Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {1/20} <V>sici vṛddhau okārapratiṣedhaḥ</V> . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {2/20} sici vṛddhau okārasya pratiṣedhaḥ vaktavyaḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {3/20} udavoḍhām , udavoḍham , udavoḍha iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {4/20} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {5/20} na vaktavyaḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {6/20} okārāt vṛddhiḥ vipratiṣedhena . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {7/20} ottvam kriyatām vṛddhiḥ iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {8/20} vṛddhiḥ bhaviṣyati vipratiṣedhena . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {9/20} <V>okārāt vṛddhiḥ vipratiṣedhena iti cet ottvābhāvaḥ</V> . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {10/20} okārāt vṛddhiḥ vipratiṣedhena iti cet ottvasya abhāvaḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {11/20} udavoḍhām , udavoḍham . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {12/20} udavoḍha iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {13/20} na eṣaḥ doṣaḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {14/20} uktam tatra varṇagrahaṇasya prayojanam vṛddhau api kṛtāyām ottvam yathā syāt . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {15/20} <V>punaḥprasaṅgavijñānāt vā siddham yathā prasāraṇādiṣu dvirvacanam</V> . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {16/20} atha vā punaḥprasaṅgāt atra vṛddhau kṛtāyām ottvam bhaviṣyati . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {17/20} <V>sauḍhāmitrau bahiraṅgalakṣaṇatvāt siddham</V> . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {18/20} bahiraṅgalakṣaṇā vṛddhiḥ . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {19/20} antaraṅgam ottvam . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {20/20} asiddham bahiraṅgam antaraṅge (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {1/15} antagrahaṇam kimartham na ataḥ rlaḥ iti eva ucyate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {2/15} kena idānīm tadantasya bhaviṣyati . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {3/15} tadantavidhinā . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {4/15} idam tarhi prayojanam . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {5/15} ayam antaśabdaḥ asti eva avayavavācī . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {6/15} tat yathā . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {7/15} vastrāntaḥ , vasanāntaḥ . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {8/15} asti sāmīpye vartate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {9/15} tat yathā . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {10/15} udakāntam gataḥ . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {11/15} udakasamīpam gataḥ iti gamyate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {12/15} tat yaḥ sāmīpye vartate tasya idam grahaṇam yathā vijñāyeta . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {13/15} aṅgāntau yau rephalakārau tayoḥ samīpe yaḥ akāraḥ tasya yathā syāt . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {14/15} iha mā bhūt . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {15/15} aśvallīt , avabhrīt (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {1/103} halgrahaṇam kimartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {2/103} samuccayaḥ yathā vijñāyeta . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {3/103} vadivrajyoḥ ca halantasya ca acaḥ iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {4/103} na etat asti prayojanam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {5/103} ajgrahaṇāt eva atra samuccayaḥ bhaviṣyati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {6/103} vadivrajyoḥ ca acaḥ ca iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {7/103} asti anyat ajgrahaṇe prayojanam vadivrajiviśeṣaṇam yathā vijñāyeta . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {8/103} vadivrajyoḥ ecaḥ iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {9/103} yadi etāvat prayojanam syāt vadivrajyoḥ ataḥ iti evam brūyāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {10/103} atha vā etat api na brūyāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {11/103} ataḥ iti vartate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {12/103} idam tarhi prayojanam halantasya yathā syāt ajantasya mā bhūt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {13/103} kasya punaḥ ajantasya prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {14/103} akārasya . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {15/103} acikīrṣīt , ajihīrṣīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {16/103} lopaḥ atra bādhakaḥ bhaviṣyati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {17/103} ākārasya tarhi prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {18/103} ayāsīt , avāsīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {19/103} na asti atra viśeṣaḥ satyām vā vṛddhau asatyām vā . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {20/103} sandhyakṣarasya tarhi prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {21/103} na vai sandhyakṣaram antyam asti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {22/103} nanu ca idam asti ḍhalope kṛte udavoḍhām , udavoḍham , udavoḍha iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {23/103} asiddhaḥ ḍhalopaḥ tasya asiddhatvāt na etat antyam bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {24/103} ataḥ uttaram paṭhati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {25/103} <V>halgrahaṇam iṭi pratiṣedhārtham</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {26/103} halgrahaṇam kriyate iṭi pratiṣedhārtham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {27/103} na iṭi iti pratiṣedham vakṣyati saḥ halantasya yathā syāt ajantasya mā bhūt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {28/103} alāvīt , apāvīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {29/103} <V>na vā anantarasya pratiṣedhāt</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {30/103} na vā etat prayojanam asti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {31/103} kim kāraṇam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {32/103} anantarasya pratiṣedhāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {33/103} anantaram yat vṛddhividhānam tat pratiṣidhyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {34/103} kutaḥ etat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {35/103} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {36/103} <V>tat ca anantyārtham</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {37/103} tat ca anantaram vṛddhividhānam anantyārtham vijñāyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {38/103} katham punaḥ anantaram vṛddhividhānam anantyārtham śakyam vijñātum . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {39/103} <V>antyasya vacanānarthakyāt</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {40/103} antyasya vṛddhividhāne prayojanam na asti iti kṛtvā anantaram vṛddhividhānam anantyārtham vijñāyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {41/103} ataḥ vibhāṣārtham tarhi idam vaktavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {42/103} ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhim vakṣyati sā halantasya yathā syāt ajantasya mā bhūt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {43/103} acikīrṣīt , ajihīrṣīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {44/103} <V>ataḥ vibhāṣārtham iti cet siddham vṛddheḥ lopabalīyastvāt</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {45/103} ataḥ vibhāṣārtham iti cet tat antareṇa api halgrahaṇam siddham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {46/103} katham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {47/103} vṛddheḥ lopabalīyastvāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {48/103} vṛddheḥ lopaḥ balīyān bhavati iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {49/103} idam iha sampradhāryam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {50/103} vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {51/103} paratvāt vṛddhiḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {52/103} nityaḥ lopaḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {53/103} kṛtāyām api vṛddhau prāpnoti akṛtāyām api . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {54/103} anityaḥ lopaḥ na hi kṛtāyām vṛddhau prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {55/103} paratvāt sagiḍbhyām bhavitavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {56/103} na atra sagiṭau prāpnutaḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {57/103} kim kāraṇam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {58/103} <V>ekācaḥ tau vali iti vā</V> . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {59/103} ekācaḥ sagiṭau ucyete atha vā vali iti tatra anuvartate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {60/103} kim punaḥ kāraṇam ekācaḥ tau valī iti vā . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {61/103} dardrāteḥ mā bhūt iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {62/103} daridrāteḥ na sagiḍbhyām bhavitavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {63/103} uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {64/103} yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau sagiḍvidhau . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {65/103} evamartham eva tarhi ekājgrahaṇam anuvartyam atra sagiṭau mā bhūtām iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {66/103} saḥ eṣaḥ nityaḥ lopaḥ vṛddhim bādhiṣyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {67/103} kam punaḥ bhavān vṛddheḥ avakāśam matvā āha nityaḥ lopaḥ iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {68/103} anavakāśā vṛddhiḥ lopam bādhiṣyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {69/103} sāvakāśā vṛddhiḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {70/103} kaḥ avakāśaḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {71/103} anantyaḥ : akaṇīt , akāṇīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {72/103} katham punaḥ sati antye anantyasya vṛddhiḥ syāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {73/103} bhavet yaḥ atā aṅgam viśeṣayet tasya anantyasya na syāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {74/103} vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {75/103} tatra anantyaḥ vṛddheḥ avakāśaḥ antyasya lopaḥ bādhakaḥ bhaviṣyati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {76/103} evam vṛddheḥ lopabalīyastvāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {77/103} atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {78/103} sā tarhi eṣā anantyārthā vṛddhiḥ halantasya yathā syāt ajantasya mā bhūt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {79/103} apipaṭhiṣīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {80/103} etat api na asti prayojanam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {81/103} katham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {82/103} halādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī : hal ādiḥ yasya saḥ ayam halādiḥ halādeḥ iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {83/103} kā tarhi . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {84/103} karmadhārayāt pañcamī . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {85/103} hal ādiḥ halādiḥ halādeḥ parasya iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {86/103} yadi karmadhārayāt pañcamī acakāsīt atra prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {87/103} sicā anantaryam viśeṣayiṣyāmaḥ . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {88/103} halādeḥ parasya sici anantarasya iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {89/103} yadi sicā ānantaryam viśeṣyate akaṇīt , akāṇīt atra na prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {90/103} vacanāt bhaviṣyati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {91/103} iha api tarhi vacanāt prāpnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {92/103} acakāsīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {93/103} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {94/103} kena ca na avyavadhānam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {95/103} varṇena ekena . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {96/103} saṅgātena punaḥ vyavadhānam bhavati na ca bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {97/103} yadi sicā ānantaryam viśeṣyate astu bahuvrīheḥ ṣaṣṭhī . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {98/103} kasmāt na bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {99/103} apipaṭhiṣīt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {100/103} vyavahitatvāt . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {101/103} evam tarhi atidūram eva idam halgrahaṇam anusṛtam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {102/103} halgrahaṇam anantyārtham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {103/103} ajgrahaṇam anigartham (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {1/13} kimartham jāgarteḥ vṛddhipratiṣedhaḥ ucyate . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {2/13} sici vṛddhiḥ mā bhūt iti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {3/13} na etat asti prayojanam . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {4/13} jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {5/13} guṇe tarhi kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {6/13} na iṭi iti tasyāḥ pratiṣedhaḥ bhaviṣyati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {7/13} iyam tarhi pratiṣedhottarakālā vṛddhiḥ ārabhyate ataḥ rlāntasya iti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {8/13} aparaḥ āha : kakṣyayā kakṣyā nimātavyā . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {9/13} sici vṛddhiḥ ca prāpnoti guṇāḥ ca . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {10/13} guṇaḥ bhavati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {11/13} guṇe kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti na iṭi iti ca tasyāḥ pratiṣedhaḥ bhavati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {12/13} pratiṣedhottarakālam ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti na ca kim cit . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {13/13} ataḥ rlāntasya iti ca vṛddhiḥ prāpnoti na ca kim cit (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {1/23} kimartham purastāt pratiṣedhaḥ ucyate na vidhyuttarakālaḥ pratiṣedhaḥ kriyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {2/23} tat yathā anyatra api vidhyuttarakālāḥ pratiṣedhāḥ bhavanti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {3/23} kva anyatra . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {4/23} kartari karmavyatihāre na gatihiṃsārthebhyaḥ iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {5/23} devatādvandve ca na indrasya parasya . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {6/23} tatra ayam api arthaḥ dviḥ iḍgrahaṇam na kartavyam bhavati prakṛtam anuvartate . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {7/23} na evam śakyam . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {8/23} iḍartham sārvadhātukagrahaṇam liṅaḥ salope sannihitam tat vicchidyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {9/23} yadi punaḥ na vṛdbhyaḥ caturbhyaḥ iti atra eva ucyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {10/23} kim kṛtam bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {11/23} vidhyuttarakālāḥ ca eva pratiṣedhaḥ kṛataḥ bhavati dviḥ ca iḍgrahaṇam na kartavyam iḍartham ca sārvadhātukagrahaṇam liṅaḥ salope sannihitam bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {12/23} tatra ayam api arthaḥ dviḥ pratiṣedhaḥ na kartavyaḥ iti etasmāt niyamāt iṭ prasajyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {13/23} kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eṣaḥ yogaḥ pratiṣedhārthaḥ bhaviṣyati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {14/23} yadi eṣaḥ yogaḥ pratiṣedhārthaḥ yaḥ etasmāt yogāt iṭ pariprāpyate niyamāt saḥ na sidhyati : peciva , pecima , śekiva, śekima . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {15/23} evam tarhi kṛsṛbhṛ , iti eteṣām grahaṇam niyamārtham bhaviṣyati studruśrusruvām pratiṣedhārtham vṛṅvṛñoḥ jñāpakārtham . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {16/23} evam api sāmānyavihitasya eva iṭaḥ pratiṣedhaḥ vijñāyeta viśeṣavihitaḥ ca ayam thali iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {17/23} purastāt punaḥ pratiṣedhe sati anārabhyāpavādaḥ ayam bhavati tena yāvān iṇ nāma tasya sarvasya eva pratiṣedhaḥ siddhaḥ bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {18/23} yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyate iti purastāt api pratiṣedhe sati tat na kariṣyate . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {19/23} katham . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {20/23} idam asti na iṭ vaśi kṛti iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {21/23} tataḥ vakṣyāmi . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {22/23} ārdhadhātukasya valādeḥ iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {23/23} iṭ iti anuvartate na iti nivṛttam (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {1/39} atha kṛdgrahaṇam kimartham . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {2/39} iha mā bhūt . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {3/39} bibhidiva , bibhidima iti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {4/39} na etat asti prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {5/39} kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {6/39} na atra tena pariprāpaṇam prāpnoti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {7/39} kim kāraṇam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {8/39} prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {9/39} ubhayoḥ saḥ pratyārambhaḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {10/39} katham jñāyate . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {11/39} vṛṅvṛñoḥ grahaṇāt . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {12/39} katham kṛtvā jñāpakam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {13/39} imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {14/39} tataḥ kim . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {15/39} tulyajātīye asati yathā eva prakṛtilakṣaṇasya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {16/39} idam tarhi prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {17/39} iha mā bhūt . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {18/39} rudivaḥ , rudimaḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {19/39} etat api na asti prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {20/39} upariṣṭāt yogavibhāgaḥ kariṣyate . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {21/39} ārdhadhātukasya . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {22/39} yat etat anukrāntam etat ārdhadhātukasya draṣṭavyam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {23/39} tataḥ iṭ valādeḥ iti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {24/39} tatra etāvat draṣṭavyam yadi kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam asti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {25/39} atha na kim cit iha vā kṛdgrahaṇam kriyeta tatra vā ārdhadhātukagrahaṇam kaḥ nu atra viśeṣaḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {26/39} <V>na iṭ varam anādau kṛti</V> . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {27/39} varam anādau kṛti iṭpratiṣedham prayojayati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {28/39} īśitā , īśitum , īśvaraḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {29/39} va . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {30/39} ra . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {31/39} dīpitā , dīpitum , dīpraḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {32/39} ra . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {33/39} ma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {34/39} bhasitā , bhasitum , bhasma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {35/39} ma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {36/39} na . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {37/39} yatitā , yatitum , yatnaḥ . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {38/39} atha anye ye vaśādayaḥ tatra katham . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {39/39} uṇādayaḥ avyutpannāni prātipadikāni (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {1/4} <V>titutreṣu agrahādīnām</V> . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {2/4} titutreṣu agrahādīnām iti vaktavyam . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {3/4} iha mā bhūt . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {4/4} nigṛhitiḥ , upasnihitaḥ , nikucitiḥ , nipaṭhitiḥ iti (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {1/108} ekājgrahaṇam kimartham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {2/108} <V>ekājgrahaṇam jāgartyartham</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {3/108} ekājgrahaṇam kriyate jāgarteḥ iṭpratiṣedhaḥ mā bhūt iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {4/108} jāgaritā , jāgaritum . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {5/108} na etat asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {6/108} upadeśe anudāttāt iti ucyate jāgartiḥ ca upadeśe udāttaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {7/108} na brūmaḥ ihārtham jāgartyartham ekājgrahaṇam kartavyam iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {8/108} kim tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {9/108} uttarārtham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {10/108} śryukaḥ kiti iti iṭpratiṣedham vakṣyati saḥ jāgarteḥ mā bhūt . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {11/108} jāgaritaḥ , jāgaritavān iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {12/108} etat api na asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {13/108} jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {14/108} tatra guṇe kṛte raparatve ca kṛte anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {15/108} nanu ca upadeśādhikārāt prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {16/108} upadeśagrahaṇam nivartayiṣyate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {17/108} yadi nivartyate stīrtvā , pūrtvā , ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {18/108} na eṣaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {19/108} ānupūrvyā siddham etat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {20/108} na atra akṛte iṭpratiṣedhe ittvottve prāpnutaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {21/108} kim kāraṇam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {22/108} na ktvā seṭ iti kittvapratiṣedhāt . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {23/108} idam tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {24/108} ātistīrṣati , nipupūrṣati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {25/108} ittvottvayoḥ kṛtayoḥ raparatve cxa anugantatvāt iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {26/108} mā bhūt evam śryukaḥ kiti iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {27/108} iṭ sani vā iti evam bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {28/108} idam tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {29/108} āstīrṇam , nipūrtāḥ piṇḍāḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {30/108} ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {31/108} mā bhūt evam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {32/108} iṭ sani vā iti sani vibhāṣā yasya vibhāṣā iti pratiṣedhaḥ bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {33/108} ihārtham eva tarhi vadhyartham ekājgrahaṇam kartavyam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {34/108} vadhaḥ iṭpratiṣedhaḥ mā bhūt iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {35/108} vadhiṣīṣṭa iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {36/108} etat api na asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {37/108} kriyamāṇe api vā ekājgrahaṇe vadhaḥ iṭpratiṣedhaḥ prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {38/108} vadhiṣīṣṭa iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {39/108} kim kāraṇam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {40/108} <V>vadhaḥ iṭpratiṣedhaḥ sannipāte ekāctvāt prakṛteḥ ca anudāttatvāt</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {41/108} sannipāte ca eva hi vadhiḥ ekāc śrūyate prakṛtiḥ ca asya anudāttā . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {42/108} kim punaḥ kāraṇam evam vijñāyate upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {43/108} yaṅlopārtham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {44/108} yaṅlope mā bhūt iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {45/108} bebhiditā , bebhiditum , cecchiditā , cecchiditum . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {46/108} <V>ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {47/108} ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamasya anupapattiḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {48/108} kim kāraṇam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {49/108} aprāptatvāt pratiṣedhasya . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {50/108} dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {51/108} asati iṭpratiṣedhe niyamaḥ na upapadyate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {52/108} asati niyame kaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {53/108} <V>tatra pacādibhyaḥ iḍvacanam</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {54/108} tatra pacādibhyaḥ iṭ vaktavyaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {55/108} pecima , śekima . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {56/108} <V>sanaḥ ca iṭpratiṣedhaḥ</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {57/108} sanaḥ ca iṭpratiṣedhaḥ vaktavyaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {58/108} bibhitsati , cicchitsati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {59/108} dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {60/108} iha ca nīttaḥ tatve kṛte anackatvāt iṭpratiṣedhaḥ na prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {61/108} na eṣaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {62/108} ānupūrvyā siddham etat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {63/108} na atra akṛte iṭpratiṣedhe tatvam prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {64/108} kim kāraṇam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {65/108} ti kiti iti ucyate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {66/108} yat api ucyate ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya iti mā bhūt niyamaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {67/108} nanu ca uktam tatra pacādibhyaḥ iḍvacanam iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {68/108} na eṣaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {69/108} uktam tatra thalgrahaṇasya prayojanam samuccayaḥ yathā vijñāyeta thali ca seṭi kṅiti ca seṭi iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {70/108} yat api ucyate sanaḥ ca iṭpratiṣedhaḥ iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {71/108} <V>ubhayaviśeṣaṇatvāt siddham</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {72/108} ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {73/108} upadeśe anudāttāt upadeśe ekācaḥ iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {74/108} <V>yaṅlope ca tadantadvirvacanāt</V> . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {75/108} sanyaṅantasya sthāne dvirvacanam tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ saḥ ekājupadeśe anudāttaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {76/108} atha api dviḥprayogaḥ dvirvacanam evam api na doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {77/108} na hi asya bhidyupadeśe upadeśaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {78/108} atha api bhidyupadeśe upadeśaḥ evam api na doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {79/108} akāreṇa vyavahitatvāt na bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {80/108} nanu ca lope kṛte na asti vyavadhānam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {81/108} sthānivadbhāvāt vyavadhānam eva . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {82/108} na sidhyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {83/108} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {84/108} evam tarhi pūrvasmāt api vidhiḥ pūrvavidhiḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {85/108} kaḥ punaḥ upadeśaḥ nyāyyaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {86/108} yaḥ kṛtsnaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {87/108} kaḥ ca kṛtsnaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {88/108} yaḥ ubhayoḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {89/108} yadi tarhi yaḥ ubhayoḥ saḥ kṛtsnaḥ saḥ ca nyāyyaḥ vadhaḥ iṭpratiṣedhaḥ prāpnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {90/108} āvadhiṣīṣṭa iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {91/108} na eṣaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {92/108} ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {93/108} evam api upadeśivadbhāvaḥ vaktavyaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {94/108} yathā eva hi saḥ nipātanasvaraḥ prakṛtisvaram bādhate evam pratyayasvaram api bādheta : āvadhiṣīṣṭa iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {95/108} na eṣaḥ doṣaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {96/108} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {97/108} tatra ārdhadhātukasāmānye vadhibhāve kṛte satiśiṣṭatvāt pratyayasvaraḥ bhaviṣyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {98/108} atha ke punaḥ anudāttāḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {99/108} ādantāḥ , adaridrāḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {100/108} ivarṇāntāḥ ca aśviśriḍīśīdīdhīvevīṅaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {101/108} uvarṇāntāḥ yuruṇukṣukṣṇusnūrṇuvarjam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {102/108} ṛdantāḥ ca ajāgṛvṛṅvṛñaḥ . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {103/108} śakiḥ kavargāntānām . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {104/108} pacivacisicimuciricivicipracchiyajibhajisṛjityajibhujibhrasjibhañjirujiyujiṇijivijisiñjisvañjayaḥ cavargāntānām . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {105/108} sadiśadihadicchiditudisvidibhidiskandikṣudikhidyativindividyatirādhiyudhibudhiśudhikrudhirudhisādhivyadhibandhisidhyatihanimanyatayaḥ tavargāntānām . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {106/108} tapitipivapiśapicupilupilipisvapyāpikṣipisṛpitṛpidṛpiyabhirabhilabhiyamiraminamigamayaḥ pavargāntānām . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {107/108} ruśiriśidiśiviśiliśispṛśidṛśikruśimṛśidaṃśitviṣikṛṣiśliṣiviṣipiṣituṣiduṣidviṣighasivasidahidihivahiduhinahiruhilihimihayaḥ ca uṣmāntānām . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {108/108} vasiḥ prasāraṇī (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {1/9} <V>kṛñaḥ asuṭaḥ</V> . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {2/9} kṛñaḥ asuṭaḥ iti vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {3/9} iha mā bhūt . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {4/9} sañcaskariva , sañcaskarima . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {5/9} tat tarhi vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {6/9} na vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {7/9} guṇe kṛte raparatve ca anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {8/9} evam api upadeśādhikārāt prāpnoti . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {9/9} tasmāt asuṭaḥ iti vaktavyam (7.2.14) P III.286.9 - 10 R V.115 - 116 {1/5} śvigrahaṇam kimartham na prasāraṇe kṛte prasāraṇapūrvatve ca ugantāt iti eva siddham . (7.2.14) P III.286.9 - 10 R V.115 - 116 {2/5} ataḥ uttaram paṭhati . (7.2.14) P III.286.9 - 10 R V.115 - 116 {3/5} <V>śvigrahaṇam idantatvāt upadeśasya</V> . (7.2.14) P III.286.9 - 10 R V.115 - 116 {4/5} śvigrahaṇam kriyate idantatvāt upadeśasya . (7.2.14) P III.286.9 - 10 R V.115 - 116 {5/5} upadeśaḥ ugantāt iti ucyate śvayatiḥ ca upadeśaḥ idantaḥ (7.2.15) P III.286.15 - 18 R V.117 {1/8} <V>yasya vibhāṣā avideḥ</V> . (7.2.15) P III.286.15 - 18 R V.117 {2/8} yasya vibhāṣā avideḥ iti vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {3/8} iha mā bhūt . (7.2.15) P III.286.15 - 18 R V.117 {4/8} viditaḥ , viditavān iti . (7.2.15) P III.286.15 - 18 R V.117 {5/8} tat tarhi vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {6/8} na vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {7/8} yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ . (7.2.15) P III.286.15 - 18 R V.117 {8/8} śābvikaraṇasya vibhāṣā lugvikaraṇaḥ ca ayam (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {1/6} kimarthaḥ yogavibhāgaḥ na āditaḥ vibhāṣā bhāvādikarmaṇoḥ iti eva ucyate . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {2/6} kena idānīm kartari pratiṣedhaḥ bhaviṣyati . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {3/6} yasya vibhāṣā iti anena . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {4/6} evam tarhi siddhe sati yat yogavibhāgam karoti tat jñāpayati ācāryaḥ yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ iti . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {5/6} kim etasya jñāpane prayojanam . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {6/6} yasya vibhāṣā avideḥ iti uktam tat na vaktavyam bhavati (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {1/36} <V>kṣubdham manthābhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {2/36} kṣubdham manthābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {3/36} kṣubhitam manthena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {4/36} kṣubdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {5/36} svānta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {6/36} <V>svāntam mano'bhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {7/36} svāntam mano'bhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {8/36} svanitam manasā iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {9/36} svānta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {10/36} dhvānta .<V>[V> <V>dhvāntam tamo'bhidhāne</V> .<V>]</V> dhvāntam tamo'bhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {11/36} dhvanitam tamasā iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {12/36} [R lagna . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {13/36} <V>lagnam saktābhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {14/36} lagnam saktābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {15/36} lagitam saktena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {16/36} lagna . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {17/36} mliṣṭa . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {18/36} <V>mliṣṭam avispaṣṭābhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {19/36} mliṣṭam avispaṣṭābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {20/36} mlecchitam vispaṣṭena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {21/36} mliṣṭā . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {22/36} viribdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {23/36} <V>viribdham svarābhidhāne . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {24/36} </V>viribdham svarābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {25/36} virebhitam svareṇa iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {26/36} viribdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {27/36} phāṇṭa . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {28/36} <V>phāṇṭam anāyāsābhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {29/36} phāṇṭam anāyāsābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {30/36} phaṇitam eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {31/36} phāṇṭa . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {32/36} bāḍha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {33/36} <V>bāḍham bṛśābhidhāne</V> . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {34/36} bāḍham bṛśābhidhāne iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {35/36} bāhitam eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {36/36} ] (7.2.19) P III.287.15 R V.119.14 {1/2} kim idam vaiyātye iti . (7.2.19) P III.287.15 R V.119.14 {2/2} viyātabhāvaḥ vaiyātyam (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {1/15} dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {2/15} <V>dṛḍhanipātanam nakārahakāralopārtham parasya ca ḍatvārtham</V> . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {3/15} dṛḍhanipātanam kriyate nakārahakāralopārtham . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {4/15} nakārahakāralopaḥ yathā syāt . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {5/15} parasya ca ḍhatvārtham . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {6/15} parasya ca ḍhatvam yathā syāt . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {7/15} <V>aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt</V> . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {8/15} aniḍvacane hi rabhāvasya aprasiddhiḥ . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {9/15} draḍhīyān . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {10/15} kim kāraṇam . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {11/15} alaghutvāt . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {12/15} <V>nalopavacanam ca</V> . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {13/15} nalopaḥ ca vaktavyaḥ . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {14/15} iha ca paridraḍhayya gataḥ lyapi laghupūrvasya iti ayādeśaḥ na syāt . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {15/15} iha ca pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {1/7} parivṛḍhaḥ iti kimartham nipātyate na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {2/7} <V>parivṛḍhanipātanam ca</V> . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {3/7} kim . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {4/7} nakārahakāralopārtham parasya ca ḍhatvārtham aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt nalopavacanam ca iti eva . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {5/7} parivraḍhīyān iti raḥ ṛtaḥ halādeḥ laghoḥ iti rabhāvaḥ na syāt . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {6/7} iha ca parivraḍhayya gataḥ iti lyapi laghupūrvasya iti ayādeśaḥ na syāt . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {7/7} iha ca pārivṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {1/5} kimartham aviśabdane iti ucyate na viśabdane curādiṇicā bhavitavyam . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {2/5} evam tarhi siddhe sati yat ayam aviśabdane iti āha tat jñāpayati ācāryaḥ viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {3/5} kim etasya jñāpane prayojanam . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {4/5} mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {5/5} eṣaḥ prayogaḥ upapannaḥ bhavati (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {1/27} kim idam adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate āhosvit adhyayane cet vṛtiḥ vartate iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {2/27} kim ca ataḥ . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {3/27} yadi adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate siddham vṛttaḥ guṇaḥ vṛttam pārāyaṇam vṛttam guṇasya vṛttam pārāyaṇasya iti na sidhyati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {4/27} atha vijñāyate adhyayane cet vṛtiḥ vartate iti na doṣaḥ bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {5/27} yathā na doṣaḥ tathā astu . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {6/27} adhyayane cet vṛtiḥ vartate iti api vai vijñāyamāne na sidhyati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {7/27} kim kāraṇam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {8/27} vṛtiḥ ayam akarmakaḥ . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {9/27} akarmakāḥ ca api ṇyantāḥ sakarmakāḥ bhavanti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {10/27} akarmkaḥ ca atra vṛtiḥ . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {11/27} katham punaḥ jñāyate akarmakaḥ atra vṛtiḥ iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {12/27} akarmakāṇām bhāve ktaḥ bhavati iti evam atra bhāve ktaḥ bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {13/27} tatra uditaḥ ktvi vibhāṣā yasya vibhāṣā iti iṭpratiṣedhaḥ bhaviṣyati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {14/27} atha ṇigrahaṇam kimartham . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {15/27} <V>vṛttanipātane ṇigrahaṇam aṇyantasya avadhāraṇapratiṣedhārtham</V> . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {16/27} vṛttanipātane ṇigrahaṇam kriyate aṇyantasya avadhāraṇam mā bhūt iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {17/27} kaimarthakyāt niyamaḥ bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {18/27} vidheyam na asti iti kṛtvā . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {19/27} iha ca asti vidheyam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {20/27} kim . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {21/27} ṇyadhikāt vṛteḥ iṭpratiṣedhaḥ vidheyaḥ . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {22/27} tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {23/27} kutaḥ nu khalu etat adhikārthe ārambhe sati ṇyadhikasya bhaviṣyati na punaḥ sanadhikasya vā syāt yaṅadhikasya vā iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {24/27} tasmāt ṇigrahaṇam kartavyam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {25/27} atha kimartham nipātanam kriyate . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {26/27} <V>nipātanam ṇilpeḍguṇapratiṣedhārtham</V> . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {27/27} nipātanam kriyate ṇilpārtham iḍguṇapratiṣedhārtham ca (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {1/19} dāntaśāntayoḥ kim nipātyate . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {2/19} <V>dāntaśāntayoḥ upadhādīrghatvam ca</V> . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {3/19} kim ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {4/19} ṇilopeṭpratiṣedhau ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {5/19} upadhādīrghatvam anipātyam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {6/19} vṛddhyā siddham . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {7/19} na sidhyati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {8/19} mitām hrasvaḥ iti hrasvatvena bhavitavyam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {9/19} evam tarhi anunāsikasya kvijhaloḥ kṅiti iti evam atra dīrghatvam bhaviṣyati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {10/19} na sidhyati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {11/19} kim kāraṇam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {12/19} ṇicā vyavahitatvāt . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {13/19} ṇilope kṛte na asti vyavadhānam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {14/19} sthānivadbhāvāt vyavadhānam eva . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {15/19} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {16/19} atha spaṣṭacchannayoḥ kim nipātyate . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {17/19} <V>spaṣṭacchannayoḥ upadhāhrasvatvam ca</V> . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {18/19} kim ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {19/19} ṇilopeṭpratiṣedhau (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {1/17} <V>ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt vipratiṣedhena</V> . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {2/17} ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt bhavati vipratiṣedhena . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {3/17} ghuṣeḥ iṭpratiṣedhasya avakāśaḥ asampūrvāt aviśabdanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {4/17} ghuṣṭā rajjuḥ , ghuṣṭaḥ mārgaḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {5/17} vāvacanasya avakāśaḥ sampūrvāt viśabdanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {6/17} saṅghuṣṭam vākyam , saṅghuṣitam vākyam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {7/17} sampūrvāt aviśabdane ubhayam prāpnoti . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {8/17} saṅghuṣṭā rajjuḥ , saṅghuṣitā rajjuḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {9/17} vāvacanam bhavati vipratiṣedhena . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {10/17} svanaḥ iṭpratiṣedhasya avakāśaḥ anāṅpūrvāt mano'bhidhānam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {11/17} svāntam manaḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {12/17} vāvacanasya avakāśaḥ aṅpūrvāt amano'bhidhānam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {13/17} āsvāntaḥ devadattaḥ , āsvanitaḥ devadattaḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {14/17} āṅpūrvāt mano'bhidhāne ubhayam prāpnoti . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {15/17} āsvāntam manaḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {16/17} āsvanitam manaḥ . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {17/17} vāvacanam bhavati vipratiṣedhena (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {1/4} hṛṣeḥ lomakeśakartṛkasya iti vaktavyam . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {2/4} hṛṣṭāni lomāni , hṛṣitāni lomāni , hṛṣṭam lomabhiḥ , hṛṣitam lomabhiḥ , hṛṣṭāḥ keśāḥ , hṛṣitāḥ keśāḥ , hṛṣṭam keśaiḥ , hṛṣitam keśaiḥ . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {3/4} vismitapratīghātayoḥ iti vaktavyam . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {4/4} hṛṣṭaḥ devadattaḥ , hṛṣitaḥ devadattaḥ , hṛṣṭāḥ dantāḥ , hṛṣitāḥ dantāḥ (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {1/5} apacitaḥ iti kim nipātyate . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {2/5} cāyaḥ cibhāvaḥ nipātyate . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {3/5} apacitaḥ . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {4/5} ktini nityam iti vaktavyam . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {5/5} apacitiḥ (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {1/34} ārdhadhātukagrahaṇam kimartham . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {2/34} yathā valādigrahaṇam ārdhadhātukaviśeṣaṇam vijñāyeta . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {3/34} valādeḥ ārdhadhātukasya iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {4/34} atha akriyamāṇe ārdhadhātukagrahaṇe kasya valādigrahaṇam viśeṣaṇam syāt . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {5/34} aṅgasya iti vartate . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {6/34} aṅgaviśeṣaṇam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {7/34} tatra kaḥ doṣaḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {8/34} aṅgasya valādeḥ āditaḥ iṭ prasajyeta āḍāḍvat . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {9/34} tat yathā āḍāṭau aṅgasya āditaḥ bhavataḥ tadvat . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {10/34} kriyamāṇe api ārdhadhātukagrahaṇe aniṣṭam śakyam vijñātum . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {11/34} valādeḥ ārdhadhātukasya yat aṅgam iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {12/34} akriyamāṇe ca iṣṭam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {13/34} aṅgasya yaḥ valādiḥ iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {14/34} kim ca aṅgasya valādiḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {15/34} nimittam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {16/34} yasmin aṅgam iti etat bhavati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {17/34} kasmin ca etat bhavati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {18/34} pratyaye . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {19/34} yāvatā kriyamāṇe ca aniṣṭam vijñāyate akriyamāṇe ca iṣṭam tatra akriyamāṇe eva iṣṭam vijñāsyāmaḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {20/34} idam tarhi prayojanam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {21/34} iha mā bhūt . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {22/34} āste, śete . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {23/34} etat api na asti prayojanam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {24/34} rudādibhyaḥ sārvadhātuke iti etanniyamārtham bhaviṣyati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {25/34} rudādibhyaḥ eva sārvadhātukaḥ iṭ bhavati na anyebhyaḥ iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {26/34} evam api vṛkṣatvam , vṛkṣatā atra prāpnoti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {27/34} evam tarhi vihitaviśeṣaṇam dhātugrahaṇam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {28/34} dhātoḥ yaḥ vihitaḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {29/34} nanu dhātoḥ eva ayam vihitaḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {30/34} na ca ayam dhātoḥ iti evam vihitaḥ . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {31/34} kva punaḥ dhātugrahaṇam prakṛtam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {32/34} ṛtaḥ it dhātoḥ iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {33/34} tat vai ṣaṣṭhīnirdiṣṭam pañcamīnirdiṣṭena ca iha vihitaḥ śakyate viśeṣayitum . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {34/34} atha idānīm ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum śakyam ārdhadhātukagrahaṇam akartum iti (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {1/56} <V>snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam</V> . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {2/56} snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam kartavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {3/56} prasnavitā , prasnavitum , prasnavitavyam , prakramitā , prakramitum , prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {4/56} tat tarhi vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {5/56} na vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {6/56} aviśeṣeṇa snukramoḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {7/56} <V>ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ</V> . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {8/56} ātmanepadaparapratiṣedhe ca tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {9/56} tatparapare tāvat : prasusnūṣiṣyate , pracikraṃsiṣyate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {10/56} sīyuṭi : prasnoṣīṣta , prakraṃsīṣṭa . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {11/56} ekādeśe . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {12/56} prasnoṣyante , prakraṃsyante . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {13/56} ekādeśe kṛte vyapavargābhāvāt na prāpnoti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {14/56} antādivadbhāvena vyapavargaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {15/56} ubhayataḥ āśraye na antādivat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {16/56} evam tarhi ekādeśaḥ pūrvavidhim prati sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {17/56} tatparaparasīyuṭoḥ tarhi pratiṣedhaḥ vaktavyaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {18/56} <V>siddham tu snoḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt</V> . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {19/56} siddham etat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {20/56} katham . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {21/56} snoḥ ātmanepadena samānapadasthasya na iṭ bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {22/56} yadi snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva ācarati prasnavitrīyate atra na prāpnoti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {23/56} bahiraṅgalakṣaṇam atra ātmanepadam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {24/56} <V>kramoḥ ca</V> . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {25/56} kramoḥ ca ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {26/56} atha kimartham krameḥ pṛthaggrahaṇam kriyate na snukramibhyām iti eva ucyeta . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {27/56} kartari ca ātmanepadaviṣayāt kṛti na iti vakṣyatgi tat krameḥ eva syāt snoḥ mā bhūt . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {28/56} vyatiprasnavitārau , vyatiprasnativāraḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {29/56} <V>kartari ca ātmanepadaviṣayāt kṛti</V> . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {30/56} kartari ca ātmanepadaviṣayāt kṛti pratiṣedhaḥ vaktavyaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {31/56} prakrantā , upakrantā . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {32/56} tat tarhi idam bahu vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {33/56} snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {34/56} krameḥ ca iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {35/56} kartari ca ātmanepadaviṣayāt kṛti iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {36/56} sūtram ca bhidyate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {37/56} yathānyāsam eva astu . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {38/56} nanu ca uktam snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {39/56} na eṣaḥ doṣaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {40/56} snukramī eva ātmanepadanimittatvena viśeṣayiṣyāmaḥ . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {41/56} na cet snukramī ātmanepadasya nimitte iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {42/56} katham punaḥ dhātuḥ nāma ātmanepadasya nimittam syāt . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {43/56} dhātuḥ eva nimittam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {44/56} āha hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {45/56} yatra tarhi dhātuḥ na āśrīyate bhāvakarmaṇoḥ iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {46/56} atra api dhātuḥ eva āśrīyate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {47/56} bhāvakarmavṛttāt dhātoḥ iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {48/56} katham prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {49/56} sati ātmanepade nimittaśabdaḥ vartate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {50/56} katham prakrantā , upakrantā . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {51/56} tasmāt asati api . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {52/56} katham prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {53/56} tasmāt sati eva . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {54/56} katham prakrantā , upakrantā . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {55/56} vaktavyam eva etat kartari ca ātmanepadaviṣayāt kṛti iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {56/56} atha vā kṛti iti vartate (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {1/76} <V>graheḥ dīrghatve iḍgrahaṇam</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {2/76} graheḥ dīrghatve iḍgrahaṇam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {3/76} iṭaḥ dīrghaḥ iti vaktavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {4/76} na vaktavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {5/76} prakṛtam anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {6/76} kva prakṛtam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {7/76} ārdhadhātukasya iṭ valādeḥ iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {8/76} evam api kartavyam eva . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {9/76} <V>agrahaṇe hi asampratyayaḥ ṣaṣṭhyabhāvāt</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {10/76} akriyamāṇe hi iḍgrahaṇe asampratyayaḥ syāt . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {11/76} kim kāraṇam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {12/76} ṣaṣṭhyabhāvāt . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {13/76} ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {14/76} kriyamāṇe ca api iḍgrahaṇe . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {15/76} <V>ciṇvadiṭaḥ pratiṣedhaḥ</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {16/76} ciṅvaditaḥ pratiṣedhaḥ vaktavyaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {17/76} grāhiṣyate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {18/76} <V>yaṅlope ca</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {19/76} yaṅlope ca pratiṣedhaḥ vaktavyaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {20/76} jarīgṛhitā , jarīgṛhitum , jarīgṛhitavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {21/76} yadi punaḥ iṭ dīrghaḥ āgamāntaram vijñāyeta . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {22/76} <V>iṭ dīrghaḥ iti cet vipratiṣiddham</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {23/76} iṭ dīrghaḥ iti cet vipratiṣiddham bhavati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {24/76} yadi iṭ na dīrghaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {25/76} atha dīrghaḥ na iṭ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {26/76} iṭ dīrghaḥ ca iti vipratiṣiddham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {27/76} <V>pratiṣiddhasya ca punarvidhāne dīrghatvābhāvaḥ</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {28/76} pratiṣiddhasya ca punarvidhāne dīrghatvasya abhāvaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {29/76} vuvūrṣate , vivariṣate , vavarīṣate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {30/76} atra api iṭ dīrghaḥ iti anuvartiṣyate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {31/76} yat tarhi videśastham pratiṣidhya punarvidhānam tat na sidhyati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {32/76} jṛṛvraścyoḥ ktvi . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {33/76} śryukaḥ kiti iti anena pratiṣiddhe dīrghatvam na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {34/76} jaritvā , jarītvā . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {35/76} īṭaḥ vidhiḥ iṭaḥ pratiṣedhaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {36/76} yathāprāptaḥ iṭ dīrghaḥ bhaviṣyati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {37/76} yadi tarhi iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā seṭ iti kittvapratiṣedhaḥ na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {38/76} iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {39/76} iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {40/76} mā bhūt evam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {41/76} hmyantānām iti evam bhaviṣyati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {42/76} atra api na iṭ iti eva anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {43/76} tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {44/76} tathā agrahīdhvam , agrahīḍhvam vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {45/76} tasmāt na evam śakyam vaktum iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {46/76} bhavati cet pratiṣiddhasya ca punarvidhāne dīrghābhāvaḥ iti eva . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {47/76} tasmāt aśakyaḥ iṭ dīrghaḥ āgamāntaram vijñātum . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {48/76} na cet vijñāyate iṭaḥ grahaṇam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {49/76} na kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {50/76} ārdhadhātukasya iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {51/76} grahaḥ parasya ārdhadhātukasya dīrghatvam vakṣyāmi . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {52/76} iha api tarhi prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {53/76} grahaṇam , grahaṇīyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {54/76} valādeḥ iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {55/76} evam api grahītā , grahītum atra na prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {56/76} bhūtapūrvagatyā bhaviṣyati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {57/76} evam api grāhakaḥ atra prāpnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {58/76} kim ca iṭpratīghātena khalu api dīrghatvam ucyamānam iṭam bādhate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {59/76} tasmāt iṭaḥ grahaṇam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {60/76} na kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {61/76} prakṛtam anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {62/76} kva prakṛtam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {63/76} ārdhadhātukasya iṭ valādeḥ iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {64/76} nanu ca uktam evam api kartavyam eva agrahaṇe hi asampratyayaḥ ṣaṣṭhyanirdeśāt iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {65/76} na eṣaḥ doṣaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {66/76} grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {67/76} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam ciṇvadiṭaḥ pratiṣedhaḥ iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {68/76} katham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {69/76} prakṛtasya iṭaḥ idam dīrghatvam na ca ciṇvadiṭ prakṛtaḥ . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {70/76} yaṅlope katham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {71/76} yaṅlope ca uktam iṭi sarvatra . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {72/76} kva sarvatra . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {73/76} yadi eva prakṛtasya iṭaḥ dīrghatvam atha api iṭ dīrghaḥ āgamāntaram vijñāyeta . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {74/76} <V>yaṅlope ca uktam</V> . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {75/76} kim uktam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {76/76} tadantadvirvacanāt iti (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {1/36} atha vā iti vartamāne punaḥ vāvacanam kimartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {2/36} <V>punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham</V> . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {3/36} punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {4/36} atha kimartham sūtisūyatyoḥ pṛthaggrahaṇam kriyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {5/36} suvateḥ mā bhūt . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {6/36} atha kimartham dhūñaḥ sānubandhakasya grahaṇam kriyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {7/36} dhuvateḥ mā bhūt iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {8/36} kim punaḥ iyam prāpte vibhāṣā āhosvit aprāpte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {9/36} katham ca prāpte katham vā aprāpte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {10/36} yadi svaratiḥ udāttaḥ tataḥ prāpte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {11/36} atha anudāttaḥ tataḥ aprāpte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {12/36} <V>svaratiḥ udāttaḥ</V> . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {13/36} svaratiḥ udāttaḥ paṭhyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {14/36} kimartham tarhi vāvacanam . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {15/36} <V>vāvacanam nivṛttyartham</V> . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {16/36} vāvacanam kriyate nivṛttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {17/36} <V>anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt</V> . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {18/36} anudātte hi sati kiti vibhāṣā prasajyeta . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {19/36} svṛtvā . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {20/36} pratiṣidhya punaḥ vidhānāt . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {21/36} pratiṣidhya kila ayam punaḥ vidhīyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {22/36} saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam śryukaḥ kiti iti etam api bādheta . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {23/36} yadi tarhi udāttaḥ svaratiḥ paṭhiṣyati vipratiṣedham svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena iti saḥ vipratiṣedhaḥ na upapadyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {24/36} kim kāraṇam . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {25/36} saḥ vidhiḥ ayam pratiṣedhaḥ vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {26/36} saḥ api vidhiḥ na mṛdūnām iva kārpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {27/36} saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam imam api bādhiṣyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {28/36} atha vā yena na aprāpte tasya bādhanam bhavati na ca aprāpte valādilakṣaṇe iyam vibhāṣā ārabhyate syalakṣaṇe punaḥ prāpte ca aprāpte ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {29/36} atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam iṭam bādhiṣyate syalakṣaṇam na bādhiṣyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {30/36} atha vā punaḥ astu anudāttaḥ . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {31/36} nanu ca uktam anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {32/36} na eṣaḥ doṣaḥ . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {33/36} yena na aprāpte tasya bādhanam bhavati na ca aprāpte ekājlakṣaṇe pratiṣedhe iyam vibhāṣā ārabhyate śryukaḥ kiti iti etasmin punaḥ prāpte ca aprāpte ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {34/36} atha vā śryukaḥ kiti iti eṣaḥ yogaḥ udāttārthaḥ ca yebhyaḥ ca anudāttebhyaḥ iṭ prāpyate tadbādhanārthaḥ ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {35/36} atha vā śryukaḥ kiti iti iha anuvartiṣyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {36/36} atha vā ācāryapravṛttiḥ jñāpayati na iyam vibhāṣā uglakṣaṇasya pratiṣedhasya viṣaye bhavati iti yat ayam sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām iti svṛgrahaṇam karoti (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {1/9} iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {2/9} <V>iḍgrahaṇam nityārtham</V> . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {3/9} nityaḥ ayam ārambhaḥ . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {4/9} na etat asti prayojanam . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {5/9} siddhā atra vibhaṣā pūrveṇa eva tatra ārambhasāmarthyāt nityaḥ vidhiḥ bhaviṣyati . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {6/9} na atra pūrveṇa vibhāṣā prāpnoti . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {7/9} kim kāraṇam . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {8/9} yasya vibhāṣā iti pratiṣedhāt . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {9/9} tatra ārambhasāmarthyāt vibhaṣā labhyeta punaḥ iḍgrahaṇāt iṭ eva bhavati (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {1/4} <V>iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ</V> . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {2/4} iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ vaktavyaḥ . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {3/4} iha mā bhūt . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {4/4} preṣitā , preṣitum , preṣitavyam (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {1/4} iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {2/4} <V>punaḥ iḍgrahaṇam nityārtham</V> . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {3/4} iṭ iti vartamāne punaḥ iḍgrahaṇam kriyate nityārtham . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {4/4} nityārthaḥ ayam ārambhaḥ (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {1/21} <V>gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam</V> . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {2/21} gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {3/21} jigamiṣitā , jigamiṣitum , jigamiṣitavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {4/21} tat tarhi upasaṅkhyānam kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {5/21} na kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {6/21} aviśeṣeṇa gameḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {7/21} <V>ātmanepadaparapratiṣedhe uktam</V> . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {8/21} kim uktam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {9/21} ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ iti . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {10/21} iha api ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {11/21} taparapare tāvat . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {12/21} saṅjigaṃsiṣyate . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {13/21} sīyuṭi . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {14/21} saṅgaṃsīṣṭa . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {15/21} ekādeśe . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {16/21} saṅgaṃsyante . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {17/21} ekādeśe kṛte vyapavargābhāvāt na prāpnoti . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {18/21} <V>siddham tu gameḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt</V> . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {19/21} siddham etat . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {20/21} katham . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {21/21} gameḥ ātmanepadena samānapadastheṇa na bhavati iti vaktavyam (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {1/36} <V>vṛtādipratiṣedhe ca</V> . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {2/36} kim . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {3/36} kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , vivṛtsitavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {4/36} tat tarhi upasaṅkhyānam kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {5/36} na kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {6/36} aviśeṣeṇa vṛtādibhyaḥ iṭpratiṣedham uktvā ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {7/36} <V>ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iḍvacanam</V> . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {8/36} ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iṭ vaktavyaḥ . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {9/36} taparapare tāvat . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {10/36} vivartiṣiṣyate . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {11/36} sīyuṭi . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {12/36} vartiṣīṣṭa . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {13/36} ekādeśe . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {14/36} vartiṣyante , vardhiṣyante . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {15/36} <V>siddham tu vṛtādīnām ātmanepadena samānapadasthasya iḍvacanāt</V> . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {16/36} siddham etat . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {17/36} katham . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {18/36} vṛtādīnām ātmanepadena samānapdasthasya iṭ bhavati iti vaktavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {19/36} <V>catustāsikḷpigrahaṇānarthakyam ca</V> . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {20/36} caturgrahaṇam ca anarthakam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {21/36} sarvebhyaḥ hi vṛtādibhyaḥ pratiṣedhaḥ iṣyate . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {22/36} tāsigrahaṇam ca anarthakam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {23/36} kim kāraṇam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {24/36} <V>nivṛttatvāt sakārasya</V> . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {25/36} nivṛttam sakārādau iti . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {26/36} tāsgrahaṇe ca idānīm akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ pañcamaḥ . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {27/36} bhavet kḷpigrahaṇam na kartavyam tāsgrahaṇam tu kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {28/36} yat hi tat sakārādau iti na tat śakyam nivartayitum tṛci api hi prasajyeta . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {29/36} vartitā , vardhitā . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {30/36} tāsgrahaṇe ca idānīm kriyamāṇe kḷpigrahaṇam api kartavyam anyebhyaḥ api vṛtādibhyaḥ tāsau mā bhūt iti . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {31/36} bhavet tāsgrahaṇam kartavyam kḷpigrahaṇam tu na eva kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {32/36} anyebhyaḥ api vṛtādibhyaḥ tāsau kasmāt na bhavati . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {33/36} parasmaipadeṣu iti vartate kḷpeḥ eva ca tāsparasmaipadaparaḥ na anyebhyaḥ vṛtādibhyaḥ . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {34/36} yadi evam tāsgrahaṇena api na arthaḥ . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {35/36} tṛci kasmāt na bhavati . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {36/36} parasmaipadeṣu iti vartate (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {1/38} <V>tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaprasaṅgaḥ akāravattvāt</V> . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {2/38} tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaḥ prāpnoti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {3/38} jaghasitha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {4/38} kim kāraṇam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {5/38} akāravattvāt . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {6/38} saḥ api hi akāravān . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {7/38} <V>siddham tu halādigrahaṇāt</V> . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {8/38} siddham etat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {9/38} katham . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {10/38} halādigrahaṇam kartavyam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {11/38} tat ca avaśyam kartavyam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {12/38} aṭhyaśī prayojayataḥ . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {13/38} āthyaśī tāvat na prayojayataḥ . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {14/38} kim kāraṇam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {15/38} tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {16/38} añjvaśū tarhi prayojayataḥ . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {17/38} añjvaśū ca api na prayojayataḥ . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {18/38} kim kāraṇam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {19/38} tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {20/38} adiḥ tarhi prayojayati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {21/38} āditha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {22/38} kriyamāṇe api vai halādigrahaṇe atra prāpnoti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {23/38} jaghasitha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {24/38} eṣaḥ api halādiḥ . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {25/38} <V>tasya ca abhāvāt tāsau</V> . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {26/38} tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {27/38} nanu ca yaḥ tāsau na asti aniṭ api asau tāsau bhavati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {28/38} na evam vijñāyate yaḥ tāsau aniṭ iti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {29/38} katham tarhi . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {30/38} yaḥ tāsau asti aniṭ ca iti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {31/38} kim vaktavyam etat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {32/38} na hi . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {33/38} katham anucyamānam gaṃsyate . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {34/38} saptamyarthe api vai vatiḥ bhavati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {35/38} tat yathā . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {36/38} mathurāyām iva mathurāvat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {37/38} pāṭaliputre iva pāṭaliputravat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {38/38} evam tāsau iva tāsvat (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {1/25} kimartham idam ucyate na acaḥ tāsvat thali aniṭaḥ nityam iti eva siddham . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {2/25} evam tarhi niyamārthaḥ ayam ārambhaḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {3/25} ṛtaḥ eva bhāradvājasya na anyataḥ bhāradvājasya iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {4/25} kva mā bhūt . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {5/25} yayitha , vavitha iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {6/25} ṛtaḥ bhāradvājasya iti niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {7/25} ṛtaḥ bhāradvājasya iti niyamānupapattiḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {8/25} kim kāraṇam . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {9/25} aprāptatvāt pratiṣedhasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {10/25} guṇe kṛte raparatve ca anajantatvāt pratiṣedhaḥ na prāpnoti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {11/25} asati niyame kaḥ doṣaḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {12/25} <V>tatra pacādibhyaḥ iḍvacanam</V> . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {13/25} tatra pacādibhyaḥ iṭ vaktavyaḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {14/25} pecitha , śekitha iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {15/25} yadiḥ punaḥ ayam bhāradvājaḥ purastāt apakṛṣyeta . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {16/25} acaḥ tāsvat thali aniṭaḥ nityam bhāradvājasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {17/25} upadeśe atvataḥ bhāradvājasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {18/25} tataḥ ṛtaḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {19/25} bhāradvājasya iti nivṛttam . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {20/25} sidhyate evam ayam tu bhāradvājaḥ svasmāt matāt pracyāvitaḥ bhavati . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {21/25} evam tarhi <V>yogavibhāgāt siddham</V> . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {22/25} yogavibhāgaḥ kariṣyate . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {23/25} acaḥ tāsvat thali aniṭaḥ nityam upadeśe . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {24/25} tataḥ atvataḥ . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {25/25} atvataḥ ca upadeśe iti (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {1/5} vṛgrahaṇam kimartham na kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {2/5} evam tarhi niyamārthaḥ ayam ārambhaḥ . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {3/5} nigamaḥ eva yathā syāt . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {4/5} kva mā bhūt . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {5/5} vavaritha (7.2.67.1) P III.300.2 - 16 R V.147 {1/25} kimartham idam ucyate . (7.2.67.1) P III.300.2 - 16 R V.147 {2/25} <V>vasvekājādghasāṃvacanam niyamārtham</V> . (7.2.67.1) P III.300.2 - 16 R V.147 {3/25} niyamārthaḥ ayam ārambhaḥ . (7.2.67.1) P III.300.2 - 16 R V.147 {4/25} vasau ekājāt ghasām eva . (7.2.67.1) P III.300.2 - 16 R V.147 {5/25} kva mā bhūt . (7.2.67.1) P III.300.2 - 16 R V.147 {6/25} bibhidvān . (7.2.67.1) P III.300.2 - 16 R V.147 {7/25} kim ucyate niyamārtham iti na punaḥ vidhyarthaḥ api syāt . (7.2.67.1) P III.300.2 - 16 R V.147 {8/25} pratiṣedhaḥ api hi atra prāpnoti na iṭ vaśi kṛti iti . (7.2.67.1) P III.300.2 - 16 R V.147 {9/25} kṛt ca eva hi ayam vaśādiḥ ca . (7.2.67.1) P III.300.2 - 16 R V.147 {10/25} evam tarhi kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati . (7.2.67.1) P III.300.2 - 16 R V.147 {11/25} na atra tena pariprāpaṇam prāpnoti . (7.2.67.1) P III.300.2 - 16 R V.147 {12/25} kim kāraṇam . (7.2.67.1) P III.300.2 - 16 R V.147 {13/25} prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ . (7.2.67.1) P III.300.2 - 16 R V.147 {14/25} ubhayoḥ saḥ pratyārambhaḥ . (7.2.67.1) P III.300.2 - 16 R V.147 {15/25} katham jñāyate . (7.2.67.1) P III.300.2 - 16 R V.147 {16/25} vṛṅvṛñoḥ grahaṇāt . (7.2.67.1) P III.300.2 - 16 R V.147 {17/25} katham kṛtvā jñāpakam . (7.2.67.1) P III.300.2 - 16 R V.147 {18/25} imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratiṣedhaḥ na prāpnoti . (7.2.67.1) P III.300.2 - 16 R V.147 {19/25} paśyati tu ācāryaḥ ubhayoḥ saḥ pratyārambhaḥ iti tataḥ vṛṅvṛñoḥ grahaṇam karoti . (7.2.67.1) P III.300.2 - 16 R V.147 {20/25} na khalu api kaḥ cit ubhayavān pratiṣedhaḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca . (7.2.67.1) P III.300.2 - 16 R V.147 {21/25} tulyajātīye asati yathā eva prakṛtilakṣaṇasaya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati . (7.2.67.1) P III.300.2 - 16 R V.147 {22/25} atha yāvatā vasau ekājbhyaḥ iṭā bhavitavyam kaḥ nu atra viśeṣaḥ niyamārthe vā sati vidhyarthe vā . (7.2.67.1) P III.300.2 - 16 R V.147 {23/25} na khalu kaḥ cit viśeṣaḥ . (7.2.67.1) P III.300.2 - 16 R V.147 {24/25} āhopuruṣikāmātram tu bhavān āha vidhyartham iti . (7.2.67.1) P III.300.2 - 16 R V.147 {25/25} vayam tu brūmaḥ niyamārtham iti (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {1/25} atha ekājgrahaṇam kimartham . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {2/25} iha mā bhūt . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {3/25} bibhidvān , cicchidvān iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {4/25} kriyamāṇe api vā ekājgrahaṇe atra prāpnoti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {5/25} eṣaḥ api hi ekāc . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {6/25} evam tarhi kṛte dvirvacane yaḥ ekāc . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {7/25} kim vaktavyam etat . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {8/25} na hi . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {9/25} katham anucyamānam gaṃsyate . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {10/25} ekājgrahaṇasāmarthyāt . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {11/25} na hi kaḥ cit akṛte cirvacane enakāc asti yadartham ekājgrahaṇam kriyate . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {12/25} nanu ca ayam asti jāgartiḥ . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {13/25} gāgṛvāṃsaḥ anu gman . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {14/25} yat tarhi ākāragrahaṇam karoti na hi kaḥ cit akṛte dvirvacane ākārāntaḥ anekāc asti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {15/25} nanu ca ayam asti daridrātiḥ . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {16/25} na daridrāteḥ iṭā bhavitavyam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {17/25} kim kāraṇam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {18/25} uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {19/25} yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {20/25} evam api bhūtapūrvagatiḥ vijñāyeta . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {21/25} ākārāntaḥ yaḥ bhūtapūrvaḥ iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {22/25} ekājgrahaṇam eva tarhi jñāpakam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {23/25} nanu ca uktam jāgartyartham etat syāt . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {24/25} na ekam udāharaṇam ekājgrahaṇam prayojayati . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {25/25} yadi etāvat prayojanam syāt jāgarteḥ na iti eva bhrūyāt (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {1/24} atha ghasigrahaṇam kimartha na ekāc iti eva siddham . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {2/24} <V>ghasigrahaṇam anackatvāt</V> . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {3/24} ghasigrahaṇam kriyate lope kṛte anackatvāt iṭ na prāpnoti . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {4/24} idam iha sampradhāryam . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {5/24} iṭ kriyatām lopaḥ iti kim atra kartavyam . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {6/24} paratvāt iḍāgamaḥ . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {7/24} nityaḥ lopaḥ . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {8/24} kṛte api iṭi prāpnoti akṛte api . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {9/24} iṭ api nityaḥ . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {10/24} kṛte api lope prāpnoti akṛte api . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {11/24} anityaḥ iṭ na hi kṛte lope prāpnoti . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {12/24} kim kāraṇam . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {13/24} anackatvāt . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {14/24} evam tarhi dvirvacane kṛte abhyāse yaḥ akāraḥ tadāśrayaḥ iṭ bhaviṣyati . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {15/24} na sidhyati . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {16/24} kim kāraṇam . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {17/24} dvitvāt lopasya paratvāt . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {18/24} dvirvacanam kriyatām lopaḥ iti kim atra kartavyam . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {19/24} paratvāt lopaḥ . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {20/24} lope kṛte anackatvāt dvirvacanam na prāpnoti . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {21/24} ghasigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {22/24} katham . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {23/24} vacanāt iṭ bhaviṣyati . (7.2.67.3) P III.301.1 - 11 R V. 150 - 151 {24/24} iṭi kṛte dvirvacanam kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt dvirvacanam bhaviṣyati (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {1/5} dṛśeḥ ca iti vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {2/5} dadṛśvān , dadṛśivān . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {3/5} tat tarhi vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {4/5} na vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {5/5} dṛśeḥ iti vartate (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {1/9} <V>svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena</V> . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {2/9} svaratilakṣaṇāt vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {3/9} svaratilakṣaṇasya vāvacanasya avakāśaḥ . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {4/9} svartā , svaritā . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {5/9} ṛtaḥ sye iti asya avakāśaḥ . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {6/9} kariṣyate , hariṣyate . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {7/9} iha ubhayam prāpnoti . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {8/9} svariṣyati , asvariṣyat . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {9/9} ṛtaḥ sye iti etat bhavati vipratiṣedhena (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {1/19} kim udāharaṇam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {2/19} ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {3/19} na etat asti . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {4/19} na asti atra viśeṣaḥ sati vā iṭi asati vā . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {5/19} idam tarhi . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {6/19} ayaṃsiṣṭām , ayaṃsiṣuḥ , vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , avāsiṣṭām , avāsiṣuḥ . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {7/19} idam ca api udāharaṇam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {8/19} ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {9/19} nanu ca uktam na asti atra viśeṣaḥ sati vā iṭi asati vā iti . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {10/19} ayam asti viśeṣaḥ . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {11/19} yadi atra iṭ na syāt vṛddhiḥ prasajyeta . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {12/19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {13/19} mā bhūt evam hmyantānām iti evam bhaviṣyati . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {14/19} atra api na iṭi iti anuvartate . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {15/19} tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {16/19} ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {17/19} mā hi yāsīt . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {18/19} yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {19/19} iṭi punaḥ sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {1/13} kimarthaḥ yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {2/13} īśaḥ dhve mā bhūt iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {3/13} iṣyate eva : īśidhve iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {4/13} īḍajanoḥ tarhi se mā bhūt iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {5/13} iṣyate eva . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {6/13} īḍiṣe , janiṣe iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {7/13} īśaḥ tarhi sve mā bhūt iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {8/13} iṣyate eva . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {9/13} īśiṣva iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {10/13} se tarhi yaḥ svaśabdaḥ tatra yathā syāt kriyāsamabhihāre yaḥ svaśabdaḥ tatra mā bhūt iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {11/13} atra api iṣyate . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {12/13} saḥ bhavān īśiṣva iti eva ayam īṣṭe iti . (7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {13/13} ātaḥ ca iṣyate evam hi āha siddham tu loṇmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt iti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {1/11} kim sārvadhātukagrahaṇam anuvartate utāho na . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {2/11} kim ca arthaḥ anuvṛttyā . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {3/11} bāḍham arthaḥ yadi akārāt paraḥ yāśabdaḥ ārdhadhātukam asti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {4/11} nanu ca ayam asti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {5/11} cikīrṣyāt , jihīrṣyāt . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {6/11} lopaḥ atra bādhakaḥ bhaviṣyati . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {7/11} kim tarhi asmin yoge udāharaṇam . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {8/11} pacet , yajet . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {9/11} atra api ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {10/11} saḥ yathā eva ayādeśaḥ dīrghatvam bādhate evam lopam api bādheta . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {11/11} tasmāt sārvadhātukagrahaṇam anuvartyam (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {1/32} <V>muki svare doṣaḥ</V> . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {2/32} muki sati svare doṣaḥ bhavati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {3/32} pacamānaḥ , yajamānaḥ . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {4/32} mukā vyavahitatvāt anudāttatvam na prāpnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {5/32} nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {6/32} na sidhyati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {7/32} aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {8/32} evam tarhi abhaktaḥ kariṣyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {9/32} <V>abhakte ca</V> . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {10/32} kim . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {11/32} svare doṣaḥ bhavati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {12/32} pacamānaḥ , yajamānaḥ . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {13/32} mukā vyavahitatvāt anudāttatvam na prāpnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {14/32} evam tarhi parādiḥ kariṣyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {15/32} <V>parādau dīrghaprasaṅgaḥ</V> . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {16/32} yadi parādiḥ kriyate ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {17/32} na eṣaḥ doṣaḥ . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {18/32} tiṅi iti evam tat . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {19/32} sidhyati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {20/32} sūtram tarhi bhidyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {21/32} yathānyāsam eva astu . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {22/32} nanu ca uktam muki svare doṣaḥ iti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {23/32} parihṛtam etat adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {24/32} nanu ca uktam aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum iti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {25/32} atha ayam adbhaktaḥ syāt gṛhyeta adupadeśagrahaṇena . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {26/32} bāḍham gṛhyeta . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {27/32} adbhaktaḥ tarhi bhaviṣyati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {28/32} tat katham . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {29/32} ataḥ yā iyaḥ iti atra akāragrahaṇam pañcamīnirdiṣṭam aṅgasya iti ca ṣaṣṭhīnirdiṣṭam tatra aśakyam vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {30/32} tat prakṛtam iha anuvartiṣyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {31/32} evam api ṣaṣṭhyabhāvāt na prāpnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {32/32} ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {1/25} aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ</V> . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {2/25} aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {3/25} aṣṭābhiḥ , aṣṭābhyaḥ , jātaḥ , jātavān , panthāḥ , manthāḥ . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {4/25} <V>siddham anaṇtvāt</V> . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {5/25} siddham etat . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {6/25} katham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {7/25} anaṇtvāt . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {8/25} katham anaṇtvam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {9/25} aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {10/25} <V>uccāraṇasāmarthyāt vā</V> . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {11/25} atha vā śuddhoccāraṇasāmarthyāt na bhaviṣyati . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {12/25} na etau staḥ parihārau . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {13/25} yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {14/25} katham tarhi taparaḥ tatkālasya iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {15/25} yat api ucyate uccāraṇasāmarthyāt vā iti asti anyat uccāraṇe prayojanam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {16/25} kim . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {17/25} uttarārtham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {18/25} rāyaḥ hali iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {19/25} evam tarhi na imau pṛthakparihārau . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {20/25} ekapariharaḥ ayam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {21/25} siddham anaṇtvāt uccāraṇasāmarthyāt vā iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {22/25} iha tāvat aṣṭābhiḥ , aṣṭābhyaḥ iti anaṇtvāt siddham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {23/25} jātaḥ , jātavān , panthāḥ , manthāḥ uccāraṇsāmarthyāt siddham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {24/25} yadi evam pṛthakparihārayoḥ api na doṣaḥ . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {25/25} yaḥ yatra parihāraḥ saḥ tatra bhaviṣyati (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {1/3} anādeśagrahaṇam śakyam akartum . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {2/3} katham hali iti anuvartate na ca ādeśaḥ halādiḥ asti . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {3/3} tat etat anādeśagrahaṇam tiṣṭhatu tāvat sānnyāsikam (7.2.89) P III.304 - 21 R V.159.8 - 9 {1/3} ajgrahaṇam śakyam akartum . (7.2.89) P III.304 - 21 R V.159.8 - 9 {2/3} katham . (7.2.89) P III.304 - 21 R V.159.8 - 9 {3/3} aviśeṣeṇa yatvam utsargaḥ tasya halādau ātvam apavādaḥ (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {1/3} śeṣagrahaṇam śakyam akartum . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {2/3} katham . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {3/3} aviśeṣeṇa lopaḥ utsargaḥ tasya ajādau yatvam apavādaḥ halādau ātvam (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {1/23} parigrahaṇam śakyam akartum . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {2/23} māntasya iti eva siddham . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {3/23} na sidhyati . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {4/23} kim kāraṇam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {5/23} antaśabdasya ubhayārthatvāt . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {6/23} katham . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {7/23} ayam antaśabdaḥ asti eva saha tena vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {8/23} tat yathā . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {9/23} maryādāntam devadattasya kṣetram . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {10/23} saha maryādayā iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {11/23} asti prāk tasmāt vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {12/23} tat yathā . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {13/23} nadyantam devadattasya kṣetram iti . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {14/23} prāk nadyāḥ iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {15/23} tat yaḥ saha tena vartate tasya idam grahaṇam yathā vijñāyeta . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {16/23} na etat asti prayojanam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {17/23} sarvatra eva antaśabdaḥ saha tena vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {18/23} atha katham nadyantam devadattasya kṣetram iti . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {19/23} nadyāḥ kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {20/23} avadhidyotanārtham tarhi parigrahaṇam kartavyam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {21/23} māntasya iti iyati ucyamāne yatra eva mānte yuṣmadasmadī tatra eva ādeśāḥ syuḥ . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {22/23} kva ca mānte yuṣmadasmadī . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {23/23} yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca apratyayaḥ (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {1/24} kimartham idam ucyate na tvamau ekavacane iti eva siddham . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {2/24} na sidhyati . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {3/24} kim kāraṇam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {4/24} ekavacanābhāvāt . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {5/24} ekavacane iti ucyate na ca atra ekavacanam paśyāmaḥ . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {6/24} pratyayalakṣaṇena . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {7/24} na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {8/24} evam tarhi idam iha sampradhāryam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {9/24} luk kriyatām ādeśau iti kim atra kartavyam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {10/24} paratvāt ādeśau . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {11/24} nityaḥ luk . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {12/24} kṛtayoḥ api ādeśayoḥ prāpnoti akṛtayoḥ api . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {13/24} antaraṅgau ādeśau . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {14/24} evam tarhi siddhe sati yatpratyayottarapadayoḥ tvamau śāsti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bādhitvā bahiraṅgaḥ luk bhavati iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {15/24} kim etasya jñāpane prayojanam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {16/24} gomān priyaḥ asya gomatpriyaḥ , yavamatpriyaḥ gomān iva ācarati gomatyate , yavamatyate antaraṅgān api numādīn bahiraṅgaḥ luk bādhate iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {17/24} na etat asti jñāpakam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {18/24} asti anyat etasya vacane prayojanam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {19/24} kim . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {20/24} ye anye ekavacanādeśāḥ prāpnuvanti tadbādhanārtham etat syāt . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {21/24} tat yathā . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {22/24} tava putraḥ tvatputraḥ , mama putraḥ matputraḥ , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {23/24} yat tarhi maparyantagrahaṇam anuvartayati . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {24/24} yati atra anye ekavacanādeśāḥ syuḥ mapartyantānuvṛttiḥ anarthikā syāt (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {1/20} <V>tisṛbhāve sañjñāyām kani upasaṅkhyānam</V> . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {2/20} tisṛbhāve sañjñāyām kani upasaṅkhyānam kartavyam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {3/20} tisṛkā nāma grāmaḥ . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {4/20} <V>catasari ādyudāttanipātanam ca</V> . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {5/20} catasari ādyudāttanipātanam kartavyam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {6/20} tricaturoḥ striyām tisṛcatasṛ . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {7/20} kim prayojanam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {8/20} catasraḥ paśya . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {9/20} śasi svaraḥ mā bhūt iti . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {10/20} kim ca anyat . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {11/20} <V>upadeśivadvacanam ca</V> . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {12/20} upadeśivadbhāvaḥ ca vaktavyaḥ . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {13/20} kim prayojanam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {14/20} <V>svarasiddhyartham</V> . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {15/20} upadeśāvasthāyām eva ādyudāttanipātane kṛte vibhaktisvareṇa bādhanam yathā syāt : catasṛṇām iti . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {16/20} saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {17/20} na vaktavyaḥ . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {18/20} <V>uktam vā</V> . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {19/20} kim uktam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {20/20} vibhaktisvarabhāvaḥ ca halādigrahaṇāt ādyudāttanipātane hi halādigrahaṇānarthakyam iti (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {1/36} <V>aci rādeśe jasi upasaṅkhyānam guṇaparatvāt</V> . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {2/36} aci rādeśe jasi upasaṅkhyānam kartavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {3/36} tisraḥ tiṣṭhanti , catasraḥ tiṣṭhanti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {4/36} kim punaḥ kāraṇam na sidhyati . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {5/36} guṇaparatvāt . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {6/36} paratvāt guṇaḥ prāpnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {7/36} tat tarhi vaktavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {8/36} <V>na vā anavakāśatvāt rasya</V> . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {9/36} na vā vaktavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {10/36} kim kāraṇam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {11/36} anavakāśatvāt rasya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {12/36} anavakāśaḥ rādeśaḥ guṇam bādhiṣyate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {13/36} sāvakāśaḥ rādeśaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {14/36} kaḥ avakāśaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {15/36} tisraḥ paśya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {16/36} catasraḥ paśya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {17/36} na eṣaḥ asti avakāśaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {18/36} atra api pūrvasavarṇadīrghaḥ prāpnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {19/36} saḥ yathā eva pūrvasavarṇam bādhate evam guṇam api bādhiṣyate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {20/36} guṇaḥ api anavakāśaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {21/36} sāvakāśaḥ guṇaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {22/36} kaḥ avakāśaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {23/36} he kartaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {24/36} na eṣaḥ sarvanāmasthāne guṇaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {25/36} kaḥ tarhi . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {26/36} sambuddhiguṇaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {27/36} ayam tarhi . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {28/36} he mātaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {29/36} eṣaḥ api sambuddhiguṇaḥ eva . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {30/36} na atra sambuddhiguṇaḥ prāpnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {31/36} kim kāraṇam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {32/36} ambārthanadyoḥ hrasvaḥ iti hrasvatvena bhavitavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {33/36} bhavet dīrghāṇām hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām sambuddhiguṇaḥ iti paratvāt sambuddhiguṇena bhavitavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {34/36} atha api katham cit sāvakāsaḥ guṇaḥ syāt evam api na doṣaḥ . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {35/36} purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam rādeśaḥ jasi guṇam bādhate sarvanāmasthānaguṇam na bādhiṣyate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {36/36} tasmāt suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam guṇaparatvāt iti (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {1/27} numaḥ anaṅjarasau bhavataḥ vipratiṣedhena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {2/27} numaḥ avakāśaḥ . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {3/27} trapuṇī , jatunī , tumburuṇī . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {4/27} anaṅaḥ avakāśaḥ . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {5/27} priyasakthnā brāhmaṇena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {6/27} iha ubhayam prāpnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {7/27} dadhnā , sakthnā . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {8/27} jarasaḥ avakāśaḥ . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {9/27} jarasā , jarase . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {10/27} numaḥ avakāśaḥ . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {11/27} kuṇḍāni , vanāni . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {12/27} iha ubhayam prāpnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {13/27} atijarāṃsi brāhmaṇakulāni . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {14/27} anaṅjarasau numaḥ bhavataḥ vipratiṣedhena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {15/27} atha iha luk kasmāt na bhavati . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {16/27} atijarasam paśya iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {17/27} kim punaḥ kāraṇam dvitīyaikavacanam eva udāhriyate na punaḥ prathamaikavacanam api . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {18/27} atijarasam tiṣṭhati iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {19/27} asti atra viśeṣaḥ . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {20/27} na atra akṛte ambhāve jarasbhāvaḥ prāpnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {21/27} kim kāraṇam . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {22/27} aci iti ucyate . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {23/27} yadā ca jarasbhāvaḥ kṛtaḥ tadā luk na bhaviṣyati sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {24/27} yadi evam atijarasam , atijarasaiḥ iti atra na prāpnoti atijaram , atijaraiḥ iti bhavitavyam . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {25/27} gonardīyaḥ āha . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {26/27} iṣṭam eva etat saṅgṛhītam bhavati . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {27/27} atijaram atijaraiḥ iti bhavitavyam satyām etasyām paribhāṣāyām sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {1/43} <V>tyadādīnām dviparyantānām akāravacanam</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {2/43} tyadādīnām dviparyantānām atvam vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {3/43} kim prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {4/43} yuṣmadasmadantānām bhavadantānām vā mā bhūt iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {5/43} tat tarhi vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {6/43} na vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {7/43} <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {8/43} yat ayam tyadādīnām atvena siddhe yuṣmadasmadoḥ śeṣe lopam śāsti tat jñāpayati ācāryaḥ prāk tataḥ atvam bhavati iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {9/43} na sarveṣām iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {10/43} <V>api vā upasamastārtham atvābhāvāt kṛtam bhavet</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {11/43} na etat asti prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {12/43} upasamastārtham etat syāt : atiyūyam , ativayam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {13/43} upasamastānām hi tyadādīnām atvam na iṣyate : atitat , atitadau , atitadaḥ . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {14/43} ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {15/43} yaḥ tu śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {16/43} kim prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {17/43} ṭāppratiṣedhārtham . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {18/43} ṭāp mā bhūt iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {19/43} saḥ tarhi ṭilopaḥ vaktavyaḥ . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {20/43} na vaktavyaḥ . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {21/43} <V>atha vā śeṣasaptamyā śeṣe lopaḥ vidhīyate</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {22/43} iha yuṣmadasmadoḥ lopaḥ iti iyatā antyasya lopaḥ siddhaḥ . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {23/43} saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam avaśiṣṭasya lopaḥ yathā syāt iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {24/43} <V>luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ</V> . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {25/43} evam tarhi ācāryapravṛttiḥ jñāpayati na sarveṣām tyadādīnām atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {26/43} itarathā hi kimaḥ at bhavati iti eva brūyāt . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {27/43} siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {28/43} attve hi sati antyasya prasajyeta . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {29/43} siddham antyasya pūrveṇa eva tatra ārambhasāmarthyāt ikārasya bhaviṣyati . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {30/43} kutaḥ nu khalu etat anantyārthe ārambhe sati ikārasya bhaviṣyati na punaḥ kakārasya syāt . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {31/43} yat tarhi kimaḥ grahaṇam karoti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {32/43} itarathā hi kaṭ at bhavati iti eva brūyāt . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {33/43} evam api kakāramātrāt parasya prāpnoti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {34/43} tyadādīnām iti vartate na ca anyat kimaḥ tyadādiṣu kakāravat asti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {35/43} evam api anaikāntikam jñāpakam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {36/43} etāvat tu jñāpyate na sarveṣām tyadādīnām atvam bhavati iti tatra kutaḥ etat dviparyantānām bhaviṣyati na punaḥ yuṣmadasmadantānām vā syāt bhavadantānām vā . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {37/43} kim ca avaśyam khalu api uttarārtham kimaḥ grahaṇam kartavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {38/43} ku tihoḥ kva ati iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {39/43} kādeśaḥ khalu api avaśyam sākackārthaḥ vaktavyaḥ kaḥ kau ke iti evam artham . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {40/43} tasmāt dviparyantānām atvam vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {41/43} <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {42/43} api vā upasamastārtham atvābhāvāt kṛtam bhavet , ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {43/43} atha vā śeṣasaptamyā śeṣe lopaḥ vidhīyate , luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ</V> (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {1/5} kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {2/5} kā rūpasiddhiḥ : kva . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {3/5} yaṇādeśena siddham . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {4/5} na sidhyati . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {5/5} oḥ guṇaḥ prasajyeta (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {1/28} kimartham anantyayoḥ iti ucyate . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {2/28} antyayoḥ mā bhūt iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {3/28} na etat asti prayojanam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {4/28} atvam antyayoḥ bādhakam bhaviṣyati . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {5/28} anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśam ca atvam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {6/28} kaḥ avakāśaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {7/28} dviśabdaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {8/28} satvam api sāvakāśam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {9/28} kaḥ avakāśaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {10/28} anantyaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {11/28} katham punaḥ sati antye anantyasya satvam syāt . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {12/28} bhavet yaḥ takāradakārābhyām aṅgam viśeṣayet tasya anantyayoḥ na syāt . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {13/28} vayam tu khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {14/28} evam api ubhayoḥ sāvakāsaśayoḥ paratvāt satvam prāpnoti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {15/28} kim ca syāt yadi antyayoḥ satvam syāt . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {16/28} iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ na syāt . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {17/28} iha ca yā sā ataḥ iti ṭāp na syāt . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {18/28} tasmāt anantyayoḥ iti vaktavyam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {19/28} na vaktavyam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {20/28} evam vakṣyāmi . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {21/28} tadoḥ saḥ sau . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {22/28} tataḥ adasaḥ . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {23/28} adasaḥ ca dakārasya saḥ bhavati iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {24/28} idam idānīm kimartham . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {25/28} niyamārtham . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {26/28} adasaḥ eva dakārasya na anyasya dakārasya iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {27/28} yadi niyamaḥ kriyate dvīyateḥ apratyayaḥ dvaḥ iti prāpnoti svaḥ iti ca iṣyate . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {28/28} yathālakṣaṇam aprayukte (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {1/31} <V>adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {2/31} adasaḥ eva soḥ bhavet autvam kimartham sulopaḥ vidhīyate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {3/31} <V>hrasvāt lupyeta sambuddhiḥ</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {4/31} iha he asau iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {5/31} <V>na halaḥ</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {6/31} halaḥ lopaḥ sambuddhilopaḥ . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {7/31} tat halgrahaṇam kartavyam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {8/31} <V>prakṛtam hi tat</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {9/31} prakṛtam halgrahaṇam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {10/31} kva prakṛtam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {11/31} halṅyābbhyaḥ dīrghāt sutisyapṛktam hal iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {12/31} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {13/31} hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {14/31} <V>āpaḥ ettvam bhavet tasmin</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {15/31} iha he asau brāhmaṇi āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {16/31} <V>na jhali iti anuvartanāt</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {17/31} jhali iti tatra anuvartate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {18/31} kva prakṛtam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {19/31} supi ca bahuvacane jhali et iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {20/31} <V>pratyayasthāt ca kāt ittvam</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {21/31} iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya iti īttvam prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {22/31} na eṣaḥ doṣaḥ . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {23/31} praśliṣṭanirdeśaḥ ayam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {24/31} ā , āp , āp iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {25/31} iha api tarhi na prāpnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {26/31} kārike , hārike , iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {27/31} <V>śībhāvaḥ ca prasajyate</V> . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {28/31} iha ca śībhāvaḥ ca prāpnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {29/31} asau brāhmaṇī . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {30/31} āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {31/31} tasmāt soḥ lopaḥ vaktavyaḥ (7.2.107.2) P III.312.14 - 313.4 R V.182 {1/25} <V>sau autvapratiṣedhaḥ sākackāt vā sāt utvam ca</V> . (7.2.107.2) P III.312.14 - 313.4 R V.182 {2/25} sau autvapratiṣedhaḥ sākackāt vā vaktavyaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {3/25} sāt ca parasya utvam vaktavyam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {4/25} asakau , asukaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {5/25} <V>uttarapadabhūtānām ādeśe upadeśavadvacanam</V> . (7.2.107.2) P III.312.14 - 313.4 R V.182 {6/25} uttarapadabhūtānām tyadādīnām ādeśe upadeśivadbhāvaḥ vaktavyaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {7/25} paramāham , paramāyam , paramānena . (7.2.107.2) P III.312.14 - 313.4 R V.182 {8/25} kim prayojanam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {9/25} <V>anādiṣṭārtham</V> . (7.2.107.2) P III.312.14 - 313.4 R V.182 {10/25} akṛte ekādeśe ādeśāḥ yathā syuḥ iti . (7.2.107.2) P III.312.14 - 313.4 R V.182 {11/25} kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {12/25} na paratvāt ādeśaiḥ bhavitavyam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {13/25} <V>bahiraṅgalakṣaṇatvāt</V> . (7.2.107.2) P III.312.14 - 313.4 R V.182 {14/25} bahiraṅgāḥ ādeśāḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {15/25} antaraṅgaḥ ekādeśaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {16/25} asiddham bahiraṅgam antaraṅge . (7.2.107.2) P III.312.14 - 313.4 R V.182 {17/25} saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {18/25} na vaktavyaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {19/25} ācāryapravṛttiḥ jñāpayati pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . (7.2.107.2) P III.312.14 - 313.4 R V.182 {20/25} katham kṛtvā jñāpakam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {21/25} indre dvau acau . (7.2.107.2) P III.312.14 - 313.4 R V.182 {22/25} tatra ekaḥ yasya iti lopena apahriyate aparaḥ ekādeśena . (7.2.107.2) P III.312.14 - 313.4 R V.182 {23/25} anackaḥ indraḥ saṃvṛttaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {24/25} tatra kaḥ vṛddheḥ prasaṅgaḥ . (7.2.107.2) P III.312.14 - 313.4 R V.182 {25/25} paśyati tu ācāryaḥ pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham śāsti (7.2.107.3) P III.313.5 - 8 R V.182 - 183 {1/2} <V>adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ na halaḥ prakṛtam hi tat . (7.2.107.3) P III.313.5 - 8 R V.182 - 183 {2/2} āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt ca kāt ittvam śībhāvaḥ ca prasajyate</V> (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {1/30} <V>mṛjeḥ vṛddhividhau kvipratiṣedhaḥ</V> . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {2/30} mṛjeḥ vṛddhividhau kvyantasya pratiṣedhaḥ vaktavyaḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {3/30} kaṃsaparimṛḍbhyām , kaṃsaparimṛḍbhiḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {4/30} <V>dhātoḥ svarūpagrahaṇe vā tatpratyayavijñānāt siddham</V> . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {5/30} atha vā dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {6/30} dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {7/30} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {8/30} <V>prayojanam sṛjidṛśimasjinaśihantigiratyartham</V> . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {9/30} sṛji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {10/30} rajjusṛḍbhyām , rajjusṛḍbhiḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {11/30} sṛji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {12/30} dṛśi . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {13/30} devadṛgbhyām , devadṛgbhiḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {14/30} dṛśi . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {15/30} masji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {16/30} udakamagbhyām , udakamagbhiḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {17/30} masji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {18/30} naśi . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {19/30} pranaḍbhyām , pranaḍbhiḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {20/30} naśi . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {21/30} hanti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {22/30} vārtraghnaḥ , bhrauṇaghnaḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {23/30} hanti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {24/30} girati . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {25/30} devagiraḥ . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {26/30} yadi svarūpagrahaṇe iti ucyate prasṛbbhyām , prasṛbbhiḥ , anudāttasya ca ṛdupasya anyatarasyām iti am prāpnoti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {27/30} evam tarhi iyam paribhāṣā kartavyā dhātoḥ kāryam ucyamānam tatpratyaye bhavati iti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {28/30} sā tarhi eṣā paribhāṣā kartavyā . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {29/30} na kartavyā . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {30/30} ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam bhrauṇahatye tatvam śāsti (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {1/26} <V>vṛddhau ajgrahaṇam go'rtham</V> . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {2/26} vṛddhau ajgrahaṇam kriyate gotaḥ vṛdhiḥ yathā syāt . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {3/26} gauḥ iti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {4/26} na etat asti prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {5/26} ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {6/26} atha yogavibhāgaḥ kimarthaḥ na ñṇiti ataḥ upadhāyāḥ iti eva ucyeta . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {7/26} kā rūpasiddhaḥ cāyakaḥ , lāvakaḥ , kārakaḥ . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {8/26} guṇe kṛte ayavaḥ raparatve ca ataḥ upadhāyāḥ iti eva siddham . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {9/26} <V>yogavibhāgaḥ sakhivyañjanādyarthaḥ</V> . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {10/26} yogavibhāgaḥ kriyate sakhyarthaḥ vyañjanādyarthaḥ ca . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {11/26} sakhyarthaḥ tāvat . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {12/26} sakhāyau , sakhāyaḥ . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {13/26} vyañjanādyarthaḥ . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {14/26} jaitram , yautram , cyautram . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {15/26} yogavibhāge ca idānīm sakhivyañjanādyarthe kriyamāṇe ajgrahaṇam api kartavyam bhavati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {16/26} kim prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {17/26} gortham . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {18/26} nanu ca uktam ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati iti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {19/26} asti anyat ṇitkaraṇasaya prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {20/26} kim . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {21/26} gāvau , gāvaḥ . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {22/26} avādeśe kṛte ataḥ upadhāyāḥ iti vṛddhiḥ yathā syāt . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {23/26} yat tu sau ṇitkaraṇam tat anavakāśam tasya anavakāśatvāt eva vṛddhiḥ bhaviṣyati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {24/26} yathā eva khalu api ṇitkaraṇasāmarthyāt anikaḥ api vṛddhiḥ prārthyate evam tatvam api prāpnoti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {25/26} tatvam api hi ñṇiti iti ucyate . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {26/26} tasmāt ajgrahaṇam kartavyam (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {1/28} ajgrahaṇam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {2/28} nanu ca kriyate eva . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {3/28} dvitīyam kartavyam yathā acāmādigrahaṇam ajviśeṣaṇam vijñāyeta . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {4/28} acām ādeḥ acaḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {5/28} atha akriyamāṇe ajgrahaṇe kasya acāmādigrahaṇam viśeṣaṇam syāt . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {6/28} igviśeṣaṇam iti āha . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {7/28} acām ādeḥ ikaḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {8/28} tatra kaḥ doṣaḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {9/28} iha eva syāt . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {10/28} aitkāyanaḥ , aupagavaḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {11/28} iha na syāt . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {12/28} gārgyaḥ , vātsyaḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {13/28} tat tarhi ajgrahaṇam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {14/28} na kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {15/28} prakṛtam anuvartate . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {16/28} kva prakṛtam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {17/28} acaḥ ñṇiti iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {18/28} yadi tat anuvartate ataḥ upadhāyāḥ acaḥ iti ajmātrasya upadhāyāḥ vṛddhiḥ prasajyeta . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {19/28} chedakaḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {20/28} akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {21/28} acaḥ ataḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {22/28} iha idānīm acaḥ iti eva anuvartate ataḥ iti nivṛttam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {23/28} atha vā maṇḍūkagatayaḥ adhikārāḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {24/28} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {25/28} atha vā ekayogaḥ kariṣyate . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {26/28} acaḥ ñṇiti ataḥ upadhāyāḥ . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {27/28} tataḥ taddhiteṣu acām ādeḥ iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {28/28} na ca ekayoge anuvṛttiḥ bhavati (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {1/17} <V>taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇapratiṣedhaḥ</V> . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {2/17} taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇāyāḥ vṛddheḥ pratiṣedhaḥ vaktavyaḥ . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {3/17} krauṣṭuḥ jāgataḥ iti . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {4/17} nanu ca acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {5/17} katham anyasya ucyamānā anyasya bādhikā syāt . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {6/17} asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {7/17} <V>lokavijñānāt siddham</V> . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {8/17} sati api sambhave bādhanam bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {9/17} tat yathā . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {10/17} brāhmaṇebhyaḥ dadhi dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {11/17} evam iha api sati api sambhave acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {12/17} viṣamaḥ upanyāsaḥ . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {13/17} na aprāpte dadhidāne takradānam ārabhyate tat prāpte ārabhyamāṇam bādhakam bhaviṣyati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {14/17} iha punaḥ aprāptāyām antyopadhalakṣaṇāyām vṛddhau acāmādivṛddhiḥ ārabhyate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {15/17} suśrut , sauśrutaḥ iti . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {16/17} <V>puṣkarasadgrahaṇāt vā</V> . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {17/17} atha vā yat ayam anuśatikādiṣu puṣkarasacśabdam paṭhati tat jñāpayati ācāryaḥ acāmādivṛddhau antyopadhalakṣaṇā vṛddhiḥ na bhavati iti |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |