Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 7
    • 2
Previous - Next

Click here to hide the links to concordance

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {1/20}         <V>sici vṛddhau okārapratiṣedhaḥ</V> .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {2/20}  sici vṛddhau okārasya pratiṣedhaḥ vaktavyaḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {3/20}  udavoḍhām , udavoḍham , udavoḍha iti .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {4/20}  saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {5/20}  na vaktavyaḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {6/20}  okārāt vṛddhiḥ vipratiṣedhena .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {7/20}  ottvam kriyatām vṛddhiḥ iti .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {8/20}  vṛddhiḥ bhaviṣyati vipratiṣedhena .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {9/20}  <V>okārāt vṛddhiḥ vipratiṣedhena iti cet ottvābhāvaḥ</V> .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {10/20}           okārāt vṛddhiḥ vipratiṣedhena iti cet ottvasya abhāvaḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {11/20}           udavoḍhām , udavoḍham .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {12/20}           udavoḍha iti .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {13/20}           na eṣaḥ doṣaḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {14/20}           uktam tatra varṇagrahaṇasya prayojanam vṛddhau api kṛtāyām ottvam yathā syāt .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {15/20}           <V>punaḥprasaṅgavijñānāt siddham yathā prasāraṇādiṣu dvirvacanam</V> .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {16/20}           atha punaḥprasaṅgāt atra vṛddhau kṛtāyām ottvam bhaviṣyati .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {17/20}           <V>sauḍhāmitrau bahiraṅgalakṣaṇatvāt siddham</V> .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {18/20}           bahiraṅgalakṣaṇā vṛddhiḥ .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {19/20}           antaraṅgam ottvam .

(7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {20/20}           asiddham bahiraṅgam antaraṅge

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {1/15}   antagrahaṇam kimartham na ataḥ rlaḥ iti eva ucyate .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {2/15}   kena idānīm tadantasya bhaviṣyati .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {3/15}   tadantavidhinā .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {4/15}   idam tarhi prayojanam .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {5/15}   ayam antaśabdaḥ asti eva avayavavācī .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {6/15}   tat yathā .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {7/15}   vastrāntaḥ , vasanāntaḥ .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {8/15}   asti sāmīpye vartate .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {9/15}   tat yathā .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {10/15} udakāntam gataḥ .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {11/15} udakasamīpam gataḥ iti gamyate .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {12/15} tat yaḥ sāmīpye vartate tasya idam grahaṇam yathā vijñāyeta .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {13/15} aṅgāntau yau rephalakārau tayoḥ samīpe yaḥ akāraḥ tasya yathā syāt .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {14/15} iha bhūt .

(7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {15/15} aśvallīt , avabhrīt

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {1/103}   halgrahaṇam kimartham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {2/103}   samuccayaḥ yathā vijñāyeta .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {3/103}   vadivrajyoḥ ca halantasya ca acaḥ iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {4/103}   na etat asti prayojanam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {5/103}   ajgrahaṇāt eva atra samuccayaḥ bhaviṣyati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {6/103}   vadivrajyoḥ ca acaḥ ca iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {7/103}   asti anyat ajgrahaṇe prayojanam vadivrajiviśeṣaṇam yathā vijñāyeta .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {8/103}   vadivrajyoḥ ecaḥ iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {9/103}   yadi etāvat prayojanam syāt vadivrajyoḥ ataḥ iti evam brūyāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {10/103} atha etat api na brūyāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {11/103} ataḥ iti vartate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {12/103} idam tarhi prayojanam halantasya yathā syāt ajantasya bhūt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {13/103} kasya punaḥ ajantasya prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {14/103} akārasya .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {15/103} acikīrṣīt , ajihīrṣīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {16/103} lopaḥ atra bādhakaḥ bhaviṣyati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {17/103} ākārasya tarhi prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {18/103} ayāsīt , avāsīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {19/103} na asti atra viśeṣaḥ satyām vṛddhau asatyām .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {20/103} sandhyakṣarasya tarhi prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {21/103} na vai sandhyakṣaram antyam asti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {22/103} nanu ca idam asti ḍhalope kṛte udavoḍhām , udavoḍham , udavoḍha iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {23/103} asiddhaḥ ḍhalopaḥ tasya asiddhatvāt na etat antyam bhavati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {24/103} ataḥ uttaram paṭhati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {25/103} <V>halgrahaṇam iṭi pratiṣedhārtham</V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {26/103} halgrahaṇam kriyate iṭi pratiṣedhārtham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {27/103} na iṭi iti pratiṣedham vakṣyati saḥ halantasya yathā syāt ajantasya bhūt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {28/103} alāvīt , apāvīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {29/103} <V>na anantarasya pratiṣedhāt</V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {30/103} na etat prayojanam asti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {31/103} kim kāraṇam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {32/103} anantarasya pratiṣedhāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {33/103} anantaram yat vṛddhividhānam tat pratiṣidhyate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {34/103} kutaḥ etat .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {35/103} anantarasya vidhiḥ bhavati pratiṣedhaḥ iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {36/103} <V>tat ca anantyārtham</V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {37/103} tat ca anantaram vṛddhividhānam anantyārtham vijñāyate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {38/103} katham punaḥ anantaram vṛddhividhānam anantyārtham śakyam vijñātum .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {39/103} <V>antyasya vacanānarthakyāt</V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {40/103} antyasya vṛddhividhāne prayojanam na asti iti kṛtvā anantaram vṛddhividhānam anantyārtham vijñāyate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {41/103} ataḥ vibhāṣārtham tarhi idam vaktavyam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {42/103} ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhim vakṣyati halantasya yathā syāt ajantasya bhūt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {43/103} acikīrṣīt , ajihīrṣīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {44/103} <V>ataḥ vibhāṣārtham iti cet siddham vṛddheḥ lopabalīyastvāt</V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {45/103} ataḥ vibhāṣārtham iti cet tat antareṇa api halgrahaṇam siddham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {46/103} katham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {47/103} vṛddheḥ lopabalīyastvāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {48/103} vṛddheḥ lopaḥ balīyān bhavati iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {49/103} idam iha sampradhāryam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {50/103} vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {51/103} paratvāt vṛddhiḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {52/103} nityaḥ lopaḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {53/103} kṛtāyām api vṛddhau prāpnoti akṛtāyām api .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {54/103} anityaḥ lopaḥ na hi kṛtāyām vṛddhau prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {55/103} paratvāt sagiḍbhyām bhavitavyam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {56/103} na atra sagiṭau prāpnutaḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {57/103} kim kāraṇam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {58/103} <V>ekācaḥ tau vali iti </V> .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {59/103} ekācaḥ sagiṭau ucyete atha vali iti tatra anuvartate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {60/103} kim punaḥ kāraṇam ekācaḥ tau valī iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {61/103} dardrāteḥ bhūt iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {62/103} daridrāteḥ na sagiḍbhyām bhavitavyam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {63/103} uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {64/103} yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau sagiḍvidhau .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {65/103} evamartham eva tarhi ekājgrahaṇam anuvartyam atra sagiṭau bhūtām iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {66/103} saḥ eṣaḥ nityaḥ lopaḥ vṛddhim bādhiṣyate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {67/103} kam punaḥ bhavān vṛddheḥ avakāśam matvā āha nityaḥ lopaḥ iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {68/103} anavakāśā vṛddhiḥ lopam bādhiṣyate .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {69/103} sāvakāśā vṛddhiḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {70/103} kaḥ avakāśaḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {71/103} anantyaḥ : akaṇīt , akāṇīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {72/103} katham punaḥ sati antye anantyasya vṛddhiḥ syāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {73/103} bhavet yaḥ atā aṅgam viśeṣayet tasya anantyasya na syāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {74/103} vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {75/103} tatra anantyaḥ vṛddheḥ avakāśaḥ antyasya lopaḥ bādhakaḥ bhaviṣyati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {76/103} evam vṛddheḥ lopabalīyastvāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {77/103} atha ārabhyate pūrvavipratiṣedhaḥ ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {78/103} tarhi eṣā anantyārthā vṛddhiḥ halantasya yathā syāt ajantasya bhūt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {79/103} apipaṭhiṣīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {80/103} etat api na asti prayojanam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {81/103} katham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {82/103} halādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī : hal ādiḥ yasya saḥ ayam halādiḥ halādeḥ iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {83/103} tarhi .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {84/103} karmadhārayāt pañcamī .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {85/103} hal ādiḥ halādiḥ halādeḥ parasya iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {86/103} yadi karmadhārayāt pañcamī acakāsīt atra prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {87/103} sicā anantaryam viśeṣayiṣyāmaḥ .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {88/103} halādeḥ parasya sici anantarasya iti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {89/103} yadi sicā ānantaryam viśeṣyate akaṇīt , akāṇīt atra na prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {90/103} vacanāt bhaviṣyati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {91/103} iha api tarhi vacanāt prāpnoti .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {92/103} acakāsīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {93/103} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {94/103} kena ca na avyavadhānam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {95/103} varṇena ekena .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {96/103} saṅgātena punaḥ vyavadhānam bhavati na ca bhavati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {97/103} yadi sicā ānantaryam viśeṣyate astu bahuvrīheḥ ṣaṣṭhī .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {98/103} kasmāt na bhavati .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {99/103} apipaṭhiṣīt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {100/103}           vyavahitatvāt .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {101/103}           evam tarhi atidūram eva idam halgrahaṇam anusṛtam .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {102/103}           halgrahaṇam anantyārtham .

(7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {103/103}           ajgrahaṇam anigartham

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {1/13}       kimartham jāgarteḥ vṛddhipratiṣedhaḥ ucyate .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {2/13}       sici vṛddhiḥ bhūt iti .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {3/13}       na etat asti prayojanam .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {4/13}       jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {5/13}       guṇe tarhi kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {6/13}       na iṭi iti tasyāḥ pratiṣedhaḥ bhaviṣyati .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {7/13}       iyam tarhi pratiṣedhottarakālā vṛddhiḥ ārabhyate ataḥ rlāntasya iti .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {8/13}       aparaḥ āha : kakṣyayā kakṣyā nimātavyā .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {9/13}       sici vṛddhiḥ ca prāpnoti guṇāḥ ca .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {10/13}    guṇaḥ bhavati .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {11/13}    guṇe kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti na iṭi iti ca tasyāḥ pratiṣedhaḥ bhavati .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {12/13}    pratiṣedhottarakālam ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti na ca kim cit .

(7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {13/13}    ataḥ rlāntasya iti ca vṛddhiḥ prāpnoti na ca kim cit

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {1/23} kimartham purastāt pratiṣedhaḥ ucyate na vidhyuttarakālaḥ pratiṣedhaḥ kriyeta .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {2/23} tat yathā anyatra api vidhyuttarakālāḥ pratiṣedhāḥ bhavanti .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {3/23} kva anyatra .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {4/23} kartari karmavyatihāre na gatihiṃsārthebhyaḥ iti .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {5/23} devatādvandve ca na indrasya parasya .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {6/23} tatra ayam api arthaḥ dviḥ iḍgrahaṇam na kartavyam bhavati prakṛtam anuvartate .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {7/23} na evam śakyam .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {8/23} iḍartham sārvadhātukagrahaṇam liṅaḥ salope sannihitam tat vicchidyeta .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {9/23} yadi punaḥ na vṛdbhyaḥ caturbhyaḥ iti atra eva ucyeta .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {10/23}           kim kṛtam bhavati .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {11/23}           vidhyuttarakālāḥ ca eva pratiṣedhaḥ kṛataḥ bhavati dviḥ ca iḍgrahaṇam na kartavyam iḍartham ca sārvadhātukagrahaṇam liṅaḥ salope sannihitam bhavati .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {12/23}           tatra ayam api arthaḥ dviḥ pratiṣedhaḥ na kartavyaḥ iti etasmāt niyamāt iṭ prasajyeta .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {13/23}           kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eṣaḥ yogaḥ pratiṣedhārthaḥ bhaviṣyati .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {14/23}           yadi eṣaḥ yogaḥ pratiṣedhārthaḥ yaḥ etasmāt yogāt iṭ pariprāpyate niyamāt saḥ na sidhyati : peciva , pecima , śekiva, śekima .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {15/23}           evam tarhi kṛsṛbhṛ , iti eteṣām grahaṇam niyamārtham bhaviṣyati studruśrusruvām pratiṣedhārtham vṛṅvṛñoḥ jñāpakārtham .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {16/23}           evam api sāmānyavihitasya eva iṭaḥ pratiṣedhaḥ vijñāyeta viśeṣavihitaḥ ca ayam thali iti .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {17/23}           purastāt punaḥ pratiṣedhe sati anārabhyāpavādaḥ ayam bhavati tena yāvān iṇ nāma tasya sarvasya eva pratiṣedhaḥ siddhaḥ bhavati .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {18/23}           yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyate iti purastāt api pratiṣedhe sati tat na kariṣyate .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {19/23}           katham .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {20/23}           idam asti na iṭ vaśi kṛti iti .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {21/23}           tataḥ vakṣyāmi .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {22/23}           ārdhadhātukasya valādeḥ iti .

(7.2.8.1) P III.281.21 - 282.14  R V.103 - 105 {23/23}           iṭ iti anuvartate na iti nivṛttam

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {1/39}   atha kṛdgrahaṇam kimartham .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {2/39}   iha bhūt .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {3/39}   bibhidiva , bibhidima iti .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {4/39}   na etat asti prayojanam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {5/39}   kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {6/39}   na atra tena pariprāpaṇam prāpnoti .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {7/39}   kim kāraṇam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {8/39}   prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {9/39}   ubhayoḥ saḥ pratyārambhaḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {10/39} katham jñāyate .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {11/39} vṛṅvṛñoḥ grahaṇāt .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {12/39} katham kṛtvā jñāpakam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {13/39} imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {14/39} tataḥ kim .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {15/39} tulyajātīye asati yathā eva prakṛtilakṣaṇasya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {16/39} idam tarhi prayojanam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {17/39} iha bhūt .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {18/39} rudivaḥ , rudimaḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {19/39} etat api na asti prayojanam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {20/39} upariṣṭāt yogavibhāgaḥ kariṣyate .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {21/39} ārdhadhātukasya .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {22/39} yat etat anukrāntam etat ārdhadhātukasya draṣṭavyam .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {23/39} tataḥ iṭ valādeḥ iti .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {24/39} tatra etāvat draṣṭavyam yadi kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam asti .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {25/39} atha na kim cit iha kṛdgrahaṇam kriyeta tatra ārdhadhātukagrahaṇam kaḥ nu atra viśeṣaḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {26/39} <V>na iṭ varam anādau kṛti</V> .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {27/39} varam anādau kṛti iṭpratiṣedham prayojayati .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {28/39} īśitā , īśitum , īśvaraḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {29/39} va .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {30/39} ra .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {31/39} dīpitā , dīpitum , dīpraḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {32/39} ra .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {33/39} ma .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {34/39} bhasitā , bhasitum , bhasma .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {35/39} ma .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {36/39} na .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {37/39} yatitā , yatitum , yatnaḥ .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {38/39} atha anye ye vaśādayaḥ tatra katham .

(7.2.8.2) P III.282.15 - 283.4  R V.105 - 107 {39/39} uṇādayaḥ avyutpannāni prātipadikāni

(7.2.9) P III.283.6 - 8 R V.107.5 - 7 {1/4}         <V>titutreṣu agrahādīnām</V> .

(7.2.9) P III.283.6 - 8 R V.107.5 - 7 {2/4}         titutreṣu agrahādīnām iti vaktavyam .

(7.2.9) P III.283.6 - 8 R V.107.5 - 7 {3/4}         iha bhūt .

(7.2.9) P III.283.6 - 8 R V.107.5 - 7 {4/4}         nigṛhitiḥ , upasnihitaḥ , nikucitiḥ , nipaṭhitiḥ iti

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {1/108}        ekājgrahaṇam kimartham .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {2/108}        <V>ekājgrahaṇam jāgartyartham</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {3/108}        ekājgrahaṇam kriyate jāgarteḥ iṭpratiṣedhaḥ bhūt iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {4/108}        jāgaritā , jāgaritum .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {5/108}        na etat asti prayojanam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {6/108}        upadeśe anudāttāt iti ucyate jāgartiḥ ca upadeśe udāttaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {7/108}        na brūmaḥ ihārtham jāgartyartham ekājgrahaṇam kartavyam iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {8/108}        kim tarhi .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {9/108}        uttarārtham .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {10/108}      śryukaḥ kiti iti iṭpratiṣedham vakṣyati saḥ jāgarteḥ bhūt .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {11/108}      jāgaritaḥ , jāgaritavān iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {12/108}      etat api na asti prayojanam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {13/108}      jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {14/108}      tatra guṇe kṛte raparatve ca kṛte anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {15/108}      nanu ca upadeśādhikārāt prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {16/108}      upadeśagrahaṇam nivartayiṣyate .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {17/108}      yadi nivartyate stīrtvā , pūrtvā , ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {18/108}      na eṣaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {19/108}      ānupūrvyā siddham etat .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {20/108}      na atra akṛte iṭpratiṣedhe ittvottve prāpnutaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {21/108}      kim kāraṇam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {22/108}      na ktvā seṭ iti kittvapratiṣedhāt .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {23/108}      idam tarhi .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {24/108}      ātistīrṣati , nipupūrṣati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {25/108}      ittvottvayoḥ kṛtayoḥ raparatve cxa anugantatvāt iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {26/108}      bhūt evam śryukaḥ kiti iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {27/108}      iṭ sani iti evam bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {28/108}      idam tarhi .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {29/108}      āstīrṇam , nipūrtāḥ piṇḍāḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {30/108}      ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {31/108}      bhūt evam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {32/108}      iṭ sani iti sani vibhāṣā yasya vibhāṣā iti pratiṣedhaḥ bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {33/108}      ihārtham eva tarhi vadhyartham ekājgrahaṇam kartavyam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {34/108}      vadhaḥ iṭpratiṣedhaḥ bhūt iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {35/108}      vadhiṣīṣṭa iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {36/108}      etat api na asti prayojanam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {37/108}      kriyamāṇe api ekājgrahaṇe vadhaḥ iṭpratiṣedhaḥ prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {38/108}      vadhiṣīṣṭa iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {39/108}      kim kāraṇam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {40/108}      <V>vadhaḥ iṭpratiṣedhaḥ sannipāte ekāctvāt prakṛteḥ ca anudāttatvāt</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {41/108}      sannipāte ca eva hi vadhiḥ ekāc śrūyate prakṛtiḥ ca asya anudāttā .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {42/108}      kim punaḥ kāraṇam evam vijñāyate upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {43/108}      yaṅlopārtham .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {44/108}      yaṅlope bhūt iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {45/108}      bebhiditā , bebhiditum , cecchiditā , cecchiditum .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {46/108}      <V>ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {47/108}      ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamasya anupapattiḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {48/108}      kim kāraṇam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {49/108}      aprāptatvāt pratiṣedhasya .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {50/108}      dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {51/108}      asati iṭpratiṣedhe niyamaḥ na upapadyate .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {52/108}      asati niyame kaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {53/108}      <V>tatra pacādibhyaḥ iḍvacanam</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {54/108}      tatra pacādibhyaḥ iṭ vaktavyaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {55/108}      pecima , śekima .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {56/108}      <V>sanaḥ ca iṭpratiṣedhaḥ</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {57/108}      sanaḥ ca iṭpratiṣedhaḥ vaktavyaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {58/108}      bibhitsati , cicchitsati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {59/108}      dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {60/108}      iha ca nīttaḥ tatve kṛte anackatvāt iṭpratiṣedhaḥ na prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {61/108}      na eṣaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {62/108}      ānupūrvyā siddham etat .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {63/108}      na atra akṛte iṭpratiṣedhe tatvam prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {64/108}      kim kāraṇam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {65/108}      ti kiti iti ucyate .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {66/108}      yat api ucyate ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya iti bhūt niyamaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {67/108}      nanu ca uktam tatra pacādibhyaḥ iḍvacanam iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {68/108}      na eṣaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {69/108}      uktam tatra thalgrahaṇasya prayojanam samuccayaḥ yathā vijñāyeta thali ca seṭi kṅiti ca seṭi iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {70/108}      yat api ucyate sanaḥ ca iṭpratiṣedhaḥ iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {71/108}      <V>ubhayaviśeṣaṇatvāt siddham</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {72/108}      ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {73/108}      upadeśe anudāttāt upadeśe ekācaḥ iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {74/108}      <V>yaṅlope ca tadantadvirvacanāt</V> .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {75/108}      sanyaṅantasya sthāne dvirvacanam tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ saḥ ekājupadeśe anudāttaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {76/108}      atha api dviḥprayogaḥ dvirvacanam evam api na doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {77/108}      na hi asya bhidyupadeśe upadeśaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {78/108}      atha api bhidyupadeśe upadeśaḥ evam api na doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {79/108}      akāreṇa vyavahitatvāt na bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {80/108}      nanu ca lope kṛte na asti vyavadhānam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {81/108}      sthānivadbhāvāt vyavadhānam eva .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {82/108}      na sidhyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {83/108}      pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {84/108}      evam tarhi pūrvasmāt api vidhiḥ pūrvavidhiḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {85/108}      kaḥ punaḥ upadeśaḥ nyāyyaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {86/108}      yaḥ kṛtsnaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {87/108}      kaḥ ca kṛtsnaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {88/108}      yaḥ ubhayoḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {89/108}      yadi tarhi yaḥ ubhayoḥ saḥ kṛtsnaḥ saḥ ca nyāyyaḥ vadhaḥ iṭpratiṣedhaḥ prāpnoti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {90/108}      āvadhiṣīṣṭa iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {91/108}      na eṣaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {92/108}      ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {93/108}      evam api upadeśivadbhāvaḥ vaktavyaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {94/108}      yathā eva hi saḥ nipātanasvaraḥ prakṛtisvaram bādhate evam pratyayasvaram api bādheta : āvadhiṣīṣṭa iti .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {95/108}      na eṣaḥ doṣaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {96/108}      ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {97/108}      tatra ārdhadhātukasāmānye vadhibhāve kṛte satiśiṣṭatvāt pratyayasvaraḥ bhaviṣyati .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {98/108}      atha ke punaḥ anudāttāḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {99/108}      ādantāḥ , adaridrāḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {100/108}    ivarṇāntāḥ ca aśviśriḍīśīdīdhīvevīṅaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {101/108}    uvarṇāntāḥ yuruṇukṣukṣṇusnūrṇuvarjam .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {102/108}    ṛdantāḥ ca ajāgṛvṛṅvṛñaḥ .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {103/108}    śakiḥ kavargāntānām .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {104/108}            pacivacisicimuciricivicipracchiyajibhajisṛjityajibhujibhrasjibhañjirujiyujiṇijivijisiñjisvañjayaḥ cavargāntānām .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {105/108}            sadiśadihadicchiditudisvidibhidiskandikṣudikhidyativindividyatirādhiyudhibudhiśudhikrudhirudhisādhivyadhibandhisidhyatihanimanyatayaḥ tavargāntānām .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {106/108}            tapitipivapiśapicupilupilipisvapyāpikṣipisṛpitṛpidṛpiyabhirabhilabhiyamiraminamigamayaḥ pavargāntānām .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {107/108}            ruśiriśidiśiviśiliśispṛśidṛśikruśimṛśidaṃśitviṣikṛṣiśliṣiviṣipiṣituṣiduṣidviṣighasivasidahidihivahiduhinahiruhilihimihayaḥ ca uṣmāntānām .

(7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {108/108}    vasiḥ prasāraṇī

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {1/9}       <V>kṛñaḥ asuṭaḥ</V> .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {2/9}       kṛñaḥ asuṭaḥ iti vaktavyam .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {3/9}       iha bhūt .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {4/9}       sañcaskariva , sañcaskarima .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {5/9}       tat tarhi vaktavyam .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {6/9}       na vaktavyam .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {7/9}       guṇe kṛte raparatve ca anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {8/9}       evam api upadeśādhikārāt prāpnoti .

(7.2.13) P III.286.4 - 7 R V.115.4 - 7 {9/9}       tasmāt asuṭaḥ iti vaktavyam

(7.2.14) P III.286.9 - 10 R V.115 - 116 {1/5}    śvigrahaṇam kimartham na prasāraṇe kṛte prasāraṇapūrvatve ca ugantāt iti eva siddham .

(7.2.14) P III.286.9 - 10 R V.115 - 116 {2/5}    ataḥ uttaram paṭhati .

(7.2.14) P III.286.9 - 10 R V.115 - 116 {3/5}    <V>śvigrahaṇam idantatvāt upadeśasya</V> .

(7.2.14) P III.286.9 - 10 R V.115 - 116 {4/5}    śvigrahaṇam kriyate idantatvāt upadeśasya .

(7.2.14) P III.286.9 - 10 R V.115 - 116 {5/5}    upadeśaḥ ugantāt iti ucyate śvayatiḥ ca upadeśaḥ idantaḥ

(7.2.15) P III.286.15 - 18 R V.117 {1/8}           <V>yasya vibhāṣā avideḥ</V> .

(7.2.15) P III.286.15 - 18 R V.117 {2/8}           yasya vibhāṣā avideḥ iti vaktavyam .

(7.2.15) P III.286.15 - 18 R V.117 {3/8}           iha bhūt .

(7.2.15) P III.286.15 - 18 R V.117 {4/8}           viditaḥ , viditavān iti .

(7.2.15) P III.286.15 - 18 R V.117 {5/8}           tat tarhi vaktavyam .

(7.2.15) P III.286.15 - 18 R V.117 {6/8}           na vaktavyam .

(7.2.15) P III.286.15 - 18 R V.117 {7/8}           yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ .

(7.2.15) P III.286.15 - 18 R V.117 {8/8}           śābvikaraṇasya vibhāṣā lugvikaraṇaḥ ca ayam

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {1/6}     kimarthaḥ yogavibhāgaḥ na āditaḥ vibhāṣā bhāvādikarmaṇoḥ iti eva ucyate .

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {2/6}     kena idānīm kartari pratiṣedhaḥ bhaviṣyati .

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {3/6}     yasya vibhāṣā iti anena .

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {4/6}     evam tarhi siddhe sati yat yogavibhāgam karoti tat jñāpayati ācāryaḥ yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ iti .

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {5/6}     kim etasya jñāpane prayojanam .

(7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {6/6}     yasya vibhāṣā avideḥ iti uktam tat na vaktavyam bhavati

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {1/36}    <V>kṣubdham manthābhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {2/36}    kṣubdham manthābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {3/36}    kṣubhitam manthena iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {4/36}    kṣubdha .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {5/36}    svānta .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {6/36}    <V>svāntam mano'bhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {7/36}    svāntam mano'bhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {8/36}    svanitam manasā iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {9/36}    svānta .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {10/36}  dhvānta .<V>[V> <V>dhvāntam tamo'bhidhāne</V> .<V>]</V> dhvāntam tamo'bhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {11/36}  dhvanitam tamasā iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {12/36}  [R lagna .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {13/36}  <V>lagnam saktābhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {14/36}  lagnam saktābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {15/36}  lagitam saktena iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {16/36}  lagna .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {17/36}  mliṣṭa .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {18/36}  <V>mliṣṭam avispaṣṭābhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {19/36}  mliṣṭam avispaṣṭābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {20/36}  mlecchitam vispaṣṭena iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {21/36}  mliṣṭā .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {22/36}  viribdha .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {23/36}  <V>viribdham svarābhidhāne .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {24/36}  </V>viribdham svarābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {25/36}  virebhitam svareṇa iti eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {26/36}  viribdha .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {27/36}  phāṇṭa .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {28/36}  <V>phāṇṭam anāyāsābhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {29/36}  phāṇṭam anāyāsābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {30/36}  phaṇitam eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {31/36}  phāṇṭa .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {32/36}  bāḍha .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {33/36}  <V>bāḍham bṛśābhidhāne</V> .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {34/36}  bāḍham bṛśābhidhāne iti vaktavyam .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {35/36}  bāhitam eva anyatra .

(7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {36/36}  ]

(7.2.19) P III.287.15 R V.119.14 {1/2}  kim idam vaiyātye iti .

(7.2.19) P III.287.15 R V.119.14 {2/2}  viyātabhāvaḥ vaiyātyam

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {1/15}      dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {2/15}      <V>dṛḍhanipātanam nakārahakāralopārtham parasya ca ḍatvārtham</V> .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {3/15}      dṛḍhanipātanam kriyate nakārahakāralopārtham .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {4/15}      nakārahakāralopaḥ yathā syāt .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {5/15}      parasya ca ḍhatvārtham .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {6/15}      parasya ca ḍhatvam yathā syāt .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {7/15}      <V>aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt</V> .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {8/15}      aniḍvacane hi rabhāvasya aprasiddhiḥ .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {9/15}      draḍhīyān .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {10/15}    kim kāraṇam .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {11/15}    alaghutvāt .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {12/15}    <V>nalopavacanam ca</V> .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {13/15}    nalopaḥ ca vaktavyaḥ .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {14/15}    iha ca paridraḍhayya gataḥ lyapi laghupūrvasya iti ayādeśaḥ na syāt .

(7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {15/15}    iha ca pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {1/7}      parivṛḍhaḥ iti kimartham nipātyate na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {2/7}      <V>parivṛḍhanipātanam ca</V> .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {3/7}      kim .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {4/7}      nakārahakāralopārtham parasya ca ḍhatvārtham aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt nalopavacanam ca iti eva .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {5/7}      parivraḍhīyān iti raḥ ṛtaḥ halādeḥ laghoḥ iti rabhāvaḥ na syāt .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {6/7}      iha ca parivraḍhayya gataḥ iti lyapi laghupūrvasya iti ayādeśaḥ na syāt .

(7.2.21) P III.288.7 - 13  R V.120.12 - 113.5 {7/7}      iha ca pārivṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta

(7.2.23) P III.288.15 - 19 R V.121.7 - 11 {1/5}            kimartham aviśabdane iti ucyate na viśabdane curādiṇicā bhavitavyam .

(7.2.23) P III.288.15 - 19 R V.121.7 - 11 {2/5}            evam tarhi siddhe sati yat ayam aviśabdane iti āha tat jñāpayati ācāryaḥ viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti .

(7.2.23) P III.288.15 - 19 R V.121.7 - 11 {3/5}            kim etasya jñāpane prayojanam .

(7.2.23) P III.288.15 - 19 R V.121.7 - 11 {4/5}            mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ .

(7.2.23) P III.288.15 - 19 R V.121.7 - 11 {5/5}            eṣaḥ prayogaḥ upapannaḥ bhavati

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {1/27}      kim idam adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate āhosvit adhyayane cet vṛtiḥ vartate iti .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {2/27}      kim ca ataḥ .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {3/27}      yadi adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate siddham vṛttaḥ guṇaḥ vṛttam pārāyaṇam vṛttam guṇasya vṛttam pārāyaṇasya iti na sidhyati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {4/27}      atha vijñāyate adhyayane cet vṛtiḥ vartate iti na doṣaḥ bhavati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {5/27}      yathā na doṣaḥ tathā astu .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {6/27}      adhyayane cet vṛtiḥ vartate iti api vai vijñāyamāne na sidhyati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {7/27}      kim kāraṇam .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {8/27}      vṛtiḥ ayam akarmakaḥ .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {9/27}      akarmakāḥ ca api ṇyantāḥ sakarmakāḥ bhavanti .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {10/27}    akarmkaḥ ca atra vṛtiḥ .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {11/27}    katham punaḥ jñāyate akarmakaḥ atra vṛtiḥ iti .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {12/27}    akarmakāṇām bhāve ktaḥ bhavati iti evam atra bhāve ktaḥ bhavati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {13/27}    tatra uditaḥ ktvi vibhāṣā yasya vibhāṣā iti iṭpratiṣedhaḥ bhaviṣyati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {14/27}    atha ṇigrahaṇam kimartham .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {15/27}    <V>vṛttanipātane ṇigrahaṇam aṇyantasya avadhāraṇapratiṣedhārtham</V> .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {16/27}    vṛttanipātane ṇigrahaṇam kriyate aṇyantasya avadhāraṇam bhūt iti .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {17/27}    kaimarthakyāt niyamaḥ bhavati .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {18/27}    vidheyam na asti iti kṛtvā .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {19/27}    iha ca asti vidheyam .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {20/27}    kim .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {21/27}    ṇyadhikāt vṛteḥ iṭpratiṣedhaḥ vidheyaḥ .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {22/27}    tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {23/27}    kutaḥ nu khalu etat adhikārthe ārambhe sati ṇyadhikasya bhaviṣyati na punaḥ sanadhikasya syāt yaṅadhikasya iti .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {24/27}    tasmāt ṇigrahaṇam kartavyam .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {25/27}    atha kimartham nipātanam kriyate .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {26/27}    <V>nipātanam ṇilpeḍguṇapratiṣedhārtham</V> .

(7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {27/27}    nipātanam kriyate ṇilpārtham iḍguṇapratiṣedhārtham ca

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {1/19}    dāntaśāntayoḥ kim nipātyate .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {2/19}    <V>dāntaśāntayoḥ upadhādīrghatvam ca</V> .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {3/19}    kim ca .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {4/19}    ṇilopeṭpratiṣedhau ca .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {5/19}    upadhādīrghatvam anipātyam .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {6/19}    vṛddhyā siddham .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {7/19}    na sidhyati .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {8/19}    mitām hrasvaḥ iti hrasvatvena bhavitavyam .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {9/19}    evam tarhi anunāsikasya kvijhaloḥ kṅiti iti evam atra dīrghatvam bhaviṣyati .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {10/19}  na sidhyati .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {11/19}  kim kāraṇam .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {12/19}  ṇicā vyavahitatvāt .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {13/19}  ṇilope kṛte na asti vyavadhānam .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {14/19}  sthānivadbhāvāt vyavadhānam eva .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {15/19}  pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {16/19}  atha spaṣṭacchannayoḥ kim nipātyate .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {17/19}  <V>spaṣṭacchannayoḥ upadhāhrasvatvam ca</V> .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {18/19}  kim ca .

(7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {19/19}  ṇilopeṭpratiṣedhau

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {1/17}          <V>ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt vipratiṣedhena</V> .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {2/17}          ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt bhavati vipratiṣedhena .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {3/17}          ghuṣeḥ iṭpratiṣedhasya avakāśaḥ asampūrvāt aviśabdanam .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {4/17}          ghuṣṭā rajjuḥ , ghuṣṭaḥ mārgaḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {5/17}          vāvacanasya avakāśaḥ sampūrvāt viśabdanam .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {6/17}          saṅghuṣṭam vākyam , saṅghuṣitam vākyam .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {7/17}          sampūrvāt aviśabdane ubhayam prāpnoti .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {8/17}          saṅghuṣṭā rajjuḥ , saṅghuṣitā rajjuḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {9/17}          vāvacanam bhavati vipratiṣedhena .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {10/17}        svanaḥ iṭpratiṣedhasya avakāśaḥ anāṅpūrvāt mano'bhidhānam .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {11/17}        svāntam manaḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {12/17}        vāvacanasya avakāśaḥ aṅpūrvāt amano'bhidhānam .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {13/17}        āsvāntaḥ devadattaḥ , āsvanitaḥ devadattaḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {14/17}        āṅpūrvāt mano'bhidhāne ubhayam prāpnoti .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {15/17}        āsvāntam manaḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {16/17}        āsvanitam manaḥ .

(7.2.28) P III.290.7 - 14 R V.124.14 - 22 {17/17}        vāvacanam bhavati vipratiṣedhena

(7.2.29) P III.290.16 - 19 R V.125.2 - 6 {1/4}   hṛṣeḥ lomakeśakartṛkasya iti vaktavyam .

(7.2.29) P III.290.16 - 19 R V.125.2 - 6 {2/4}   hṛṣṭāni lomāni , hṛṣitāni lomāni , hṛṣṭam lomabhiḥ , hṛṣitam lomabhiḥ , hṛṣṭāḥ keśāḥ , hṛṣitāḥ keśāḥ , hṛṣṭam keśaiḥ , hṛṣitam keśaiḥ .

(7.2.29) P III.290.16 - 19 R V.125.2 - 6 {3/4}   vismitapratīghātayoḥ iti vaktavyam .

(7.2.29) P III.290.16 - 19 R V.125.2 - 6 {4/4}   hṛṣṭaḥ devadattaḥ , hṛṣitaḥ devadattaḥ , hṛṣṭāḥ dantāḥ , hṛṣitāḥ dantāḥ

(7.2.30) P III.290.21 - 22 R V.125.8 - 9 {1/5}   apacitaḥ iti kim nipātyate .

(7.2.30) P III.290.21 - 22 R V.125.8 - 9 {2/5}   cāyaḥ cibhāvaḥ nipātyate .

(7.2.30) P III.290.21 - 22 R V.125.8 - 9 {3/5}   apacitaḥ .

(7.2.30) P III.290.21 - 22 R V.125.8 - 9 {4/5}   ktini nityam iti vaktavyam .

(7.2.30) P III.290.21 - 22 R V.125.8 - 9 {5/5}   apacitiḥ

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {1/34}  ārdhadhātukagrahaṇam kimartham .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {2/34}  yathā valādigrahaṇam ārdhadhātukaviśeṣaṇam vijñāyeta .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {3/34}  valādeḥ ārdhadhātukasya iti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {4/34}  atha akriyamāṇe ārdhadhātukagrahaṇe kasya valādigrahaṇam viśeṣaṇam syāt .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {5/34}  aṅgasya iti vartate .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {6/34}  aṅgaviśeṣaṇam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {7/34}  tatra kaḥ doṣaḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {8/34}  aṅgasya valādeḥ āditaḥ iṭ prasajyeta āḍāḍvat .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {9/34}  tat yathā āḍāṭau aṅgasya āditaḥ bhavataḥ tadvat .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {10/34}            kriyamāṇe api ārdhadhātukagrahaṇe aniṣṭam śakyam vijñātum .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {11/34}            valādeḥ ārdhadhātukasya yat aṅgam iti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {12/34}            akriyamāṇe ca iṣṭam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {13/34}            aṅgasya yaḥ valādiḥ iti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {14/34}            kim ca aṅgasya valādiḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {15/34}            nimittam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {16/34}            yasmin aṅgam iti etat bhavati .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {17/34}            kasmin ca etat bhavati .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {18/34}            pratyaye .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {19/34}            yāvatā kriyamāṇe ca aniṣṭam vijñāyate akriyamāṇe ca iṣṭam tatra akriyamāṇe eva iṣṭam vijñāsyāmaḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {20/34}            idam tarhi prayojanam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {21/34}            iha bhūt .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {22/34}            āste, śete .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {23/34}            etat api na asti prayojanam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {24/34}            rudādibhyaḥ sārvadhātuke iti etanniyamārtham bhaviṣyati .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {25/34}            rudādibhyaḥ eva sārvadhātukaḥ iṭ bhavati na anyebhyaḥ iti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {26/34}            evam api vṛkṣatvam , vṛkṣatā atra prāpnoti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {27/34}            evam tarhi vihitaviśeṣaṇam dhātugrahaṇam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {28/34}            dhātoḥ yaḥ vihitaḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {29/34}            nanu dhātoḥ eva ayam vihitaḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {30/34}            na ca ayam dhātoḥ iti evam vihitaḥ .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {31/34}            kva punaḥ dhātugrahaṇam prakṛtam .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {32/34}            ṛtaḥ it dhātoḥ iti .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {33/34}            tat vai ṣaṣṭhīnirdiṣṭam pañcamīnirdiṣṭena ca iha vihitaḥ śakyate viśeṣayitum .

(7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {34/34}            atha idānīm ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum śakyam ārdhadhātukagrahaṇam akartum iti

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {1/56} <V>snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam</V> .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {2/56} snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam kartavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {3/56} prasnavitā , prasnavitum , prasnavitavyam , prakramitā , prakramitum , prakramitavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {4/56} tat tarhi vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {5/56} na vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {6/56} aviśeṣeṇa snukramoḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {7/56} <V>ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ</V> .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {8/56} ātmanepadaparapratiṣedhe ca tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {9/56} tatparapare tāvat : prasusnūṣiṣyate , pracikraṃsiṣyate .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {10/56}           sīyuṭi : prasnoṣīṣta , prakraṃsīṣṭa .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {11/56}           ekādeśe .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {12/56}           prasnoṣyante , prakraṃsyante .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {13/56}           ekādeśe kṛte vyapavargābhāvāt na prāpnoti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {14/56}           antādivadbhāvena vyapavargaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {15/56}           ubhayataḥ āśraye na antādivat .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {16/56}           evam tarhi ekādeśaḥ pūrvavidhim prati sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {17/56}           tatparaparasīyuṭoḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {18/56}           <V>siddham tu snoḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt</V> .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {19/56}           siddham etat .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {20/56}           katham .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {21/56}           snoḥ ātmanepadena samānapadasthasya na iṭ bhavati iti vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {22/56}           yadi snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva ācarati prasnavitrīyate atra na prāpnoti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {23/56}           bahiraṅgalakṣaṇam atra ātmanepadam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {24/56}           <V>kramoḥ ca</V> .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {25/56}           kramoḥ ca ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {26/56}           atha kimartham krameḥ pṛthaggrahaṇam kriyate na snukramibhyām iti eva ucyeta .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {27/56}           kartari ca ātmanepadaviṣayāt kṛti na iti vakṣyatgi tat krameḥ eva syāt snoḥ bhūt .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {28/56}           vyatiprasnavitārau , vyatiprasnativāraḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {29/56}           <V>kartari ca ātmanepadaviṣayāt kṛti</V> .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {30/56}           kartari ca ātmanepadaviṣayāt kṛti pratiṣedhaḥ vaktavyaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {31/56}           prakrantā , upakrantā .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {32/56}           tat tarhi idam bahu vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {33/56}           snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {34/56}           krameḥ ca iti vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {35/56}           kartari ca ātmanepadaviṣayāt kṛti iti vaktavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {36/56}           sūtram ca bhidyate .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {37/56}           yathānyāsam eva astu .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {38/56}           nanu ca uktam snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {39/56}           na eṣaḥ doṣaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {40/56}           snukramī eva ātmanepadanimittatvena viśeṣayiṣyāmaḥ .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {41/56}           na cet snukramī ātmanepadasya nimitte iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {42/56}           katham punaḥ dhātuḥ nāma ātmanepadasya nimittam syāt .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {43/56}           dhātuḥ eva nimittam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {44/56}           āha hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {45/56}           yatra tarhi dhātuḥ na āśrīyate bhāvakarmaṇoḥ iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {46/56}           atra api dhātuḥ eva āśrīyate .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {47/56}           bhāvakarmavṛttāt dhātoḥ iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {48/56}           katham prakramitavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {49/56}           sati ātmanepade nimittaśabdaḥ vartate .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {50/56}           katham prakrantā , upakrantā .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {51/56}           tasmāt asati api .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {52/56}           katham prakramitavyam .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {53/56}           tasmāt sati eva .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {54/56}           katham prakrantā , upakrantā .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {55/56}           vaktavyam eva etat kartari ca ātmanepadaviṣayāt kṛti iti .

(7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {56/56}           atha kṛti iti vartate

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {1/76}        <V>graheḥ dīrghatve iḍgrahaṇam</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {2/76}        graheḥ dīrghatve iḍgrahaṇam kartavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {3/76}        iṭaḥ dīrghaḥ iti vaktavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {4/76}        na vaktavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {5/76}        prakṛtam anuvartate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {6/76}        kva prakṛtam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {7/76}        ārdhadhātukasya iṭ valādeḥ iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {8/76}        evam api kartavyam eva .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {9/76}        <V>agrahaṇe hi asampratyayaḥ ṣaṣṭhyabhāvāt</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {10/76}      akriyamāṇe hi iḍgrahaṇe asampratyayaḥ syāt .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {11/76}      kim kāraṇam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {12/76}      ṣaṣṭhyabhāvāt .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {13/76}      ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {14/76}      kriyamāṇe ca api iḍgrahaṇe .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {15/76}      <V>ciṇvadiṭaḥ pratiṣedhaḥ</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {16/76}      ciṅvaditaḥ pratiṣedhaḥ vaktavyaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {17/76}      grāhiṣyate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {18/76}      <V>yaṅlope ca</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {19/76}      yaṅlope ca pratiṣedhaḥ vaktavyaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {20/76}      jarīgṛhitā , jarīgṛhitum , jarīgṛhitavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {21/76}      yadi punaḥ iṭ dīrghaḥ āgamāntaram vijñāyeta .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {22/76}      <V>iṭ dīrghaḥ iti cet vipratiṣiddham</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {23/76}      iṭ dīrghaḥ iti cet vipratiṣiddham bhavati .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {24/76}      yadi iṭ na dīrghaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {25/76}      atha dīrghaḥ na iṭ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {26/76}      iṭ dīrghaḥ ca iti vipratiṣiddham .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {27/76}      <V>pratiṣiddhasya ca punarvidhāne dīrghatvābhāvaḥ</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {28/76}      pratiṣiddhasya ca punarvidhāne dīrghatvasya abhāvaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {29/76}      vuvūrṣate , vivariṣate , vavarīṣate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {30/76}      atra api iṭ dīrghaḥ iti anuvartiṣyate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {31/76}      yat tarhi videśastham pratiṣidhya punarvidhānam tat na sidhyati .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {32/76}      jṛṛvraścyoḥ ktvi .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {33/76}      śryukaḥ kiti iti anena pratiṣiddhe dīrghatvam na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {34/76}      jaritvā , jarītvā .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {35/76}      īṭaḥ vidhiḥ iṭaḥ pratiṣedhaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {36/76}      yathāprāptaḥ iṭ dīrghaḥ bhaviṣyati .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {37/76}      yadi tarhi iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā seṭ iti kittvapratiṣedhaḥ na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {38/76}      iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {39/76}      iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {40/76}      bhūt evam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {41/76}      hmyantānām iti evam bhaviṣyati .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {42/76}      atra api na iṭ iti eva anuvartate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {43/76}      tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {44/76}      tathā agrahīdhvam , agrahīḍhvam vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {45/76}      tasmāt na evam śakyam vaktum iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {46/76}      bhavati cet pratiṣiddhasya ca punarvidhāne dīrghābhāvaḥ iti eva .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {47/76}      tasmāt aśakyaḥ iṭ dīrghaḥ āgamāntaram vijñātum .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {48/76}      na cet vijñāyate iṭaḥ grahaṇam kartavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {49/76}      na kartavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {50/76}      ārdhadhātukasya iti vartate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {51/76}      grahaḥ parasya ārdhadhātukasya dīrghatvam vakṣyāmi .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {52/76}      iha api tarhi prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {53/76}      grahaṇam , grahaṇīyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {54/76}      valādeḥ iti vartate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {55/76}      evam api grahītā , grahītum atra na prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {56/76}      bhūtapūrvagatyā bhaviṣyati .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {57/76}      evam api grāhakaḥ atra prāpnoti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {58/76}      kim ca iṭpratīghātena khalu api dīrghatvam ucyamānam iṭam bādhate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {59/76}      tasmāt iṭaḥ grahaṇam kartavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {60/76}      na kartavyam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {61/76}      prakṛtam anuvartate .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {62/76}      kva prakṛtam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {63/76}      ārdhadhātukasya iṭ valādeḥ iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {64/76}      nanu ca uktam evam api kartavyam eva agrahaṇe hi asampratyayaḥ ṣaṣṭhyanirdeśāt iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {65/76}      na eṣaḥ doṣaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {66/76}      grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {67/76}      evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam ciṇvadiṭaḥ pratiṣedhaḥ iti .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {68/76}      katham .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {69/76}      prakṛtasya iṭaḥ idam dīrghatvam na ca ciṇvadiṭ prakṛtaḥ .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {70/76}      yaṅlope katham .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {71/76}      yaṅlope ca uktam iṭi sarvatra .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {72/76}      kva sarvatra .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {73/76}      yadi eva prakṛtasya iṭaḥ dīrghatvam atha api iṭ dīrghaḥ āgamāntaram vijñāyeta .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {74/76}      <V>yaṅlope ca uktam</V> .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {75/76}      kim uktam .

(7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {76/76}      tadantadvirvacanāt iti

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {1/36} atha iti vartamāne punaḥ vāvacanam kimartham .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {2/36} <V>punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham</V> .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {3/36} punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {4/36} atha kimartham sūtisūyatyoḥ pṛthaggrahaṇam kriyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {5/36} suvateḥ bhūt .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {6/36} atha kimartham dhūñaḥ sānubandhakasya grahaṇam kriyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {7/36} dhuvateḥ bhūt iti .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {8/36} kim punaḥ iyam prāpte vibhāṣā āhosvit aprāpte .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {9/36} katham ca prāpte katham aprāpte .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {10/36}           yadi svaratiḥ udāttaḥ tataḥ prāpte .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {11/36}           atha anudāttaḥ tataḥ aprāpte .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {12/36}           <V>svaratiḥ udāttaḥ</V> .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {13/36}           svaratiḥ udāttaḥ paṭhyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {14/36}           kimartham tarhi vāvacanam .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {15/36}           <V>vāvacanam nivṛttyartham</V> .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {16/36}           vāvacanam kriyate nivṛttyartham .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {17/36}           <V>anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt</V> .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {18/36}           anudātte hi sati kiti vibhāṣā prasajyeta .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {19/36}           svṛtvā .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {20/36}           pratiṣidhya punaḥ vidhānāt .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {21/36}           pratiṣidhya kila ayam punaḥ vidhīyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {22/36}           saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam śryukaḥ kiti iti etam api bādheta .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {23/36}           yadi tarhi udāttaḥ svaratiḥ paṭhiṣyati vipratiṣedham svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena iti saḥ vipratiṣedhaḥ na upapadyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {24/36}           kim kāraṇam .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {25/36}           saḥ vidhiḥ ayam pratiṣedhaḥ vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {26/36}           saḥ api vidhiḥ na mṛdūnām iva kārpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {27/36}           saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam imam api bādhiṣyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {28/36}           atha yena na aprāpte tasya bādhanam bhavati na ca aprāpte valādilakṣaṇe iyam vibhāṣā ārabhyate syalakṣaṇe punaḥ prāpte ca aprāpte ca .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {29/36}           atha madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam iṭam bādhiṣyate syalakṣaṇam na bādhiṣyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {30/36}           atha punaḥ astu anudāttaḥ .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {31/36}           nanu ca uktam anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt iti .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {32/36}           na eṣaḥ doṣaḥ .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {33/36}           yena na aprāpte tasya bādhanam bhavati na ca aprāpte ekājlakṣaṇe pratiṣedhe iyam vibhāṣā ārabhyate śryukaḥ kiti iti etasmin punaḥ prāpte ca aprāpte ca .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {34/36}           atha śryukaḥ kiti iti eṣaḥ yogaḥ udāttārthaḥ ca yebhyaḥ ca anudāttebhyaḥ iṭ prāpyate tadbādhanārthaḥ ca .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {35/36}           atha śryukaḥ kiti iti iha anuvartiṣyate .

