Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 7
    • 1
Previous - Next

Click here to hide the links to concordance

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {1/31}  yuvoḥ anākau iti ucyate kayoḥ yuvoḥ anākau bhavataḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {2/31}         pratyayayoḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {3/31}         katham punaḥ aṅgasya iti anuvartamāne pratyayayoḥ syātām .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {4/31}         yuśabdavuśabdāntam etat vibhaktau aṅgam bhavati .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {5/31}         yadi yuśabdavuśabdāntasya aṅgasya anākau bhavataḥ sarvādeśau prāpnutaḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {6/31}         nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyataḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {7/31}         yatra tarhi vibhaktiḥ na asti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {8/31}         nandanā kārikā iti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {9/31}         atra api pratyayalakṣaṇena vibhaktiḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {10/31}       yatra tarhi pratyayalakṣaṇam na asti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {11/31}       nandanapriyaḥ kārakapriyaḥ iti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {12/31}       bhūtām asau sāmāsikī vibhaktiḥ tasyām asau samāsāt vibhaktiḥ tasyām bhaviṣyataḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {13/31}       na vai tasyām yuśabdavuśabdāntam aṅgam bhavati .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {14/31}       bhavet yaḥ yuśabdavuśabdābhyām aṅgam viśeṣayet tasya ānantyayoḥ na syātām .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {15/31}       vayam khalu aṅgena yuśabdavuśabdau viśeṣayiṣyāmaḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {16/31}       aṅgasya yuvoḥ anākau bhavataḥ yatratatrasthayoḥ iti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {17/31}       yatra tarhi samāsāt vibhaktiḥ na asti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {18/31}       nandanadadhi kārakadadhi .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {19/31}       evam tarhi na ca aparam nimittam sañjñā ca pratyayalakṣaṇena .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {20/31}       na ca iha param nimittam āśrīyate : asmin parataḥ yuvoḥ anākau bhavataḥ iti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {21/31}       kim tarhi aṅgasya yuvoḥ anākau bhavataḥ iti .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {22/31}       aṅgasañjñā ca bhavati pratyayalakṣaṇena .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {23/31}       atha tayoḥ eva yat aṅgam tannimittatvena āśrayiṣyāmaḥ .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {24/31}       katham .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {25/31}       aṅgasya iti sambandhasāmānye ṣaṣṭhī vijñāsyate .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {26/31}       aṅgasya yau yuvū .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {27/31}       kim ca aṅgasya yuvū .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {28/31}       nimittam .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {29/31}       yayoḥ yuvoḥ aṅgam iti etat bhavati .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {30/31}       kayoḥ ca etat bhavati .

(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {31/31}       pratyayayoḥ

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {1/57}           <V>yuvoḥ anākau iti cet dhātupratiṣedhaḥ</V> .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {2/57}           yuvoḥ anākau iti cet dhātupratiṣedhaḥ vaktavyaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {3/57}           yutvā yutaḥ yutavān yutiḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {4/57}           <V>bhujyvādīnām ca </V>. bhujyvādīnām ca pratiṣedhaḥ vaktavyaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {5/57}           bhujyuḥ kaṃyuḥ śaṃyuḥ iti .<V> anunāsikaparatvāt siddham </V>. anunāsikaparayoḥ yuvoḥ grahaṇam na ca etau anunāsikaparau .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {6/57}           yadi anunāsikaparayoḥ grahaṇam nandanaḥ kārakaḥ atra na prāpnutaḥ na hi etābhyām yuśabdavuśabdābhyām anunāsikam param paśyāmaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {7/57}           anunāsikaparatvāt iti na evam vijñāyate anunāsikaḥ paraḥ ābhyām tau imau anunāsikaparau anunāsikaparatvāt iti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {8/57}           katham tarhi .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {9/57}           anunāsikaḥ paraḥ anayoḥ tau imau anunāsikaparau anunāsikaparatvāt iti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {10/57}         yadi anunāsikaparayoḥ grahaṇam itsañjñā prāpnoti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {11/57}         tatra kaḥ doṣaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {12/57}         <V>tatra ṅībnumoḥ pratiṣedhaḥ </V>. ṅībnumaḥ pratiṣedhaḥ vaktavyaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {13/57}         nandanaḥ kārakaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {14/57}         nandanā kārikā .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {15/57}         ugillakṣaṇau ṅībnumau prāpnutaḥ .<V> dhātvantasya ca </V>. dhātvantasya ca pratiṣedhaḥ vaktavyaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {16/57}         divu sivu .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {17/57}         ṣiṭṭitkaraṇam tu jñāpakam ugitkāryābhāvasya </V>. yat ayam yuśabdavuśabdau ṣiṭṭitau karoti śilpini ṣvun ṭyuṭyulau tuṭ ca iti tat jñāpayati ācāryaḥ na yuvoḥ ugitkāryam bhavati iti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {18/57}         katham kṛtvā jñāpakam ṣiṭṭitkaraṇe etat prayojanam ṣiṭṭitaḥ iti ikāraḥ yathā syāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {19/57}         yadi ca atra ugitkāryam syāt ṣiṭṭitkaraṇam anarthakam syāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {20/57}         paśyati tu ācāryaḥ na yuvoḥ ugitkāryam bhavati iti tataḥ yuśabdavuśabdau ṣiṭṭitau karoti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {21/57}         <V>na ṣitkaraṇam ṅīṣvidhānārtham </V>. na etat asti jñāpakam .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {22/57}         asti hi anyat etasya vacane prayojanam .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {23/57}         kim .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {24/57}         ṣitkaraṇam kriyate ṅīṣvidhānārtham .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {25/57}         ṣitaḥ iti ṅīṣ yathā syāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {26/57}         <V>ṭitkaraṇam anupasarjanārtham .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {27/57}         </V>ṭitkaraṇe api anyat prayojanam asti .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {28/57}         kim .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {29/57}         anupasarjanāt ṭitaḥ iti īkāraḥ yathā syāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {30/57}         ṭitaḥ anupasarjanāt bhavati ugitaḥ upasarjanāt ca anupasarjanāt ca .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {31/57}         evam tarhi<V> vipratiṣedhāt tu ṭāpaḥ balīyastvam .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {32/57}         </V>vipratiṣedhāt tu ṭāpaḥ balīyastvam bhaviṣyati .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {33/57}         ṭāpaḥ avakāśaḥ khaṭvā mālā .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {34/57}         ṅīpaḥ avakāśaḥ gomatī yavamatī .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {35/57}         iha ubhayam prāpnoti nandanā kārikā .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {36/57}         ṭāp bhavati vipratiṣedhena .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {37/57}         na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {38/57}         vipratiṣedhe param iti ucyate pūrvaḥ ca ṭāp paraḥ ṅīp .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {39/57}         ṅīpaḥ paraḥ ṭāp kariṣyate .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {40/57}         sūtraviparyāsaḥ kṛtaḥ bhavati .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {41/57}         evam tarhi ugitaḥ ṅīp bhavati iti atra api ataḥ ṭāp iti anuvartiṣyate .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {42/57}         evam api akārāntāt ugitaḥ iha eva syāt nandanā kārikā .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {43/57}         gomatī yavamatī iti atra na syāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {44/57}         evam tarhi sambandhānuvṛttiḥ kariṣyate .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {45/57}         ajādyataḥ ṭāp ṛnnebhyaḥ ṅīp ataḥ ṭāp .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {46/57}         ugitaḥ ca ṅīp bhavati ataḥ ṭāp .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {47/57}         vanaḥ ra ca vanaḥ ṅīp bhavati ugitaḥ ataḥ ṭāp .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {48/57}         pādaḥ anyatarasyām ṅīp bhavati ugitaḥ ataḥ ṭāp .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {49/57}         tataḥ ṛci .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {50/57}         ṛci ca ṭāp bhavati .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {51/57}         prakṛtam anuvartate .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {52/57}         sidhyati evam yadi vārttikakāraḥ paṭhati vipratiṣedhāt tu ṭāpaḥ balīyastvam iti etat asaṅgṛhītam bhavati .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {53/57}         etat ca saṅgṛhītam bhavati .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {54/57}         katham .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {55/57}         iṣṭavācī paraśabdaḥ .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {56/57}         vipratiṣedhe param yat iṣṭam tat bhavati iti .<V> dhātvantasya ca arthavadgrahaṇāt .

(7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {57/57}         </V>arthavatoḥ yuvoḥ grahaṇam na ca dhātvantaḥ arthavān

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {1/33}           <V>numvidhau jhalgrahaṇam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {2/33}           </V>numvidhau jhalgrahaṇam kartavyam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {3/33}           jhalantasya ugitaḥ iṣyate : ugidacām sarvanāmasthāne adhātoḥ jhalaḥ iti .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {4/33}           tat ca avaśyam kartavyam .<V> liṅgaviśiṣṭapratiṣedhārtham </V>.<V> </V>prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati gomān yavamān evam gomatī yavamatī iti atra api syāt .<V> na vibhaktau liṅgaviśiṣṭāgrahaṇāt .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {5/33}           na vaktavyam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {6/33}           kim kāraṇam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {7/33}           vibhaktau liṅgaviśiṣṭagrahaṇam na iti eṣā paribhāṣā kartavyā .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {8/33}           kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta jhalgrahaṇam iti .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {9/33}           avaśyam eṣā paribhāṣā kartavyā .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {10/33}         bahūni etasyāḥ paribhāṣāyāḥ prayojanāni .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {11/33}         kāni .<V> prayojanam śunaḥ svare .</V> yathā iha bhavati śunā śunaḥ evam śunyā śunyāḥ iti atra api syāt .<V> yūnaḥ samprasāraṇe .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {12/33}         </V>yūnaḥ samprasāraṇe prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {13/33}         yathā iha bhavati yūnaḥ paśya iti evam yuvatīḥ paśya iti atra api syāt .<V> ugidacām numvidhau .</V> ugidacām numvidhau prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {14/33}         yathā iha bhavati gomān yavamān evam gomatī yavamatī iti atra api syāt .<V> anaḍuhaḥ ca āmvidhau .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {15/33}         </V>anaḍuhaḥ ca āmvidhau prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {16/33}         yathā iha bhavati anaḍvān iti evam anaḍuhī iti atra api syāt .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {17/33}         na bhavati anaḍvāhī iti .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {18/33}         bhavati anyena yatnena .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {19/33}         ām anaḍuhaḥ striyām iti .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {20/33}         liṅgaviśiṣṭagrahaṇāt īkārāntasya prāpnoti .<V> pathimathoḥ āttve .</V> pathimathoḥ āttve prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {21/33}         yathā iha bhavati panthāḥ manthāḥ evam pathī mathī iti atra api prāpnoti .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {22/33}         na kevalaḥ pathiśabdaḥ striyām vartate .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {23/33}         upasamastaḥ tarhi vartate .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {24/33}         supathī iti .<V> puṃsaḥ asuṅvidhau .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {25/33}         </V>puṃsaḥ asuṅvidhau prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {26/33}         yathā iha bhavati pumān evam puṃsī iti atra api syāt .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {27/33}         na kevalaḥ puṃśabdaḥ striyām vartate .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {28/33}         upasamastaḥ tarhi vartate .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {29/33}         supuṃsī iti .<V> sakhyuḥ ṇittvānaṅau .</V> sakhyuḥ ṇittvānaṅau prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {30/33}         yathā iha bhavati sakhā sakhāyau sakhāyaḥ evam sakhī sakhyau sakhyaḥ iti atra api prāpnoti .<V> bhavadbhagavadaghavatām odbhāve .</V> bhavadbhagavadaghavatām odbhāve prayojanam .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {31/33}         yathā iha bhavati bhoḥ bhagoḥ aghoḥ iti evam bhavati bhagavati aghavati iti atra api syāt .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {32/33}         etāni asyāḥ paribhāṣāyāḥ prayojanāni yadartham eṣā paribhāṣā kartavyā .

(7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {33/33}         etasyām ca satyām na arthaḥ jhalgrahaṇena

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {1/28}       tat etat ananyārtham jhalgrahaṇam kartavyam numpratiṣedhaḥ vaktavyaḥ .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {2/28}       ubhayam na vaktavyam .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {3/28}       upariṣṭāt jhalgrahaṇam kriyate tat purastāt apakrakṣyate .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {4/28}       evam api sūtraviparyāsaḥ kṛtaḥ bhavati .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {5/28}       evam tarhi yogavibhāgaḥ kariṣyate .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {6/28}       ugidacām sarvanāmasthāne adhātoḥ .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {7/28}       yujeḥ asamāse .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {8/28}       tataḥ napuṃsakasya .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {9/28}       napuṃsakasya num bhavati .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {10/28}     jhalaḥ iti ubhayoḥ śeṣaḥ .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {11/28}     tataḥ acaḥ .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {12/28}     ajantasya ca napuṃsakaliṅgasya num bhavati .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {13/28}     yadi api tāvat etat ugitkāryam parihṛtam idam aparam prāpnoti : śātanitarā pātanitarā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {14/28}     ugitaḥ nadyāḥ ghādiṣu hrasvaḥ bhavati iti anyatarasyām hrasvatvam prasajyeta nityam ca iṣyate .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {15/28}     ugitaḥ nadī evam etat vijñāyate .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {16/28}     ugitaḥ eṣā nadī .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {17/28}     ugitaḥ parā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {18/28}     atra ca eva doṣaḥ bhavati ugitaḥ hi eṣā parā nadī aiṣumatitarāyām ca prāpnoti .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {19/28}     ugitaḥ parā vihitā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {20/28}     ugitaḥ eṣā vihitā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {21/28}     ugitaḥ iti evam vihitā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {22/28}     evam api bhogavatitarāyām doṣaḥ bhavati .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {23/28}     bhogavatitarā bhogavatītarā .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {24/28}     tasmāt ugitaḥ nadī ugitaḥ vihitā iti evam etat vijñāsyate .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {25/28}     evam vijñāyamāne śātanitarāyām doṣaḥ eva .<V> siddham tu yuvoḥ anunāsikatvāt </V>siddham etat .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {26/28}     katham .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {27/28}     yakāravakārayoḥ eva idam anunāsikayoḥ grahaṇam .

