paśya .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {6/10}          viṣuvam paśya .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {7/10}          svargam lokam .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {8/10}          suvargam lokam .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {9/10}          tryambakam yajāmahe .

(6.4.77) P III.209.19 - 22 R IV.748 - 749 {10/10}       triyambakam yajāmahe .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {1/26}  atha iha kasmāt na bhavati : brāhmaṇasya niyau , brāhmaṇasya niyaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {2/26}  aṅgādhikārāt .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {3/26}  aṅgasya iti anuvartate .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {4/26}  evam api paramaniyau paramaniyaḥ iti atra prāpnoti .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {5/26}  gatikārakapūrvasya iṣyate .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {6/26}  <V>yaṇādeśaḥ svarapadapūrvopadhasya ca</V> .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {7/26}  yaṇādeśaḥ svarapūrvopadhasya padapūrvopadhasya ca iti vaktavyam .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {8/26}  svarapūrvopadhasya : ninyatuḥ , ninyuḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {9/26}  padapūrvopadhasya : unnyau , unnyaḥ , uddhyau , uddhyaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {10/26}           ubhayakṛtam: grāmaṇyau , grāmaṇyaḥ , senānyau , senānyaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {11/26}           <V>asaṃyogapūrve hi aniṣṭaprasaṅgaḥ</V> .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {12/26}           asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {13/26}           uddhyau , uddhyaḥ , unnyau , unnyaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {14/26}           asaṃyogapūrvasya iti pratiṣedhaḥ prasajyeta .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {15/26}           tat tarhi vaktavyam .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {16/26}           na vaktavyam .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {17/26}           dhātoḥ iti vartate .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {18/26}           tatra dhātunā saṃyogam viśeṣayiṣyāmaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {19/26}           dhātoḥ yaḥ saṃyogaḥ tatpūrvasya na iti .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {20/26}           upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {21/26}           dhātoḥ iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {22/26}           asti anyat dhātoḥ iti anuvartanasya prayojanam .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {23/26}           kim .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {24/26}           ivarṇam viśeṣayiṣyāmaḥ .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {25/26}           na etat asti prayojanam .

(6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {26/26}           yat hi adhātoḥ ivarṇam bhavitavyam eva tasya yaṇādeśena ikaḥ yaṇ aci iti eva .

(6.4.84) P III.210.17 - 20 R IV.751 {1/4}          <V>varṣābhūpunarbhvaḥ ca</V> .

(6.4.84) P III.210.17 - 20 R IV.751 {2/4}          varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ .

(6.4.84) P III.210.17 - 20 R IV.751 {3/4}          atyalpam idam ucyate .

(6.4.84) P III.210.17 - 20 R IV.751 {4/4}          varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {1/33}          huśnugrahaṇam anarthakam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {2/33}          kim kāraṇam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {3/33}          anyasya abhāvāt .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {4/33}          na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {5/33}          nanu ca ayam asti : yāti , vāti iti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {6/33}          kṅiti anuvartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {7/33}          iha tarhi : yātaḥ , vātaḥ iti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {8/33}          aci iti vartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {9/33}          iha tarhi : yānti , vānti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {10/33}       yvoḥ iti vartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {11/33}       evam api dhiyanti , piyanti iti atra prāpnoti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {12/33}       oḥ iti vartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {13/33}       evam api suvanti , ruvanti iti atra prāpnoti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {14/33}       anekācaḥ iti vartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {15/33}       evam api asuvan , aruvan iti atra prāpnoti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {16/33}       etat api aṭaḥ asiddhatvāt ekāc bhavati .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {17/33}       evam api prorṇuvanti iti atra prāpnoti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {18/33}       asaṃyogapūrvasya iti vartate .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {19/33}       yaṅlugartham tarhi huśnugrahaṇam kartavyam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {20/33}       yaṅlugantam anekāc asaṃyogapūrvam uvarṇāntam asti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {21/33}       tadartham idam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {22/33}       nadam yoyuvatīnām .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {23/33}       vṛṣabham roruvatīnām .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {24/33}       <V>yaṅlugartham iti cet ārdhadhātukatvāt siddham</V> .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {25/33}       yaṅlugartham iti cet tat na .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {26/33}       kim kāraṇam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {27/33}       ārdhadhātukatvāt siddham .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {28/33}       katham ārdhadhātukatvam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {29/33}       ubhayathā chandasi iti vacanāt .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {30/33}       anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {31/33}       evam tarhi siddhe sati yat huśnugrahaṇam karoti tat jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {32/33}       kim etasya jñāpane prayojanam .

(6.4.87) P III.22 - 211.14 R IV.751 - 752 {33/33}       bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {1/28}    atha kimartham guheḥ vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti eva ucyeta .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {2/28}    <V>gohigrahaṇam viṣayārtham</V> .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {3/28}    gohigrahaṇam kriyate viṣayārtham .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {4/28}    viṣayaḥ pratinirdiśyate .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {5/28}    yatra asya etat rūpam tatra yathā syāt .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {6/28}    iha bhūt : nijuguhatuḥ , nijuguhuḥ iti .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {7/28}    <V>ayādeśapratiṣedhārtham ca</V> .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {8/28}    ayādeśapratiṣedhārtham ca vikṛtagrahaṇam kriyate .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {9/28}    <V>hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt</V> .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {10/28}  hrasvādeśe hi sati ayādeśaḥ prasajyeta .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {11/28}  pragūhya gataḥ .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {12/28}  kim kāraṇam .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {13/28}  ūttvasya asiddhatvāt .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {14/28}  asiddham ūttvam .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {15/28}  tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {16/28}  viṣayārthena tāvat na arthaḥ gohigrahaṇena .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {17/28}  praśliṣṭanirdeśāt siddham .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {18/28}  praśliṣṭanirdeśaḥ ayam .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {19/28}  u-ūt : ūt iti .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {20/28}  tatra hrasvasya avakāśaḥ : nijuguhatuḥ , nijuguhuḥ .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {21/28}  guṇasya avakāśaḥ : nigoḍhā , nogoḍhum .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {22/28}  iha ubhayam prāpnoti : nigūhayati , nigūhakaḥ .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {23/28}  paratvāt guṇe kṛte āntaryataḥ dīrghasya dīrghaḥ bhaviṣyati .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {24/28}  ayādeśapratiṣedhārthena api na arthaḥ .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {25/28}  samānāśrayavacanāt siddham .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {26/28}  samānāśrayam asiddham bhavati vyāśrayam ca etat .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {27/28}  katham .

(6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {28/28}  ṇau ūttvam ṇeḥ lyapi ayādeśaḥ .

(6.4.90) P III.212.10 - 15 R IV.754 {1/11}        atha kimartham duṣeḥ vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti eva ucyeta .

(6.4.90) P III.212.10 - 15 R IV.754 {2/11}        <V>doṣigrahaṇam ca</V> .

(6.4.90) P III.212.10 - 15 R IV.754 {3/11}        kim .

(6.4.90) P III.212.10 - 15 R IV.754 {4/11}        ayādeśapratiṣedhārtham hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt .

(6.4.90) P III.212.10 - 15 R IV.754 {5/11}        hrasvādeśe hi sati ayādeśaḥ prasajyeta .

(6.4.90) P III.212.10 - 15 R IV.754 {6/11}        pradūṣya gataḥ .

(6.4.90) P III.212.10 - 15 R IV.754 {7/11}        kim kāraṇam .

(6.4.90) P III.212.10 - 15 R IV.754 {8/11}        ūttvasya asiddhatvāt .

(6.4.90) P III.212.10 - 15 R IV.754 {9/11}        asiddham ūttvam .

(6.4.90) P III.212.10 - 15 R IV.754 {10/11}      tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta .

(6.4.90) P III.212.10 - 15 R IV.754 {11/11}      atra api samānāśrayavacanāt siddham iti eva .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {1/16}    ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {2/16}    śamayantam prayojitavān , aśami , aśāmi , śamam śamam , śāmam śāmam .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {3/16}    śaṃśamayateḥ : aśaṃśami , aśaṃśāmi , śaṃśamam śaṃśamam , śaṃśāmam śaṃśāmam .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {4/16}    kim punaḥ kāraṇam na sidhyati .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {5/16}    ciṇṇamulpare ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {6/16}    yaḥ ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {7/16}    lope kṛte ciṇṇamulparaḥ bhavati .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {8/16}    sthānivadbhāvāt na ciṇṇamulparaḥ .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {9/16}    nanu ca pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {10/16}  evam api asiddhatvāt na prāpnoti .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {11/16}  evam tarhi <V>ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca antaraṅgalakṣaṇatvāt siddham</V> .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {12/16}  kim idam antaraṅgalakṣaṇatvāt iti .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {13/16}  yāvat brūyāt samānāśrayavacanāt siddham iti eva vyāśrayam ca etat .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {14/16}  katham .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {15/16}  ṇeḥ ṇau lopaḥ ṇau ciṇṇamulpare mitām aṅgānām dīrghatvam ucyate .

(6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {16/16}  tasmāt na arthaḥ upasaṅkhyānena iti .

(6.4.96) P III.213.6 - 9 R IV.756 {1/8}   adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ iti .