(7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {36/36}           atha ācāryapravṛttiḥ jñāpayati na iyam vibhāṣā uglakṣaṇasya pratiṣedhasya viṣaye bhavati iti yat ayam sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām iti svṛgrahaṇam karoti

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {1/9}   iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {2/9}   <V>iḍgrahaṇam nityārtham</V> .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {3/9}   nityaḥ ayam ārambhaḥ .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {4/9}   na etat asti prayojanam .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {5/9}   siddhā atra vibhaṣā pūrveṇa eva tatra ārambhasāmarthyāt nityaḥ vidhiḥ bhaviṣyati .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {6/9}   na atra pūrveṇa vibhāṣā prāpnoti .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {7/9}   kim kāraṇam .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {8/9}   yasya vibhāṣā iti pratiṣedhāt .

(7.2.47) P III.296.8 - 13 R V.139.7 - 12 {9/9}   tatra ārambhasāmarthyāt vibhaṣā labhyeta punaḥ iḍgrahaṇāt iṭ eva bhavati

(7.2.48) P III.296.15 - 17 R V.140.1 - 3 {1/4}   <V>iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ</V> .

(7.2.48) P III.296.15 - 17 R V.140.1 - 3 {2/4}   iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ vaktavyaḥ .

(7.2.48) P III.296.15 - 17 R V.140.1 - 3 {3/4}   iha bhūt .

(7.2.48) P III.296.15 - 17 R V.140.1 - 3 {4/4}   preṣitā , preṣitum , preṣitavyam

(7.2.52) P III.296.19 - 21 R V.140.5 - 7 {1/4}   iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham .

(7.2.52) P III.296.19 - 21 R V.140.5 - 7 {2/4}   <V>punaḥ iḍgrahaṇam nityārtham</V> .

(7.2.52) P III.296.19 - 21 R V.140.5 - 7 {3/4}   iṭ iti vartamāne punaḥ iḍgrahaṇam kriyate nityārtham .

(7.2.52) P III.296.19 - 21 R V.140.5 - 7 {4/4}   nityārthaḥ ayam ārambhaḥ

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {1/21}       <V>gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam</V> .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {2/21}       gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam kartavyam .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {3/21}       jigamiṣitā , jigamiṣitum , jigamiṣitavyam .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {4/21}       tat tarhi upasaṅkhyānam kartavyam .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {5/21}       na kartavyam .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {6/21}       aviśeṣeṇa gameḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {7/21}       <V>ātmanepadaparapratiṣedhe uktam</V> .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {8/21}       kim uktam .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {9/21}       ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ iti .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {10/21}    iha api ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {11/21}    taparapare tāvat .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {12/21}    saṅjigaṃsiṣyate .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {13/21}    sīyuṭi .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {14/21}    saṅgaṃsīṣṭa .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {15/21}    ekādeśe .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {16/21}    saṅgaṃsyante .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {17/21}    ekādeśe kṛte vyapavargābhāvāt na prāpnoti .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {18/21}    <V>siddham tu gameḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt</V> .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {19/21}    siddham etat .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {20/21}    katham .

(7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {21/21}    gameḥ ātmanepadena samānapadastheṇa na bhavati iti vaktavyam

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {1/36}        <V>vṛtādipratiṣedhe ca</V> .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {2/36}        kim .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {3/36}        kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , vivṛtsitavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {4/36}        tat tarhi upasaṅkhyānam kartavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {5/36}        na kartavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {6/36}        aviśeṣeṇa vṛtādibhyaḥ iṭpratiṣedham uktvā ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {7/36}        <V>ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iḍvacanam</V> .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {8/36}        ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iṭ vaktavyaḥ .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {9/36}        taparapare tāvat .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {10/36}      vivartiṣiṣyate .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {11/36}      sīyuṭi .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {12/36}      vartiṣīṣṭa .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {13/36}      ekādeśe .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {14/36}      vartiṣyante , vardhiṣyante .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {15/36}      <V>siddham tu vṛtādīnām ātmanepadena samānapadasthasya iḍvacanāt</V> .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {16/36}      siddham etat .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {17/36}      katham .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {18/36}      vṛtādīnām ātmanepadena samānapdasthasya iṭ bhavati iti vaktavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {19/36}            <V>catustāsikḷpigrahaṇānarthakyam ca</V> .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {20/36}      caturgrahaṇam ca anarthakam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {21/36}      sarvebhyaḥ hi vṛtādibhyaḥ pratiṣedhaḥ iṣyate .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {22/36}      tāsigrahaṇam ca anarthakam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {23/36}      kim kāraṇam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {24/36}      <V>nivṛttatvāt sakārasya</V> .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {25/36}      nivṛttam sakārādau iti .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {26/36}      tāsgrahaṇe ca idānīm akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ pañcamaḥ .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {27/36}      bhavet kḷpigrahaṇam na kartavyam tāsgrahaṇam tu kartavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {28/36}      yat hi tat sakārādau iti na tat śakyam nivartayitum tṛci api hi prasajyeta .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {29/36}      vartitā , vardhitā .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {30/36}      tāsgrahaṇe ca idānīm kriyamāṇe kḷpigrahaṇam api kartavyam anyebhyaḥ api vṛtādibhyaḥ tāsau bhūt iti .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {31/36}      bhavet tāsgrahaṇam kartavyam kḷpigrahaṇam tu na eva kartavyam .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {32/36}      anyebhyaḥ api vṛtādibhyaḥ tāsau kasmāt na bhavati .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {33/36}      parasmaipadeṣu iti vartate kḷpeḥ eva ca tāsparasmaipadaparaḥ na anyebhyaḥ vṛtādibhyaḥ .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {34/36}      yadi evam tāsgrahaṇena api na arthaḥ .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {35/36}      tṛci kasmāt na bhavati .

(7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {36/36}      parasmaipadeṣu iti vartate

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {1/38}           <V>tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaprasaṅgaḥ akāravattvāt</V> .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {2/38}           tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaḥ prāpnoti .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {3/38}           jaghasitha .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {4/38}           kim kāraṇam .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {5/38}           akāravattvāt .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {6/38}           saḥ api hi akāravān .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {7/38}           <V>siddham tu halādigrahaṇāt</V> .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {8/38}           siddham etat .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {9/38}           katham .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {10/38}        halādigrahaṇam kartavyam .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {11/38}        tat ca avaśyam kartavyam .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {12/38}        aṭhyaśī prayojayataḥ .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {13/38}        āthyaśī tāvat na prayojayataḥ .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {14/38}        kim kāraṇam .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {15/38}        tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {16/38}        añjvaśū tarhi prayojayataḥ .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {17/38}        añjvaśū ca api na prayojayataḥ .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {18/38}        kim kāraṇam .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {19/38}        tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {20/38}        adiḥ tarhi prayojayati .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {21/38}        āditha .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {22/38}        kriyamāṇe api vai halādigrahaṇe atra prāpnoti .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {23/38}        jaghasitha .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {24/38}        eṣaḥ api halādiḥ .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {25/38}        <V>tasya ca abhāvāt tāsau</V> .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {26/38}        tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {27/38}        nanu ca yaḥ tāsau na asti aniṭ api asau tāsau bhavati .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {28/38}        na evam vijñāyate yaḥ tāsau aniṭ iti .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {29/38}        katham tarhi .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {30/38}        yaḥ tāsau asti aniṭ ca iti .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {31/38}        kim vaktavyam etat .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {32/38}        na hi .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {33/38}        katham anucyamānam gaṃsyate .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {34/38}        saptamyarthe api vai vatiḥ bhavati .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {35/38}        tat yathā .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {36/38}        mathurāyām iva mathurāvat .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {37/38}        pāṭaliputre iva pāṭaliputravat .

(7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {38/38}        evam tāsau iva tāsvat

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {1/25}       kimartham idam ucyate na acaḥ tāsvat thali aniṭaḥ nityam iti eva siddham .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {2/25}       evam tarhi niyamārthaḥ ayam ārambhaḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {3/25}       ṛtaḥ eva bhāradvājasya na anyataḥ bhāradvājasya iti .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {4/25}       kva bhūt .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {5/25}       yayitha , vavitha iti .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {6/25}       ṛtaḥ bhāradvājasya iti niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {7/25}       ṛtaḥ bhāradvājasya iti niyamānupapattiḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {8/25}       kim kāraṇam .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {9/25}       aprāptatvāt pratiṣedhasya .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {10/25}    guṇe kṛte raparatve ca anajantatvāt pratiṣedhaḥ na prāpnoti .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {11/25}    asati niyame kaḥ doṣaḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {12/25}    <V>tatra pacādibhyaḥ iḍvacanam</V> .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {13/25}    tatra pacādibhyaḥ iṭ vaktavyaḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {14/25}    pecitha , śekitha iti .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {15/25}    yadiḥ punaḥ ayam bhāradvājaḥ purastāt apakṛṣyeta .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {16/25}    acaḥ tāsvat thali aniṭaḥ nityam bhāradvājasya .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {17/25}    upadeśe atvataḥ bhāradvājasya .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {18/25}    tataḥ ṛtaḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {19/25}    bhāradvājasya iti nivṛttam .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {20/25}    sidhyate evam ayam tu bhāradvājaḥ svasmāt matāt pracyāvitaḥ bhavati .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {21/25}    evam tarhi <V>yogavibhāgāt siddham</V> .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {22/25}    yogavibhāgaḥ kariṣyate .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {23/25}    acaḥ tāsvat thali aniṭaḥ nityam upadeśe .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {24/25}    tataḥ atvataḥ .

(7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {25/25}    atvataḥ ca upadeśe iti

(7.2.64) P III.299.21 - 22 R V.146.5 - 7 {1/5}   vṛgrahaṇam kimartham na kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham .

(7.2.64) P III.299.21 - 22 R V.146.5 - 7 {2/5}   evam tarhi niyamārthaḥ ayam ārambhaḥ .

(7.2.64) P III.299.21 - 22 R V.146.5 - 7 {3/5}   nigamaḥ eva yathā syāt .

(7.2.64) P III.299.21 - 22 R V.146.5 - 7 {4/5}   kva bhūt .

(7.2.64) P III.299.21 - 22 R V.146.5 - 7 {5/5}   vavaritha

(7.2.67.1) P III.300.2 - 16  R V.147 {1/25}       kimartham idam ucyate .

(7.2.67.1) P III.300.2 - 16  R V.147 {2/25}       <V>vasvekājādghasāṃvacanam niyamārtham</V> .

(7.2.67.1) P III.300.2 - 16  R V.147 {3/25}       niyamārthaḥ ayam ārambhaḥ .

(7.2.67.1) P III.300.2 - 16  R V.147 {4/25}       vasau ekājāt ghasām eva .

(7.2.67.1) P III.300.2 - 16  R V.147 {5/25}       kva bhūt .

(7.2.67.1) P III.300.2 - 16  R V.147 {6/25}       bibhidvān .

(7.2.67.1) P III.300.2 - 16  R V.147 {7/25}       kim ucyate niyamārtham iti na punaḥ vidhyarthaḥ api syāt .

(7.2.67.1) P III.300.2 - 16  R V.147 {8/25}       pratiṣedhaḥ api hi atra prāpnoti na iṭ vaśi kṛti iti .

(7.2.67.1) P III.300.2 - 16  R V.147 {9/25}       kṛt ca eva hi ayam vaśādiḥ ca .

(7.2.67.1) P III.300.2 - 16  R V.147 {10/25}     evam tarhi kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .

(7.2.67.1) P III.300.2 - 16  R V.147 {11/25}     na atra tena pariprāpaṇam prāpnoti .

(7.2.67.1) P III.300.2 - 16  R V.147 {12/25}     kim kāraṇam .

(7.2.67.1) P III.300.2 - 16  R V.147 {13/25}     prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ .

(7.2.67.1) P III.300.2 - 16  R V.147 {14/25}     ubhayoḥ saḥ pratyārambhaḥ .

(7.2.67.1) P III.300.2 - 16  R V.147 {15/25}     katham jñāyate .

(7.2.67.1) P III.300.2 - 16  R V.147 {16/25}     vṛṅvṛñoḥ grahaṇāt .

(7.2.67.1) P III.300.2 - 16  R V.147 {17/25}     katham kṛtvā jñāpakam .

(7.2.67.1) P III.300.2 - 16  R V.147 {18/25}     imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratiṣedhaḥ na prāpnoti .