(7.1.1.4) P III.240.1 - 16 R V.9 - 10 {28/28}     santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {1/32}    <V>āyanādiṣu upadeśivadvacanam svarasiddhyartham </V>. āyanādiṣu upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {2/32}    upadeśāvasthāyām āyanādayaḥ bhavanti iti vaktavyam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {3/32}    kim prayojanam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {4/32}    svarasiddhyartham .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {5/32}    upadeśāvasthāyām āyanādiṣu iṣṭaḥ svaraḥ yathā syāt iti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {6/32}    śileyam taittirīyaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {7/32}    akriyamāṇe hi upadeśivadbhāve pratyayasañjñāsanniyogena ādyudāttatve kṛte āntaryataḥ ādeśāḥ asvarakāṇām asvarakāḥ syuḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {8/32}    <V>na kva cit citkaraṇāt upadeśivadvacanānarthakyam </V>na vaktavyam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {9/32}    kim kāraṇam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {10/32}  kva cit citkaraṇāt .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {11/32}  yat ayam kva cit ghādīn citaḥ karoti agrāt yat ghacchau ca tat jñāpayati ācāryaḥ upadeśāvasthāyām āyanādayaḥ bhavanti iti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {12/32}  katham kṛtvā jñāpakam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {13/32}  citkaraṇe etat prayojanam citaḥ iti antodāttatvam yathā syāt iti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {14/32}  yadi ca upadeśāvasthāyām āyanādayaḥ bhavanti tataḥ citkaraṇam arthavat bhavati .<V> tatra uṇādipratiṣedhaḥ </V>. tatra uṇādīnām pratiṣedhaḥ vaktavyaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {15/32}  śaṅkhaḥ śāṇḍhaḥ iti .<V> dhātoḥ īyaṅvacanāt </V>. atha yat ayam ṛteḥ īyaṅ iti dhātoḥ īyaṅ śāsti tat jñāpayati ācāryaḥ na dhātupratyayānām āyanādayaḥ bhavanti iti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {16/32}  yadi hi syuḥ ṛteḥ chaṅ iti eva brūyāt .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {17/32}  siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca ṛteḥ chaṅā sidhyati .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {18/32}  chaṅi sati valādilakṣaṇaḥ iṭ prasajyeta .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {19/32}  iṭi kṛte anāditvāt ādeśaḥ na syāt .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {20/32}  idam iha sampradhāryam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {21/32}  iṭ kriyatām ādeśaḥ iti kim atra kartavyam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {22/32}  paratvāt iḍāgamaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {23/32}  nityaḥ ādeśaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {24/32}  kṛte api iṭi prāpnoti akṛte api .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {25/32}  anityaḥ ādeśaḥ na hi kṛte iṭi prāpnoti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {26/32}  kim kāraṇam .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {27/32}  anāditvāt .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {28/32}  antaraṅgaḥ tarhi ādeśaḥ .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {29/32}  antaraṅgatā .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {30/32}  idānīm eva hi uktam āyanādiṣu upadeśivadvacanam svarasiddhyartham iti .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {31/32}  tat etat ṛteḥ īyaṅvacanam jñāpakam eva na dhātupratyayānām āyanādayaḥ bhavanti iti .<V> prātipadikavijñānāt ca pāṇineḥ siddham </V>prātipadikavijñānāt ca bhagavataḥ pāṇineḥ ācāryasya siddham .

(7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {32/32}  uṇādayaḥ avyutpannāni prātipadikāni .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {1/49}   <V>jhādeśe dhātvantapratiṣedhaḥ</V> jhādeśe dhātvantasya pratiṣedhaḥ vaktavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {2/49}   ujjhitā ujjhitum iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {3/49}   pratyayādhikārāt siddham .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {4/49}   pratyayagrahaṇam prakṛtam anuvartate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {5/49}   kva prakṛtam .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {6/49}   āyaneyīnīyiyaḥ phaḍakhachaghām pratyayādīnām iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {7/49}   <V>pratyayādhikārāt siddham iti cet anādeḥ ādeśavacanam </V>. pratyayādhikārāt siddham iti cet anādeḥ ādeśaḥ vaktavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {8/49}   api naḥ śvaḥ vijaniṣyamāṇāḥ patibhiḥ saha śayāntai .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {9/49}   evam tarhi pratyayagrahaṇam anuvartate ādigrahaṇam nivṛttam .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {10/49} katham punaḥ samāsanirdiṣṭānām ekadeśaḥ anuvartate ekadeśaḥ nivartate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {11/49} <V>asamāsanirdeśāt siddham </V>. asamāsanirdeśaḥ kariṣyate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {12/49} pratyayasya ādīnām iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {13/49} saḥ tarhi asamāsanirdeśaḥ kartavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {14/49} na kartavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {15/49} kriyate nyāse eva .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {16/49} katham .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {17/49} avibhaktikaḥ nirdeśaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {18/49} pratyaya ādīnām iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {19/49} <V>tatra śayāntai iti anakārāntatvāt aṅgasya ādbhāvapratiṣedhaḥ </V>. tatra etasmin pratyayagrahaṇe anuvartamāne ādigrahaṇe nivṛtte śayāntai iti anakārāntatvāt aṅgasya ādbhāvaḥ prāpnoti tasya pratiṣedhaḥ vaktavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {20/49} <V>siddham anānantaryāt anakārāntena adbhāvanivṛttiḥ </V>. siddham etat .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {21/49} katham .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {22/49} anānantaryāt anakārāntena adbhāvaḥ na bhaviṣyati .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {23/49} katham kṛtvā coditam katham kṛtvā parihāraḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {24/49} anakārāntagrahaṇam pratyayaviśeṣaṇam iti kṛtvā coditam jhakāraviśeṣaṇam iti kṛtvā parihāraḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {25/49} yadi anakārāntagrahaṇam jhakāraviśeṣaṇam śerate atra na prāpnoti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {26/49} <V>tatra ruṭi sanniyogavacanāt siddham </V>. tatra ruṭi sanniyogaḥ kariṣyate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {27/49} kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {28/49} cakāraḥ kartavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {29/49} ruṭ ca .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {30/49} kim ca .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {31/49} yat ca anyat prāpnoti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {32/49} kim ca anyat prāpnoti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {33/49} adbhāvaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {34/49} saḥ tarhi cakāraḥ kartavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {35/49} na kartavyaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {36/49} yogavibhāgaḥ kariṣyate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {37/49} śīṅaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {38/49} śīṅaḥ uttarasya jhasya at bhavati .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {39/49} tataḥ ruṭ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {40/49} ruṭ ca bhavati śīṅaḥ iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {41/49} evam api paryāyaḥ prasajyeta .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {42/49} evam tarhi acśabdasya ruṭam vakṣyāmi .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {43/49} tat acśabdagrahaṇam kartavyam .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {44/49} na kartavyam .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {45/49} prakṛtam anuvartate .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {46/49} kva prakṛtam .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {47/49} at abhyastāt iti .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {48/49} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {49/49} śīṅaḥ iti eṣā pañcamī at iti prathamāyāḥ ṣaṣṭhī prakalpayiṣyati tasmāt iti uttarasya iti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {1/42}        <V>ruṭi dṛśiguṇapratiṣedhaḥ</V> .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {2/42}        ruṭi dṛśiguṇaḥ prāpnoti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {3/42}        adṛśran asya ketavaḥ iti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {4/42}        tasya pratiṣedhaḥ vaktavyaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {5/42}        parasmin iti kṅiti ca iti pratiṣedhaḥ bhaviṣyati .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {6/42}        evam api adṛśram asya ketavaḥ iti atra prāpnoti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {7/42}        evam tarhi pūrvāntaḥ kariṣyate .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {8/42}        <V>pūrvānte śīṅaḥ guṇavidhiḥ</V> pūrvānte śīṅaḥ guṇaḥ vidheyaḥ : śerate .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {9/42}        sūtram ca bhidyate .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {10/42}      yathānyāsam eva astu .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {11/42}      nanu ca uktam ruṭi dṛśiguṇapratiṣedhaḥ iti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {12/42}      pūrvānte api eṣaḥ doṣaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {13/42}      katham .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {14/42}      ayam dṛśiguṇaḥ pratiṣedhaviṣaye ārabhyate saḥ yathā eva kṅiti ca iti etam pratiṣedham bādhate evam anupadhāyāḥ api prasajyeta .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {15/42}      tasmāt ubhābhyām dṛśeḥ akpratyayāntaram vaktavyam pitaram ca dṛśeyam mātaram ca dṛśeyam iti evam artham .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {16/42}      <V>jhādeśāt āṭ leṭi</V> jhādeśāt āṭ leṭi bhavati vipratiṣedhena .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {17/42}      jhādeśasya avakāśaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {18/42}      lunate lunatām alunata .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {19/42}      āṭaḥ avakāśaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {20/42}      patāti didyut .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {21/42}      udadhim cyāvayāti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {22/42}      iha ubhayam prāpnoti .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {23/42}      api naḥ śvaḥ vijaniṣyamāṇāḥ patibhiḥ saha śayāntai .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {24/42}      āṭ leṭi bhavati vipratiṣedhena .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {25/42}      saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {26/42}      <V>na nityatvāt āṭaḥ</V> .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {27/42}      na vaktavyaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {28/42}      kim kāraṇam .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {29/42}      nityatvāt āṭaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {30/42}      nitaḥ āḍāgamaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {31/42}      saḥ katham nityaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {32/42}      yadi anakārāntagrahaṇam jhakāraviśeṣaṇam .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {33/42}      atha hi pratyayaviśeṣaṇam jhādeśaḥ api nityaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {34/42}      <V>antaraṅgalakṣaṇatvāt ca</V> .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {35/42}      antaraṅgaḥ khalu api āḍāgamaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {36/42}      katham antaraṅgaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {37/42}      yadi prāk lādeśāt dhātvadhikāraḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {38/42}      atha hi lādeśe dhātvadhikāraḥ anuvartate ubhayam samānāśrayam .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {39/42}      yadi eva anakārāntagrahaṇam pratyayaviśeṣaṇam atha api lādeśe dhātvadhikāraḥ anuvartate ubhayathā api pūrvavipratiṣedhena na arthaḥ .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {40/42}      katham .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {41/42}      bahulam chandasi iti evam atra śapaḥ luk na bhaviṣyati .

(7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {42/42}      tatra anataḥ iti pratiṣedhaḥ bhaviṣyati .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {1/15}         idam bahulam chandasi iti dviḥ kriyate .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {2/15}         ekam śakyam akartum .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {3/15}         katham .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {4/15}         yadi tāvat pūrvam kriyate param na kariṣyate .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {5/15}         ataḥ bhisaḥ ais iti atra bahulam chandasi iti etat anuvartiṣyate .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {6/15}         atha param kriyate pūrvam na kariṣyate .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {7/15}         bahulam chandasi iti atra ruṭ api anuvartiṣyate .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {8/15}         aparaḥ āha : ubhe bahulagrahaṇe ekam chandograhaṇam śakyam akartum .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {9/15}         katham .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {10/15}      idam asti .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {11/15}      vetteḥ vibhāṣā .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {12/15}      tataḥ chandasi .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {13/15}      chandasi ca vibhāṣā .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {14/15}      tataḥ ataḥ bhisaḥ ais bhavati .

(7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {15/15}      chandasi vibhāṣā iti .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {1/9}       iha vṛkṣaiḥ plakṣaiḥ iti paratvāt ettvam prāpnoti .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {2/9}       aisbhāvaḥ idānīm kva bhaviṣyati .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {3/9}       <V>kṛte ettve bhautapūrvyāt</V> .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {4/9}       kṛte ettve bhūtapūrvamakārāntam iti ais bhaviṣyati .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {5/9}       <V>ais tu nityaḥ tathā sati</V> .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {6/9}       evam sati nityaḥ aisbhāvaḥ kṛte api ettve prāpnoti akṛte api prāpnoti .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {7/9}       nityatvāt aistve kṛte vihatanimittatvāt ettvam na bhaviṣyati .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {8/9}       <V>ettvam bhisi paratvāt cet ataḥ ais kva bhaviṣyati .

(7.1.9) P III.244.14 - 21 R V.18.2 - 9 {9/9}       kṛte ettve bhautapūrvyāt ais tu nityaḥ tathā sati .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {1/7}     imau dvau pratiṣedhau ucyete .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {2/7}     ubhau śakyau avaktum .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {3/7}     katham .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {4/7}     evam vakṣyāmi .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {5/7}     idamadasoḥ kāt iti .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {6/7}     tanniyamārtham bhaviṣyati .

(7.1.11) P III.245.2 - 3 R V.18.11 - 13 {7/7}     idamadasoḥ kāt eva na anyataḥ iti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {1/38}         kimartham inādeśaḥ ucyate na nādeśaḥ eva ucyeta .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {2/38}         rūpasiddhiḥ : vṛkṣeṇa plakṣeṇa .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {3/38}         ettve yogavibhāgaḥ kariṣyate .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {4/38}         katham .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {5/38}         idam asti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {6/38}         bahuvacane jhali et osi ca .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {7/38}         tataḥ āṅi ca .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {8/38}         āṅi ca parataḥ ataḥ ettvam bhavati .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {9/38}         vṛkṣeṇa plakṣeṇa .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {10/38}       tataḥ āpaḥ sambuddhau ca .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {11/38}       āpaḥ āṅi ca osi ca iti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {12/38}       na evam śakyam .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {13/38}       iha hi anena iti idrūpalopaḥ prasajyeta .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {14/38}       jhali lopaḥ kariṣyate .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {15/38}       na śakyaḥ jhali lopaḥ kartum .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {16/38}       iha hi doṣaḥ syāt .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {17/38}       ayā viṣṭā iti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {18/38}       evam tarhi anlopāpavādaḥ vijñāsyate .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {19/38}       katham .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {20/38}       evam vakṣyāmi .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {21/38}       an ne ca api ca iti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {22/38}       tat nakāragrahaṇam kartavyam .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {23/38}       na kartavyam .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {24/38}       kriyate nyāse eva .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {25/38}       lupanirdiṣṭaḥ nakāraḥ .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {26/38}       yadi evam na upadhāyāḥ iti dīrghatvam prāpnoti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {27/38}       sautraḥ nirdeśaḥ .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {28/38}       atha napuṃsakanirdeśaḥ kariṣyate .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {29/38}       atha kimartham āt ucyate na at eva ucyeta .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {30/38}       rūpasiddhiḥ vṛkṣāt : plakṣāt .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {31/38}       savarṇadīrghatvena siddham .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {32/38}       na sidhyati .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {33/38}       ataḥ guṇe pararūpam iti pararūpatvam prāpnoti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {34/38}       akāroccāraṇasāmarthyāt na bhaviṣyati .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {35/38}       yadi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {36/38}       na eṣaḥ doṣaḥ .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {37/38}       yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau bādhyate .

(7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {38/38}       pararūpam prati akāroccāraṇam anarthakam savarṇadīrghatvasya punaḥ nimittam eva .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {1/9}         kim idam caturthyekavacanasya grahaṇam āhosvit saptamyekavacanasya grahaṇam .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {2/9}         kutaḥ sandehaḥ .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {3/9}         samānaḥ nirdeśaḥ .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {4/9}         caturthyekavacanasya grahaṇam .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {5/9}         katham jñāyate .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {6/9}         lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {7/9}         iha api tarhi caturthyekavacanasya grahaṇam syāt .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {8/9}         ṅeḥ ām nadyāmnībhyaḥ .