(6.4.96) P III.213.6 - 9 R IV.756 {2/8}   tat tarhi vaktavyam .

(6.4.96) P III.213.6 - 9 R IV.756 {3/8}   na vaktavyam .

(6.4.96) P III.213.6 - 9 R IV.756 {4/8}   yatra triprabhṛtayaḥ santi dvau api tatra staḥ .

(6.4.96) P III.213.6 - 9 R IV.756 {5/8}   tatra advyupasargasya iti eva siddham .

(6.4.96) P III.213.6 - 9 R IV.756 {6/8}   na vai eṣaḥ loke sampratyayaḥ .

(6.4.96) P III.213.6 - 9 R IV.756 {7/8}   na hi dviputraḥ ānīyatām iti ukte triputraḥ ānīyate .

(6.4.96) P III.213.6 - 9 R IV.756 {8/8}   tasmāt adviprabhṛtyupasargasya iti vaktavyam .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {1/7}          <V>halgrahaṇam anarthakam anyatra api darśanāt</V> .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {2/7}          halgrahaṇam anarthakam .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {3/7}          kim kāraṇam .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {4/7}          anyatra api darśanāt .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {5/7}          anyatra api lopaḥ dṛśyate .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {6/7}          agniḥ tṛṇāni babsati .

(6.4.100) P III.213.11 - 13 R IV.756 - 757 {7/7}          śarāve bapsati caruḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {1/29}  iṭaḥ pratiṣedhaḥ vaktavyaḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {2/29}  rudihi svapihi .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {3/29}  jhalaḥ iti dhitvam prāpnoti .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {4/29}  <V>heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ</V> .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {5/29}  heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {6/29}  anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {7/29}  dhitvam kasmāt na bhavati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {8/29}  haladhikārāt .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {9/29}  prakṛtam halgrahaṇam anuvartate .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {10/29}           kva prakṛtam .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {11/29}           ghasibhasoḥ hali iti .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {12/29}           tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {13/29}           tat vai tatra pratyākhyāyate .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {14/29}           tatra pratyākhyātam sat yayā vibhaktyā nirdiśyamānam arthavattayā nirdiṣṭam iha anuvartiṣyate .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {15/29}           atha hujhalbhayaḥ iti eṣā pañcamī hali iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {16/29}           atha nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {17/29}           yaḥ tarhi nirdiśyate tasya kasmāt na bhavati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {18/29}           iṭā vyavahitatvāt .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {19/29}           yadi evam chindhaki bhindhaki iti atra dhitvam na prāpnoti .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {20/29}           dhitve kṛte akac bhaviṣyati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {21/29}           idam iha sampradhāryam .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {22/29}           dhitvam kriyatām akac iti kim atra kartavyam .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {23/29}           paratvāt dhitvam .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {24/29}           nityaḥ akac .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {25/29}           kṛte api dhitve prāpnoti akṛte api .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {26/29}           akac api anityaḥ .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {27/29}           anyasya kṛte dhitve prāpnoti anyasya akṛte śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {28/29}           ubhayoḥ anityayoḥ paratvāt dhitve kṛte akac bhaviṣyati .

(6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {29/29}           atha hakārasya eva aśaktijena ikāreṇa grahaṇam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {1/26}          ciṇaḥ luki tagrahaṇam kartavyam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {2/26}          kim prayojanam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {3/26}          iha bhūt : akāritarām , ahāritarām iti .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {4/26}          <V>ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt </V>. ciṇaḥ luki tagrahaṇam anarthakam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {5/26}          kim kāraṇam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {6/26}          saṅghātasya apratyayatvāt .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {7/26}          saṅghātasya luk kasmāt na bhavati .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {8/26}          apratyayatvāt .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {9/26}          pratyayasya lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {10/26}       talope tarhi kṛte parasya prāpnoti .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {11/26}       <V>talopasya ca asiddhatvāt</V> .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {12/26}       asiddhaḥ talopaḥ .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {13/26}       tasya asiddhatvāt na bhaviṣyati .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {14/26}       <V>kāryakṛtatvāt </V> .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {15/26}       atha kṛtaḥ ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati luk .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {16/26}       tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {17/26}       viṣamaḥ upanyāsaḥ .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {18/26}       yuktam yat tasya eva punaḥ pravṛttiḥ na syāt .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {19/26}       yat tu tadāśrayam prāpnoti na tat śakyam bādhitum .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {20/26}       tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {21/26}       tasmāt pūrvoktau eva parihārau .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {22/26}       atha kṅiti iti vartate .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {23/26}       kva prakṛtam .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {24/26}       gamahanajanakhanaghasām lopaḥ kṅiti anaṅi iti .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {25/26}       tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(6.4.104) P III.214.9 - 25 R IV.759 - 760 {26/26}       ciṇaḥ luk iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {1/22}      katham idam vijñāyate .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {2/22}      ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {3/22}      kim ca ataḥ .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {4/22}      yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {5/22}      cinu sunu iti na sidhyati .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {6/22}      atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {7/22}      tanu kuru na sidhyati .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {8/22}      tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {9/22}      āpnuhi śaknuhi iti atra na syāt .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {10/22}    yathā icchasi tathā astu .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {11/22}    astu tāvat ukārāt pratyayāt iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {12/22}    katham cinu sunu iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {13/22}    tadantavidhinā bhaviṣyati .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {14/22}    atha punaḥ astu ukārāntāt pratyayāt iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {15/22}    katham tanu kuru iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {16/22}    vyapdeśivadbhāvena bhaviṣyati .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {17/22}    yat api ucyate tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {18/22}    āpnuhi śaknuhi iti atra na syāt iti .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {19/22}    na asmābhiḥ asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {20/22}    kim tarhi .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {21/22}    ukāraḥ .

(6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {22/22}    ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {1/9}      <V>utaḥ ca pratyayāt chandovāvacanam</V> .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {2/9}      utaḥ ca pratyayāt iti atra chandasi iti vaktavyam .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {3/9}      ava sthira tanuhi yātujunām .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {4/9}      dhinuhi yajñam dhinuhi yajñapatim .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {5/9}      tena bhāginam kṛṇuhi .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {6/9}      <V>uttarārtham ca</V> .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {7/9}      ke cit tāvat āhuḥ chandograhaṇam kartavyam iti .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {8/9}      apare āhuḥ : vāvacanam kartavyam iti .

(6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {9/9}      lopaḥ ca asya anyaratasyām mvoḥ iti atra anyaratasyāṅgrahaṇam na kartavyam bhavati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {1/75}  sārvadhātuke iti kimartham .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {2/75}  iha bhūt : sañcaskaratuḥ , sañcaskaruḥ .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {3/75}  syāntasya pratiṣedhaḥ vaktavyaḥ : kariṣyati kariṣyataḥ .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {4/75}  <V>kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {5/75}  kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {6/75}  anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {7/75}  uttvam kasmāt na bhavati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {8/75}  ukārāntanirdeśāt .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {9/75}  aśakyaḥ karotau ukārāntanirdeśaḥ tantram āśrayitum .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {10/75}           iha samparibhyām bhūṣaṇasamavāyayoḥ krotau iha eva syāt : saṃskaroti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {11/75}           saṃskartā saṃsakrtum iti atra na syāt .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {12/75}           na brūmaḥ asmāt ukārāntanirdeśāt yaḥ ayam karoti iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {13/75}           kim tarhi .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {14/75}           ukāraprakaraṇāt ukārāntam aṅgam abhisambadhyate .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {15/75}           utaḥ iti vartate .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {16/75}           yadi evam na arthaḥ sārvadhātukagrahaṇena .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {17/75}           kasmāt na bhavati sañcaskaratuḥ , sañcaskaruḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {18/75}           utaḥ iti vartate .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {19/75}           uttarārtham tarhi sārvadhātukagrahaṇam kartavyam .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {20/75}           śnasoḥ allopaḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {21/75}           śnam sārvadhātuke eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {22/75}           asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {23/75}           uttarārtham eva tarhi .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {24/75}           śnābhyastayoḥ ātaḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {25/75}           śnā sārvadhātuke eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {26/75}           abhyastam api ākārāntam ārdhadhātuke na asti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {27/75}           nanu ca idam asti : apsu yāyāvaraḥ pravapeta piṇḍān iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {28/75}           na etat ākārāntam .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {29/75}           yakārāntam etat .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {30/75}           uttarārtham eva tarhi .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {31/75}           ī hali aghoḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {32/75}           tatra api śnābhyastayoḥ iti eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {33/75}           ataḥ api uttarārtham eva tarhi .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {34/75}           id daridrasya iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {35/75}           vakṣyati etat : daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {36/75}           ataḥ api uttarārtham .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {37/75}           bhiyaḥ anyatarasyām .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {38/75}           abhyastasya iti eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {39/75}           ataḥ api uttarārtham eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {40/75}           jahāteḥ ca .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {41/75}           abhyastasya iti eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {42/75}           ataḥ api uttarārtham .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {43/75}           ā ca hau .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {44/75}           hau iti ucyate .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {45/75}           abhyastasya iti eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {46/75}           ataḥ api uttarārtham .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {47/75}           lopaḥ yi .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {48/75}           abhyastasya iti eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {49/75}           ataḥ api uttarārtham .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {50/75}           ghavsoḥ et hau abhyāsalopaḥ ca iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {51/75}           hau iti ucyate .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {52/75}           tat eva tarhi prayojanam .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {53/75}           śnasoḥ allopaḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {54/75}           nanu ca uktam śnam sārvadhātuke eva .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {55/75}           asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {56/75}           <V>anuprayoge tu bhuvā astyabādhanam smaranti kartuḥ vacanāt manīṣiṇaḥ</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {57/75}           anuprayoge tu bhuvā asteḥ abādhanam iṣyate : īhām āsa , īhām āsatuḥ , īhām āsuḥ iti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {58/75}           kim ca syāt yadi atra lopaḥ syāt .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {59/75}           <V>lope dvirvacanāsiddhiḥ</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {60/75}           lope kṛte anackatvāt dvirvacanam syāt .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {61/75}           sthānivadbhādāt bhaviṣyati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {62/75}           <V>sthānivat iti cet kṛte bhavet dvitve</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {63/75}           kṛte dvitve lopaḥ prāpnoti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {64/75}           asti tarhi parasya lopaḥ .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {65/75}           abhyāsasya yaḥ akāraḥ tasya dīrghatvam bhaviṣyati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {66/75}           <V>na evam sidhyati kasmāt pratyaṅgatvāt bhavet hi pararūpam</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {67/75}           na evam sidhyati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {68/75}           kasmāt .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {69/75}           pratyaṅgatvāt pararūpam prāpnoti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {70/75}           <V>tasmin ca kṛte lopaḥ</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {71/75}           pararūpe ca kṛte lopaḥ prāpnoti .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {72/75}           <V>dīrghatvam bādhakam bhavet tatra</V> .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {73/75}           ataḥ ādeḥ iti dīrghatvam bādhakam bhaviṣyati .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {74/75}           idam tarhi prayojanam .

(6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {75/75}           sārvadhātuke bhūtapūrvamātre api yathā syāt : kuru iti .

(6.4.111) P III.217.7 - 8 R IV. 765 - 766 {1/4} atha atra taparakaraṇam kimartham .

(6.4.111) P III.217.7 - 8 R IV. 765 - 766 {2/4} iha bhūt : āstām , āsan .

(6.4.111) P III.217.7 - 8 R IV. 765 - 766 {3/4} na etat asti prayojanam .

(6.4.111) P III.217.7 - 8 R IV. 765 - 766 {4/4} āṭaḥ asiddhatvāt na bhaviṣyati .

(6.4.114) P III.217.10 - 18 R IV.766 {1/10}      <V>daridrāteḥ ārdhadhātuke lopaḥ</V> .

(6.4.114) P III.217.10 - 18 R IV.766 {2/10}      daridrāteḥ ārdhadhātuke lopaḥ vaktavyaḥ .

(6.4.114) P III.217.10 - 18 R IV.766 {3/10}      <V>siddhaḥ ca pratyayavidhau</V> .

(6.4.114) P III.217.10 - 18 R IV.766 {4/10}      saḥ ca siddhaḥ pratyayavidhau .

(6.4.114) P III.217.10 - 18 R IV.766 {5/10}      kim prayojanam .

(6.4.114) P III.217.10 - 18 R IV.766 {6/10}      daridrāti iti daridraḥ .

(6.4.114) P III.217.10 - 18 R IV.766 {7/10}      ākārāntalakṣaṇaḥ pratyayavidhiḥ bhūt iti .<V> na daridrāyake lopaḥ daridrāṇe ca na iṣyate</V> .

(6.4.114) P III.217.10 - 18 R IV.766 {8/10}      <V>didaridrāsasti iti eke didaridriṣati iti </V> .

(6.4.114) P III.217.10 - 18 R IV.766 {9/10}      <V> adyatanyām </V>. adyatanyām iti vaktavyam .

(6.4.114) P III.217.10 - 18 R IV.766 {10/10}   adaridrīt , adaridrāsīt .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {1/36}        ṇakāraṣakārādeśādeḥ ettvavacanam liṭi</V> .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {2/36}        ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {3/36}        nematuḥ , nemuḥ , sehe, sehāte , sehire .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {4/36}        kim punaḥ kāraṇam na sidhyati .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {5/36}        anādeśādeḥ iti lpratiṣedhaḥ prāpnoti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {6/36}        tat tarhi vaktavyam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {7/36}        na vaktavyam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {8/36}        liṭā atra ādeśādim viśeṣayiṣyāmaḥ .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {9/36}        liṭi yaḥ ādeśādiḥ tadādeḥ na iti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {10/36}      asti anyat liḍgrahaṇasya prayojanam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {11/36}      kim .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {12/36}      iha bhūt : paktā paktum .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {13/36}      na etat asti prayojanam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {14/36}      kṅiti iti vartate .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {15/36}      evam api pakvaḥ pakvavān iti atra prāpnoti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {16/36}      abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {17/36}      evam api pāpacyate atra prāpnoti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {18/36}      dīrghatvam atra bādhakam bhaviṣyati .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {19/36}      na aprāpte abhyāsavikāre ettam arabhyate .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {20/36}      tat yatha anyān abhyāsavikārān bādhate evam dīrghatvam api bādheta .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {21/36}      satyam evam etat .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {22/36}      abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṃsaḥ prakārāḥ bhavanti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {23/36}      tatra hrasvahalādiśeṣau utsargau .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {24/36}      tayoḥ dīrghatvam apavādaḥ ettvam ca .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {25/36}      apavādavipratiṣedhāt dīrghatvam bhaviṣyati .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {26/36}      iha tarhi babhaṇatuḥ , babhaṇuḥ iti abhyāsādeśasya asiddhatvāt ettvam prāpnoti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {27/36}      <V>phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya</V> .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {28/36}      yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ siddhaḥ abhyāsādeśaḥ ettve iti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {29/36}      yadi evam <V>prathamatṛtīyādīnām ādeśāditvāt ettvābhāvaḥ</V> .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {30/36}      prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {31/36}      pecatuḥ , pecuḥ , debhatuḥ , debhuḥ .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {32/36}      <V>na śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya</V> .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {33/36}      na eṣaḥ doṣaḥ .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {34/36}      kim kāraṇam .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {35/36}      śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya .

(6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {36/36}      yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {1/16}          <V>dambhaḥ ettvam</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {2/16}          dambhaḥ ettvam vaktavyam .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {3/16}          debhatuḥ , debhuḥ .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {4/16}          kim punaḥ kāraṇam na sidhyati .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {5/16}          <V>nalopasya asiddhatvāt </V>. asiddhaḥ nalopaḥ .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {6/16}          tasya asiddhatvāt ettvam na prāpnoti .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {7/16}          <V>naśimanyoḥ aliṭi ettvam</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {8/16}          naśimanyoḥ aliṭi ettvam vaktavyam .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {9/16}          <V>chandasi amipacyoḥ api</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {10/16}        chandasi amipacyoḥ api iti vaktavyam .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {11/16}        kim prayojanam .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {12/16}        <V>aneśam menakā iti etat vyemānam liṅi peciran</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {13/16}        <V>yaj āyeje vap āvepe dambhaḥ ettvam alakṣaṇam</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {14/16}        asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {15/16}        <V>śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam</V> .

(6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {16/16}        anityaḥ ayam vidhiḥ iti .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {1/22}          thalgrahaṇam kimartham .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {2/22}          <V>thalgrahaṇam akṅidartham</V> .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {3/22}          thalgrahaṇam kriyate akṅidartham .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {4/22}          akṅiti ettvam yathā syāt .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {5/22}          pecitha śekitha .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {6/22}          na etat asti prayojanam .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {7/22}          seḍgrahaṇam eve atra akṅidartham bhaviṣyati .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {8/22}          idam tarhi prayojanam .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {9/22}          samuccayaḥ yathā vijñāyeta .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {10/22}       thali ca seṭi kṅiti ca seṭi iti .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {11/22}       kim prayojanam .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {12/22}       peciva pecima. tatra pacādibhyaḥ iḍvacanam iti vakṣyati .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {13/22}       tat na vaktavyam bhavati .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {14/22}       iha kasmāt na bhavati : lulavitha .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {15/22}       guṇasya pratiṣedhāt .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {16/22}       iha api tarhi na prāpnoti : pecitha śekitha .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {17/22}       guṇasya yaḥ akāraḥ iti evam etat vijñāsyate .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {18/22}       evam api śaśaritha , atra prāpnoti .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {19/22}       guṇasya eṣaḥ akāraḥ .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {20/22}       katham .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {21/22}       vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate .

(6.4.121) P III.219.9 - 19 R IV.770 - 771 {22/22}       atha ācāryapravṛttiḥ jñāpayati ne evañjātīyakānām ettvam bhavati iti yat ayam tṛṛphalabhajatrapaḥ ca iti tṛṛgrahaṇam karoti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {1/21}  <V>rādhādiṣu sthāninirdeśaḥ</V> .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {2/21}  rādhādiṣu sthāninirdeśaḥ kartavyaḥ .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {3/21}  na kartavyaḥ .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {4/21}  ekahalmadhye iti vartate .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {5/21}  yadi evam tresatuḥ , tresuḥ , ra śabdasya ettvam prāpnoti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {6/21}  astu .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {7/21}  alaḥ antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {8/21}  anarthake alaḥ antyavidhiḥ na iti evam na prāpnoti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {9/21}  na etasyāḥ paribhāṣāyāḥ santi prayojanāni .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {10/21}           atha ataḥ iti vartate .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {11/21}           evam api rādheḥ na prāpnoti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {12/21}           ākāragrahaṇam api prakṛtam anuvartate .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {13/21}           kva prakṛtam .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {14/21}           śnābhyāstayoḥ ātaḥ iti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {15/21}           atha śnasoḥ allopaḥ iti atra taparakaraṇam pratyākhyāyate .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {16/21}           tat prakṛtam iha anuvartiṣyate .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {17/21}           yadi tat anuvartate ataḥ ekahalmadhye anādeśādeḥ liṭi asya ca iti avarṇamātrasya ettvam prāpnoti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {18/21}           babādhe .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {19/21}           akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {20/21}           asya ātaḥ iti .

(6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {21/21}           iha idānīm asya iti anuvartate ataḥ iti nivṛttam .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {1/11} <V>arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat</V> .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {2/11} arvaṇas tṛ maghonaḥ ca na śiṣyam .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {3/11} kim kāraṇam .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {4/11} chāndasam hi tat .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {5/11} dṛṣṭānuvidhiḥ chandasi bhavati .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {6/11} <V>matubvanyoḥ vidhānāt ca</V> .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {7/11} matubvanī khalu api chandasi vidhīyete .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {8/11} <V>chandasi ubhayadarśanāt</V> .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {9/11} ubhayam khalu api chandasi dṛśyate .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {10/11}              imāni arvaṇaḥ padāni .

(6.4.127</V> - 128) P III.220.11 - 18 R IV.772 - 773 {11/11}              anarvaṇam vṛṣabham mandrajihvam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {1/74}  <V>pādaḥ upadhāhrasvatvam</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {2/74}  pādaḥ upadhāhrasvatvam vaktavyam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {3/74}  dvipadaḥ paśya .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {4/74}  <V>ādeśe hi sarvādeśaprasaṅgaḥ</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {5/74}  ādeśe hi sati sarvādeśaḥ prasajyeta .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {6/74}  sarvasya dvipācchabdasya tripācchabdasya ca pacchabdādeśaḥ prasajyeta yena vidhiḥ tadantasya iti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {7/74}  tat tarhi vaktavyam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {8/74}  <V>na nirdiśyamānasya ādeśatvāt</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {9/74}  na vaktavyam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {10/74}           kim kāraṇam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {11/74}           nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā kartavyā .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {12/74}           kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta upadhāhrasvatvam ucyeta .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {13/74}           avaśyam eṣā paribhāṣā kartavyā .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {14/74}           bahūni etasyāḥ paribhāṣāyāḥ prayojanāni kāni .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {15/74}           <V>prayojanam suptiṅādeśe</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {16/74}           sup .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {17/74}           kumāryām , kośoryām , khaṭvāyām , mālāyām , tasyām , yasyām .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {18/74}           āḍyāṭsyāṭsu kṛteṣu sāḍyāṭsyāṭkasya ām prāpnoti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {19/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {20/74}           idam iha sampradhāryam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {21/74}           āḍyāṭsyāṭaḥ kriyantām ām iti kim atra kartavyam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {22/74}           paratvāt ām .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {23/74}           nityāḥ āḍyāṭsyāṭaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {24/74}           kṛte api āmi prapnuvanti akṛte api .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {25/74}           anityāḥ āḍyāṭsyāṭaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {26/74}           anyasya kṛte āmi prapnuvanti anyasya akṛte śabdāntarasya ca prāpnuvantaḥ anityāḥ bhavanti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {27/74}           ubhayoḥ anityayoḥ paratvāt ām .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {28/74}           idam tarhi .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {29/74}           tasyai yasyai .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {30/74}           syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {31/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {32/74}           yaḥ tarhi nirdiśyate tasya kasmāt na bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {33/74}           syāṭā vyavahitatvāt .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {34/74}           sup .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {35/74}           tiṅ. aruditām aruditam arudita iti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {36/74}           iṭi kṛte seṭkasya tāmtamtāmādeśāḥ prāpnuvanti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {37/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {38/74}           idam iha sampradhāryam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {39/74}           iṭ kriyatām tāmtamtāmaḥ iti kim atra kartavyam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {40/74}           paratvāt iḍāgamaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {41/74}           antaraṅgāḥ tāmtamtāmaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {42/74}           idam tarhi kriyāstām , kriyāstam , kriyāsta .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {43/74}           yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ prāpnuvanti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {44/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {45/74}           <V>lyabbhāve ca</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {46/74}           lyabbhāve ca prayojanam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {47/74}           prakṛtya prahṛtya .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {48/74}           ktvāntasya lyap prāpnoti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {49/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {50/74}            <V>tricaturyuṣmadasmattyadādivikāreṣu ca</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {51/74}            tricaturyuṣmadasmattyadādivikāreṣu ca prayojanam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {52/74}           atitisraḥ , aticatasraḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {53/74}           tricaturantasya tisṛcatasṛbhāvaḥ prāpnoti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {54/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {55/74}           yuṣmat , asmat .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {56/74}           atiyūyam ativayam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {57/74}           yuṣmadasmadantasya yūyavayau prāpnutaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {58/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {59/74}           tyadādivikāra .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {60/74}           atisyaḥ , uttamasyaḥ , atyasau , uttamāsau .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {61/74}           tyadādyantasya tyadādivikārāḥ prāpnuvanti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {62/74}           kimantasya kādeśaḥ prāpnoti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {63/74}           atikaḥ , paramakaḥ .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {64/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {65/74}           <V>udaḥ pūrvatve</V> .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {66/74}           udaḥ pūrvatve prayojanam .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {67/74}           udasthātām .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {68/74}           aṭi kṛte sāṭkasya pūrvasavarṇaḥ prāpnoti udaḥ sthāstambhoḥ iti .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {69/74}           nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {70/74}           yaḥ tarhi nirdiśyate tasya kasmāt na bhavati .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {71/74}           aṭā vyavahitatvāt .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {72/74}           tarhi paribhāṣā kartavyā .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {73/74}           na kartavyā .

(6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {74/74}           uktam ṣaṣṭhī sthāneyogā iti etasya yogasya vacane prayojanam ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā iti .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {1/18}   ūṭ ādiḥ kāsmāt na bhavati .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {2/18}   ādiḥ ṭit bhavati iti ādiḥ prāpnoti .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {3/18}   samprasāraṇam iti anena yaṇaḥ sthānam hriyate .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {4/18}   yadi evam <V>vāhaḥ ūḍvacanānarthakyam samprasāraṇena kṛtatvāt</V> .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {5/18}   vāhaḥ ūḍvacanam anarthakam .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {6/18}   kim kāraṇam .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {7/18}   samprasāraṇena kṛtatvāt .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {8/18}   samprasāraṇena eva siddham .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {9/18}   rūpasiddhiḥ .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {10/18} praṣṭhauhaḥ paśya .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {11/18} <V>guṇaḥ pratyayalakṣaṇatvāt</V> .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {12/18} pratyayalakṣaṇena guṇaḥ bhaviṣyati .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {13/18} <V>ejgrahaṇāt vṛddhiḥ</V> .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {14/18} ejgrahaṇāt vṛddhiḥ bhaviṣyati .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {15/18} evam tarhi siddhe sati yat vāhaḥ ūṭham śāsti śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {16/18} kim etasya jñāpane prayojanam .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {17/18} pacāva idam , pacāma idam .

(6.4.132) P III.22219 - 223.7 R IV.777 - 778 {18/18} asiddhatvāt bahiraṅgalakṣaṇasya āt guṇasya antaraṅgalakṣaṇam aittvam na bhavati iti .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {1/21}          <V>śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham</V> .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {2/21}          śvādīnām prasāraṇe nakārāntagrahaṇam kartavyam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {3/21}          kim prayojanam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {4/21}          anakārāntapratiṣedhārtham .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {5/21}          anakārāntasya bhūt .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {6/21}          mabhavā maghavate .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {7/21}          tathā prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {8/21}          yat tāvat ucyate nakārāntagrahaṇam kartavyam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {9/21}          na kartavyam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {10/21}       <V>uktam </V> .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {11/21}       kim uktam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {12/21}       arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat iti .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {13/21}       yat api ucyate prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti liṅgaviśiṣṭagrahaṇe ca uktam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {14/21}       kim uktam .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {15/21}       na vibhaktau liṅgaviśiṣṭāgrahaṇāt iti .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {16/21}       atha upariṣṭāt yogavibhāgaḥ kariṣyate .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {17/21}       śvayuvamaghonām ataddhite .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {18/21}       tataḥ allopaḥ .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {19/21}       akārasya ca lopaḥ bhavati .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {20/21}       tataḥ anaḥ .