(7.2.67.1) P III.300.2 - 16  R V.147 {19/25}     paśyati tu ācāryaḥ ubhayoḥ saḥ pratyārambhaḥ iti tataḥ vṛṅvṛñoḥ grahaṇam karoti .

(7.2.67.1) P III.300.2 - 16  R V.147 {20/25}     na khalu api kaḥ cit ubhayavān pratiṣedhaḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca .

(7.2.67.1) P III.300.2 - 16  R V.147 {21/25}     tulyajātīye asati yathā eva prakṛtilakṣaṇasaya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati .

(7.2.67.1) P III.300.2 - 16  R V.147 {22/25}     atha yāvatā vasau ekājbhyaḥ iṭā bhavitavyam kaḥ nu atra viśeṣaḥ niyamārthe sati vidhyarthe .

(7.2.67.1) P III.300.2 - 16  R V.147 {23/25}     na khalu kaḥ cit viśeṣaḥ .

(7.2.67.1) P III.300.2 - 16  R V.147 {24/25}     āhopuruṣikāmātram tu bhavān āha vidhyartham iti .

(7.2.67.1) P III.300.2 - 16  R V.147 {25/25}     vayam tu brūmaḥ niyamārtham iti

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {1/25}       atha ekājgrahaṇam kimartham .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {2/25}       iha bhūt .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {3/25}       bibhidvān , cicchidvān iti .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {4/25}       kriyamāṇe api ekājgrahaṇe atra prāpnoti .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {5/25}       eṣaḥ api hi ekāc .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {6/25}       evam tarhi kṛte dvirvacane yaḥ ekāc .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {7/25}       kim vaktavyam etat .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {8/25}       na hi .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {9/25}       katham anucyamānam gaṃsyate .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {10/25}    ekājgrahaṇasāmarthyāt .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {11/25}    na hi kaḥ cit akṛte cirvacane enakāc asti yadartham ekājgrahaṇam kriyate .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {12/25}    nanu ca ayam asti jāgartiḥ .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {13/25}    gāgṛvāṃsaḥ anu gman .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {14/25}    yat tarhi ākāragrahaṇam karoti na hi kaḥ cit akṛte dvirvacane ākārāntaḥ anekāc asti .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {15/25}    nanu ca ayam asti daridrātiḥ .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {16/25}    na daridrāteḥ iṭā bhavitavyam .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {17/25}    kim kāraṇam .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {18/25}    uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {19/25}    yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {20/25}    evam api bhūtapūrvagatiḥ vijñāyeta .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {21/25}    ākārāntaḥ yaḥ bhūtapūrvaḥ iti .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {22/25}    ekājgrahaṇam eva tarhi jñāpakam .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {23/25}    nanu ca uktam jāgartyartham etat syāt .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {24/25}    na ekam udāharaṇam ekājgrahaṇam prayojayati .

(7.2.67.2) P III.300.17 - 27  R V.148 - 149 {25/25}    yadi etāvat prayojanam syāt jāgarteḥ na iti eva bhrūyāt

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {1/24}        atha ghasigrahaṇam kimartha na ekāc iti eva siddham .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {2/24}        <V>ghasigrahaṇam anackatvāt</V> .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {3/24}        ghasigrahaṇam kriyate lope kṛte anackatvāt iṭ na prāpnoti .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {4/24}        idam iha sampradhāryam .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {5/24}        iṭ kriyatām lopaḥ iti kim atra kartavyam .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {6/24}        paratvāt iḍāgamaḥ .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {7/24}        nityaḥ lopaḥ .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {8/24}        kṛte api iṭi prāpnoti akṛte api .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {9/24}        iṭ api nityaḥ .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {10/24}      kṛte api lope prāpnoti akṛte api .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {11/24}      anityaḥ iṭ na hi kṛte lope prāpnoti .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {12/24}      kim kāraṇam .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {13/24}      anackatvāt .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {14/24}      evam tarhi dvirvacane kṛte abhyāse yaḥ akāraḥ tadāśrayaḥ iṭ bhaviṣyati .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {15/24}      na sidhyati .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {16/24}      kim kāraṇam .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {17/24}      dvitvāt lopasya paratvāt .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {18/24}      dvirvacanam kriyatām lopaḥ iti kim atra kartavyam .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {19/24}      paratvāt lopaḥ .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {20/24}      lope kṛte anackatvāt dvirvacanam na prāpnoti .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {21/24}      ghasigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {22/24}      katham .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {23/24}      vacanāt iṭ bhaviṣyati .

(7.2.67.3) P III.301.1 - 11  R V. 150 - 151 {24/24}      iṭi kṛte dvirvacanam kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt dvirvacanam bhaviṣyati

(7.2.68) P III.301.13 - 14 R V.151.5 - 6 {1/5}   dṛśeḥ ca iti vaktavyam .

(7.2.68) P III.301.13 - 14 R V.151.5 - 6 {2/5}   dadṛśvān , dadṛśivān .

(7.2.68) P III.301.13 - 14 R V.151.5 - 6 {3/5}   tat tarhi vaktavyam .

(7.2.68) P III.301.13 - 14 R V.151.5 - 6 {4/5}   na vaktavyam .

(7.2.68) P III.301.13 - 14 R V.151.5 - 6 {5/5}   dṛśeḥ iti vartate

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {1/9}            <V>svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena</V> .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {2/9}            svaratilakṣaṇāt vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {3/9}            svaratilakṣaṇasya vāvacanasya avakāśaḥ .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {4/9}            svartā , svaritā .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {5/9}            ṛtaḥ sye iti asya avakāśaḥ .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {6/9}            kariṣyate , hariṣyate .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {7/9}            iha ubhayam prāpnoti .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {8/9}            svariṣyati , asvariṣyat .

(7.2.70) P III.301,16 - 20 R V.151.8 - 12 {9/9}            ṛtaḥ sye iti etat bhavati vipratiṣedhena

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {1/19}    kim udāharaṇam .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {2/19}    ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {3/19}    na etat asti .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {4/19}    na asti atra viśeṣaḥ sati iṭi asati .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {5/19}    idam tarhi .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {6/19}    ayaṃsiṣṭām , ayaṃsiṣuḥ , vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , avāsiṣṭām , avāsiṣuḥ .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {7/19}    idam ca api udāharaṇam .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {8/19}    ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {9/19}    nanu ca uktam na asti atra viśeṣaḥ sati iṭi asati iti .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {10/19}  ayam asti viśeṣaḥ .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {11/19}  yadi atra iṭ na syāt vṛddhiḥ prasajyeta .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {12/19}  iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {13/19}  bhūt evam hmyantānām iti evam bhaviṣyati .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {14/19}  atra api na iṭi iti anuvartate .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {15/19}  tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {16/19}  ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {17/19}  hi yāsīt .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {18/19}  yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta .

(7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {19/19}  iṭi punaḥ sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {1/13}        kimarthaḥ yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {2/13}        īśaḥ dhve bhūt iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {3/13}        iṣyate eva : īśidhve iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {4/13}        īḍajanoḥ tarhi se bhūt iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {5/13}        iṣyate eva .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {6/13}        īḍiṣe , janiṣe iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {7/13}        īśaḥ tarhi sve bhūt iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {8/13}        iṣyate eva .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {9/13}        īśiṣva iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {10/13}      se tarhi yaḥ svaśabdaḥ tatra yathā syāt kriyāsamabhihāre yaḥ svaśabdaḥ tatra bhūt iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {11/13}      atra api iṣyate .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {12/13}      saḥ bhavān īśiṣva iti eva ayam īṣṭe iti .

(7.2.77-78) P III.302.13 - 18 R V.152.13 - 153.4 {13/13}      ātaḥ ca iṣyate evam hi āha siddham tu loṇmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt iti .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {1/11}       kim sārvadhātukagrahaṇam anuvartate utāho na .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {2/11}       kim ca arthaḥ anuvṛttyā .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {3/11}       bāḍham arthaḥ yadi akārāt paraḥ yāśabdaḥ ārdhadhātukam asti .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {4/11}       nanu ca ayam asti .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {5/11}       cikīrṣyāt , jihīrṣyāt .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {6/11}       lopaḥ atra bādhakaḥ bhaviṣyati .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {7/11}       kim tarhi asmin yoge udāharaṇam .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {8/11}       pacet , yajet .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {9/11}       atra api ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {10/11}    saḥ yathā eva ayādeśaḥ dīrghatvam bādhate evam lopam api bādheta .

(7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {11/11}    tasmāt sārvadhātukagrahaṇam anuvartyam

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {1/32}    <V>muki svare doṣaḥ</V> .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {2/32}    muki sati svare doṣaḥ bhavati .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {3/32}    pacamānaḥ , yajamānaḥ .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {4/32}    mukā vyavahitatvāt anudāttatvam na prāpnoti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {5/32}    nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {6/32}    na sidhyati .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {7/32}    aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {8/32}    evam tarhi abhaktaḥ kariṣyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {9/32}    <V>abhakte ca</V> .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {10/32}  kim .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {11/32}  svare doṣaḥ bhavati .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {12/32}  pacamānaḥ , yajamānaḥ .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {13/32}  mukā vyavahitatvāt anudāttatvam na prāpnoti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {14/32}  evam tarhi parādiḥ kariṣyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {15/32}  <V>parādau dīrghaprasaṅgaḥ</V> .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {16/32}  yadi parādiḥ kriyate ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {17/32}  na eṣaḥ doṣaḥ .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {18/32}  tiṅi iti evam tat .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {19/32}  sidhyati .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {20/32}  sūtram tarhi bhidyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {21/32}  yathānyāsam eva astu .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {22/32}  nanu ca uktam muki svare doṣaḥ iti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {23/32}  parihṛtam etat adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {24/32}  nanu ca uktam aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum iti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {25/32}  atha ayam adbhaktaḥ syāt gṛhyeta adupadeśagrahaṇena .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {26/32}  bāḍham gṛhyeta .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {27/32}  adbhaktaḥ tarhi bhaviṣyati .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {28/32}  tat katham .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {29/32}  ataḥ iyaḥ iti atra akāragrahaṇam pañcamīnirdiṣṭam aṅgasya iti ca ṣaṣṭhīnirdiṣṭam tatra aśakyam vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {30/32}  tat prakṛtam iha anuvartiṣyate .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {31/32}  evam api ṣaṣṭhyabhāvāt na prāpnoti .

(7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {32/32}  ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {1/25}            aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ</V> .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {2/25}            aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {3/25}           aṣṭābhiḥ , aṣṭābhyaḥ , jātaḥ , jātavān , panthāḥ , manthāḥ .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {4/25}           <V>siddham anaṇtvāt</V> .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {5/25}           siddham etat .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {6/25}           katham .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {7/25}           anaṇtvāt .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {8/25}           katham anaṇtvam .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {9/25}           aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {10/25}         <V>uccāraṇasāmarthyāt </V> .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {11/25}         atha śuddhoccāraṇasāmarthyāt na bhaviṣyati .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {12/25}         na etau staḥ parihārau .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {13/25}         yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti iti .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {14/25}         katham tarhi taparaḥ tatkālasya iti .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {15/25}         yat api ucyate uccāraṇasāmarthyāt iti asti anyat uccāraṇe prayojanam .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {16/25}         kim .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {17/25}         uttarārtham .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {18/25}         rāyaḥ hali iti .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {19/25}         evam tarhi na imau pṛthakparihārau .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {20/25}         ekapariharaḥ ayam .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {21/25}         siddham anaṇtvāt uccāraṇasāmarthyāt iti .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {22/25}         iha tāvat aṣṭābhiḥ , aṣṭābhyaḥ iti anaṇtvāt siddham .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {23/25}         jātaḥ , jātavān , panthāḥ , manthāḥ uccāraṇsāmarthyāt siddham .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {24/25}         yadi evam pṛthakparihārayoḥ api na doṣaḥ .

(7.2.84) P III.304.2 - 15 R V.157.2 - 159.3<V> {25/25}         yaḥ yatra parihāraḥ saḥ tatra bhaviṣyati

(7.2.86) P III.304.17 - 18 R V.159.5 - 6 {1/3}   anādeśagrahaṇam śakyam akartum .

(7.2.86) P III.304.17 - 18 R V.159.5 - 6 {2/3}   katham hali iti anuvartate na ca ādeśaḥ halādiḥ asti .

(7.2.86) P III.304.17 - 18 R V.159.5 - 6 {3/3}   tat etat anādeśagrahaṇam tiṣṭhatu tāvat sānnyāsikam

(7.2.89) P III.304 - 21 R V.159.8 - 9 {1/3}        ajgrahaṇam śakyam akartum .

(7.2.89) P III.304 - 21 R V.159.8 - 9 {2/3}        katham .

(7.2.89) P III.304 - 21 R V.159.8 - 9 {3/3}        aviśeṣeṇa yatvam utsargaḥ tasya halādau ātvam apavādaḥ

(7.2.90) P III.305.2 - 3 R V.160.2 - 3 {1/3}       śeṣagrahaṇam śakyam akartum .