(7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {9/9}         evam tarhi vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti iha caturthyekavacanays agrahaṇam vyākhyāsyāmaḥ tatra saptamyekavacanasya iti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {1/29}   <V>aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam</V> aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam kartavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {2/29}   atha u atra asmai .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {3/29}   atha u atra asmāt .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {4/29}   atha u atra asmin iti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {5/29}   ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {6/29}   kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ smāyādayaḥ .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {7/29}   na paratvāt smāyādibhiḥ bhavitavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {8/29}   na bhavitavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {9/29}   kim kāraṇam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {10/29}            nityatvāt ekādeśaḥ .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {11/29}            nityaḥ ekādeśaḥ .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {12/29}            kṛteṣu api smāyādiṣu prāpnoti akṛteṣu api .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {13/29}            nityatvāt ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {14/29}            kim ucyate aśaḥ iti na iha api kartavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {15/29}            atra asmai .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {16/29}            atra asmāt .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {17/29}            atra asmin iti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {18/29}            ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {19/29}            ānupūrvyā siddham etat .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {20/29}            na atra akṛteṣu smāyādiṣu halādiḥ vibhaktiḥ asti halādau cet rūpalopaḥ na ca akṛtae idrūpalope ekādeśaḥ prāpnoti .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {21/29}            tat ānupūryā siddham .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {22/29}            tat tarhi upasaṅkhyānam kartavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {23/29}            <V>na bahiraṅgalakṣaṇatvāt</V> .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {24/29}            na kartavyam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {25/29}            kim kāraṇam .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {26/29}            bahiraṅgalakṣaṇatvāt .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {27/29}            bahiraṅgalakṣaṇaḥ ekādeśaḥ .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {28/29}            antaraṅgāḥ smāyādayaḥ .

(7.1.14) P III.246.6 - 19 R V.21.2 - 15 {29/29}            asiddham bahiraṅgam antaraṅge .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {1/9}            kimartham śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ eva ucyeta .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {2/9}            rūpasiddhiḥ : te ye ke .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {3/9}            ādguṇena siddham .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {4/9}            na evam śakyam .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {5/9}            iha hi trapuṇī jatunī dīrghaśravaṇam na syāt .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {6/9}            evam tarhi śībhavaḥ eva ucyatām .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {7/9}            na evam śakyam .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {8/9}            iha hi kuṇḍāni vanāni iti hrasvasya śravaṇam na syāt .

(7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {9/9}            tasmāt śībhāvaḥ śibhāvaḥ ca vaktavyaḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {1/21}           kimarthaḥ ṅakāraḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {2/21}           sāmānyagrahaṇārthaḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {3/21}           au , iti ucyamāne prathamādvivacanasya eva syāt .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {4/21}           atha api auṭ iti ucyate evam api dvitīyādvivacanasya eva syāt .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {5/21}           asti prayojanam etat .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {6/21}           kim tarhi iti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {7/21}           ṅitkāryam tu prāpnoti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {8/21}           khaṭve māle .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {9/21}           yāṭ āpaḥ iti yāṭ prāpnoti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {10/21}         na eṣaḥ doṣaḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {11/21}         na evam vijñāyate ṅakāraḥ it asya saḥ ayam ṅit ṅiti iti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {12/21}         katham tarhi .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {13/21}         ṅaḥ eva it ṅit ṅiti iti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {14/21}         evam sati varṇagrahaṇam idam bhavati varṇagrahaṇeṣu ca etat bhavati yasmin vidhiḥ tadādau algrahaṇe iti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {15/21}         na doṣaḥ bhavati .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {16/21}         atha varṇagrahaṇam idam bhavati na ca etat varṇagrahaṇeṣu bhavati : ananubandhakagrahaṇe na sānubandhakasya iti .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {17/21}         atha pūrvasūtranirdeśaḥ ayam pūrvasūtreṣu ca ye anubandhāḥ na taiḥ iha itkāryāṇi kriyante .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {18/21}         aukāraḥ ayam śīvidhau ṅit gṛhītaḥ ṅit ca asmākam na asti kaḥ ayam prakāraḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {19/21}         sāmānyārthaḥ tasya ca āsañjane asmin ṅitkāryam te śyām prasaktam saḥ doṣaḥ .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {20/21}         ṅittve vidyāt varṇanirdeśamātram varṇe yat syāt tat ca vidyāt tadādau .

(7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {21/21}         varṇaḥ ca ayam tena ṅittve api adoṣaḥ nirdeśaḥ ayam pūrvasūtreṇa syāt .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {1/34}           <V>auśaghau </V>. auśaghau iti vaktavyam .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {2/34}           kim idam aghau iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {3/34}           anuttarapade iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {4/34}           kim prayojanam .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {5/34}           iha bhūt .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {6/34}           aṣṭaputraḥ aṣṭabhāryaḥ iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {7/34}           <V>astu luk tatra</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {8/34}           astu atra auśtvam luk bhaviṣyati .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {9/34}           ṣaḍbhyaḥ api evam prasajyate</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {10/34}        iha api tarhi prāpnoti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {11/34}        aṣṭau tiṣṭhanti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {12/34}        aṣṭau paśya iti .<V> apavādaḥ</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {13/34}        apavādatvāt atra auśtvam lukam bādhiṣyate .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {14/34}        iha api tarhi bādheta .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {15/34}        aṣṭaputraḥ aṣṭabhāryaḥ .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {16/34}        <V>yasya viṣaye</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {17/34}        yasya lukaḥ viṣaye auśtvam tasya apavādaḥ .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {18/34}        <V>yaḥ tasmāt anantaraḥ</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {19/34}        atha anantarasya lukaḥ bādhakam bhaviṣyati .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {20/34}        kutaḥ etat .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {21/34}        anantarasya vidhiḥ bhavati pratiṣedhaḥ iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {22/34}        atha iha kasmāt na bhavati auśtvam .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {23/34}        aṣṭa tiṣṭhanti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {24/34}        aṣṭa paśya iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {25/34}        <V>ātvam yatra tu tatra auśtvam</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {26/34}        yatra eva ātvam tatra eva auśtvena bhavitavyam .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {27/34}        kutaḥ etat .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {28/34}        <V>tathā hi asya grahaḥ kṛtaḥ</V> .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {29/34}        tathā hi asya ātvabhūtasya grahaṇam kriyate .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {30/34}        aṣṭābhyaḥ iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {31/34}        nanu ca nityam ātvam .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {32/34}        etat eva jñāpayati ācāryaḥ vibhāṣātvam iti yat ayam ātvabhūtasya grahaṇam karoti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {33/34}        aṣṭābhyaḥ iti .

(7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {34/34}        itarathā hi aṣṭanaḥ iti eva brūyāt

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {1/37} <V>svamoḥ luk tyadādibhyaḥ ca</V> svamoḥ luk tyadādibhyaḥ ca iti vaktavyam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {2/37} iha api yathā syāt .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {3/37} tat brāhmaṇakulam iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {4/37} <V>kṛte hi atve na luk bhavet</V> .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {5/37} atve kṛte luk na prāpnoti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {6/37} idam iha sampradhāryam : atvam kriyatām luk iti kim atra kartavyam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {7/37} paratvāt atvam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {8/37} nityaḥ luk .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {9/37} kṛte api atve prāpnoti akṛte api .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {10/37}           anityaḥ luk na hi kṛte atve prāpnoti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {11/37}           ataḥ am iti ambhāvena bhavitavyam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {12/37}           tasmāt tyadādibhyaḥ ca iti vaktavyam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {13/37}           idam vicāryate : śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam syāt arthagrahaṇam iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {14/37}           kaḥ ca atra viśeṣaḥ .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {15/37}           <V>śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam cet anyapadārthe pratiṣedhaḥ</V> .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {16/37}           śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam cet anyapadārthe pratiṣedhaḥ vaktavyaḥ .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {17/37}           bahutrapuḥ bahutrapū bahutrapavaḥ iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {18/37}           astu tarhi arthagrahaṇam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {19/37}           yadi arthagrahaṇam priyasakthnā brāhmaṇena iti anaṅ na prāpnoti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {20/37}           astu tarhi śabdagrahaṇam eva .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {21/37}           nanu ca uktam śiśīlugnumbidhiṣu napuṃsakagrahaṇam cet anyapadārthe pratiṣedhaḥ iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {22/37}           <V>siddham tu prakṛtārthaviśeṣaṇatvāt</V> .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {23/37}           siddham etat .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {24/37}           katham .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {25/37}           prakṛtasya arthaḥ viśeṣyate .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {26/37}           kim ca prakṛtam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {27/37}           aṅgam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {28/37}           aṅgasya śiśīlugnumaḥ bhavanti napuṃsake vartamānasya .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {29/37}           katham priyasakthnā brāhmaṇena .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {30/37}           <V>asthyādiṣu śabdagrahaṇam</V> .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {31/37}           asthyādiṣu napuṃsakagrahaṇam śabdagrahaṇam draṣṭavyam .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {32/37}           yuktam punaḥ idam vicārayitum .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {33/37}           nanu anena asandigdhena arthagrahaṇena bhavitavyam na hi napuṃsakam nāma śabdaḥ asti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {34/37}           kim tarhi ucyate asthyādiṣu śabdagrahaṇam iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {35/37}           atra api arthagrahaṇam eva .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {36/37}           atra etāvān sandehaḥ kva prakṛtasya arthaḥ viśeṣyate kva gṛhyamāṇasya iti .

(7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {37/37}           śiśīlugnumvidhiṣu prakṛtasya arthaḥ viśeṣyate asthyādiṣu gṛhyamāṇasya .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {1/16}   <V>adbhāve pūrvasavarṇapratiṣedhaḥ</V> .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {2/16}   adbhāve pūrvasavarṇasya pratiṣedhaḥ vaktavyaḥ .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {3/16}   katarat tiṣṭhati , katarat paśya .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {4/16}   <V>siddham anunāsikopadhatvāt</V> .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {5/16}   siddham etat .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {6/16}   katham .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {7/16}   anunāsikopadhaḥ acśabdaḥ kariṣyate .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {8/16}   <V>dukkaraṇāt </V> .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {9/16}   atha dugḍatarādīnām iti vakṣyati .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {10/16} ḍitkaraṇāt </V> .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {11/16} atha ḍid acchabdaḥ kariṣyate .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {12/16} saḥ tarhi ḍakāraḥ kartavyaḥ .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {13/16} na kartavyaḥ .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {14/16} kriyate nyāse eva .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {15/16} dviḍakārakaḥ nirdeśaḥ .

(7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {16/16} adḍḍatarādibhyaḥ iti

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {1/13}   <V>itarāt chandasi pratiṣedhaḥ ekatarāt sarvatra</V> .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {2/13}   itarāt chandasi pratiṣedhaḥ ekatarāt sarvatra iti vaktavyam .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {3/13}   ekataram tiṣṭhati , ekataram paśya .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {4/13}   <V>napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ vipratiṣedhena </V>. napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti vipratiṣedhena .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {5/13}   napuṃsakādeśānām avakāśaḥ .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {6/13}   trapu , trapuṇī , trapūṇi .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {7/13}   yuṣmadasmadoḥ vibhaktyādeśānām avakāśaḥ .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {8/13}   tvam brāhmaṇaḥ , aham brāhmaṇaḥ , yuvām brāhmaṇau , āvām brāhmaṇau , yūyām brāhmaṇāḥ vayam brāhmaṇāḥ .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {9/13}   iha ubhayam prāpnoti .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {10/13} tvam brāhmaṇakulam , aham brāhmaṇakulam , yuvām brāhmaṇakule , āvām brāhmaṇakule , yūyam brāhmaṇakulāni , vayam brāhmaṇakulāni .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {11/13} yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti vipratiṣedhena .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {12/13} atha idānīm yuṣmadasmadoḥ vibhaktyādeśeṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumvidhayaḥ kasmāt na bhavanti .

(7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {13/13} sakṛdgatau vipratiṣedhena yat bādhitam tat bādhitam eva iti

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {1/32}        kimarthaḥ śakāraḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {2/32}        sarvādeśārthaḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {3/32}        śit sarvasya iti sarvādeśaḥ yathā syāt .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {4/32}        na etat asti prayojanam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {5/32}        akriyamāṇe api śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya akāre kṛte trayāṇām akārāṇām ataḥ guṇe pararūpatve siddham rūpam syāt : tava svam , mama svam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {6/32}        yadi etat labhyeta kṛtam syāt .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {7/32}        tat tu na labhyam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {8/32}        kim kāraṇam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {9/32}        atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya prasajyeta .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {10/32}      ataḥ uttaram paṭhati .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {11/32}      <V>ṅasaḥ ādeśe śitkaraṇānarthakyam akārasya akāravacanānarthakyāt</V> .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {12/32}      ṅasaḥ ādeśe śitkaraṇam anarthakam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {13/32}      kim kāraṇam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {14/32}      akārasya akāravacanānarthakyāt .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {15/32}      akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {16/32}      <V>arthavattvādeśe lopārtham</V> .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {17/32}      arthavattvakārasya akāravacanam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {18/32}      kaḥ arthaḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {19/32}      ādeśe lopārtham .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {20/32}      yaḥ saḥ śeṣe lopaḥ ādeśe saḥ vijñāyate .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {21/32}      nanu ca ādeśaḥ vibhaktiḥ iti evam etat vijñāyate .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {22/32}      ādeśaḥ eṣā vibhaktiḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {23/32}      katham .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {24/32}      <V>sarve sarvapadādeśā dākṣīputrasya pāṇineḥ ekadeśavikāre hi nityatvam na upapadyate</V> .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {25/32}      <V>tasmāt śitkaraṇam</V> .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {26/32}      tasmāt śakāraḥ kartavyaḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {27/32}      na kartavyaḥ .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {28/32}      kriyate nyāse eva .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {29/32}      katham .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {30/32}      praśliṣṭanirdeśaḥ ayam .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {31/32}      a , a , a , iti .

(7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {32/32}      saḥ anekāl śit sarvasya iti sarvasya bhaviṣyati

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {1/20}   prathamayoḥ iti ucyate kayoḥ idam prathamayoḥ grahaṇam kim vibhaktyoḥ āhosvit pratyayayoḥ .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {2/20}   vibhaktyoḥ iti āha .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {3/20}   katham jñāyate .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {4/20}   anyatra api hi prathamayoḥ grahaṇe vibhaktyoḥ grahaṇam vijñāyate na pratyayayoḥ .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {5/20}   kva anyatra .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {6/20}   prathamayoḥ pūrvasavarṇaḥ iti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {7/20}   asti kāraṇam yena tatra vibhaktyoḥ grahaṇam vijñāyate .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {8/20}   kim kāraṇam .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {9/20}   aci iti tatra vartate na ca ajādī prathamau staḥ .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {10/20} nanu ca evam vijñāyate ajādī yau prathamau ajādīnām yau prathamau iti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {11/20} yat tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam pratinirdiśati tajjñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {12/20} iha api ācāryapravṛttiḥ jñāpayati vibhaktyoḥ grahaṇam iti yat ayam śasaḥ na iti pratiṣedham śāsti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {13/20} na eṣaḥ pratiṣedhaḥ .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {14/20} natvam etat vidhīyate .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {15/20} siddham atra natvam tasmāt śasaḥ naḥ puṃsi iti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {16/20} yatra tena na sidhyati tadartham .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {17/20} kva ca tena na sidhyati .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {18/20} striyām napuṃsake ca .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {19/20} yuṣmān brāhmaṇī paśya , asmān brāhmaṇī paśya , yuṣmān brāhmaṇakulāni paśya , asmān brāhmaṇakulāni paśya iti .