(6.4.133) P III.223.9 - 20 R IV.778 - 779 {21/21}       anaḥ iti ubhayoḥ śeṣaḥ .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {1/15}           atha kim idam ṣapūrvādīnām punarvacanam allopārtham āhosvit niyamārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {2/15}           katha ca allopārtham syāt katham niyamārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {3/15}           yadi aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ tataḥ allopārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {4/15}           atha hi aṇi ṭilopasya eva prakṛtibhāvaḥ tataḥ niyamārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {5/15}           ṣapūrvādīnām punarvacanam allopārtham</V> .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {6/15}           ṣapūrvādīnām punarvacanam kriyate allopārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {7/15}           aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {8/15}           <V>avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ </V>. avadhāraṇe hi sati anyatra prakṛtibhāve upadhālopaḥ prasajyeta .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {9/15}           katham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {10/15}         yadi tāvat evam niyamaḥ syāt ṣapūrvādīnām eva aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ iti .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {11/15}         tākṣaṇyaḥ iti prāpnoti .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {12/15}         atha api evam niyamaḥ syāt ṣapūrvādīnām aṇi eva iti evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , sāmanaḥ , vaimanaḥ iti tu prāpnoti .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {13/15}         atha api ubhayataḥ niyamaḥ syāt ṣapūrvādīnām eva aṇi , aṇi eva ṣapūrvādīnām iti evam api sāmanyaḥ , vemanyaḥ iti prāpnoti .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {14/15}         tasmāt suṣthu ucyate ṣapūrvādīnām punarvacanam allopārtham .

(6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {15/15}         avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ iti .

(6.4.140) P III.224.14 - 21 R IV.781 {1/17}      <V>ātaḥ anāpaḥ</V> .

(6.4.140) P III.224.14 - 21 R IV.781 {2/17}      ātaḥ anāpaḥ iti vaktavyam .

(6.4.140) P III.224.14 - 21 R IV.781 {3/17}      iha api yathā syāt : samāse anañpūrve ktvaḥ lyap iti .

(6.4.140) P III.224.14 - 21 R IV.781 {4/17}      anāpaḥ iti kimartham .

(6.4.140) P III.224.14 - 21 R IV.781 {5/17}      khaṭvāyām , mālāyām .

(6.4.140) P III.224.14 - 21 R IV.781 {6/17}      yadi anāpaḥ iti ucyate katham ktvāyām .

(6.4.140) P III.224.14 - 21 R IV.781 {7/17}      nipātanāt etat siddham .

(6.4.140) P III.224.14 - 21 R IV.781 {8/17}      kim nipātanam .

(6.4.140) P III.224.14 - 21 R IV.781 {9/17}      ktvāyām va pratiṣedhaḥ iti .

(6.4.140) P III.224.14 - 21 R IV.781 {10/17}   yadi evam na arthaḥ anāpaḥ iti anena .

(6.4.140) P III.224.14 - 21 R IV.781 {11/17}   katham samāse anañpūrve ktvaḥ lyap iti .

(6.4.140) P III.224.14 - 21 R IV.781 {12/17}   nipātanāt etat siddham .

(6.4.140) P III.224.14 - 21 R IV.781 {13/17}   katham halaḥ śnaḥ śānac hau iti .

(6.4.140) P III.224.14 - 21 R IV.781 {14/17}   etat api nipātanāt siddham .

(6.4.140) P III.224.14 - 21 R IV.781 {15/17}   atha yogavibhāgaḥ kariṣyate .

(6.4.140) P III.224.14 - 21 R IV.781 {16/17}   ātaḥ : ākāralopaḥ bhavati .

(6.4.140) P III.224.14 - 21 R IV.781 {17/17}   tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti .

(6.4.141) P III.224.23 - 225.5 R IV.782 {1/16}            <V>mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ</V> .

(6.4.141) P III.224.23 - 225.5 R IV.782 {2/16}            mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ .

(6.4.141) P III.224.23 - 225.5 R IV.782 {3/16}            iha api yathā syāt : tmanyā samañjan .

(6.4.141) P III.224.23 - 225.5 R IV.782 {4/16}            tmanoḥ antaḥ asthaḥ iti .

(6.4.141) P III.224.23 - 225.5 R IV.782 {5/16}            yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti .

(6.4.141) P III.224.23 - 225.5 R IV.782 {6/16}            tasmāt na arthaḥ pratyayamātre lopena .

(6.4.141) P III.224.23 - 225.5 R IV.782 {7/16}            katham tmanyā samañjan .

(6.4.141) P III.224.23 - 225.5 R IV.782 {8/16}            tmanoḥ antaḥ asthaḥ iti .

(6.4.141) P III.224.23 - 225.5 R IV.782 {9/16}            chāndasatvāt siddham .

(6.4.141) P III.224.23 - 225.5 R IV.782 {10/16}          chāndasam etat .

(6.4.141) P III.224.23 - 225.5 R IV.782 {11/16}          dṛṣṭānuvidhiḥ chandasi bhavati .

(6.4.141) P III.224.23 - 225.5 R IV.782 {12/16}          <V>ādigrahaṇānarthakyam ca ākāraprakaraṇāt</V> .

(6.4.141) P III.224.23 - 225.5 R IV.782 {13/16}          ādigrahaṇam ca anarthakam  .

(6.4.141) P III.224.23 - 225.5 R IV.782 {14/16}          kim kāraṇam .

(6.4.141) P III.224.23 - 225.5 R IV.782 {15/16}          ākāraprakaraṇāt .

(6.4.141) P III.224.23 - 225.5 R IV.782 {16/16}          ātaḥ iti vartate .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {1/9}            tigrahaṇam kimartham na viṃśateḥ ḍiti lopaḥ iti eva ucyeta .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {2/9}            na evam śakyam .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {3/9}            viṃśateḥ ḍiti lopaḥ iti ucyamāne antyasya prasajyeta .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {4/9}            siddhaḥ antyasya yasyeta lopena .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {5/9}            tatra ārambhasāmarthyāt tiśabdasya bhaviṣyati .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {6/9}            kutaḥ nu khalu etat ananyārthe ārambhe tiśabdasya bhaviṣyati na punaḥ aṅgasya iti .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {7/9}            tasmāt tigrahaṇam kartavyam .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {8/9}            atha kriyamāṇe api tigrahaṇe antyasya kasmāt na bhavati .

(6.4.142) P III.225.7 - 11 R IV.782 - 783 {9/9}            nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .

(6.4.143) P III.225.13 - 16 R IV.783 {1/7}        abhasya upasaṅkhyānam kartavyam .

(6.4.143) P III.225.13 - 16 R IV.783 {2/7}        iha api yathā syāt : upasarajaḥ , mandurajaḥ iti .

(6.4.143) P III.225.13 - 16 R IV.783 {3/7}        tat tarhi vaktavyam .

(6.4.143) P III.225.13 - 16 R IV.783 {4/7}        na vaktavyam .

(6.4.143) P III.225.13 - 16 R IV.783 {5/7}        katham upasarajaḥ , mandurajaḥ iti .

(6.4.143) P III.225.13 - 16 R IV.783 {6/7}        ḍiti abhasya api anubandhakaraṇasāmarthyāt</V> .

(6.4.143) P III.225.13 - 16 R IV.783 {7/7}        abhasya api anubandhakaraṇasāmarthyāt bhaviṣyati .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {1/53}           <V>nakārantasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitilijājalilāṅgaliśilāliśikhaṇḍisūkarasdmasuparvaṇām upasaṅkhyānam</V> .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {2/53}           nakārantasya ṭilope sabrahmacārin pīṭhasarpin kalāpin kuthumin taitilin jājalin lāṅgalin śilālin śikhaṇḍin sūkarasdman suparvan iti eteṣām  upasaṅkhyānam kartavyam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {3/53}           sabrahmacārin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {4/53}           sābrahmacārāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {5/53}           sabrahmacārin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {6/53}           pīṭhasarpin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {7/53}           paiṭhasarpāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {8/53}           pīṭhasarpin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {9/53}           kalāpin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {10/53}         kālapāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {11/53}         kalāpin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {12/53}         kuthumin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {13/53}         kauthumāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {14/53}         kuthumin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {15/53}         taitilin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {16/53}         taitilāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {17/53}         taitilin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {18/53}         jājalin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {19/53}         jājalāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {20/53}         jājalin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {21/53}         lāṅgalin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {22/53}         lāṅgalāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {23/53}         lāṅgalin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {24/53}         śilālin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {25/53}         śailālāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {26/53}         śilālin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {27/53}         śikhaṇḍin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {28/53}         śaikhaṇḍāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {29/53}         śikhaṇḍin .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {30/53}         sūkarasdman .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {31/53}         saukarasadmāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {32/53}         sūkarasdman .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {33/53}         suparvan .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {34/53}         sauparvāḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {35/53}         suparvan .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {36/53}         <V>carmaṇaḥ kośe</V> .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {37/53}         carmaṇaḥ kośe upasaṅkhyānam kartavyam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {38/53}         cārmaḥ kośaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {39/53}         <V>āsmanaḥ vikāre</V> .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {40/53}         āsmanaḥ vikāre upasaṅkhyānam kartavyam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {41/53}         aśmanaḥ vikāraḥ āśmaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {42/53}         <V>śunaḥ saṅkoce</V> .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {43/53}         śaunaḥ saṅkocaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {44/53}         <V>avyayānām ca </V>. avyayānām ca upasaṅkhyānam kartavyam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {45/53}         kim prayojanam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {46/53}            <V>sāyampratikādyartham </V>. sāyamprātikaḥ paunaḥpunikaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {47/53}         śāśvatike pratiṣedhaḥ vaktavyaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {48/53}         na vaktavyaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {49/53}         nipātanāt etat siddham .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {50/53}         kim nipātanam .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {51/53}         yeṣām ca virodhaḥ śāśvatikaḥ iti .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {52/53}         evam tarhi śāśvate pratiṣedhaḥ vaktavyaḥ .