(7.2.90) P III.305.2 - 3 R V.160.2 - 3 {2/3}       katham .

(7.2.90) P III.305.2 - 3 R V.160.2 - 3 {3/3}       aviśeṣeṇa lopaḥ utsargaḥ tasya ajādau yatvam apavādaḥ halādau ātvam

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {1/23}       parigrahaṇam śakyam akartum .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {2/23}       māntasya iti eva siddham .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {3/23}       na sidhyati .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {4/23}       kim kāraṇam .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {5/23}       antaśabdasya ubhayārthatvāt .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {6/23}       katham .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {7/23}       ayam antaśabdaḥ asti eva saha tena vartate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {8/23}       tat yathā .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {9/23}       maryādāntam devadattasya kṣetram .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {10/23}    saha maryādayā iti gamyate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {11/23}    asti prāk tasmāt vartate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {12/23}    tat yathā .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {13/23}    nadyantam devadattasya kṣetram iti .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {14/23}    prāk nadyāḥ iti gamyate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {15/23}    tat yaḥ saha tena vartate tasya idam grahaṇam yathā vijñāyeta .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {16/23}    na etat asti prayojanam .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {17/23}    sarvatra eva antaśabdaḥ saha tena vartate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {18/23}    atha katham nadyantam devadattasya kṣetram iti .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {19/23}    nadyāḥ kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ iti gamyate .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {20/23}    avadhidyotanārtham tarhi parigrahaṇam kartavyam .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {21/23}    māntasya iti iyati ucyamāne yatra eva mānte yuṣmadasmadī tatra eva ādeśāḥ syuḥ .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {22/23}    kva ca mānte yuṣmadasmadī .

(7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {23/23}    yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca apratyayaḥ

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {1/24}   kimartham idam ucyate na tvamau ekavacane iti eva siddham .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {2/24}   na sidhyati .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {3/24}   kim kāraṇam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {4/24}   ekavacanābhāvāt .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {5/24}   ekavacane iti ucyate na ca atra ekavacanam paśyāmaḥ .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {6/24}   pratyayalakṣaṇena .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {7/24}   na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {8/24}   evam tarhi idam iha sampradhāryam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {9/24}   luk kriyatām ādeśau iti kim atra kartavyam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {10/24} paratvāt ādeśau .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {11/24} nityaḥ luk .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {12/24} kṛtayoḥ api ādeśayoḥ prāpnoti akṛtayoḥ api .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {13/24} antaraṅgau ādeśau .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {14/24} evam tarhi siddhe sati yatpratyayottarapadayoḥ tvamau śāsti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bādhitvā bahiraṅgaḥ luk bhavati iti .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {15/24} kim etasya jñāpane prayojanam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {16/24} gomān priyaḥ asya gomatpriyaḥ , yavamatpriyaḥ gomān iva ācarati gomatyate , yavamatyate antaraṅgān api numādīn bahiraṅgaḥ luk bādhate iti .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {17/24} na etat asti jñāpakam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {18/24} asti anyat etasya vacane prayojanam .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {19/24} kim .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {20/24} ye anye ekavacanādeśāḥ prāpnuvanti tadbādhanārtham etat syāt .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {21/24} tat yathā .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {22/24} tava putraḥ tvatputraḥ , mama putraḥ matputraḥ , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {23/24} yat tarhi maparyantagrahaṇam anuvartayati .

(7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {24/24} yati atra anye ekavacanādeśāḥ syuḥ mapartyantānuvṛttiḥ anarthikā syāt

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {1/20}        <V>tisṛbhāve sañjñāyām kani upasaṅkhyānam</V> .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {2/20}        tisṛbhāve sañjñāyām kani upasaṅkhyānam kartavyam .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {3/20}        tisṛkā nāma grāmaḥ .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {4/20}        <V>catasari ādyudāttanipātanam ca</V> .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {5/20}        catasari ādyudāttanipātanam kartavyam .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {6/20}        tricaturoḥ striyām tisṛcatasṛ .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {7/20}        kim prayojanam .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {8/20}        catasraḥ paśya .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {9/20}        śasi svaraḥ bhūt iti .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {10/20}      kim ca anyat .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {11/20}      <V>upadeśivadvacanam ca</V> .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {12/20}      upadeśivadbhāvaḥ ca vaktavyaḥ .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {13/20}      kim prayojanam .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {14/20}            <V>svarasiddhyartham</V> .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {15/20}      upadeśāvasthāyām eva ādyudāttanipātane kṛte vibhaktisvareṇa bādhanam yathā syāt : catasṛṇām iti .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {16/20}      saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {17/20}      na vaktavyaḥ .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {18/20}      <V>uktam </V> .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {19/20}      kim uktam .

(7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {20/20}      vibhaktisvarabhāvaḥ ca halādigrahaṇāt ādyudāttanipātane hi halādigrahaṇānarthakyam iti

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {1/36}    <V>aci rādeśe jasi upasaṅkhyānam guṇaparatvāt</V> .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {2/36}    aci rādeśe jasi upasaṅkhyānam kartavyam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {3/36}    tisraḥ tiṣṭhanti , catasraḥ tiṣṭhanti .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {4/36}    kim punaḥ kāraṇam na sidhyati .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {5/36}    guṇaparatvāt .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {6/36}    paratvāt guṇaḥ prāpnoti .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {7/36}    tat tarhi vaktavyam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {8/36}    <V>na anavakāśatvāt rasya</V> .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {9/36}    na vaktavyam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {10/36}  kim kāraṇam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {11/36}  anavakāśatvāt rasya .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {12/36}  anavakāśaḥ rādeśaḥ guṇam bādhiṣyate .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {13/36}  sāvakāśaḥ rādeśaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {14/36}  kaḥ avakāśaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {15/36}  tisraḥ paśya .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {16/36}  catasraḥ paśya .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {17/36}  na eṣaḥ asti avakāśaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {18/36}  atra api pūrvasavarṇadīrghaḥ prāpnoti .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {19/36}  saḥ yathā eva pūrvasavarṇam bādhate evam guṇam api bādhiṣyate .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {20/36}  guṇaḥ api anavakāśaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {21/36}  sāvakāśaḥ guṇaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {22/36}  kaḥ avakāśaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {23/36}  he kartaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {24/36}  na eṣaḥ sarvanāmasthāne guṇaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {25/36}  kaḥ tarhi .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {26/36}  sambuddhiguṇaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {27/36}  ayam tarhi .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {28/36}  he mātaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {29/36}  eṣaḥ api sambuddhiguṇaḥ eva .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {30/36}  na atra sambuddhiguṇaḥ prāpnoti .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {31/36}  kim kāraṇam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {32/36}  ambārthanadyoḥ hrasvaḥ iti hrasvatvena bhavitavyam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {33/36}  bhavet dīrghāṇām hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām sambuddhiguṇaḥ iti paratvāt sambuddhiguṇena bhavitavyam .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {34/36}  atha api katham cit sāvakāsaḥ guṇaḥ syāt evam api na doṣaḥ .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {35/36}  purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam rādeśaḥ jasi guṇam bādhate sarvanāmasthānaguṇam na bādhiṣyate .

(7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {36/36}  tasmāt suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam guṇaparatvāt iti

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {1/27}    numaḥ anaṅjarasau bhavataḥ vipratiṣedhena .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {2/27}    numaḥ avakāśaḥ .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {3/27}    trapuṇī , jatunī , tumburuṇī .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {4/27}    anaṅaḥ avakāśaḥ .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {5/27}    priyasakthnā brāhmaṇena .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {6/27}    iha ubhayam prāpnoti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {7/27}    dadhnā , sakthnā .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {8/27}    jarasaḥ avakāśaḥ .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {9/27}    jarasā , jarase .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {10/27}  numaḥ avakāśaḥ .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {11/27}  kuṇḍāni , vanāni .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {12/27}  iha ubhayam prāpnoti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {13/27}  atijarāṃsi brāhmaṇakulāni .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {14/27}  anaṅjarasau numaḥ bhavataḥ vipratiṣedhena .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {15/27}  atha iha luk kasmāt na bhavati .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {16/27}  atijarasam paśya iti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {17/27}  kim punaḥ kāraṇam dvitīyaikavacanam eva udāhriyate na punaḥ prathamaikavacanam api .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {18/27}  atijarasam tiṣṭhati iti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {19/27}  asti atra viśeṣaḥ .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {20/27}  na atra akṛte ambhāve jarasbhāvaḥ prāpnoti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {21/27}  kim kāraṇam .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {22/27}  aci iti ucyate .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {23/27}  yadā ca jarasbhāvaḥ kṛtaḥ tadā luk na bhaviṣyati sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {24/27}  yadi evam atijarasam , atijarasaiḥ iti atra na prāpnoti atijaram , atijaraiḥ iti bhavitavyam .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {25/27}  gonardīyaḥ āha .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {26/27}  iṣṭam eva etat saṅgṛhītam bhavati .

(7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {27/27}  atijaram atijaraiḥ iti bhavitavyam satyām etasyām paribhāṣāyām sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {1/43}      <V>tyadādīnām dviparyantānām akāravacanam</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {2/43}      tyadādīnām dviparyantānām atvam vaktavyam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {3/43}      kim prayojanam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {4/43}      yuṣmadasmadantānām bhavadantānām bhūt iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {5/43}      tat tarhi vaktavyam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {6/43}      na vaktavyam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {7/43}      <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {8/43}      yat ayam tyadādīnām atvena siddhe yuṣmadasmadoḥ śeṣe lopam śāsti tat jñāpayati ācāryaḥ prāk tataḥ atvam bhavati iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {9/43}      na sarveṣām iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {10/43}    <V>api upasamastārtham atvābhāvāt kṛtam bhavet</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {11/43}    na etat asti prayojanam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {12/43}    upasamastārtham etat syāt : atiyūyam , ativayam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {13/43}    upasamastānām hi tyadādīnām atvam na iṣyate : atitat , atitadau , atitadaḥ .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {14/43}    ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {15/43}    yaḥ tu śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {16/43}    kim prayojanam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {17/43}    ṭāppratiṣedhārtham .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {18/43}    ṭāp bhūt iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {19/43}    saḥ tarhi ṭilopaḥ vaktavyaḥ .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {20/43}    na vaktavyaḥ .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {21/43}    <V>atha śeṣasaptamyā śeṣe lopaḥ vidhīyate</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {22/43}    iha yuṣmadasmadoḥ lopaḥ iti iyatā antyasya lopaḥ siddhaḥ .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {23/43}    saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam avaśiṣṭasya lopaḥ yathā syāt iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {24/43}    <V>luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ</V> .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {25/43}    evam tarhi ācāryapravṛttiḥ jñāpayati na sarveṣām tyadādīnām atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {26/43}    itarathā hi kimaḥ at bhavati iti eva brūyāt .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {27/43}    siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {28/43}    attve hi sati antyasya prasajyeta .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {29/43}    siddham antyasya pūrveṇa eva tatra ārambhasāmarthyāt ikārasya bhaviṣyati .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {30/43}    kutaḥ nu khalu etat anantyārthe ārambhe sati ikārasya bhaviṣyati na punaḥ kakārasya syāt .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {31/43}    yat tarhi kimaḥ grahaṇam karoti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {32/43}    itarathā hi kaṭ at bhavati iti eva brūyāt .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {33/43}    evam api kakāramātrāt parasya prāpnoti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {34/43}    tyadādīnām iti vartate na ca anyat kimaḥ tyadādiṣu kakāravat asti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {35/43}    evam api anaikāntikam jñāpakam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {36/43}    etāvat tu jñāpyate na sarveṣām tyadādīnām atvam bhavati iti tatra kutaḥ etat dviparyantānām bhaviṣyati na punaḥ yuṣmadasmadantānām syāt bhavadantānām .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {37/43}    kim ca avaśyam khalu api uttarārtham kimaḥ grahaṇam kartavyam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {38/43}    ku tihoḥ kva ati iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {39/43}    kādeśaḥ khalu api avaśyam sākackārthaḥ vaktavyaḥ kaḥ kau ke iti evam artham .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {40/43}    tasmāt dviparyantānām atvam vaktavyam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {41/43}    <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {42/43}    api upasamastārtham atvābhāvāt kṛtam bhavet , ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam .

(7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {43/43}    atha śeṣasaptamyā śeṣe lopaḥ vidhīyate , luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ</V>

(7.2.105) P III.310.27 - 28 R V.178.8 - 9 {1/5}            kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate .

(7.2.105) P III.310.27 - 28 R V.178.8 - 9 {2/5}            rūpasiddhiḥ : kva .

(7.2.105) P III.310.27 - 28 R V.178.8 - 9 {3/5}            yaṇādeśena siddham .

(7.2.105) P III.310.27 - 28 R V.178.8 - 9 {4/5}            na sidhyati .