(7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {20/20} yat tarhi yuṣmadasmadoḥ anādeśe dvitīyāyām ca iti āha tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {1/14}         kim ayam bhyamśabdaḥ āhosvit abhyamśabdaḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {2/14}         kutaḥ sandehaḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {3/14}         samānaḥ nirdeśaḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {4/14}         kim ca ataḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {5/14}         yadi tāvat bhyamśabdaḥ śeṣe lopaḥ ca antyasya etvam prāpnoti .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {6/14}         atha abhyamśabdaḥ śeṣe lopaḥ ca ṭilopaḥ udāttnivṛttisvaraḥ prāpnoti .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {7/14}         yathā icchasi tathā astu .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {8/14}         astu tāvat abhyamśabdaḥ śeṣe lopaḥ ca antyasya .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {9/14}         nanu ca uktam ettvam prāpnoti iti .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {10/14}       na eṣaḥ doṣaḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {11/14}       aṅgavṛtte punaḥ vṛttau avidhiḥ niṣṭhitasya iti na bhaviṣyati .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {12/14}       atha punaḥ astu abhamśabdaḥ śeṣe lopaḥ ca ṭilopaḥ .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {13/14}       nanu ca uktam udāttanivṛttisvaraḥ prāpnoti iti .

(7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {14/14}       na eṣaḥ doṣaḥ uktam etat ādau siddham iti

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {1/50} kimartham āmaḥ sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {2/50} kena idānīm sasakārasya bhaviṣyati .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {3/50} āmaḥ suṭ ayam bhaktaḥ āmgrahaṇena grāhiṣyate .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {4/50} ataḥ uttaram paṭhati .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {5/50} <V>sāmgrahaṇam yathāgṛhītasya ādeśavacanāt</V> .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {6/50} sāmgrahaṇam kriyate .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {7/50} nirdiśyamānasya ādeśāḥ bhavanti iti evam sasakārasya na prāpnoti .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {8/50} iṣyate ca syāt iti tat ca antareṇa yatnam na sidhyati iti sāmaḥ ākam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {9/50} evamartham idam ucyate .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {10/50}           <V>na dviparyantānām akāravacanāt āmi sakārābhāvaḥ</V> .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {11/50}           na etat prayojanam asti .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {12/50}           kim kāraṇam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {13/50}           dviparyantānām akāravacanāt .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {14/50}           dviparyantānām hi tyadādīnam atvam ucyate tena āmi sakāraḥ na bhaviṣyati .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {15/50}           <V>suṭpratiṣedhaḥ tu ādeśe lopavijñānāt</V> .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {16/50}           suṭpratiṣedhaḥ tu vaktavyaḥ .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {17/50}           kim kāraṇam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {18/50}           ādeśe lopavijñānāt .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {19/50}           yaḥ saḥ śeṣe lopaḥ ādeśe saḥ vijñāyate .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {20/50}           <V>na ṭilopavacanāt ādeśe ṭāppratiṣedhārtham</V> .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {21/50}           na suṭpratiṣedhaḥ vaktavyaḥ .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {22/50}           kim kāraṇam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {23/50}           ṭilopavacanāt .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {24/50}           ādeśe yaḥ saḥ śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {25/50}           kim prayojanam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {26/50}           ṭāppratiṣedhārtham .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {27/50}           ṭāp bhūt iti .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {28/50}           saḥ tarhi ṭilopaḥ vaktavyaḥ .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {29/50}           <V>na liṅgābhāvāt ṭilopavacanānarthakyam</V> .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {30/50}           na vaktavyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {31/50}           kim kāraṇam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {32/50}           liṅgābhāvāt .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {33/50}           aliṅge yuṣmadasmadī .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {34/50}           kim vaktavyam etat .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {35/50}           na hi .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {36/50}           katham anucyamānam gaṃsyate .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {37/50}           na hi asti viśeṣaḥ yuṣmadasmadoḥ striyām puṃsi napuṃsake .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {38/50}           asti kāraṇam yena etat evam bhavati .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {39/50}           kim kāraṇam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {40/50}           yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {41/50}           aṅga hi bhavān tam uccārayatu gaṃsyate saḥ viśeṣaḥ .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {42/50}           nanu ca na etena evam bhavitavyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {43/50}           na hi śabdanimittakena nāma arthena bhavitavyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {44/50}           kim tarhi artha nimittakena nāma śabdena bhavitavyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {45/50}           tat etat evam dṛśyatām : artharūpam eva etat evañjātīyakam yena atra viśeṣaḥ na gamyate iti .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {46/50}           avaśyam ca etat evam vijñeyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {47/50}           yaḥ hi manyate yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha api tasya viśeṣaḥ na gamyate : dṛṣat samit iti .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {48/50}           <V>tasmāt suṭpratiṣedhaḥ</V> tasmāt suṭpratiṣedhaḥ vaktavyaḥ sasakāragrahaṇam kartavyam .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {49/50}           atha kriyamāṇe api sasakāragrahaṇe kasmāt eva atra suṭ na bhavati .

(7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {50/50}            sasakāragrahaṇasāmarthyāt bhāvinaḥ suṭaḥ ādeśaḥ vijñāyate

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {1/11}         iha papau, tasthau iti trīṇi kāryāṇi yugapat prāpnuvanti : dvirvacanam ekādeśaḥ autvam iti .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {2/11}         tat yadi sarvataḥ autvam labhyeta kṛtam syāt .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {3/11}         atha api dvirvacanam labhyeta evam api kṛtam syāt .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {4/11}         tat tu na labhyam .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {5/11}         kim kāraṇam .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {6/11}         atra hi paratvāt ekādeśaḥ dvirvacanam bādhate .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {7/11}         paratvāt autvam .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {8/11}         nityaḥ ekādeśaḥ autvam bādheta .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {9/11}         kam punaḥ bhavān autvasya avakāśam matvā āha nityaḥ ekādeśaḥ iti .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {10/11}       anavakāśam autvam ekādeśam bādhiṣyate .

(7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {11/11}       autve kṛte dvirvacanam ekādeśaḥ iti yadi api paratvāt ekādeśaḥ sthānivadbhāvāt dvirvacanam bhaviṣyati

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {1/14}           <V>videḥ vasoḥ kittvam</V> .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {2/14}           videḥ vasoḥ kittvam vaktavyam .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {3/14}           kim prayojanam .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {4/14}           vasugrahaṇeṣu liḍādeśasya api grahaṇam yathā syāt .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {5/14}           kim ca kāraṇam na syāt .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {6/14}           ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam liḍādeśasya na prāpnoti .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {7/14}           sānubandhakaḥ hi saḥ kriyate .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {8/14}           kim punaḥ kāraṇam saḥ sānubandhakaḥ kriyate .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {9/14}           ayam ṛṛkārāntānām liṭi guṅaḥ pratiṣedhaviṣayaḥ ārabhyate saḥ punaḥ kitkaraṇāt bādhyate .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {10/14}         ātistīrvān , nipupūrvān iti .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {11/14}         saḥ tarhi asya evamarthaḥ anubandhaḥ kartavyaḥ .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {12/14}         na kartavyaḥ .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {13/14}         kriyate nyāse eva .

(7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {14/14}         dvisakārakaḥ nirdeśaḥ : videḥ śaturvasussamāse anañpūrve ktvaḥ lyap .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {1/81}        <V>lyabādeśe upadeśivadvacanam</V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {2/81}        lyabādeśe upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {3/81}        upadeśāvasthāyām lyap bhavati iti vaktavyam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {4/81}        kim prayojanam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {5/81}        <V>anādiṣṭārtham</V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {6/81}        akṛteṣu ādeśeṣu lyap yathā syāt .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {7/81}        ke punaḥ ādeśāḥ upadeśivadvacanam prayojayanti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {8/81}            hitvadattvāttvetvettvadīrghatvaśūḍitaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {9/81}        hitvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {10/81}     hitvā , pradhāya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {11/81}     hitvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {12/81}     dattvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {13/81}     dattvā , pradāya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {14/81}     dattvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {15/81}     āttvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {16/81}     khātvā , prakhanya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {17/81}     āttvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {18/81}     itvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {19/81}     sthitvā , prasthāya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {20/81}     itvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {21/81}     īttvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {22/81}     pītvā , prapāya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {23/81}     īttvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {24/81}     dīrghatvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {25/81}     śāntvā , praśamya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {26/81}     dīrghatvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {27/81}     śatvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {28/81}     pṛṣṭvā , āpṛcchya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {29/81}     śatvam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {30/81}     ūṭh .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {31/81}     dyūtvā , pradīvya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {32/81}     ūṭh .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {33/81}     iṭ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {34/81}     devitvā , pradīvya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {35/81}     kim punaḥ kāraṇam ādeśāḥ tāvat bhavanti na punaḥ lyap .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {36/81}     na paratvāt lyapā bhavitavyam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {37/81}     santi ca eva atra ke cit pare ādeśāḥ api ca <V>bahiraṅgalakṣaṇatvāt</V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {38/81}     bahiraṅgaḥ lyap .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {39/81}     antaraṅgāḥ ādeśāḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {40/81}     asiddham bahiraṅgam antaraṅge .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {41/81}     saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {42/81}     na vaktavyaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {43/81}     ācāryapravṛttiḥ jñāpayati antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate iti yat ayam adaḥ jagdhiḥ lyapti kiti iti ti kiti iti eva siddhe lyabgrahaṇam karoti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {44/81}     <V>snātvākālakādiṣu ca pratiṣedhaḥ</V> snātvākālakādiṣu ca pratiṣedhaḥ vaktavyaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {45/81}     snātvākālakaḥ , pītvāsthirakaḥ , bhuktvāsuhitakaḥ iti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {46/81}     <V>tadantanirdeśāt siddham</V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {47/81}     tadantanirdeśāt siddham etat .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {48/81}     katham .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {49/81}     ktvāntasya lyapā bhavitavyam na ca etat ktvāntam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {50/81}     <V>samāsanipātanāt </V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {51/81}     atha avaśyam atra samāsārtham nipātanam kartavyam tena eva yatnena lyap api na bhaviṣyati .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {52/81}     <V>anañaḥ parasya</V> .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {53/81}     atha anañaḥ parasya lyapā bhavitavyam na ca atra anañam paśyāmaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {54/81}     nanu ca dhātuḥ eva anañ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {55/81}     na dhātoḥ parasya bhavitavyam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {56/81}     kim kāraṇam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {57/81}     nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {58/81}     nañyuktam iva yuktam anyasmin tatsadṛśe kāryam vijñāsyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {59/81}     kutaḥ etat .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {60/81}     tathā hi arthaḥ gamyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {61/81}     tat yathā .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {62/81}     abrāhmaṇam ānaya iti ukte grāhmaṇasadṛśam puruṣam ānayati na asau loṣṭam ānīya kṛtī bhavati .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {63/81}     evam iha api anañ iti nañpratiṣedhāt anyasmāt anañau nañsadṛśāt kāryam vijñāsyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {64/81}     kim ca anyat anañ nañsadṛśam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {65/81}     padam iti āha .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {66/81}     atha pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti evam dhātuḥ api ktvāgrahaṇena grāhiṣyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {67/81}     nanu ca iyam api paribhāṣā asti : kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti api iha upatiṣṭhate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {68/81}     tatra kaḥ doṣaḥ .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {69/81}     iha na syāt : prakṛtya prahṛtya .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {70/81}     kva tarhi syāt .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {71/81}     paramakṛtvā , uttamakṛtvā .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {72/81}     na vai atra iṣyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {73/81}     aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {74/81}     gatikārakapūrvasya eva iṣyate .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {75/81}     kutaḥ na khalu etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati kṛdgrahaṇe gatikārakapūrvasya iti ca iyam iha paribhāṣā bhavati pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iyam na bhavati kṛdgrahaṇe gatikārakapūrvasya api iti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {76/81}     ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti yat ayam anañ iti pratiṣedham śāsti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {77/81}     katham kṛtvā jñāpakam .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {78/81}     ayam hi nañ na gatiḥ na ca kārakam tatra kaḥ prasaṅgaḥ yat nañpūrvasya syāt .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {79/81}     paśyati tu ācāryaḥ iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti tataḥ anañ iti pratiṣedham śāsti .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {80/81}     <V>kim nañaḥ pratiṣedhena na gatiḥ na ca kārakam yāvatā nañi pūrve tu lyabbhāvaḥ na bhaviṣyati .

(7.1.37) P III.254.15 - 256.11 R V.41 - 47 {81/81}     pratiṣedhāt tu jānīmaḥ tatpūrvam na iha gṛhyate pratyaygrahaṇe yāvat tāvat bhavitum arhati</V>

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {1/36}          supām ca supaḥ bhavanti iti vaktavyam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {2/36}          yuktā mātā āsīt bhuri dakṣiṇāyāḥ dakṣiṇāyām iti prāpte .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {3/36}          tiṅām ca tiṅaḥ bhavanti iti vaktavyam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {4/36}          caṣālam ye , aśvayūpāya takṣati takṣanti iti prāpte .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {5/36}          luki kim udāharaṇam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {6/36}          ārdre carman , lohite carman .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {7/36}          na etat asti .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {8/36}          pūrvasavarṇena api etat siddham .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {9/36}          idam tarhi .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {10/36}        yat sthavīyasaḥ āvasan uta sapta sākam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {11/36}        nanu ca etat api pūrvasavarṇena eva siddham .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {12/36}        na sidhyati .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {13/36}        yadi atra pūrvasavarṇaḥ syāt tyadādyatvam prasajyeta .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {14/36}        idam ca api udāharaṇam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {15/36}        ārdre carman , lohite carman .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {16/36}        nanu ca uktam pūrvasavarṇena api etat siddham iti .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {17/36}        na sidhyati .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {18/36}        yadi atra pūrvasavarṇaḥ syāt āntaryataḥ dakāraḥ prasajyeta .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {19/36}        astu .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {20/36}        saṃyogāntalopena siddham .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {21/36}        <V>iyāḍiyājīkārāṇām upasaṅkhyānam</V> .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {22/36}        iyāḍiyājīkārāṇām upasaṅkhyānam kartavyam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {23/36}        dārviyā parijman .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {24/36}        iyā .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {25/36}        ḍiyāc .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {26/36}        sukṣetriyā , sugātuyā .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {27/36}        ḍiyāc .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {28/36}        īkāra .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {29/36}        dṛtim na śuṣkam sarasī śayānam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {30/36}        āṅayājayārām ca upasaṅkhyānam kartavyam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {31/36}        āṅ , pra bāhavā .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {32/36}        ayāc .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {33/36}        svapnayā sacase janam .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {34/36}        ayāc .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {35/36}        ayār .

(7.1.39) P III.256.13 - 257.2 R V.47 - 49 {36/36}        saḥ naḥ sindhum iva nāvayā

(7.1.40) P III.257.4 - 18 R V.49.4 - 50.3 {1/2}  kimarthaḥ śakāraḥ .