(6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {53/53}         śāśvatam .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {1/14}    ivarṇāntasya iti kim udāharaṇam .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {2/14}    he dākṣi dākṣyā dākṛṛyaḥ .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {3/14}    he dākṣi iti .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {4/14}    yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {5/14}    dākṣyā iti .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {6/14}    yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {7/14}    dākṣeyaḥ iti .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {8/14}    yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam prasajyeta .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {9/14}    na etāni santi prayojanāni .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {10/14}  savarṇadīrghatvena api etāni siddhāni .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {11/14}  idam tarhi .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {12/14}  atisakheḥ āgacchati .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {13/14}  atisakheḥ svam .

(6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {14/14}  yadi lopaḥ na syāt upasarjanahrasvatve kṛte asakhi iti pratiṣedhaḥ prasajyeta .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {1/31}      <V>yasya ītyādau śyām pratiṣedhaḥ</V> .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {2/31}      yasya ītyādau śyām pratiṣedhaḥ vaktavyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {3/31}      kāṇḍe kuḍye .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {4/31}      saurye nāma himavataḥ śṛṅge .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {5/31}      saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {6/31}      na vaktavyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {7/31}      iha śyām iti api prakṛtam na iti api .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {8/31}      tatra abhisambandhamātram kartavyam : yasya ītyādau lopaḥ bhavati śyām na .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {9/31}      <V>iyaṅuvaṅbhyām lopaḥ vipratiṣedhena</V> .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {10/31}    iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {11/31}    iyaṅuvaṅoḥ avakāśaḥ śriyau śriyaḥ , bhruvau bhruvaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {12/31}    lopasya avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {13/31}    iha ubhayam prāpnoti : vatsapreyaḥ , laikhābhreyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {14/31}    lopaḥ bhavati vipratiṣedhena .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {15/31}    <V>guṇavṛddhī ca </V>. guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {16/31}    guṇavṛddhyoḥ avakāśaḥ : cetā gauḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {17/31}    iyaṅuvaṅoḥ saḥ eva .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {18/31}    iha ubhayam prāpnoti : cayanam , cāyakaḥ , lavanam , lāvakaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {19/31}    guṇavṛddhī bhavataḥ vipratiṣedhena .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {20/31}    <V>na iyaṅuvaṅādeśasya anyaviṣaye vacanāt</V> .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {21/31}    na arthaḥ vipratiṣedhena .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {22/31}    kim kāraṇam .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {23/31}    iyaṅuvaṅādeśasya anyaviṣaye vacanāt .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {24/31}    iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {25/31}    kiṃviṣaye .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {26/31}    yaṇādiviṣaye .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {27/31}    saḥ yathā yaṇādeśam bādhate evam guṇavṛddhī bādheta .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {28/31}    <V>tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ</V> .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {29/31}    tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ vaktavyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {30/31}    na vaktavyaḥ .

(6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {31/31}    madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {1/32}        <V>sūryādīnām aṇante aprasiddhiḥ aṅgānyatvāt</V> .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {2/32}        sūryādīnām aṇante aprasiddhiḥ .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {3/32}        saurī balākā .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {4/32}        kim kāraṇam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {5/32}        aṅgānyatvāt .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {6/32}        aṇantam etat aṅgam anyat bhavati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {7/32}        lope kṛte na aṅgānyatvam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {8/32}        sthānivadbhāvāt aṅgānyatvam bhavati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {9/32}        <V>siddham tu sthānivatpratiṣedhāt</V> .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {10/32}      siddham etat .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {11/32}      katham .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {12/32}      sthānivatpratiṣedhāt .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {13/32}      pratiṣidhyate atra sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {14/32}      evam api na sidhyati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {15/32}      kim kāraṇam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {16/32}      śabdānyatvāt .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {17/32}      anyaḥ hi śūryaśabdaḥ anyaḥ sauryaśabdaḥ .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {18/32}      na eṣaḥ doṣaḥ .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {19/32}      ekadeśavikṛtam ananyavat bhavati iti bhaviṣyati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {20/32}            <V>upadhāgrahaṇānarthakyam ca</V> .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {21/32}      sthānivadbhāve ca idānīm pratiṣiddhe upadhāgrahaṇam anarthakam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {22/32}      kim kāraṇam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {23/32}      antyaḥ eva hi sūryādīnām yakāraḥ .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {24/32}      kim yātam etat bhavati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {25/32}      suṣṭhu ca yātam sādhu ca yātam yadi prāk bhāt asiddhatvam .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {26/32}      atha hi saha tena asiddhatvam asiddhatvāt lopasya na antyaḥ yakāraḥ bhavati .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {27/32}      yadi api saha tena asiddhatvam evam api na doṣaḥ .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {28/32}      na evam vijñāyate sūryādīnām aṅgānām yakāralopaḥ iti .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {29/32}      katham tarhi .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {30/32}      aṅgasya yalopaḥ bhavati saḥ cet sūryādīnām yakāraḥ iti .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {31/32}      evam api sūryacarī , atra prāpnoti .

(6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {32/32}      tasmāt upadhāgrahaṇam kartavyam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {1/21}          <V>viṣayaparigaṇanam ca</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {2/21}          viṣayaparigaṇanam ca kartavyam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {3/21}          <V>sūryamatsyayoḥ ṅyām</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {4/21}          sūryamatsyayoḥ ṅyām iti vaktavyam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {5/21}          saurī matsī .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {6/21}          <V>sūryāgastyayoḥ che ca</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {7/21}          sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {8/21}          saurī saurīyaḥ , āgastī , āgastīyaḥ .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {9/21}          <V>tiṣyapuṣyayoḥ nakṣatrāṇi</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {10/21}        tiṣyapuṣyayoḥ nakṣatrāṇi lopaḥ vaktavyaḥ : taiṣam , pauṣam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {11/21}        <V>antikasya tasi kādilopaḥ ādyudāttatvam ca</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {12/21}        antikasya tasi kādilopaḥ vaktavyaḥ ādyudāttatvam ca vaktavyam .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {13/21}        antitaḥ na dūrāt .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {14/21}        <V>tame tādeḥ ca</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {15/21}        tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {16/21}        agne tvam naḥ antamaḥ .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {17/21}        antitamaḥ avarohati .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {18/21}        <V>tasi iti eṣaḥ na vaktavyaḥ</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {19/21}        <V>dṛṣṭaḥ dāśataye api hi ghau lopaḥ antiṣat iti yatra </V>. antiṣat .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {20/21}        <V>tathā aghau ye antyatharvasu</V> .

(6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {21/21}        anti ye ca dūrake .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {1/13}          chagrahaṇam śakyam akartum .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {2/13}          iha kasmāt na bhavati bilvakebhyaḥ .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {3/13}          bhasya iti vartate .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {4/13}          evam api bilvakāya , atra prāpnoti .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {5/13}          taddhitasya iti vartate .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {6/13}          evam api bilvakasya vikāraḥ avayavaḥ bailvakaḥ , atra prāpnoti .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {7/13}          taddhite taddhitasya iti vartate .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {8/13}          evam api bilvakīyāyām bhavaḥ bailvakaḥ , bailvakasya kim cit bailvakīyam , atra prāpnoti .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {9/13}          na saḥ bilvakāt .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {10/13}       bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {11/13}       kim tarhi bilvakīyaśabdāt .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {12/13}       evam tarhi siddhe sati yat chagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve ubhayoḥ abhāvaḥ iti .

(6.4.153) P III.229.7 - 14 R IV.791 - 793 {13/13}       tasmāt chagrahaṇam kartavyam chasya eva luk yathā syāt kukaḥ bhūt iti .

(6.4.154) P III.229.16 - 23 R IV.793 {1/15}      tuḥ sarvasya lopaḥ vaktavyaḥ antyasya lopaḥ bhūt iti .

(6.4.154) P III.229.16 - 23 R IV.793 {2/15}      saḥ tarhi vaktavyaḥ .

(6.4.154) P III.229.16 - 23 R IV.793 {3/15}      na vaktavyaḥ .<V> tuḥ sarvalopavijñānam antyasya vacanānarthakyāt</V> .

(6.4.154) P III.229.16 - 23 R IV.793 {4/15}      tuḥ sarvalopaḥ vijñāyate .

(6.4.154) P III.229.16 - 23 R IV.793 {5/15}      kutaḥ .

(6.4.154) P III.229.16 - 23 R IV.793 {6/15}      antyasya vacanānarthakyāt .

(6.4.154) P III.229.16 - 23 R IV.793 {7/15}      antyasya lopavacane prayojanam na asti iti kṛtvā sarvasya bhaviṣyati .

(6.4.154) P III.229.16 - 23 R IV.793 {8/15}      atha luk prakṛtaḥ .

(6.4.154) P III.229.16 - 23 R IV.793 {9/15}      saḥ anuvartiṣyate .

(6.4.154) P III.229.16 - 23 R IV.793 {10/15}   aśakyaḥ luk anuvartayitum .

(6.4.154) P III.229.16 - 23 R IV.793 {11/15}   kim kāraṇam .

(6.4.154) P III.229.16 - 23 R IV.793 {12/15}   vijayiṣṭhakariṣthayoḥ guṇadarśanāt .

(6.4.154) P III.229.16 - 23 R IV.793 {13/15}   vijayiṣṭhakariṣthayoḥ guṇaḥ dṛśyate .

(6.4.154) P III.229.16 - 23 R IV.793 {14/15}   vijayiṣṭhaḥ .

(6.4.154) P III.229.16 - 23 R IV.793 {15/15}   āsutim kariṣṭhaḥ .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {1/19}          ṇau iṣṭhavat prātipadikasya</V> .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {2/19}          ṇau prātipadikasya iṣṭhavadbhāvaḥ vaktavyaḥ .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {3/19}          kim prayojanam .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {4/19}            <V>puṃvadbhāvarabhāvaṭilopayaṇādiparārtham</V> .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {5/19}          puṃvadbhāvārtham .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {6/19}          enīm ācaṣṭe , etayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {7/19}          śyetayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {8/19}          rabhāvārtham .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {9/19}          pṛthum ācaṣṭe , prathayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {10/19}       mradayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {11/19}       ṭilopārtham .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {12/19}       paṭum ācaṣṭe paṭayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {13/19}       yaṇādiparārtham .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {14/19}       sthūlam ācaṣṭe sthavayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {15/19}       davayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {16/19}       kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {17/19}       udāharaṇamātram iti āha .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {18/19}       prādayaḥ api hi iṣyante : priyam ācaṣṭe prāpayati .

(6.4.155) P III.230.2 - 10 R IV.794 - 795 {19/19}       bhāradvājīyāḥ paṭhanti : ṇau iṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparaprādivinmatorlukkanvidhyartham iti .

(6.4.159) P III.230.12 - 13 R IV.795 {1/4}        kim ayam yiśabdaḥ āhosvit yakāraḥ .

(6.4.159) P III.230.12 - 13 R IV.795 {2/4}        kim ca ataḥ .

(6.4.159) P III.230.12 - 13 R IV.795 {3/4}        yadi lopaḥ api anuvartate tatao yiśabdaḥ .

(6.4.159) P III.230.12 - 13 R IV.795 {4/4}        atha nivṛttam tataḥ yakāraḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {1/53}          katham idam vijñāyate : halādeḥ aṅgasya iti āhosvit halādeḥ ṛkārasya iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {2/53}          yuktam punaḥ idam vicārayitum .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {3/53}          nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {4/53}          katham hi ṛkārasya nāma hal ādiḥ syāt anyasya anyaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {5/53}          ayam ādiśabdaḥ asti eva avayavavācī .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {6/53}          tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {7/53}          asti sāmīpye vartate .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {8/53}          tat yathā .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {9/53}          dadhibhojanam arthasiddheḥ ādiḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {10/53}       dadhibhojanasamīpe .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {11/53}       ghṛtabhojanam ārogyasya ādiḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {12/53}       ghṛtabhojanasamīpe .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {13/53}       yāvatā sāmīpye api vartate jāyate vicāraṇā : halsamīpasya ṛkārasya halādeḥ aṅgasya iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {14/53}       kim ca ataḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {15/53}       yadi vijñāyate halādeḥ aṅgasya iti aprathīyān , atra na prāpnoti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {16/53}       atha vijñāyate halādeḥ ṛkārasya iti anṛcīyān , atra api prāpnoti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {17/53}       ubhayathā svṛcīyān iti atra prāpnoti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {18/53}       astu tāvat halādeḥ aṅgasya iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {19/53}       katham aprathīyān .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {20/53}       taddhitāntena samāsaḥ bhaviṣyati .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {21/53}       na prathīyān aprathīyān iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {22/53}       bhavet siddham yadā taddhitāntena samāsaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {23/53}       yadā tu khalu samāsāt taddhitotpattiḥ tadā na sidhyati .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {24/53}       na eva samāsāt taddhitotpattyā bhavitavyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {25/53}       kim kāraṇam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {26/53}       bahuvrīhiṇā uktatvāt matvarthasya .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {27/53}       bhavet yadā bahuvrīhiḥ tadā na syāt .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {28/53}       yadā tu khalu tatpuruṣaḥ tadā prāpnoti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {29/53}       na pṛthuḥ apṛthuḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {30/53}       ayam api apṛthuḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {31/53}       ayam api apṛthuḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {32/53}       ayam anayoḥ aprathīyān iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {33/53}       na samāsāt ajādibhyām bhavitavyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {34/53}       kim kāraṇam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {35/53}       guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {36/53}       yadā tarhi samāsāt vinmatupau vinmatubantāt ajādī tadā prāpnutaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {37/53}       avidyamānāḥ pṛthavaḥ apṛthavaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {38/53}       apṛthavaḥ asya santi apṛthumān .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {39/53}       ayam apṛthumān .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {40/53}       ayam apṛthumān .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {41/53}       ayam anayoḥ aprathīyān iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {42/53}       na eṣaḥ doṣaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {43/53}       apṛthavaḥ eva na santi kutaḥ yasya apṛthavaḥ iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {44/53}       iha kasmāt na bhavati : mātayati , bhrātayati .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {45/53}       lopaḥ atra bādhakaḥ bhaviṣyati .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {46/53}       idam iha sampradhāryam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {47/53}       ṭilopaḥ kriyatām rabhāvaḥ iti kim atra kartavyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {48/53}       paratvāt rabhāvaḥ .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {49/53}       yadi punaḥ avaśiṣṭasya rabhāvaḥ ucyeta .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {50/53}       na evam śakyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {51/53}       iha api prasajyeta : kṛtam ācaṣṭe , kṛtayati iti .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {52/53}       evam tarhi parigaṇanam kartavyam .

(6.4.161) P III.231.2 - 23 R IV.796 - 799 {53/53}            pṛthumṛdukṛśabhṛśadṛḍhaparivṛḍhānām iti vaktavyam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {1/61}  prakṛtyā ekāc iti kim iṣṭheymeyassu āhosvit aviśeṣeṇa .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {2/61}  kim ca ataḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {3/61}  yadi aviśeṣeṇa svī khī śauvam adhunā iti atra api prāpnoti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {4/61}  svikhinau eva na staḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {5/61}  katham .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {6/61}  uktam etat .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {7/61}  ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {8/61}  svavān khavān iti eva bhavitavyam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {9/61}  śauvam iti paratvāt aijāgame kṛte ṭilopena bhavitavyam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {10/61}           adhunā iti saprakṛtikasya sapratyayakasya sthāne nipātanam kriyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {11/61}           iha tarhi prāpnoti : dravyam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {12/61}           yasya īti ādau prakṛtibhāvaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {13/61}           yasya īti yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {14/61}           evam api śriye hitaḥ śrīyaḥ , jñā devatā asya sthālīpākasya jñaḥ sthālīyāpākaḥ iti atra prāpnoti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {15/61}           tasmāt iṣṭheymeyassu prakṛtibhāvaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {16/61}           atha iṣṭheymeyassu prakṛtibhāve kim udāharaṇam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {17/61}           preyān preṣthaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {18/61}           na etat asti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {19/61}           prādīnām asiddhatvāt na bhaviṣyati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {20/61}           idam tarhi śreyān , śreṣṭhaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {21/61}           <V>prakṛtyā ekāc iṣṭheymeyassu cet ekācaḥ uccāraṇasāmarthyāt avacanāt prakṛtibhāvaḥ</V> .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {22/61}           prakṛtyā ekāc iṣṭheymeyassu cet tat na .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {23/61}           kim kāraṇam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {24/61}           ekācaḥ uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {25/61}           <V>vinmatoḥ tu lugartham</V> .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {26/61}           vinmatoḥ tu lugartham prakṛtibhāvaḥ vaktavyaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {27/61}           sragvitaraḥ , srajīyān , sragvitamaḥ , srajiṣṭhaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {28/61}           srugvattaraḥ , srucīyān , srugvattamaḥ , sruciṣṭhaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {29/61}           nanu ca vinmatoḥ luk ṭilopam bādhiṣyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {30/61}           katham anyasya ucyamānasya anyasya bādhakam syāt .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {31/61}           asati khalu api sambhave bādhanam bhavati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {32/61}           asti ca sambhavaḥ yat ubhayam syāt .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {33/61}           yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {34/61}           yataraḥ naḥ brahmīyān .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {35/61}           brahmavattaraḥ iti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {36/61}           yat tāvat ucyate katham anyasya ucyamānasya anyasya bādhakam syāt iti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {37/61}           idam tāvat ayam praṣṭavyaḥ .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {38/61}           yadi tarhi vinmatoḥ luk na ucyeta kim iha syāt iti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {39/61}           ṭilopaḥ iti āha .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {40/61}           ṭilopaḥ cet na aprāpte ṭilope vinmatoḥ luk ārabhyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {41/61}           saḥ bādhakaḥ bhaviṣyati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {42/61}           yat api ucyate asati khalu api sambhave bādhanam bhavati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {43/61}           asti ca sambhavaḥ yat ubhayam syāt iti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {44/61}           sati api sambhave bādhanam bhavati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {45/61}           tat yathā .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {46/61}           dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {47/61}           evam iha api sati api sambhave vinmatoḥ luk ṭilopam bādhiṣyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {48/61}           yat api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta iti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {49/61}           na bādhate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {50/61}           kim kāraṇam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {51/61}           yena na aprāpte tasya bādhanam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {52/61}           na aprāpte ṭilope vinmatoḥ luk ārabhyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {53/61}           naḥ taddhite iti etasmin punaḥ prāpte ca aprāpte ca .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {54/61}           atha purastāt apavādāḥ anantarān vidhīn bādhante iti evam vinmatoḥ luk ṭilopam bādhiṣyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {55/61}           naḥ taddhite iti etam na bādhiṣyate .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {56/61}           yadi tarhi vinmatoḥ luk ṭilopam bādhate payiṣthaḥ iti na sidhyati .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {57/61}           payasiṣthaḥ iti prāpnoti .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {58/61}           yathālakṣaṇam aprayukte .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {59/61}           <V>prakṛtyā ake rājanyamanuṣyayuvānaḥ</V> .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {60/61}           rājanyamanuṣyayuvānaḥ ake prakṛtyā bhavanti iti vaktavyam .