(7.2.105) P III.310.27 - 28 R V.178.8 - 9 {5/5}            oḥ guṇaḥ prasajyeta

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {1/28}  kimartham anantyayoḥ iti ucyate .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {2/28}  antyayoḥ bhūt iti .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {3/28}  na etat asti prayojanam .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {4/28}  atvam antyayoḥ bādhakam bhaviṣyati .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {5/28}  anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśam ca atvam .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {6/28}  kaḥ avakāśaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {7/28}  dviśabdaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {8/28}  satvam api sāvakāśam .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {9/28}  kaḥ avakāśaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {10/28}            anantyaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {11/28}            katham punaḥ sati antye anantyasya satvam syāt .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {12/28}            bhavet yaḥ takāradakārābhyām aṅgam viśeṣayet tasya anantyayoḥ na syāt .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {13/28}            vayam tu khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {14/28}            evam api ubhayoḥ sāvakāsaśayoḥ paratvāt satvam prāpnoti .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {15/28}            kim ca syāt yadi antyayoḥ satvam syāt .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {16/28}            iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ na syāt .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {17/28}            iha ca ataḥ iti ṭāp na syāt .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {18/28}            tasmāt anantyayoḥ iti vaktavyam .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {19/28}            na vaktavyam .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {20/28}            evam vakṣyāmi .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {21/28}            tadoḥ saḥ sau .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {22/28}            tataḥ adasaḥ .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {23/28}            adasaḥ ca dakārasya saḥ bhavati iti .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {24/28}            idam idānīm kimartham .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {25/28}            niyamārtham .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {26/28}            adasaḥ eva dakārasya na anyasya dakārasya iti .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {27/28}            yadi niyamaḥ kriyate dvīyateḥ apratyayaḥ dvaḥ iti prāpnoti svaḥ iti ca iṣyate .

(7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {28/28}            yathālakṣaṇam aprayukte

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {1/31}        <V>adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {2/31}        adasaḥ eva soḥ bhavet autvam kimartham sulopaḥ vidhīyate .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {3/31}        <V>hrasvāt lupyeta sambuddhiḥ</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {4/31}        iha he asau iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {5/31}        <V>na halaḥ</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {6/31}        halaḥ lopaḥ sambuddhilopaḥ .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {7/31}        tat halgrahaṇam kartavyam .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {8/31}        <V>prakṛtam hi tat</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {9/31}        prakṛtam halgrahaṇam .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {10/31}      kva prakṛtam .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {11/31}      halṅyābbhyaḥ dīrghāt sutisyapṛktam hal iti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {12/31}      tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {13/31}      hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {14/31}      <V>āpaḥ ettvam bhavet tasmin</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {15/31}      iha he asau brāhmaṇi āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {16/31}      <V>na jhali iti anuvartanāt</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {17/31}      jhali iti tatra anuvartate .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {18/31}      kva prakṛtam .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {19/31}      supi ca bahuvacane jhali et iti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {20/31}      <V>pratyayasthāt ca kāt ittvam</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {21/31}      iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya iti īttvam prasajyeta .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {22/31}      na eṣaḥ doṣaḥ .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {23/31}      praśliṣṭanirdeśaḥ ayam .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {24/31}      ā , āp , āp iti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {25/31}      iha api tarhi na prāpnoti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {26/31}      kārike , hārike , iti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {27/31}      <V>śībhāvaḥ ca prasajyate</V> .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {28/31}      iha ca śībhāvaḥ ca prāpnoti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {29/31}      asau brāhmaṇī .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {30/31}      āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti .

(7.2.107.1) P III.311.14 - 312.13  R V.180 - 182 {31/31}      tasmāt soḥ lopaḥ vaktavyaḥ

(7.2.107.2) P III.312.14 - 313.4  R V.182 {1/25}         <V>sau autvapratiṣedhaḥ sākackāt sāt utvam ca</V> .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {2/25}         sau autvapratiṣedhaḥ sākackāt vaktavyaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {3/25}         sāt ca parasya utvam vaktavyam .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {4/25}         asakau , asukaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {5/25}         <V>uttarapadabhūtānām ādeśe upadeśavadvacanam</V> .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {6/25}         uttarapadabhūtānām tyadādīnām ādeśe upadeśivadbhāvaḥ vaktavyaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {7/25}         paramāham , paramāyam , paramānena .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {8/25}         kim prayojanam .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {9/25}         <V>anādiṣṭārtham</V> .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {10/25}       akṛte ekādeśe ādeśāḥ yathā syuḥ iti .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {11/25}       kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {12/25}       na paratvāt ādeśaiḥ bhavitavyam .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {13/25}       <V>bahiraṅgalakṣaṇatvāt</V> .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {14/25}       bahiraṅgāḥ ādeśāḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {15/25}       antaraṅgaḥ ekādeśaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {16/25}       asiddham bahiraṅgam antaraṅge .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {17/25}       saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {18/25}       na vaktavyaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {19/25}       ācāryapravṛttiḥ jñāpayati pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {20/25}       katham kṛtvā jñāpakam .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {21/25}       indre dvau acau .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {22/25}       tatra ekaḥ yasya iti lopena apahriyate aparaḥ ekādeśena .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {23/25}       anackaḥ indraḥ saṃvṛttaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {24/25}       tatra kaḥ vṛddheḥ prasaṅgaḥ .

(7.2.107.2) P III.312.14 - 313.4  R V.182 {25/25}       paśyati tu ācāryaḥ pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham śāsti

(7.2.107.3) P III.313.5 - 8  R V.182 - 183 {1/2}           <V>adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ na halaḥ prakṛtam hi tat .

(7.2.107.3) P III.313.5 - 8  R V.182 - 183 {2/2}           āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt ca kāt ittvam śībhāvaḥ ca prasajyate</V>

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {1/30}  <V>mṛjeḥ vṛddhividhau kvipratiṣedhaḥ</V> .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {2/30}  mṛjeḥ vṛddhividhau kvyantasya pratiṣedhaḥ vaktavyaḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {3/30}  kaṃsaparimṛḍbhyām , kaṃsaparimṛḍbhiḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {4/30}  <V>dhātoḥ svarūpagrahaṇe tatpratyayavijñānāt siddham</V> .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {5/30}  atha dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {6/30}  dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {7/30}  kāni etasyāḥ paribhāṣāyāḥ prayojanāni .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {8/30}  <V>prayojanam sṛjidṛśimasjinaśihantigiratyartham</V> .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {9/30}  sṛji .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {10/30}            rajjusṛḍbhyām , rajjusṛḍbhiḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {11/30}            sṛji .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {12/30}            dṛśi .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {13/30}            devadṛgbhyām , devadṛgbhiḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {14/30}            dṛśi .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {15/30}            masji .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {16/30}            udakamagbhyām , udakamagbhiḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {17/30}            masji .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {18/30}            naśi .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {19/30}            pranaḍbhyām , pranaḍbhiḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {20/30}            naśi .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {21/30}            hanti .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {22/30}            vārtraghnaḥ , bhrauṇaghnaḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {23/30}            hanti .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {24/30}            girati .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {25/30}            devagiraḥ .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {26/30}            yadi svarūpagrahaṇe iti ucyate prasṛbbhyām , prasṛbbhiḥ , anudāttasya ca ṛdupasya anyatarasyām iti am prāpnoti .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {27/30}            evam tarhi iyam paribhāṣā kartavyā dhātoḥ kāryam ucyamānam tatpratyaye bhavati iti .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {28/30}            tarhi eṣā paribhāṣā kartavyā .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {29/30}            na kartavyā .

(7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {30/30}            ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam bhrauṇahatye tatvam śāsti

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {1/26}      <V>vṛddhau ajgrahaṇam go'rtham</V> .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {2/26}      vṛddhau ajgrahaṇam kriyate gotaḥ vṛdhiḥ yathā syāt .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {3/26}      gauḥ iti .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {4/26}      na etat asti prayojanam .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {5/26}      ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {6/26}      atha yogavibhāgaḥ kimarthaḥ na ñṇiti ataḥ upadhāyāḥ iti eva ucyeta .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {7/26}      rūpasiddhaḥ cāyakaḥ , lāvakaḥ , kārakaḥ .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {8/26}      guṇe kṛte ayavaḥ raparatve ca ataḥ upadhāyāḥ iti eva siddham .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {9/26}      <V>yogavibhāgaḥ sakhivyañjanādyarthaḥ</V> .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {10/26}    yogavibhāgaḥ kriyate sakhyarthaḥ vyañjanādyarthaḥ ca .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {11/26}    sakhyarthaḥ tāvat .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {12/26}    sakhāyau , sakhāyaḥ .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {13/26}    vyañjanādyarthaḥ .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {14/26}    jaitram , yautram , cyautram .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {15/26}    yogavibhāge ca idānīm sakhivyañjanādyarthe kriyamāṇe ajgrahaṇam api kartavyam bhavati .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {16/26}    kim prayojanam .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {17/26}    gortham .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {18/26}    nanu ca uktam ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati iti .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {19/26}    asti anyat ṇitkaraṇasaya prayojanam .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {20/26}    kim .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {21/26}    gāvau , gāvaḥ .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {22/26}    avādeśe kṛte ataḥ upadhāyāḥ iti vṛddhiḥ yathā syāt .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {23/26}    yat tu sau ṇitkaraṇam tat anavakāśam tasya anavakāśatvāt eva vṛddhiḥ bhaviṣyati .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {24/26}    yathā eva khalu api ṇitkaraṇasāmarthyāt anikaḥ api vṛddhiḥ prārthyate evam tatvam api prāpnoti .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {25/26}    tatvam api hi ñṇiti iti ucyate .

(7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {26/26}    tasmāt ajgrahaṇam kartavyam

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {1/28} ajgrahaṇam kartavyam .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {2/28} nanu ca kriyate eva .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {3/28} dvitīyam kartavyam yathā acāmādigrahaṇam ajviśeṣaṇam vijñāyeta .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {4/28} acām ādeḥ acaḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {5/28} atha akriyamāṇe ajgrahaṇe kasya acāmādigrahaṇam viśeṣaṇam syāt .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {6/28} igviśeṣaṇam iti āha .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {7/28} acām ādeḥ ikaḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {8/28} tatra kaḥ doṣaḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {9/28} iha eva syāt .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {10/28}          aitkāyanaḥ , aupagavaḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {11/28}          iha na syāt .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {12/28}          gārgyaḥ , vātsyaḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {13/28}          tat tarhi ajgrahaṇam kartavyam .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {14/28}          na kartavyam .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {15/28}          prakṛtam anuvartate .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {16/28}          kva prakṛtam .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {17/28}          acaḥ ñṇiti iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {18/28}          yadi tat anuvartate ataḥ upadhāyāḥ acaḥ iti ajmātrasya upadhāyāḥ vṛddhiḥ prasajyeta .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {19/28}          chedakaḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {20/28}          akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {21/28}          acaḥ ataḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {22/28}          iha idānīm acaḥ iti eva anuvartate ataḥ iti nivṛttam .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {23/28}          atha maṇḍūkagatayaḥ adhikārāḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {24/28}          yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {25/28}          atha ekayogaḥ kariṣyate .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {26/28}          acaḥ ñṇiti ataḥ upadhāyāḥ .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {27/28}          tataḥ taddhiteṣu acām ādeḥ iti .

(7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {28/28}          na ca ekayoge anuvṛttiḥ bhavati

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {1/17}       <V>taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇapratiṣedhaḥ</V> .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {2/17}       taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇāyāḥ vṛddheḥ pratiṣedhaḥ vaktavyaḥ .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {3/17}       krauṣṭuḥ jāgataḥ iti .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {4/17}       nanu ca acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {5/17}       katham anyasya ucyamānā anyasya bādhikā syāt .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {6/17}       asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {7/17}       <V>lokavijñānāt siddham</V> .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {8/17}       sati api sambhave bādhanam bhavati .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {9/17}       tat yathā .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {10/17}    brāhmaṇebhyaḥ dadhi dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {11/17}    evam iha api sati api sambhave acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {12/17}    viṣamaḥ upanyāsaḥ .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {13/17}    na aprāpte dadhidāne takradānam ārabhyate tat prāpte ārabhyamāṇam bādhakam bhaviṣyati .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {14/17}    iha punaḥ aprāptāyām antyopadhalakṣaṇāyām vṛddhau acāmādivṛddhiḥ ārabhyate .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {15/17}    suśrut , sauśrutaḥ iti .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {16/17}    <V>puṣkarasadgrahaṇāt </V> .

(7.2.117.2) P III.315.3 - 16  R V.186 - 188 {17/17}    atha yat ayam anuśatikādiṣu puṣkarasacśabdam paṭhati tat jñāpayati ācāryaḥ acāmādivṛddhau antyopadhalakṣaṇā vṛddhiḥ na bhavati iti




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License