(7.1.40) P III.257.4 - 18 R V.49.4 - 50.3 {2/2}  śit sarvasya iti

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {1/27} iha : ye pūrvāsaḥ , ye uparāsaḥ : āt jaseḥ asuk iti asuki kṛte jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {2/27} evam tarhi jasi pūrvāntaḥ kariṣyate .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {3/27} yadi pūrvāntaḥ kriyate rūpasiddhiḥ : brāhmaṇāsaḥ pitaraḥ somyāsaḥ .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {4/27} savarṇadīghatvena siddham .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {5/27} na sidhyati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {6/27} ataḥ guṇe iti pararūpatvam prāpnoti .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {7/27} akāroccāraṇasāmarthyāt na bhaviṣyati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {8/27} yadi tarhi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {9/27} na eṣaḥ doṣaḥ .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {10/27}           yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam na asau bādhyate .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {11/27}           pararūpam ca prati akāroccāraṇam anarthakam savarṇadīrghatvasya punaḥ nimittam eva .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {12/27}           atha asuṭ kariṣyate .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {13/27}           evam api ye pūrvāsaḥ ye uparāsaḥ iti asuṭi kṛte jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {14/27}           na eṣaḥ doṣaḥ .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {15/27}           nirdiśyamānasya ādeśāḥ bhavanti iti evam asya na bhaviṣyati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {16/27}           yaḥ tarhi nirdiśyate tasya kasmāt na bhavati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {17/27}           asuṭā vyavahitatvāt .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {18/27}           sidhyati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {19/27}           sūtram tarhi bhidyate .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {20/27}           yathānyāsam eva astu .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {21/27}           nanu ca uktam ye pūrvāsaḥ ye uparāsaḥ asuki kṛte jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti iti .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {22/27}           na eṣaḥ doṣaḥ .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {23/27}           idam iha sampradhāryam .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {24/27}           śībhāvaḥ kriyatām asuk iti kim atra kartavyam .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {25/27}           paratvāt asuk .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {26/27}           atha idānīm asuki kṛte punaḥ prasaṅgavijñānāt śībhāvaḥ kasmāt na bhavati .

(7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {27/27}           sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {1/10}            <V>aśvavṛṣayoḥ maithunecchāyām</V> .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {2/10}            aśvavṛṣayoḥ maithunecchāyām iti vaktavyam .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {3/10}            aśvasyati vaḍavā , vṛṣasyati gauḥ .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {4/10}            maithunecchāyām iti kimartham .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {5/10}            aśvīyati , vṛṣīyati .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {6/10}            <V>kṣīralavaṇayoḥ lālasāyām</V> .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {7/10}            kṣīrlavaṇayoḥ lālasāyām iti vaktavyam .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {8/10}            kṣīrasyati māṇavakaḥ , lavaṇasyati uṣṭraḥ iti .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {9/10}            aparaḥ āha : sarvaprātipadikebhyaḥ lālasāyām iti vaktavyam dadhyasyati madhvasyati iti evamartham .

(7.1.51) P III.258.13 - 20 R V.51.4 - 12 {10/10}          aparaḥ āha: suk vaktavyaḥ : dadhisyati madusyati iti evamartham

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {1/68} ime bahavaḥ āmśabdāḥ : kāspratyayāt ām amantre liṭi .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {2/68} ṅasosām .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {3/68} kimettiṅavyayaghāt āmu adravyaprakarṣe .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {4/68} ṅeḥ ām nadyāmnībhyaḥ iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {5/68} kasya idam grahaṇam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {6/68} ṣaṣṭhībahuvacanasya grahaṇam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {7/68} atha asya kasmāt na bhavati kāspratyayāt ām amantre liṭi iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {8/68} ananubandhakagrahaṇe hi na sānubandhakasya iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {9/68} saḥ tarhi asya evamarthaḥ anubandhaḥ kartavyaḥ iha asya grahaṇam bhūt iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {10/68}              nanu ca avaśyam makārasya itsañjñāparitrāṇārthaḥ anubandhaḥ kartavyaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {11/68}              na arthaḥ itsañjñāparitrāṇārthena .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {12/68}              itkāryābhāvāt atra itsañjñā na bhaviṣyati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {13/68}              idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {14/68}              pratyayāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ paraḥ iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {15/68}              yaḥ tarhi na pratyayāntāt ijādeśaḥ ca gurumataḥ anṛcchaḥ iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {16/68}              atra api āskāsoḥ āmvacanam jñāpakam na ayam acām antyāt paraḥ bhavati iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {17/68}              katham kṛtvā jñāpakam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {18/68}              na hi asti viśeṣaḥ āmi acām antyāt pare sati asati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {19/68}              ayam asti viśeṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {20/68}              asati āmi dvirvacanena bhavitavyam sati na bhavitavyam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {21/68}              sati api bhavitavyam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {22/68}              katham .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {23/68}              āmaḥ tanmadhyapatitatvāt dhātugrahaṇena grahaṇāt .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {24/68}              tat etat kāsāsoḥ āmvacanam jñāpakam eva na ayam acām antyāt paraḥ bhavati iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {25/68}              atha api katham cit kāryam syāt evam api na doṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {26/68}              kriyate nyāse eva .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {27/68}              āmaḥ amantre iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {28/68}              yadi evam āmā antre iti prāpnoti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {29/68}            śakandhunyāyena nirdeśaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {30/68}              atha astu asya grahaṇam kaḥ doṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {31/68}              iha kārayāñcakāra , harayāñcakāra , cikīrṣāñcakāra , jihīrṣāñcakāra , hrasvandyāpaḥ nuṭ iti nuṭ prasajyeta .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {32/68}              lopāyādeśayoḥ kṛtayoḥ na bhaviṣyati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {33/68}              idam iha sampradhāryam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {34/68}              lopāyādeśau kriyetām nuṭ iti kim atra kartavyam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {35/68}              paratvāt nuṭ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {36/68}              nityau lopāyādeśau .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {37/68}              kṛte api nuṭi prāpnutaḥ akṛte api .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {38/68}              tatra nityatvāt lopāyādeśayoḥ kṛtayoḥ vihatanimittatvāt nuṭ na bhaviṣyati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {39/68}              atha asya kasmāt na bhavati kimettiṅavyayaghāt āmu adravyaprakarṣe iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {40/68}            ananubandhakagrahaṇe hi na sānubandhakasya iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {41/68}              saḥ tarhi evamarthaḥ anubandhaḥ kartavyaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {42/68}              nanu ca avaśyam ugitkāryārthaḥ anubandhaḥ kartavyaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {43/68}              na arthaḥ ugitkāryārthena anubandhena .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {44/68}            liṅgavibhaktiprakaraṇe sarvam ugitkāryam na ca āmaḥ liṅgavibhaktī staḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {45/68}              avyayam eṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {46/68}              makārasya tarhi itsañjñāparitrāṇārthaḥ anubandhaḥ kartavyaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {47/68}              itkāryābhāvāt atra itsañjñā na bhaviṣyati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {48/68}              idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {49/68}              na etat asti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {50/68}              ghāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ paraḥ iti paratve .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {51/68}              atha api katham cit itkāryam syāt evam api na doṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {52/68}              kriyate nyāse eva .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {53/68}              atha astu asya grahaṇam kaḥ doṣaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {54/68}              iha pacatitarām , jalpatitarām , hrasvanadyāpaḥ nuṭ iti nuṭ prasajyeta .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {55/68}              lope kṛte na bhaviṣyati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {56/68}              idam iha sampradhāryam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {57/68}              lopaḥ kriyatām nuṭ iti kim atra kartavyam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {58/68}              paratvāt nuṭ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {59/68}              evam tarhi hrasvanadyāpaḥ nuṭ iti atra yasya iti lopaḥ anuvartiṣyate .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {60/68}              atha asya kasmāt na bhavati ṅeḥ ām nadyāmnībhyaḥ iti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {61/68}              kim ca syāt .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {62/68}              kumāryām , kiśoryām , khaṭvāyām , mālāyām , tasyām , yasyām iti hrasvanadyāpaḥ nuṭ iti nuṭ prasajyeta .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {63/68}              āḍyāṭsyāṭaḥ atra bādhakāḥ bhaviṣyanti .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {64/68}              idam iha sampradhāryam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {65/68}              āḍyāṭsyāṭaḥ kriyantām nuṭ iti kim atra kartavyam .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {66/68}              paratvāt āḍyāṭsyāṭaḥ .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {67/68}              atha idānīm āḍyāṭsyāṭsu kṛteṣu punaḥprasaṅgāt nuṭ kasmāt na bhavati .

(7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {68/68}              sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti .

(7.1.56) P III.260.13 - 16 R V.55.2 - 5 {1/4}     ayam yogaḥ śakyaḥ avaktum .

(7.1.56) P III.260.13 - 16 R V.55.2 - 5 {2/4}     katham śrīṇām udāraḥ dharuṇaḥ rayīṇām , api tatra sūtagrāmaṇīnām .

(7.1.56) P III.260.13 - 16 R V.55.2 - 5 {3/4}     iha tāvat śrīṇām udāraḥ dharuṇaḥ rayīṇām vibhāṣā āmi nadīsañjñā chandasi vyavasthitavibhāṣā bhaviṣyati .

(7.1.56) P III.260.13 - 16 R V.55.2 - 5 {4/4}     api tatra sūtagrāmaṇīnām iti sūtāḥ ca grāmaṇyaḥ ca sūtagrāmaṇi tatra hrasvanadyāpaḥ nuṭ iti eva siddham

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {1/23}         atha dhātoḥ iti kimartham .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {2/23}         abhaitsīt , acchaitsīt .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {3/23}         <V>numvidhau upadeśivadvacanam pratyayavidhyartham</V> .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {4/23}         numvidhau upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {5/23}         upadeśāvasthāyām num bhavati iti vaktavyam .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {6/23}         kim prayojanam .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {7/23}         pratyayavidhyartham .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {8/23}         upadeśāvasthāyām numi kṛte iṣṭaḥ pratyayavidhiḥ yathā syāt .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {9/23}         kuṇḍā , huṇḍā iti .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {10/23}       <V>itarathā hi anakāre pratyayaḥ</V> .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {11/23}       akriyamāṇe hi upadeśivadbhāve anakāre yaḥ pratyayaḥ prāpnoti saḥ tāvat syāt tasmin avasthite num .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {12/23}       tatra kaḥ doṣaḥ .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {13/23}       <V>tatra ayatheṣṭaprasaṅgaḥ</V> .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {14/23}       tatra ayatheṣṭam prasajyeta .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {15/23}       aniṣṭe pratyaye avasthite num .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {16/23}       aniṣṭasya pratyayasya śravaṇam prasajyeta .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {17/23}       <V>dhātugrahaṇasāmarthyāt tadupadeśe numvidhānam</V> dhātugrahaṇasāmarthyāt tadupadeśe dhātūpadeśe num bhaviṣyati .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {18/23}       nanu ca anyat dhātugrahaṇasya prayojanam uktam .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {19/23}       kim .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {20/23}       abhaitsīt , acchaitsīt iti .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {21/23}       na etat asti prayojanam .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {22/23}       prayojanam nāma tat vaktavyam yat niyogataḥ syāt .

(7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {23/23}       yat ca atra ikāreṇa kriyate akāreṇa api tat śakyam kartum

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {1/17}   <V>śe tṛmpādīnām</V> .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {2/17}   śe tṛmpādīnām upasaṅkhyānam kartavyam .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {3/17}   tṛmpati , tṛmphati .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {4/17}   kimartham idam .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {5/17}   na numanuṣaktāḥ eva ete paṭhyante .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {6/17}   <V>luptanakāratvāt</V> .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {7/17}   lupyate atra nakāraḥ aniditām halaḥ upadhāyāḥ kṅiti iti .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {8/17}   yadi punaḥ ime iditaḥ paṭhyeran .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {9/17}   na evam śakyam .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {10/17} iha hi lopaḥ na syāt .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {11/17} tṛpitaḥ , dṛpitaḥ iti .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {12/17} yadi punaḥ ime mucādiṣu paṭhyeran .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {13/17} na doṣaḥ syāt .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {14/17} atha na evam vijñāyate iditaḥ num dhātoḥ iti .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {15/17} katham tarhi .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {16/17} iditaḥ num .

(7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {17/17} tataḥ dhātoḥ iti

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {1/7}    imau dvau pratiṣedhau ucyete .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {2/7}    ubhau śakyau avaktum .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {3/7}    katham .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {4/7}    evam vakṣyāmi .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {5/7}    iṭi liṭi radheḥ num bhavati iti .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {6/7}    tanniyamārtham bhaviṣyati .

(7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {7/7}    liṭi eva iḍādau na anyasmin iḍādau iti

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {1/9}       iha kasmāt na bhavati : ālabhyate .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {2/9}       astu .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {3/9}       aniditām halaḥ upadhāyāḥ kṅiti iti lopaḥ bhaviṣyati .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {4/9}       iha tarhi ālambhyā gauḥ poḥ adupadhāt iti yati avasthite num .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {5/9}       tatra kaḥ doṣaḥ .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {6/9}       ālambhyā* eṣaḥ svaraḥ prasajyeta .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {7/9}       ālambhyā* iti ca iṣyate .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {8/9}       na eṣaḥ doṣaḥ .

(7.1.65) P III.262.9 - 12 R V.59.4 - 8 {9/9}       uktam etat dhātugrahaṇasāmarthyāt upadeśe numvidhānam iti

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {1/21}       atha kevalagrahaṇam kimartham na na sudurbhyām iti eva ucyeta .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {2/21}       <V>suduroḥ kevalagrahaṇam anyopasargapratiṣedhārtham</V> .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {3/21}       suduroḥ kevalagrahaṇam kriyate anyopasṛṣṭāt bhūt iti .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {4/21}       prasulambham .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {5/21}       na eṣaḥ asti prayogaḥ .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {6/21}       idam tarhi .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {7/21}       supralambham .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {8/21}       preṇa vyavahitatvāt na bhaviṣyati .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {9/21}       idam tarhi .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {10/21}    atisulambham .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {11/21}    karmapravacanīyasañjñā atra bādhikā bhaviṣyati suḥ pūjāyām atiḥ atikramaṇe ca iti .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {12/21}    yadā tarhi na atikramaṇam na pūjā .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {13/21}    idam ca api udāharaṇam .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {14/21}    supralambham .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {15/21}    nanu ca uktam preṇa vyavahitatvāt na bhaviṣyati iti .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {16/21}    na eṣaḥ doṣaḥ .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {17/21}    sudurbhyām iti na eṣā pañcamī .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {18/21}    tarhi .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {19/21}    tṛtīyā .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {20/21}    sudurbhyām upasṛṣṭasya iti .

(7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {21/21}    vyavahitaḥ ca api upasṛṣṭaḥ bhavati

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {1/8}         <V>ciṇṇamuloḥ anupasargasya</V> .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {2/8}         ciṇṇamuloḥ anupasargasya iti vaktavyam .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {3/8}         iha bhūt .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {4/8}         prālambhi .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {5/8}         pralambham pralambham .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {6/8}         tat tarhi vaktavyam .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {7/8}         na vaktavyam .

(7.1.69) P III.263.2 - 5 R V.61.4 - 7 {8/8}         iha upasargāt iti api prakṛtam na iti api tatra abhisambandhamātram kartavyam : vibhāṣā ciṇṇamuloḥ upasargāt na iti

(7.1.70) P III.263.7 - 13 R V.61- 62 {1/10}       adhātoḥ iti kimartham .