(6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {61/61}           rājanyakam , mānuṣyakam , yauvanikā .

(6.4.170) P III.233.10 - 12 R IV.804 {1/3}        <V>mapūrvāt pratiṣedhe hitanāmnaḥ</V> .

(6.4.170) P III.233.10 - 12 R IV.804 {2/3}        mapūrvāt pratiṣedhe hitanāmnaḥ iti vaktavyam .

(6.4.170) P III.233.10 - 12 R IV.804 {3/3}        samānaḥ haitanāmaḥ , samānaḥ haitanāmanaḥ iti ca .

(6.4.171) P III.233.14 - 234.3 {1/24}     atha kim idam brāhmasya ajātau anaḥ lopārtham vacanam āhosvit niyamārtham .

(6.4.171) P III.233.14 - 234.3 {2/24}     katha ca lopātham syāt katham va niyamārtham .

(6.4.171) P III.233.14 - 234.3 {3/24}     yadi tāvat apatye iti vartate tataḥ niyamārtham .

(6.4.171) P III.233.14 - 234.3 {4/24}     atha nivṛttam tataḥ lopārtham .

(6.4.171) P III.233.14 - 234.3 {5/24}     ataḥ uttaram paṭhati <V>brāhmasya ajātau lopārtham vacanam</V> .

(6.4.171) P III.233.14 - 234.3 {6/24}     brāhmasya ajātau lopārtham vacanam kriyate .

(6.4.171) P III.233.14 - 234.3 {7/24}     apatye iti nivṛttam .

(6.4.171) P III.233.14 - 234.3 {8/24}     <V>tatra aprāptavidhāne prāptapratiṣedhaḥ</V> .

(6.4.171) P III.233.14 - 234.3 {9/24}     tatra aprāptasya ṭilopasya vidhāne prāptasya pratiṣedhaḥ vaktavyaḥ .

(6.4.171) P III.233.14 - 234.3 {10/24}   brāhmaṇaḥ .

(6.4.171) P III.233.14 - 234.3 {11/24}   <V>na paryudāsasāmarthyāt</V> .

(6.4.171) P III.233.14 - 234.3 {12/24}   na vaktavyaḥ .

(6.4.171) P III.233.14 - 234.3 {13/24}   kim kāraṇam .

(6.4.171) P III.233.14 - 234.3 {14/24}   paryudāsasāmarthyāt paryudāsaḥ atra bhaviṣyati .

(6.4.171) P III.233.14 - 234.3 {15/24}   asti anyat paryudāse prayojanam .

(6.4.171) P III.233.14 - 234.3 {16/24}   kim .

(6.4.171) P III.233.14 - 234.3 {17/24}   jātiḥ eva na apatyam .

(6.4.171) P III.233.14 - 234.3 {18/24}   brāhmī oṣadhiḥ iti .

(6.4.171) P III.233.14 - 234.3 {19/24}   na vai atra iṣyate .

(6.4.171) P III.233.14 - 234.3 {20/24}   aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .

(6.4.171) P III.233.14 - 234.3 {21/24}   evam tarhi anuvartate apatye iti na tu apatye iti anena nipātanam abhisambadhyate : brāhmaḥ iti nipātyate apatye ajātau iti .

(6.4.171) P III.233.14 - 234.3 {22/24}   kim tarhi .

(6.4.171) P III.233.14 - 234.3 {23/24}   pratiṣedhaḥ abhisambadhyate : brāhmaḥ iti nipātyate .

(6.4.171) P III.233.14 - 234.3 {24/24}   apatye jātau na iti .

(6.4.172) P III.234.5 - 8 R IV.806 {1/7} kimartham idam ucyate na naḥ taddhite iti eva siddham .

(6.4.172) P III.234.5 - 8 R IV.806 {2/7} na sidhyati .

(6.4.172) P III.234.5 - 8 R IV.806 {3/7} an aṇi iti prakṛtibhāvaḥ prasajyeta .

(6.4.172) P III.234.5 - 8 R IV.806 {4/7} aṇi iti ucyate ṇaḥ ca ayam .

(6.4.172) P III.234.5 - 8 R IV.806 {5/7} evam tarhi siddhe sati yat nipātanam karoti tat jñāpayati ācāryaḥ tācchīlike ṇe aṇkṛtāni bhavanti .

(6.4.172) P III.234.5 - 8 R IV.806 {6/7} kim etasya jñāpane prayojanam .

(6.4.172) P III.234.5 - 8 R IV.806 {7/7} caurī tāpasī iti aṇantāt iti īkāraḥ siddhaḥ bhavati .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {1/39}           atra bhrauṇahatye kim nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {2/39}           yakārādau taddhite tatvam nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {3/39}           <V>bhrauṇahatye tatvanipātanānarthakyam sāmānyena kṛtatvāt</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {4/39}           bhrauṇahatye tatvanipātanam anarthakam .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {5/39}           kim kāraṇam .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {6/39}           sāmānyena kṛtatvāt .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {7/39}           sāmānyena eva atra tatvam bhaviṣyati .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {8/39}           hanaḥ taḥ aciṇṇamuloḥ iti .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {9/39}           <V>jñāpakam tu taddhite tatvapratiṣedhasya</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {10/39}         evam tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati iti .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {11/39}         kim etasya jñāpane prayojanam .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {12/39}         bhrauṇaghnaḥ , vārtraghnaḥ iti atra tatvam na bhavati .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {13/39}         <V>aikṣvākasya svarabhedāt nipātanam pṛthaktvena</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {14/39}         aikṣvākasya svarabhedāt nipātanam pṛthaktvena kartavyam .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {15/39}         aikṣvākaḥ , aikṣvākaḥ .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {16/39}         <V>ekaśrutyā nirdeśāt siddham</V> .ekaśrutiḥ svarasarvanāma yathā napuṃsakam liṅgasarvanāma .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {17/39}         atha maitreye kim nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {18/39}         <V>maitreye ḍhañi yādilopanipātanam</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {19/39}         maitreye ḍhañi yādilopaḥ nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {20/39}         idam mitrayuśabdasya catuḥ grahaṇam kriyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {21/39}         gṛṣṭyādiṣu pratyayavidhyartham pāṭhaḥ kriyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {22/39}         dvitīye adhyāye yaskādiṣu lugartham grahaṇam kriyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {23/39}         saptame adhyāye iyādeśārtham .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {24/39}         idam caturtham yādilopārtham .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {25/39}         dvirgrahaṇam śakyam akartum .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {26/39}         bidādiṣu pratyayavidhyartham pāṭhaḥ kartavyaḥ .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {27/39}         tatra na eva arthaḥ lukā na api yādilopena .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {28/39}         iyādeśena eva siddham .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {29/39}         na evam śakyam .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {30/39}         iha hi maitreyakaḥ saṅghaḥ iti saṅghātalakṣaṇeṣu añyañiñām aṇ iti aṇ prasajyeta .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {31/39}         hiraṇmaye kim nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {32/39}         <V>hiraṇmaye yalopavacanam</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {33/39}         hiraṇmaye yalopaḥ nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {34/39}         atha hiraṇyaye kim nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {35/39}         <V>hiraṇyayasya chandasi malopavacanāt siddham</V> .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {36/39}         hiraṇyayasya chandasi malopaḥ nipātyate .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {37/39}         hiraṇyayī naḥ nayatu .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {38/39}         hiraṇyayāḥ panthānaḥ āsan .

(6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {39/39}         hiraṇyayam āsanam .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License