(7.1.70) P III.263.7 - 13 R V.61- 62 {2/10}       ukhāsrat , parṇadhvat .

(7.1.70) P III.263.7 - 13 R V.61- 62 {3/10}       adhātoḥ iti śakyam avaktum .

(7.1.70) P III.263.7 - 13 R V.61- 62 {4/10}       kasmāt na bhavati khāsrat , parṇadhvat iti .

(7.1.70) P III.263.7 - 13 R V.61- 62 {5/10}       <V>ugiti añcatigrahaṇāt siddham adhātoḥ</V> .

(7.1.70) P III.263.7 - 13 R V.61- 62 {6/10}       ugiti añcatigrahaṇāt adhātoḥ siddham .

(7.1.70) P III.263.7 - 13 R V.61- 62 {7/10}       añcatigrahaṇam niyamārtham bhaviṣyati .

(7.1.70) P III.263.7 - 13 R V.61- 62 {8/10}       añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .

(7.1.70) P III.263.7 - 13 R V.61- 62 {9/10}       idam tarhi prayojanam adhātubhūtapūrvasya api yathā syāt .

(7.1.70) P III.263.7 - 13 R V.61- 62 {10/10}     gomantam icchati gomatyati gomatyateḥ apratyayaḥ gomān iti

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {1/79}         <V>jhalacaḥ numvidhau ugitpratiṣedhaḥ</V> .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {2/79}         jhalacaḥ numvidhau ugillakṣaṇasya pratiṣedhaḥ vaktavyaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {3/79}         gomanti brāhmaṇakulāni , śreyāṃsi , bhūyāṃsi .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {4/79}         nanu ca jhallakṣaṇaḥ ugillakṣaṇam bādhiṣyate .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {5/79}         katham anyasya ucyamānam anyasya bādhakam syāt .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {6/79}         asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {7/79}         kim ca syāt yadi atra ugillakṣaṇaḥ api syāt .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {8/79}         dvayoḥ nakārayoḥ śravaṇam prasajyeta .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {9/79}         na vyañjanaparasya ekasya aneakasya śravaṇam prati viśeṣaḥ asti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {10/79}      nanu ca pratijñābhedaḥ bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {11/79}      śrutibhede asti kim pratijñābhedaḥ kariṣyati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {12/79}      nanu ca śrutikṛtaḥ api bhedaḥ asti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {13/79}      iha tāvat śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte pūrvasya śravaṇam prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {14/79}      tathā kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ pūrvasya ṇatvam prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {15/79}      atha ekasmin api numi ṇatvam kasmāt na bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {16/79}      anusvārībhūtaḥ ṇatvam atikrāmati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {17/79}      kṛte tarhi parasavarṇe kasmāt na bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {18/79}      asiddhe ca parasavarṇaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {19/79}      <V>vipratiṣedhāt siddham</V> .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {20/79}      vipratiṣedhāt siddham etat .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {21/79}      jhallakṣaṇaḥ kriyatām ugillakṣaṇaḥ iti jhallakṣaṇaḥ bhaviṣyati vipratiṣedhena .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {22/79}      jhallakṣaṇasya avakāśaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {23/79}      sarpīṃṣi , dhanūṃṣi .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {24/79}      ugillakṣaṇasya avakāśaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {25/79}      gomān , yavamān .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {26/79}      iha ubhayam prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {27/79}      gomanti brāhmaṇakulāni , yavamanti brāhmaṇakulāni , śreyāṃsi , bhūyāṃsi iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {28/79}      jhallakṣaṇaḥ bhaviṣyati vipratiṣedhena .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {29/79}      nanu ca punaḥprasaṅgavijñānāt ugillakṣaṇaḥ prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {30/79}      <V>punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam</V> .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {31/79}      punaḥ prasaṅgaḥ iti cet amādibhiḥ tulyam etat bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {32/79}      tat yathā .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {33/79}      yuṣmadasmadoḥ amādiṣu kṛteṣu punaḥprasaṅgāt śaśīlugnumaḥ na bhavanti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {34/79}      evam jhallakṣaṇe kṛte punaḥprasaṅgāt ugillakṣaṇaḥ na bhaviṣyati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {35/79}      yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {36/79}      tat yathā .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {37/79}      dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {38/79}      evam iha api sati api sambhave jhallakṣaṇaḥ ugillakṣaṇam bādhiṣyate .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {39/79}      atha astu atra ugillakṣaṇaḥ api .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {40/79}      nanu ca uktam cvayoḥ nakārayoḥ śravaṇam prasajyeta iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {41/79}      parihṛtam etat na vyañjanaparasya ekasya anekasya śravaṇam prati viśeṣaḥ asti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {42/79}      nanu ca uktam pratijñābhedaḥ bhavati iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {43/79}      śrutibhede asati pratijñābhedaḥ kim kariṣyati .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {44/79}      nanu ca śrutikṛtaḥ api bhedaḥ uktaḥ iha tāvat śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte pūrvasya śravaṇam prasajyeta kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ pūrvasya ṇatvam prāpnoti iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {45/79}      na eṣaḥ doṣaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {46/79}      ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {47/79}      tatra iha tāvat śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte tasya jhalgrahaṇena grahaṇāt pūrvasya anusvāraḥ bhaviṣyati kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ tasya jhalgrahaṇena grahaṇāt pūrvasya anusvāraparasavarṇau bhaviṣyataḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {48/79}      na eva punaḥ atra ugillakṣaṇaḥ prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {49/79}      kim kāraṇam .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {50/79}      midacaḥ antyāt paraḥ iti ucyate na ca dvayoḥ mitoḥ acām antyāt paratve sambhavaḥ asti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {51/79}      katham tarhi imau dvau mitau acām antyāt parau staḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {52/79}      bahvanaḍvāṃhi brāhmaṇakulāni iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {53/79}      vinimittau etau .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {54/79}      <V>tatra bahūrji pratiṣedhaḥ</V> .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {55/79}      tatra bahūrji pratiṣedhaḥ vaktavyaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {56/79}      bahūrji brāhmaṇakulāni iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {57/79}      <V>antyāt pūrvam numam eke</V> .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {58/79}      antyāt pūrvam numam eke icchanti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {59/79}      kim aviśeṣeṇa āhosvit bahūrjau eva .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {60/79}      kim ca ataḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {61/79}      yadi aviśeṣeṇa kāṣṭhatakṃṣi iti bhavitavyam .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {62/79}      atha bahūrjau eva kāṣṭhataṅkṣi iti bhavitavyam .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {63/79}      evam tarhi bahūrjau eva .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {64/79}      bahūrñji .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {65/79}      saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {66/79}      na vaktavyaḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {67/79}      acaḥ iti eṣā pañcamī .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {68/79}      acaḥ uttaraḥ yaḥ jhal tadantasya napuṃsakasya numā bhavitavyam .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {69/79}      yaḥ ca atra acaḥ uttaraḥ na asau jhal na api tadantam napuṃsakam yadantam ca napuṃsakam na asau acaḥ uttaraḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {70/79}      iha api tarhi na prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {71/79}      kāṣṭhataṅkṣi iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {72/79}      atra yaḥ acaḥ uttaraḥ jhal na tadantam napuṃsakam yadantam ca napuṃsakam na asau acaḥ uttaraḥ .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {73/79}      na etat asti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {74/79}      jhaljātiḥ pratinirdiśyate .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {75/79}      acaḥ uttarā jhaljātiḥ iti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {76/79}      yadi pañcamī kuṇḍāni , vanāni iti atra na prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {77/79}      eva tarhi ikaḥ aci vibhaktau iti atra acaḥ sarvanāmasthāne iti etat anuvartiṣyate .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {78/79}      evam api ṣaṣṭhyabhāvāt na prāpnoti .

(7.1.72) P III.263.15 - 265.16 R V.62- 66 {79/79}      sarvanāmasthāne iti eṣā saptamī acaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {1/74}        ajgrahaṇam kimartham .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {2/74}        <V>ikaḥ aci vyañjane bhūt</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {3/74}        ikaḥ aci iti ucyate vyañjanādau bhūt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {4/74}        trapubhyām , trapubhiḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {5/74}        <V>astu lopaḥ</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {6/74}        astu atra num .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {7/74}        nalopaḥ prātipadikāntasya iti nalopaḥ bhaviṣyati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {8/74}        <V>svaraḥ katham</V> pañcatrapubhyām , pañcatrapubhyaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {9/74}        igante dvigau iti eṣaḥ svaraḥ na prāpnoti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {10/74}     <V>svaraḥ vai śrūyamāṇe api</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {11/74}     śrūyamāṇe api numi svaraḥ bhavati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {12/74}     pañcatrapuṇā , pañcatrapuṇaḥ iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {13/74}     <V>lupte kim na bhaviṣyati</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {14/74}     lupte idānīm kim na bhaviṣyati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {15/74}     kim punaḥ kāraṇam śrūyamāne api numi svaraḥ bhavati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {16/74}     saṅghātabhaktaḥ asau na utsahate avayavasya igantatām vihantum iti kṛtvā tataḥ śrūyamāṇe api numi svaraḥ bhavati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {17/74}     idam tarhi .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {18/74}     atirābhyām , atirābhiḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {19/74}     numi kṛte rāyaḥ hali iti ātvam na prāpnoti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {20/74}     idam iha sampradhāryam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {21/74}     num kriyatām ātvam iti kim atra kartavyam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {22/74}     paratvāt ātvam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {23/74}     iha tarhi priyatisṛbhyām priyatisṛbhiḥ numi kṛte tisṛbhāvaḥ na prāpnoti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {24/74}     idam iha sampradhāryam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {25/74}     num kriyatām tisṛbhāvaḥ iti kim atra kartavyam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {26/74}     paratvāt tisṛbhāvaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {27/74}     atha idānīm tisṛbhāve kṛte punaḥprasaṅgāt num kasmāt na bhavati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {28/74}     sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {29/74}     ataḥ uttaram paṭhati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {30/74}     <V>ikaḥ aci vibhaktau ajgrahaṇam numnuṭoḥ vipratiṣedhārtham</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {31/74}     ikaḥ aci vibhaktau ajgrahaṇam kriyate numaḥ nuṭ vipratiṣedhena yathā syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {32/74}     trapūṇām , jatūnām .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {33/74}     akriyamāṇe hi ajgrahaṇe nityanimittaḥ num .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {34/74}     kṛte api nuṭi prāpnoti akṛte api .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {35/74}     nityanimittatvāt numi kṛte nuṭaḥ abhāvaḥ syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {36/74}     etat api na asti prayojanam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {37/74}     kriyamāṇe api ajgrahaṇe avaśyam atra nuḍarthaḥ yatnaḥ kartavyaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {38/74}     pūrvavipratiṣedhaḥ vaktavyaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {39/74}     idam tarhi prayojanam nuṭi kṛte num bhūt iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {40/74}     kim ca syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {41/74}     trapūṇām , jatūnām .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {42/74}     <V>itarathā hi numaḥ nityanimittatvāt nuḍabhāvaḥ</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {43/74}     nāmi iti dīrghatvam na syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {44/74}     bhūt evam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {45/74}     nopadhāyāḥ iti evam bhaviṣyati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {46/74}     iha tarhi śucīnām inhanpūṣāryamṇām śau sau ca iti asmāt niyamāt na prāpnoti dīrghatvam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {47/74}     arthavadgrahaṇe na anarthakasya iti evam na bhaviṣyati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {48/74}     na eṣā paribhāṣā iha śakyā vijñātum .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {49/74}     iha hi doṣaḥ syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {50/74}     vāgmi iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {51/74}     evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {52/74}     <V>uttarārtham ca</V> .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {53/74}     uttarārtham tarhi ajgrahaṇam kartavyam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {54/74}     asthidadhisakthyakṣṇām anaṅ udāttaḥ ajādau yathā syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {55/74}     iha bhūt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {56/74}     asthibhyām , asthibhiḥ iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {57/74}     yadi uttarārtham syāt tatra eva ayam ajgrahaṇam kurvīta .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {58/74}     iha kriyamāṇe yadi kim cit prayojanam asti tat ucyatām .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {59/74}     iha api kriyamāṇe prayojanam asti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {60/74}     kim .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {61/74}     ajādau yathā syāt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {62/74}     iha bhūt .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {63/74}     trapu , jatu .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {64/74}     etat api na asti prayojanam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {65/74}     vibhaktau iti ucyate na ca atra vibhaktim paśyāmaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {66/74}     pratyayalakṣaṇena .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {67/74}     na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {68/74}     evam tarhi siddhe sati yat ajgrahaṇam karoti tat jñāpayati ācāryaḥ bhavati iha kaḥ cit anyaḥ api prakāraḥ pratyayalakṣaṇam nāma iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {69/74}     kim etasya jñāpane prayojanam .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {70/74}     he trapu , he trapo .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {71/74}     atra guṇaḥ siddhaḥ bhavati iti .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {72/74}     <V>ikaḥ aci vyañjane bhūt astu lopaḥ svaraḥ katham .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {73/74}     svaraḥ vai śrūyamāṇe api lupte kim na bhaviṣyati .

(7.1.73) P III.265.18 - 267.12 R V.66 - 69 {74/74}     rāyātvam tisṛbhāvaḥ ca vyavadhānāt numā api nuṭ vācyaḥ uttarārtham tu iha kim cit trapaḥ iti</V>

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {1/49} kim iha puṃvadbhāvena atidiśyate .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {2/49} numpratiṣedhaḥ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {3/49} katham punaḥ puṃvat iti anena numpratiṣedhaḥ śakyaḥ vijñātum .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {4/49} vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {5/49} tat yathā : uśīnaravat madreṣu yavāḥ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {6/49} santi na santi iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {7/49} mātṛvat asyāḥ kalāḥ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {8/49} santi na santi iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {9/49} evam iha api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {10/49}           yathā puṃsaḥ na num bhavati evam tṛtīyādiṣu bhāṣitapuṃskasya api na bhavati iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {11/49}           kim ucyate numpratiṣedhaḥ iti na punaḥ anyat api puṃsaḥ pratipadam kāryam ucyate yat tṛtīyādiṣu vibhaktiṣu ajādiṣu bhāṣitapuṃskasya atidiśyeta .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {12/49}           anārambhāt puṃsi .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {13/49}           na hi kim cit puṃsaḥ pratipadam kāryam ucyate yat tṛtīyādiṣu ajādiṣu bhāṣitapuṃskasya atidiśyeta .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {14/49}           num prakṛtaḥ tatra kim anyat śakyam vijñātum anyat ataḥ numpratiṣedhāt .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {15/49}           <V>puṃvat iti numpratiṣedhaḥ cet guṇanābhāvanuḍauttvapratiṣedhaḥ</V> .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {16/49}           puṃvat iti njumpratiṣedhaḥ cet guṇanābhāvanuḍauttvānām pratiṣedhaḥ vaktavyaḥ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {17/49}           guṇa .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {18/49}           grāmaṇye brāhmaṇakulāya .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {19/49}           guṇa .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {20/49}           nābhāva .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {21/49}           grāmaṇyā brāhmaṇakulena .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {22/49}           nābhāva .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {23/49}           nuṭ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {24/49}           grāmaṇyām brāhmaṇakulānām .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {25/49}           nuṭ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {26/49}           auttvam .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {27/49}           grāmaṇyām brāhmaṇakule .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {28/49}           hrasvatvam apratiṣiddham hrasvāśrayāḥ ca ete vidhayaḥ prāpnuvanti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {29/49}           <V>hrasvābhāvārtham ca</V> .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {30/49}           kim ca .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {31/49}           numpratiṣedhārtham ca .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {32/49}           katham punaḥ atra aprakṛtasya asaṃśabditasya hrasvatvasya pratiṣedhaḥ śakyaḥ vijñātum .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {33/49}           <V>arthātideśāt siddham</V> .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {34/49}           na evam vijñāyate bhāṣyate pumān anena śabdena saḥ ayam bhāṣitapuṃskaḥ bhāṣitapuṃskasya śabdasya puṃśabdaḥ bhavati iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {35/49}           katham tarhi .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {36/49}           bhāṣyate pumān asmin arthe saḥ ayam bhāṣitapuṃskaḥ bhāṣitapuṃskasya arthasya puṃvadarthaḥ bhavati iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {37/49}            <V>taddhitalukpratiṣedhaḥ ca</V> .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {38/49}           taddhitalukaḥ ca pratiṣedhaḥ vaktavyaḥ .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {39/49}           pīluḥ vṛkṣaḥ , pīlu phalam .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {40/49}           pīlunā , pilunaḥ iti .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {41/49}           <V>na samānāyām ākṛtau bhāṣitapuṃskavijñānāt</V> .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {42/49}           na vaktavyam .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {43/49}           kim kāraṇam .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {44/49}           samānāyām ākṛtau bhāṣitapuṃskavijñānāt .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {45/49}           samānāyām ākṛtau yat bhāṣitapuṃskam ākṛtyantare ca etat bhāṣitapuṃskam .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {46/49}           kim vaktavyam etat .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {47/49}           na hi .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {48/49}           katham anucyamānam gaṃsyate .

(7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {49/49}           etat api arthanirdeśāt siddham

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {1/21}         kim udāharaṇam .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {2/21}         akṣī te indra piṅgale .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {3/21}         na etat asti .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {4/21}         pūrvasavarṇena api etat siddham .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {5/21}         idam tarhi .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {6/21}         akṣībhyām te nāsikābhyām .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {7/21}         idam ca api udāharaṇam .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {8/21}         akṣī te indra piṅgale .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {9/21}         nanu ca uktam pūrvasavarṇena api etat siddham iti .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {10/21}       na sidhyati .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {11/21}       numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {12/21}       chandasi napuṃsakasya puṃvadbhāvaḥ vaktavyaḥ madhoḥ gṛbhṇāmi , madhoḥ tṛptāḥ iva asataḥ iti evamartham .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {13/21}       puṃvadbhāvena numaḥ nivṛttiḥ numi nivṛtte pūrvasavarṇena eva siddham .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {14/21}       svarārthaḥ tarhi īkāraḥ vaktavyaḥ .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {15/21}       udāttasvaraḥ yathā syāt napuṃsakasvaraḥ bhūt iti .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {16/21}       nanu ca puṃvadbhāvātideśāt eva svaraḥ bhaviṣyati .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {17/21}       aśakyaḥ puṃvadbhāvātideśaḥ svare tantram āśrayitum .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {18/21}       iha hi doṣaḥ syāt : madhu asmin asti madhuḥ māsaḥ iti .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {19/21}       saḥ tarhi puṃvadbhāvaḥ vaktavyaḥ .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {20/21}       na vaktavyaḥ .

(7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {21/21}       prakṛtam puṃvat iti vartate

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {1/11}       kasya ayam pratiṣedhaḥ .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {2/11}       numaḥ iti āha .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {3/11}       tat numaḥ grahaṇam kartavyam .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {4/11}       na kartavyam .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {5/11}       prakṛtam anuvartate .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {6/11}       kva prakṛtam .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {7/11}       iditaḥ num dhātoḥ iti tat anekagrahaṇena vyavacchinnam aśakyam anuvartayitum .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {8/11}       evam tarhi sarvanāmasthāne iti varate sarvanāmasthāne yat prāpnoti tasya pratiṣedhaḥ .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {9/11}       tat vai bahutarakeṇa grahaṇena vyavacchinnam aśakyam anuvartayitum .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {10/11}     atha idānīm vyavahitam api śakyate anuvartayitum num eva anuvartya iha ihārtham uttarārtham ca .

(7.1.78) P III.269.2 - 8 R V.74.2 - 8 {11/11}     iha ca eva pratiṣedhaḥ siddhaḥ bhavati iha ca āt śīnadyoḥ num iti numgrahaṇam na kartavyam bhavati

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {1/12}       iha kasmāt na bhavati .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {2/12}       adatī , ghnatī , lunatī , punatī .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {3/12}       lope kṛte avarṇābhāvāt .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {4/12}       kim tarhi asmin yoge udāharaṇam .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {5/12}       yātī , yāntī .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {6/12}       atra api ekādeśe kṛte vyapavargābhāvāt na prāpnoti .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {7/12}       antādivadbhāvena vyapavargaḥ .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {8/12}       ubhayataḥ āśraye na antādivat .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {9/12}       na ubhayataḥ āśrayaḥ kariṣyate .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {10/12}    na evam vijñāyate avarṇāntāt śatuḥ num bhavati iti .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {11/12}    katham tarhi .

(7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {12/12}    avarṇāt num bhavati tat cet avarṇam śatuḥ anantaram iti

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {1/31}        <V>anaḍuhaḥ sau āmpratiṣedhaḥ numaḥ anavakāśatvāt</V> .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {2/31}        anaḍuhaḥ sau āmpratiṣedhaḥ prāpnoti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {3/31}        kim kāraṇam .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {4/31}        numaḥ anavakāśatvāt .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {5/31}        anavakāśaḥ num āmam bādhate .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {6/31}        <V>na avarṇopadhasya numvacanāt</V> .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {7/31}        na eṣaḥ doṣaḥ .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {8/31}        kim kāraṇam .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {9/31}        avarṇopadhasya numvacanāt .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {10/31}      avarṇopadhasya numam vakṣyāmi .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {11/31}      tadarthagrahaṇam kartavyam .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {12/31}      na kartavyam .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {13/31}      prakṛtam anuvartate .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {14/31}      kva prakṛtam .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {15/31}      āt śīnadyoḥ num iti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {16/31}      yadi tat anuvartate anaḍuhi yāvanti avarṇāni sarvebhyaḥ paraḥ num prāpnoti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {17/31}      na eṣaḥ doṣaḥ .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {18/31}      mit acaḥ antyāt paraḥ iti anena yat sarvāntyam avarṇam tasmāt paraḥ bhaviṣyati .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {19/31}            <V>punaḥprasaṅgavijñānāt siddham</V> .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {20/31}      atha punaḥprsaṅgāt numi kṛte ām bhaviṣyati .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {21/31}      <V>yathāttvādiṣu dvirvacanam</V> .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {22/31}      tat yathā jagle , mamle , ījatuḥ , ījuḥ iti āttvādiṣu kṛteṣu punaḥprasaṅgāt dvirvacanam bhavati evam atra api numi kṛte ām bhaviṣyati .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {23/31}      na eṣaḥ yuktaḥ parihāraḥ .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {24/31}      vipratiṣedhe punaḥprasaṅgaḥ vipratiṣedhaḥ ca dvayoḥ sāvakāśayoḥ bhavati .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {25/31}      iha punaḥ anavakāśaḥ num āmam bādhate .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {26/31}      evam tarhi vṛttāntāt eṣaḥ parihāraḥ prasthitaḥ .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {27/31}      kasmāt vṛttāntāt .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {28/31}      idam ayam codyaḥ bhavati anaḍuhaḥ sau āmpratiṣedhaḥ numaḥ anavakāśatvāt iti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {29/31}      tasya parihāraḥ na avarṇopadhasya numvacanāt iti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {30/31}      tataḥ ayam codyaḥ bhavati yatra tarhi avarṇaprakaraṇam na asti tatra taḥ āmā numaḥ bādhanam prāpnoti bahvanḍvāṃhi brāhmaṇakulāni iti .

(7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {31/31}      tataḥ uttarakālam idam paṭhitam punaḥprasaṅgavijñānāt siddham iti

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {1/15}       <V>divaḥ auttve dhātupratiṣedhaḥ</V> .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {2/15}       divaḥ auttve dhātoḥ pratiṣedhaḥ vaktavyaḥ .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {3/15}       akṣadyūḥ iti .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {4/15}       adhātvadhikārāt siddham .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {5/15}       adhātoḥ iti vartate .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {6/15}       kva prakṛtam .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {7/15}       ugidacām sarvanāmasthāne adhātoḥ iti .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {8/15}       <V>adhātvadhikārāt siddham iti cet napuṃsake doṣaḥ</V> .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {9/15}       adhātvadhikārāt siddham iti cet napuṃsake doṣaḥ bhavati .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {10/15}    kāṣṭhataṅkṣi , kūṭataṅkṣi .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {11/15}    napuṃsakasya jhal acaḥ adhātoḥ iti pratiṣedhaḥ prāpnoti .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {12/15}    <V>uktam </V> .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {13/15}    kim uktam .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {14/15}    ananubandhakagrahaṇe hi na sānubandhakasya iti .

(7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {15/15}    atha sambandham anuvartiṣyate

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {1/8}  <V>itaḥ advacanam anarthakam ākāraprakaraṇāt</V> .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {2/8}  itaḥ advacanam anarthakam .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {3/8}  kim kāraṇam .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {4/8}  ākāraprakaraṇāt .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {5/8}  āt iti vartate .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {6/8}  ṣapūrvārtham tu</V> .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {7/8}  ṣapūrvārtham tarhi at vaktavyaḥ .

(7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {8/8}  ṛbhukṣāṇam indram , ṛbhukṣaṇam indram

(7.1.89) P III.271.10 - 20 R V.78.- 79 {1/21}    <V>asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt</V> .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {2/21}    asuṅi upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {3/21}    upadeśāvasthāyām eva asuṅ bhavati iti vaktavyam .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {4/21}    kim prayojanam .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {5/21}    svarasiddhyartham .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {6/21}    upadeśāvasthāyām asuṅi kṛte iṣṭaḥ svaraḥ yathā syāt .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {7/21}    paramapumān iti .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {8/21}    akriyamāṇe hi upadeśivadbhāve samāsāntodāttatve asuṅ āntaryataḥ asvarakasya asvarakaḥ syāt .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {9/21}    kim punaḥ kāraṇam samāsāntodāttatvam tāvat bhavati na punaḥ asuṅ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {10/21} na paratvāt asuṅā bhavitavyam .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {11/21} bahirṅgalakṣaṇatvāt .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {12/21} bahiraṅgalakṣaṇaḥ asuṅ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {13/21} antaraṅgaḥ svaraḥ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {14/21} asiddham bahiraṅgam antaraṅge .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {15/21} saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {16/21} na vaktavyaḥ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {17/21} ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ samāsasvarasya bādhakaḥ bhaviṣyati .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {18/21} evam api upadeśivadbhāvaḥ vaktavyaḥ .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {19/21} saḥ yathā eva hi nipātanasvaraḥ samāsasvaram bādhate evam prakṛtisvaram api bādheta .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {20/21} pumān .

(7.1.89) P III.271.10 - 20 R V.78.- 79 {21/21} tasmāt suṣṭhu ucyate asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt iti

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {1/39} kim idam gotaḥ parasya sarvanāmasthānasya ṅittvam ucyate āhosvit sarvanāmasthāne parataḥ ṅitkāryam atidiśyate .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {2/39} kaḥ ca atra viśeṣaḥ .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {3/39} <V>gotaḥ sarvanāmasthāne ṅitkāryātideśaḥ</V> .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {4/39} gotaḥ sarvanāmasthāne ṅitkāryam atidiśyate .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {5/39} <V>sarvanāmasthāne ṇittvavacane hi asampratyayaḥ ṣaṣṭhyanirdeśāt</V> .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {6/39} sarvanāmasthānasya ṇidvacane hi asampratyayaḥ syāt .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {7/39} kim kāraṇam .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {8/39} ṣaṣṭhyabhāvāt .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {9/39} ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {10/39}           evam tarhi vatinirdeśaḥ ayam : gotaḥ ṅidvat bhavati iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {11/39}           saḥ tarhi vatinirdeśaḥ kartavyaḥ na hi antareṇa vatim atideśaḥ gamyate .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {12/39}           antareṇa api vatim atideśaḥ gamyate .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {13/39}           tat yathā : eṣaḥ brahmadattaḥ .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {14/39}           abrahmadattam brahmadattaḥ iti āha .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {15/39}           te manyāmahe : brahmadattavat ayam bhavati iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {16/39}           evam iha api aṇitam ṇit iti āha ṇidvat iti gamyate .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {17/39}           atha punaḥ astu gotaḥ parasya sarvanāmasthānasya ṇittvam .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {18/39}           nanu ca uktam sarvanāmasthāne ṇittvavacane hi asampratyayaḥ ṣaṣṭhyanirdeśāt iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {19/39}           na eṣaḥ doṣaḥ .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {20/39}           gotaḥ iti eṣā pañcamī sarvanāmasthāne iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {21/39}           atha taparakaraṇam kimartham .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {22/39}           iha bhūt .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {23/39}           citraguḥ śabalaguḥ iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {24/39}           na etat asti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {25/39}           hrasvatve kṛte na bhaviṣyati .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {26/39}           sthānivadbhāvāt prāpnoti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {27/39}           ataḥ uttaram paṭhati .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {28/39}           <V>taparakaraṇam anarthakam sthānivatpratiṣedhāt</V> .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {29/39}           taparakarṇam anarthakam .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {30/39}           kim kāraṇam .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {31/39}           sthānivatpratiṣedhāt .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {32/39}           pratiṣidhyate atra sthānivadbhāvaḥ goḥ pūrvaṇittvātvasvareṣu sthānivadbhāvaḥ na bhavati iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {33/39}           saḥ ca avaśyam pratiṣedhaḥ āśrayitavyaḥ .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {34/39}           <V>itarathā hi sambuddhijasoḥ pratiṣedhaḥ</V> .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {35/39}           yaḥ hi manyate taparakaraṇasāmarthyāt atra na bhaviṣyati iti sambuddhijasoḥ tena pratiṣedhaḥ vaktavyaḥ syāt : he citrago citragavaḥ iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {36/39}           atha idānīm sati api sthānivadbhāvapratiṣedha guṇe kṛte kasmāt eva atra na bhavati .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {37/39}           lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {38/39}           nanu ca idānīm asati api sthānivadbhāvapratiṣedhe etayā paribhāṣayā śakyam upasthātum .

(7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {39/39}           na iti āha na hi idānīm kva cit api sthānivat syāt

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {1/32}          atha atra vibhaktau iti anuvartate utāho na .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {2/32}          kim ca ataḥ .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {3/32}          <V>tṛjvat striyām vibhaktau cet kroṣṭrībhaktiḥ na sidhyati</V> .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {4/32}          tṛjvat striyām vibhaktau cet kroṣṭrībhaktiḥ iti na sidhyati .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {5/32}          evam tarhi īkāre tṛjvadbhāvam vakṣyāmi .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {6/32}          tat īkāragrahaṇam kartavyam .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {7/32}          na kartavyam .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {8/32}          kriyate nyāse eva .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {9/32}          praśliṣṭanirdeśaḥ ayam .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {10/32}        strī , ī strī striyām iti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {11/32}        <V>īkāre tannimittaḥ saḥ</V> .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {12/32}        īkāre cet tat na .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {13/32}        kim kāraṇam .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {14/32}        tannimittaḥ saḥ .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {15/32}        tṛjvadbhāvanimittaḥ saḥ īkāraḥ .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {16/32}        na akṛte tṛjvadbhāve īkāraḥ prāpnoti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {17/32}        kim kāraṇam .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {18/32}        ṛnnebhyaḥ ṅīp iti ucyate īkāre ca tṛjvadbhāvaḥ .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {19/32}        tat idam itaretarāśrayam bhavati .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {20/32}        itaretarāśrayāṇi ca na prakalpante .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {21/32}        evam tarhi gaurādiṣu pāṭhāt īkāraḥ bhaviṣyati .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {22/32}        <V>gaurādiṣu na paṭhyate</V> .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {23/32}        na hi kim cit tunantam gaurādiṣu paṭhyate .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {24/32}        evam tarhi etat jñāpayati ācāryaḥ bhavati atra īkāraḥ iti yat ayam īkāre tṛjvadbhāvam śāsti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {25/32}        <V>tena eva bhāvanam cet syāt aniṣṭaḥ api prasajyate</V> .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {26/32}        yadi api na asti viśeṣaḥ ṅīpaḥ ṅīṣaḥ   ṅīn api tu prāpnoti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {27/32}        iha ca na prāpnoti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {28/32}        pañcabhiḥ kroṣṭrībhiḥ krītaiḥ rathaiḥ pañcakroṣṭṛbhiḥ rathaiḥ iti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {29/32}        evam tarhi na ca aparam nimittam sañjñā ca pratyayalakṣaṇena .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {30/32}        na ca aparam nimittam āśrīyate : asmin parataḥ kroṣṭuḥ tṛjvat bhavati iti .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {31/32}        kim tarhi aṅgasya kroṣṭuḥ tṛjvat bhavati .

(7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {32/32}        aṅgasañjñā ca bhavati pratyayalakṣaṇena

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {1/82}        kim punaḥ ayam śāstrātideśaḥ : tṛcaḥ yat śāstram tat atidiśyate .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {2/82}        āhosvit rūpātideśaḥ : tṛcaḥ yat rūpam tat atidiśyate iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {3/82}        kaḥ ca atra viśeṣaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {4/82}        <V>tṛjvat iti śāstrātideśaḥ cet yathā ciṇi tadvat</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {5/82}        tṛjvat iti śāstrātideśaḥ cet yathā ciṇi tadvat prāpnoti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {6/82}        katham ca ciṇi .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {7/82}        uktam aṅgasya iti tu prakaraṇāt āṇgaśāstrātideśāt siddham iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {8/82}        āṅgam yat kāryam tat atidiśyate .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {9/82}        evam iha api anaṅguṇadīrghatvāni atidiṣṭāni raparatvam anatidiṣṭam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {10/82}      tatra kaḥ doṣaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {11/82}      <V>tatra raparavacanam</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {12/82}      tatra raparatvam na sidhyati tat vaktavyam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {13/82}      na eṣaḥ doṣaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {14/82}      guṇe atidiṣṭe raparatvam api atidiṣṭam bhavati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {15/82}      katham .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {16/82}      kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {17/82}      ṛtaḥ ṅisarvanāmasthānayoḥ guṅaḥ bhavati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {18/82}      upasthitam idam bhavati uḥ aṇ raparaḥ iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {19/82}      evam tarhi ayam anyaḥ doṣaḥ jāyate .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {20/82}      āhatya tṛcaḥ yat śāstram tat atidiśyeta anāhatya iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {21/82}      kim ca ataḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {22/82}      yadi āhatya dīrghatvam atidiṣṭam anaṅguṇaraparatvāni anatidiṣṭāni .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {23/82}      atha anāhatya anaṅguṇaraparatvāni atidiṣṭāni dīrghatvam anatidiṣṭam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {24/82}      astu āhatya .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {25/82}      nanu ca uktam dīrghatvam atidiṣṭam anaṅguṇaraparatvāni anatidiṣṭāni iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {26/82}      na eṣaḥ doṣaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {27/82}      dīrghatve atidiṣṭe anaṅguṇaraparatvāni api atidiṣṭāni bhavanti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {28/82}      katham .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {29/82}      upadhāyāḥ iti vartate na ca akṛteṣu eteṣu dīrghabhāvini upadhā bhavati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {30/82}      kutaḥ nu khalu etat eteṣu vidhiṣu kṛteṣu upadhā tasyāḥ dīrghatvam bhaviṣyati na punaḥ kroṣṭoḥ yaḥ antaratamaḥ guṇaḥ tasmin kṛte avādeśe ca upadhā tasyāḥ dīrghatvam bhaviṣyati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {31/82}      na ekam udāharaṇam yogārambham prayojayati iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {32/82}      tatra tṛjvadvacanasāmarthyāt eteṣu vidhiṣu kṛteṣu upadhā tasyāḥ dīrghatvam bhaviṣyati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {33/82}      atha kim naḥ etena āhatya anāhatya iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {34/82}      āhatya anāhatya ca tṛcaḥ yat śāstram tat atidiśyate .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {35/82}      atha punaḥ astu rūpātideśaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {36/82}      atha etasmin rūpātideśe sati kim prāk ādeśebhyaḥ yat rūpam tat atidiśyate āhosvit kṛteṣu ādeśeṣu .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {37/82}      kim ca ataḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {38/82}      yadi prāk ādeśebhyaḥ yat rūpam tat atidiśyate ṛkāraḥ ekaḥ atidiṣṭaḥ anaṅguṇaraparatvadīrghatvāni anatidiṣṭāni .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {39/82}      atha kṛteṣu ādeśeṣu ṛkāraḥ anatidiṣṭaḥ anaṅguṇaraparatvadīrghatvāni atidiṣṭāni .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {40/82}      ubhayathā ca svaraḥ anatidiṣṭaḥ na hi svaraḥ rūpavān .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {41/82}      astu prāk ādeśebhyaḥ yat rūpam tat atidiśyate .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {42/82}      nanu ca uktam ṛkāraḥ atidiṣṭaḥ anaṅguṇaraparatvadīrghatvāni anatidiṣṭāni iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {43/82}      na eṣaḥ doṣaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {44/82}      ṛkāre atidiṣṭe svāśrayāḥ atra ete vidhayaḥ bhaviṣyanti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {45/82}      yat api ucyate ubhayathā ca svaraḥ anatidiṣṭaḥ na hi svaraḥ rūpavān iti sacakāragrahaṇasāmarthyāt svaraḥ bhaviṣyati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {46/82}      <V>rūpātideśaḥ iti cet sarvādeśaprasaṅgaḥ</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {47/82}      rūpātideśaḥ iti cet sarvādeśaḥ prāpnoti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {48/82}      sarvasya tunantasya tṛśabdaḥ ādeśaḥ prāpnoti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {49/82}      <V>siddham tu rūpātideśāt</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {50/82}      siddham etat .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {51/82}      katham .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {52/82}      rūpātideśāt .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {53/82}      rūpātideśaḥ ayam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {54/82}      nanu ca evam eva kṛtvā codyate rūpātideśaḥ iti cet sarvādeśaprasaṅgaḥ iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {55/82}      <V>siddham tu pratyayagrahaṇe yasmāt saḥ tadāditadantavijñānāt</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {56/82}      siddham etat .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {57/82}      katham .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {58/82}      pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam tunantasya tṛjantaḥ ādeśaḥ bhaviṣyati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {59/82}      evam api kim cit eva tṛjantam prāpnoti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {60/82}      idam api prāpnoti paktā iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {61/82}      <V>āntaratamyāt ca siddham</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {62/82}      kroṣṭoḥ yat antaratamam tat bhaviṣyati .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {63/82}      kim punaḥ tat .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {64/82}      kruśeḥ yaḥ tṛc vihitaḥ tadantam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {65/82}      <V>tṛjvadvacanam anarthakam tṛjviṣaye tṛcaḥ mṛgavācitvāt</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {66/82}      tṛjviṣaye etat tṛjantam mṛgavāci .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {67/82}      tunaḥ nivṛttyartham tarhi idam vaktavyam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {68/82}      tunaḥ sarvanāmasthāne nivṛttiḥ yathā syāt .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {69/82}      <V>tunaḥ nivṛttyartham iti cet siddham yathā anyatra api</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {70/82}      tunaḥ nivṛttyartham iti cet tat antareṇa vacanam siddham yathā anyatra api aviśeṣavihitāḥ śabdāḥ niyataviṣayāḥ dṛśyante .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {71/82}      kva anyatra .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {72/82}      tat yathā .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {73/82}      gharatiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ ghṛtam , ghṛṇā , gharmaḥ iti evaṃviṣayaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {74/82}      raśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ rāśiḥ , raśmiḥ , raśanā iti evaṃviṣayaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {75/82}      luśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ loṣṭaḥ iti evaṃviṣayaḥ .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {76/82}      idam tarhi prayojanam vibhāṣā vakṣyāmi iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {77/82}      vibhāṣā tṛtīyādiṣu aci iti .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {78/82}      <V>vāvacanānarthakyam ca svabhāvasiddhatvāt</V> .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {79/82}      vāvacanam ca anarthakam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {80/82}      kim kāraṇam .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {81/82}      svabhāvasiddhatvāt .

(7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {82/82}      svabhāvataḥ eva tṛtīyādiṣu ajādiṣu vibhaktiṣu tṛjantam ca tunantam ca mṛgavāci iti

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {1/62}            <V>guṇavṛddhyauttvatṛjvadbhāvebhyaḥ num pūrvavipratiṣiddham</V> .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {2/62}            guṇavṛddhyauttvatṛjvadbhāvebhyaḥ num bhavati pūrvavipratiṣedhena .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {3/62}       tatra guṇasya avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {4/62}       agnaye , vāyave .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {5/62}       numaḥ avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {6/62}       trapuṇī , jatunī .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {7/62}       iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {8/62}       trapuṇe , jatune .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {9/62}       vṛddheḥ avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {10/62}     sakhāyai .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {11/62}     sakhāyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {12/62}     numaḥ saḥ eva .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {13/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {14/62}     atisakhīni brāhmaṇakulāni iti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {15/62}     auttvasya avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {16/62}     agnau , vāyau .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {17/62}     numaḥ saḥ eva .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {18/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {19/62}     trapuṇi , jatuni iti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {20/62}     tṛjvadbhāvasya avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {21/62}     kroṣṭunā .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {22/62}     numaḥ saḥ eva .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {23/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {24/62}     kṛśakṛoṣṭune arṇyāya .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {25/62}     hitakroṣṭune vṛṣalakulāya .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {26/62}     num bhavati pūrvavipratiṣedhena .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {27/62}     saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {28/62}     na vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {29/62}     iṣṭavācī paraśabdaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {30/62}     vipratiṣedhe param yat iṣṭam tat bhavati iti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {31/62}            <V>numaciratṛjvadbhāvebhyaḥ nuṭ</V> .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {32/62}            numaciratṛjvadbhāvebhyaḥ nuṭ pūrvavipratiṣedhena vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {33/62}     numaḥ avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {34/62}     trapūṇi , jatūni .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {35/62}     nuṭaḥ avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {36/62}     agnīnām , vāyūnām .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {37/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {38/62}     trapūṇām , jatūnām .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {39/62}     aci rādeśasya avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {40/62}     tisraḥ tiṣṭhanti catasraḥ tiṣṭhanti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {41/62}     nuṭaḥ saḥ eva .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {42/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {43/62}     tisṛṇām , catasṛṇām .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {44/62}     tṛjvadbhāvasya avakāśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {45/62}     kroṣṭrā , kroṣṭunā .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {46/62}     nuṭaḥ saḥ eva .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {47/62}     iha ubhayam prāpnoti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {48/62}     kroṣṭūnām .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {49/62}     nuṭ bhavati pūrvavipratiṣedhena .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {50/62}     saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {51/62}     <V>na nuḍviṣaye rapratiṣedhāt</V> .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {52/62}     na etat vipratiṣedhena api sidhyati tisṛṇām , catasṛṇām iti .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {53/62}     katham tarhi sidhyati .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {54/62}     nuḍviṣaye rapratiṣedhāt .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {55/62}     nuḍviṣaye rapratiṣedhaḥ vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {56/62}     <V>itarathā hi sarvāpavādaḥ</V> .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {57/62}     itarathā hi sarvāpavādaḥ rādeśaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {58/62}     saḥ yathā eva guṇapūrvasavarṇau bādhate eva nuṭam api bādheta .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {59/62}     <V>tasmāt nuḍviṣaye rapratiṣedhaḥ</V> .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {60/62}     tasmāt nuḍviṣaye rādeśasya pratiṣedhaḥ vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {61/62}     na vaktavyaḥ .

(7.1.95 - 96.3) P III.275.23 -  276.22 R V.91 - 92 {62/62}     ācāryapravṛttiḥ jñāpayati na rādeśaḥ nuṭam bādhate iti yat ayam na tisṛcatasṛ , iti pratiṣedham śāsti nāmi dīrghatvasya

(7.1.98) P III.276.24 - 25 R V.92.12 - 13 {1/3}            <V>ām anaḍuhaḥ striyām </V> .

(7.1.98) P III.276.24 - 25 R V.92.12 - 13 {2/3}            ām anaḍuhaḥ striyām iti vaktavyam .

(7.1.98) P III.276.24 - 25 R V.92.12 - 13 {3/3}            anaḍuhī , anaḍvāhī

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {1/11}       ittvottvābhyām guṇavṛddhī bhavataḥ vipratiṣedhena .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {2/11}       ittvottvayoḥ avakāśaḥ .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {3/11}       āstīrṇam , nipūrtāḥ piṇḍāḥ .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {4/11}       guṇavṛddhyoḥ avakāśaḥ .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {5/11}       cayanam , cāyakaḥ , lavanam , lāvakaḥ .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {6/11}       iha ubhayam prāpnoti .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {7/11}       āstaraṇam , āstārakaḥ , niparaṇam , nipārakaḥ .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {8/11}       guṇavṛddhī bhavataḥ vipratiṣedhena .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {9/11}       ayuktaḥ ayam vipratiṣedhaḥ yaḥ ayam guṇasya ittvottayoḥ ca .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {10/11}    katham .

(7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {11/11}    nityaḥ guṇaḥ




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License