Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {1/49} <V>devikādiṣu tadādigrahaṇam</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {2/49} devikādiṣu tadādigrahaṇam kartavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {3/49} devikādyādīnām iti vaktavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {4/49} iha api yathā syāt . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {5/49} dāvikākulāḥ śālayaḥ , śāṃśapāsthalāḥ devāḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {6/49} kim punaḥ kāraṇam na sidhyati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {7/49} <V>anyatra tadgrahaṇāt tadantagrahaṇāt vā</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {8/49} anyatra hi tasya vā grahaṇam bhavati tadantasya vā na ca idam tat na api tadantam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {9/49} <V>ādyajviśeṣaṇatvāt siddham</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {10/49} ādyajviśeṣaṇam devikādayaḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {11/49} na evam vijñāyate devikādīnām aṅgānām acām ādeḥ ākāraḥ bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {12/49} katham tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {13/49} ñṇiti aṅgasya acām ādeḥ ākāraḥ bhavati saḥ cet devikādīnām ādjyac bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {14/49} <V>āntaratamyanivartakatvāt vā</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {15/49} atha vā na anena anantaratamā vṛddhiḥ nirvartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {16/49} kim tarhi antaratamā anena nivartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {17/49} siddhā atra vṛddhiḥ taddhiteṣu acām ādeḥ iti eva tatra anena antaratamā vṛddhiḥ nivartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {18/49} parihārāntaram eva idam matvā paṭhitam katham ca idam parihārāntaram syāt . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {19/49} yadi na ādyajviśeṣaṇam devikādayaḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {20/49} avaśyam ca etat evam vijñeyam adyajviśeṣaṇam devikādayaḥ iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {21/49} yadi na ādyajviśeṣaṇam devikādayaḥ syuḥ iha api prāpnoti : sudevikāyām bhavaḥ saudevikaḥ iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {22/49} atha atra api ādyajviśeṣaṇatvāt iti eva siddham parihārāntaram na bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {23/49} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {24/49} kim tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {25/49} yatra kriyamāṇe na doṣaḥ tatra kartavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {26/49} kva ca kriyamāṇe na doṣaḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {27/49} sañjñāvidhau . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {28/49} vṛddhiḥ āt aic devikādīnām ākāraḥ iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {29/49} idhyati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {30/49} sūtram tarhi bhidyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {31/49} yathānyāsam eva astu . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {32/49} nanu ca uktam devikādiṣu tadādigrahaṇam anyatra tadgrahaṇāt tadantagrahaṇāt vā iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {33/49} parihṛtam etat ādyajviśeṣaṇatvāt siddham iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {34/49} <V>nyagrodhe ca kevalagrahaṇāt</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {35/49} nyagrodhe ca kevalagrahaṇāt manyāmahe ādyajviśeṣaṇam devikādayaḥ iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {36/49} tasya hi kevalagrahaṇasya etat prayojanam iha mā bhūt nyāgrodhamūlāḥ śālayaḥ iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {37/49} yadi ca ādyajviśeṣaṇam devikādayaḥ tataḥ kevalagrahaṇam arthavat bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {38/49} tat etat katham kṛtvā jñāpakam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {39/49} yadi nyagrodhaśabdaḥ avyutpannam prātipadikam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {40/49} atha hi nyagrohati iti nyagrodhaḥ tataḥ niyamārtham padāntaḥ iti kṛtvā na jñāpakam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {41/49} <V>vahīnarasya idvacanam</V> . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {42/49} vahīnarasya ittvam vaktavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {43/49} vahīnarasya apatyam vaihīnariḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {44/49} kuṇaravāḍavaḥ tu āha . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {45/49} na eṣaḥ vahīnaraḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {46/49} kaḥ tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {47/49} vihīnaraḥ eṣaḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {48/49} vihīnaḥ naraḥ kāmabhogābhyām vihīnaraḥ . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {49/49} vihīnarasya apatyam vaihīnariḥ (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {1/45} <V>yvābhyām parasya avṛddhitvam</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {2/45} yvābhyām parasya avṛddhitvam siddham . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {3/45} kutaḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {4/45} <V>apavādau vṛddheḥ hi tau</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {5/45} apavādau hi vṛddheḥ tau aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {6/45} <V>nityau aicau tayoḥ vṛddhiḥ</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {7/45} atha vā nityau aicau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {8/45} kṛtāyām api vṛddhau prāpnutaḥ akṛtāyām api . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {9/45} nityatvāt aicoḥ kṛtayoḥ yadi api vṛddhiḥ tayoḥ eva . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {10/45} <V>kimartham na iti śiṣyate</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {11/45} atha kimartham pratiṣedhaḥ ucyate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {12/45} <V>ecoḥ viṣayārtham pratiṣedhasanniyuktavacanam</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {13/45} ecoḥ viṣayārtham pratiṣedhasanniyogena aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {14/45} <V>yatra yvābhyām parāvṛddhiḥ tatra adhyaśveḥ yathā na tau</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {15/45} yatra yvābhyām parasya avṛddhitvam ucyate tatra aicau yathā syātām . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {16/45} iha mā bhūtām . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {17/45} ādhyaśviḥ , dādhyaśviḥ , mādhvaśviḥ iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {18/45} na etat asti prayojanam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {19/45} <V>acām ādeḥ yvābhyām hi tau</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {20/45} acām ādinā atra yvau viśeṣayiṣyāmaḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {21/45} acām ādeḥ yau yvau iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {22/45} <V>katham dvyāśītike na tau</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {23/45} dvyāśītikaḥ iti atra kasmāt na tau bhavataḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {24/45} <V>yatra vṛddhiḥ acām ādeḥ tatra aicau atra ghoḥ hi sā</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {25/45} tatra acām ādeḥ iti evam vṛddhiḥ tatra aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {26/45} atra ghoḥ iti evam vṛddhiḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {27/45} kim idam ghoḥ iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {28/45} uttarapadasya iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {29/45} uttarapadādhikāre api avaśyam aijāgamaḥ anuvartyaḥ pūrvatryalinde bhavaḥ pūrvatrayalindaḥ iti evamartham . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {30/45} na eṣaḥ doṣaḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {31/45} uttarapadena atra acām ādi viśeṣayiṣyāmaḥ acām ādinā yvau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {32/45} uttarapadasya acām ādeḥ yau yvau iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {33/45} <V>atha kasmāt padāntābhyām</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {34/45} atha kimartham padāntābhyām iti ucyate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {35/45} <V>yathā iṇaḥ na bhavet yaṇaḥ</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {36/45} iṇaḥ yaṇādeśe mā bhūt. yataḥ chātrā , yātā iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {37/45} iha vaiyākaraṇaḥ , sauvaśvaḥ iti śākalam prāpnoti yvoḥ ca sthānivadbhāvāt āyāvau prāpnutaḥ . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {38/45} <V>śakalāyāvādeśeṣu ca uktam</V> . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {39/45} kim uktam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {40/45} śākale tāvat uktam sinnityasamāsayoḥ śākalapratiṣedhaḥ iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {41/45} āyāvoḥ kim uktam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {42/45} acaḥ pūrvavijñānāt aicoḥ siddham iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {43/45} <V>yvābhyām parasya avṛddhitvam apavādau vṛddheḥ hi tau , nityau aicau tayoḥ vṛddhiḥ kimartham na iti śiṣyate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {44/45} yatra yvābhyām parāvṛddhiḥ tatra adhyaśveḥ yathā na tau , acām ādeḥ yvābhyām hi tau katham dvyāśītike na tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {45/45} yatra vṛddhiḥ acām ādeḥ tatra aicau atra ghoḥ hi sā , atha kasmāt padāntābhyām yathā iṇaḥ na bhavet yaṇaḥ</V> (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {1/20} atha parasya avṛddhiḥ iti anuvartate utāho na . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {2/20} kim ca ataḥ . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {3/20} yadi anuvartate śauvam māṃsam ṭilope kṛte aijāgamaḥ na prāpnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {4/20} atha nivṛttam svādhyāyaśabdaḥ dvārādiṣu paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ prāpnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {5/20} yatha icchasi tathā astu . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {6/20} astu tāvat anuvartate . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {7/20} katha śauvam māṃsam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {8/20} ānupūrvyā siddham etat . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {9/20} na atra akṛte aijāgame ṭilopaḥ prāpnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {10/20} kim kāraṇam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {11/20} prakṛtyā ekāc iti prakṛtibhāvena bhavitavyam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {12/20} tat etat ānupūrvyā siddham bhavati . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {13/20} atha vā punaḥ astu nivṛttam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {14/20} nanu ca uktam svādhyāyaśabdaḥ dvārādiṣu paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ prāpnoti iti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {15/20} kaḥ punaḥ arhati svādhyāyaśabdam dvārādiṣu paṭhitum . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {16/20} evam kil paṭhyeta svam adhyayanam svādhyāyaḥ iti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {17/20} tat ca na . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {18/20} suṣṭhu vā adhyayanam svādhyāyaḥ śobhanam vā adhyayanam svādhyāyaḥ . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {19/20} atha api svam adhyayanam svādhyāyaḥ evam api na doṣaḥ . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {20/20} acām ādeḥ iti vartate . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {1/21} ayam śvanśabdaḥ dvārādiṣu paṭhyate tatra kaḥ prasaṅgaḥ yat tadādeḥ syāt . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {2/21} na eva prāpnoti na arthaḥ pratiṣedhena . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {3/21} tadādividhinā prāpnoti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {4/21} na eva tadādividhiḥ asti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {5/21} ataḥ uttaram paṭhati . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {6/21} <V>pratiṣedhe śvādigrahaṇam jñāpakam anyatra śvangrahaṇe tadādigrahaṇasya śauvahānādyartham</V> . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {7/21} pratiṣedhe śvādigrahaṇam kriyate jñāpakārtham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {8/21} kim jñāpyam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {9/21} etat jñāpayati ācāryaḥ anyatra śvangrahaṇe tadādividhiḥ bhavati iti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {10/21} kim etasya jñāpane prayojanam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {11/21} śauvahānādyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {12/21} śauvahānam nāma nagaram . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {13/21} śauvādaṃṣṭraḥ maṇiḥ iti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {14/21} <V>ikārādigrahaṇam ca śvāgaṇikādyartham</V> . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {15/21} ikārādigrahaṇam ca kartavyam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {16/21} kim prayojanam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {17/21} śvāgaṇikādyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {18/21} śvagaṇena carati śvāgaṇikaḥ . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {19/21} <V>tadantasya ca anyatra pratiṣedhaḥ</V> . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {20/21} tadantasya ca anyatra pratiṣedhaḥ vaktavyaḥ . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {21/21} śvābhastreḥ svam śvābhastram (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {1/32} kimartham idam ucyate . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {2/32} avayavāt ṛtoḥ iti vakṣyati taduttarapadasya yathā syāt acām ādeḥ mā bhūt . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {3/32} na etat asti prayojanam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {4/32} avayavāt iti pañcamī tatra antareṇa api uttarapadagrahaṇam uttarapadasya eva bhaviṣyati . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {5/32} uttarārtham tarhi susarvārdhāt janapadasya iti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {6/32} susarvārdhāt iti pañcamī . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {7/32} diśaḥ amadrāṇām . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {8/32} diśaḥ iti pañcamī . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {9/32} prācām grāmanagarāṇām . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {10/32} diśaḥ iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {11/32} saṅkhyāyāḥ saṃvatsarasaṅkhyasya ca . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {12/32} saṅkhyāyāḥ iti pañcamī . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {13/32} varṣasya abhaviṣyati . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {14/32} saṅkhyāyāḥ iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {15/32} parimāṇāntasya asañjñāśāṇayoḥ iti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {16/32} saṅkhyāyāḥ iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {17/32} idam tarhi prayojanam je proṣṭhapadānām uttarapadasya yathā syāt pūrvapadasya mā bhūt . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {18/32} proṣṭhapadāsu jātaḥ proṣṭhapādaḥ brāhmaṇaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {19/32} <V>taddhiteṣu acām ādivṛddheḥ uttarapadavṛddhiḥ vipratiṣedhena dvyāśītikādyartham</V> . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {20/32} taddhiteṣu acām ādivṛddheḥ uttarapadavṛddhiḥ bhavati vipratiṣedhena . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {21/32} kim prayojanam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {22/32} dvyāśītikādyartham . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {23/32} acām ādivṛddheḥ avakāśaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {24/32} aitikāyanaḥ , aupagavaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {25/32} uttarapadavṛddheḥ anavakāśaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {26/32} dviṣāṣṭikaḥ , triṣāṣṭikaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {27/32} iha ubhayam prāpnoti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {28/32} dvyāśītikaḥ , tryāśītikaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {29/32} uttarapadavṛddhiḥ bhavati vipratiṣedhena . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {30/32} kaḥ punaḥ atra viśeṣaḥ acām ādivṛddhau vā satyām uttarapadavṛddhau vā . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {31/32} ayam asti viśeṣaḥ . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {32/32} yadi atra acām ādivṛddhiḥ syāt aijāgamaḥ prasajyeta (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {1/28} nagaragrahaṇam kimartham na prācām grāmāṇām iti eva siddham . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {2/28} na sidhyati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {3/28} anyaḥ grāmaḥ anyat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {4/28} katham jñāyate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {5/28} evam hi kaḥ cit kam cit pṛcchati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {6/28} kutaḥ bhavān āgacchati grāmāt . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {7/28} saḥ hi āha . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {8/28} na grāmāt nagarāt iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {9/28} nanu ca bho yaḥ eva grāmaḥ tat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {10/28} katham jñāyate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {11/28} lokataḥ . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {12/28} ye hi grāme vidhayaḥ na iṣyante sādhīyaḥ te nagare na kriyante . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {13/28} tat yathā . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {14/28} abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte sutarām nāgaraḥ api na bhakṣyate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {15/28} tathā grāme na adhyeyam iti sādhīyaḥ nagare na adhīyate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {16/28} tasmāt yaḥ eva grāmaḥ tat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {17/28} katham yat uktam evam hi kaḥ cit kam cit pṛcchati kutaḥ bhavān āgacchati grāmāt saḥ āha na grāmāt nagarāt iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {18/28} saṃstyāyaviśeṣam asau ācaṣṭe . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {19/28} saṃstyāyaviśeṣāḥ hi ete grāmaḥ ghoṣaḥ nagaram saṃvāhaḥ iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {20/28} evam tarhi siddhe sati yat grāmagrahaṇe nagaragrahaṇam karoti tat jñāpayati ācāryaḥ anyatra grāmagrahaṇe nagaragrahaṇam na bhavati iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {21/28} kim etasya jñāpane prayojanam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {22/28} viśiṣṭaliṅgaḥ nadīdeśaḥ agrāmāḥ iti atra nagarapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {23/28} yadi etat jñāpyate udīcyagrāmāt ca bahvacaḥ antodāttāt iti atra nagaragrahaṇam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {24/28} bāhīkagrāmebhyaḥ ca nagaragrahaṇam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {25/28} dikśabdāḥ grāmajanapadākhyānacānarāṭeṣu nagaragrahaṇam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {26/28} idam caturtham jñāpakārtham . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {27/28} tatra atinirbandhaḥ na lābhaḥ . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {28/28} tasmāt yasmin eva grāmagrahaṇe nagaragrahaṇam na iṣyate tasya pratiṣedhaḥ vaktavyaḥ (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {1/22} <V>saṃvatsaragrahaṇam anarthakam parimāṇāntasya iti kṛtatvāt</V> . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {2/22} saṃvatsaragrahaṇam anarthakam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {3/22} kim kāraṇam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {4/22} parimāṇāntasya iti kṛtatvāt . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {5/22} parimāṇāntasya asañjñāśāṇayoḥ iti eva siddham . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {6/22} <V>jñāpakam tu kālaparimāṇānām vṛddhipratiṣedhasya</V> . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {7/22} evam tarhi jñāpayati ācāryaḥ kālaparimāṇānām vṛddhiḥ na bhavati iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {8/22} kim etasya jñāpane prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {9/22} dvairātrikaḥ , trairātrikaḥ , atra vṛddhiḥ na bhavati . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {10/22} na etat asti prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {11/22} na asti atra viśeṣaḥ satyām vā uttarapadavṛddhau asatyām vā . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {12/22} idam tarhi . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {13/22} dvasamikaḥ , traisamikaḥ . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {14/22} idam ca api prayojanam dvairātrikaḥ , trairātrikaḥ . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {15/22} nanu ca uktam na asti atra viśeṣaḥ satyām vā uttarapadavṛddhau asatyām vā iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {16/22} ayam asti viśeṣaḥ . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {17/22} yadi atra uttarapadavṛddhiḥ syāt acām ādeḥ vṛddhiḥ na syāt . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {18/22} aparaḥ āha : jñāpakam tu kālaparimāṇānām parimāṇāgrahaṇasya . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {19/22} evam tarhi jñāpayati ācāryaḥ kālaparimāṇānām parimāṇagrahaṇena grahaṇam na bhavati iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {20/22} kim etasya jñāpane prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {21/22} aparimāṇabistācitakambalyebhyaḥ na taddhitaluki dvivarṣā , trivarṣā . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {22/22} parimāṇaparyudāsena paryudāsaḥ na bhavati (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {1/10} parasya vṛddhiḥ na iti anuvartate utāho na . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {2/10} kim ca ataḥ . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {3/10} yadi anuvartate pravāhaṇeyī bhāryā asya iti pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na prāpnoti . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {4/10} atha nivṛttam na doṣaḥ bhavati . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {5/10} yathā na doṣaḥ tathā astu . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {6/10} atha vā punaḥ astu anuvartate . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {7/10} nanu ca uktam pravāhaṇeyī bhāryā asya pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na prāpnoti iti . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {8/10} na eṣaḥ doṣaḥ . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {9/10} mā bhūt evam . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {10/10} jāteḥ iti evam bhaviṣyati (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {1/8} ayam yogaḥ śakyaḥ avaktum . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {2/8} katham ayāthātathyam , āyathātathyam , ayāthāpuryam , āyathāpuryam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {3/8} yadā tāvat pūrvapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {4/8} na yathātathā , ayathātathā . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {5/8} ayathātathābhāvaḥ āyathātathyam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {6/8} yadā uttarapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {7/8} yathātathābhāvaḥ yāthātathyam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {8/8} na yāthātathyam ayāthātathyam (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {1/6} <V>hanteḥ takāre taddhite pratiṣedhaḥ</V> . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {2/6} hanteḥ takāre taddhite pratiṣedhaḥ vaktavyaḥ . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {3/6} vārtraghnam , bhrauṇaghnam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {4/6} <V>uktam vā</V> . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {5/6} kim uktam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {6/6} dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {1/17} kṛdgrahaṇam kimartham . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {2/17} iha mā bhūt . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {3/17} dadau , dadhau . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {4/17} na etat asti prayojanam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {5/17} aciṇṇaloḥ iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {6/17} yadi aciṇṇaloḥ iti vartate adāyi , adhāyi iti atra na prāpnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {7/17} vacanāt ciṇi bhaviṣyati . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {8/17} aciṇṇaloḥ iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {9/17} evam api cauḍiḥ , bālākiḥ iti atra prāpnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {10/17} lopaḥ atra bādhakaḥ bhaviṣyati . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {11/17} idam iha sampradhāryam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {12/17} lopaḥ kriyatām yuk iti kim atra kartavyam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {13/17} paratvāt yuk . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {14/17} evam tarhi acām ādeḥ iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {15/17} yatra acām ādiḥ ākāraḥ tatra yuk iti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {16/17} evam api jñā devatā asya sthālīpākasya jñaḥ sthālīpākaḥ , atra prāpnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {17/17} tasmāt kṛdgrahaṇam kartavyam (7.3.34) P III.323.5 -7 R V.204.4 - 5 {1/2} atyalpam idam ucyate : anācameḥ iti . (7.3.34) P III.323.5 -7 R V.204.4 - 5 {2/2} avamikamicamīnām iti vaktavyam : vāmaḥ , kāmaḥ , ācāmaḥ (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {1/5} ṇicprakaraṇe dhūñprīñoḥ nugvacanam</V> . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {2/5} ṇicprakaraṇe dhūñprīñoḥ nuk vaktavyaḥ . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {3/5} dhūnayati , prīṇayati . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {4/5} <V>pāteḥ lugvacanam</V> . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {5/5} pālayati (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {1/11} sthagrahaṇam kimartham . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {2/11} idam vicārayiṣyate ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {3/11} tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {4/11} yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {5/11} atha asupaḥ iti katham idam vijñāyate . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {6/11} asubvataḥ aṅgasya iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {7/11} āhosvit na cet supaḥ paraḥ āp iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {8/11} kim ca ataḥ . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {9/11} yadi vijñāyate asubvataḥ aṅgasya iti bahucarmikā atra na prāpnoti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {10/11} atha vijñāyate na cet supaḥ paraḥ āp iti na doṣaḥ bhavati . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {11/11} yathā na doṣaḥ tathā astu (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {1/35} idam vicāryate : ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {2/35} kaḥ ca atra viśeṣaḥ . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {3/35} <V>ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ</V> . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {4/35} ittve kagrahaṇam saṅghātagrahaṇam cet etikāsvu aprāptiḥ . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {5/35} etikāḥ caranti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {6/35} vacanāt bhaviṣyati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {7/35} asti vacane prayojanam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {8/35} kim . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {9/35} kārikā , hārikā . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {10/35} astu tarhi varṇagrahaṇam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {11/35} <V>varṇagrahaṇam cet vyavahitatvāt aprasiddhiḥ</V> . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {12/35} varṇagrahaṇam cet vyavahitatvāt na prāpnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {13/35} kārikā , hārikā . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {14/35} akāreṇa vyavahitatvāt na prāpnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {15/35} ekādeśe kṛte na asti vyavadhānam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {16/35} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {17/35} evam tarhi āha ayam pratyayasthāt kāt pūrvasya iti na kva cit avyavadhānam tatra vacanāt bhaviṣyati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {18/35} <V>vacanaprāmāṇyāt iti cet rathakaṭyādiṣu atiprasaṅgaḥ</V> . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {19/35} vacanaprāmāṇyāt iti cet rathakaṭyādiṣu doṣaḥ bhavati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {20/35} rathakaṭyā , gargakāmyā . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {21/35} na eṣaḥ doṣaḥ . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {22/35} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {23/35} kena ca na avyavadhānam varṇena ekena . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {24/35} saṅghātena punaḥ vyavadhānam bhavati na bhavati ca . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {25/35} atha vā punaḥ astu saṅghātagrahaṇam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {26/35} nanu ca uktam ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {27/35} parihṛtam etat vacanāt bhaviṣyati iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {28/35} nanu ca uktam asti vacane prayojanam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {29/35} kim . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {30/35} kārikā , hārikā iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {31/35} atra api ekādeśe kṛte vyapavargābhāvāt na prāpnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {32/35} antādivadbhāvena vyapavargaḥ . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {33/35} ubhayataḥ āśraye na antādivat . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {34/35} evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {35/35} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām api ittvam iti yat ayam na yāsayoḥ iti pratiṣedham śāsti (7.3.44.3) P III.324.19 - 25 R V 208 {1/11} <V>mamaka(</V>R:<V> māmaka)narakayoḥ upasaṅkhyānam apratyayasthatvāt</V> . (7.3.44.3) P III.324.19 - 25 R V 208 {2/11} mamaka(R: māmaka)narakayoḥ upasaṅkhyānam kartavyam . (7.3.44.3) P III.324.19 - 25 R V 208 {3/11} māmikā , narikā . (7.3.44.3) P III.324.19 - 25 R V 208 {4/11} kim punaḥ kāraṇam na sidhyati . (7.3.44.3) P III.324.19 - 25 R V 208 {5/11} apratyayasthatvāt . (7.3.44.3) P III.324.19 - 25 R V 208 {6/11} <V>tyaktyapoḥ ca pratiṣiddhatvāt</V> . (7.3.44.3) P III.324.19 - 25 R V 208 {7/11} tyaktyapoḥ ca upasaṅkhyānam kartavyam . (7.3.44.3) P III.324.19 - 25 R V 208 {8/11} dākṣiṇātyikā , amātyikā . (7.3.44.3) P III.324.19 - 25 R V 208 {9/11} kim punaḥ kāraṇam na sidhyati . (7.3.44.3) P III.324.19 - 25 R V 208 {10/11} pratiṣiddhatvāt . (7.3.44.3) P III.324.19 - 25 R V 208 {11/11} udīcām ātaḥ sthāne yakapūrvāyāḥ iti pratiṣiddhatvāt (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {1/48} na yattadoḥ iti vaktavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {2/48} iha api yathā syāt . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {3/48} yakām yakām adhīte , takām takām pacāmahe iti . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {4/48} <V>pratiṣedhe tyakanaḥ upasaṅkhyānam</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {5/48} pratiṣedhe tyakanaḥ upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {6/48} upatyakā , adhityakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {7/48} tat tarhi upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {8/48} na kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {9/48} ācāryapravṛttiḥ jñāpayati na evañjātīyakānām ittvam bhavati iti yat ayam mṛdaḥ tikan iti ittvabhūtam nirdeśam karoti . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {10/48} <V>pāvakādīnām chandasi upasaṅkhyānam</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {11/48} pāvakādīnām chandasi upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {12/48} hiraṇyavarṇāḥ śrucayaḥ pāvakāḥ , ṛkṣakāḥ , alomakāḥ . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {13/48} chandasi iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {14/48} pāvikā , alomikā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {15/48} <V>āśiṣi ca</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {16/48} āśiṣi ca upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {17/48} jīvatāt jīvakā , nandatāt nandakā , bhavatāt bhavakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {18/48} <V>uttarapadalope ca</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {19/48} uttarapadalope ca upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {20/48} devadattikā , devakā , yajñadattikā , yajñakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {21/48} <V>kṣipakādīnām ca</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {22/48} kṣipakādīnām ca upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {23/48} kṣipakā , dhruvakā , dhuvakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {24/48} <V>tārakā jyotiṣi</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {25/48} tārakā jyotiṣi upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {26/48} tārakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {27/48} jyotiṣi iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {28/48} tārikā dāsī . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {29/48} <V>varṇakā tānave</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {30/48} varṇakā tāntave upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {31/48} varṇakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {32/48} tāntave iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {33/48} varṇikā bhāgurī lokāyatasya . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {34/48} <V>vartakā śakunau prācām</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {35/48} vartakā śakunau prācām upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {36/48} vartakā śakuniḥ . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {37/48} śakunau iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {38/48} vartikā bhāgurī lokāyatasya . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {39/48} prācām iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {40/48} vartikā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {41/48} <V>aṣṭakā pitṛdevatye</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {42/48} aṣṭakā pitṛdevatye upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {43/48} aṣṭakā . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {44/48} pitṛdevatye iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {45/48} aṣṭikā khārī . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {46/48} <V>vā sūtakāputrakāvṛndārakāṇām</V> . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {47/48} vā sūtakāputrakāvṛndārakāṇām upasaṅkhyānam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {48/48} sūtakā , sūtikā , putrakā , putrikā , vṛndārakā , vṛndārikā (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {1/8} kimartham strīliṅganirdeśaḥ kriyate na yakapūrvasya iti eva ucyeta . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {2/8} strīviṣayaḥ yaḥ ākāraḥ tasya sthāne yaḥ akāraḥ tasya pratiṣedhaḥ yathā syāt . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {3/8} iha mā bhūt . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {4/8} śubham yāti iti śubhaṃyāḥ śubhaṃyikā , bhadraṃyikā . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {5/8} <V>yakapūrve dhātvantapratiṣedhaḥ</V> . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {6/8} yakapūrve dhātvantapratiṣedhaḥ vaktavyaḥ . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {7/8} kim prayojanam . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {8/8} sunayikā , aśokikā , apākikā (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {1/11} eṣādve nañpūrve anudāharaṇe asupaḥ iti pratiṣedhāt . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {2/11} atha bhastrāgrahaṇam kimartham na abhāṣitapuṃskāt iti eva siddham . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {3/11} <V>bhastrāgrahaṇam upasarjanārtham</V> . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {4/11} upasarjanārthaḥ ayam ārambhaḥ . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {5/11} abhastrikā , abhastrakā . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {6/11} <V>nañpūrvagrahaṇānarthakyam ca uttarapadamātrasya idvacanāt</V> . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {7/11} nañpūrvagrahaṇam ca anarthakam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {8/11} kim kāraṇam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {9/11} uttarapadamātrasya idvacanāt . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {10/11} uttarapadamātrasya ittvam vaktavyam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {11/11} nirbhastrakā , nirbhastrikā , bahubhastrakā , bahubhastrikā (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {1/57} kim idam ṭhādeśe varṇagrahaṇam āhosvit saṅghātagrahaṇam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {2/57} kaḥ ca atra viśeṣaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {3/57} ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ</V> . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {4/57} ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {5/57} paṭhitā , paṭhitum . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {6/57} astu tarhi saṅghātagrahaṇam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {7/57} <V>saṅghātagrahaṇam cet aṇādimāthitikādīnām pratiṣedhaḥ</V> . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {8/57} saṅghātagrahaṇam cet uṇādimāthitikādīnām pratiṣedhaḥ vaktavyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {9/57} uṇādīnām tāvat . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {10/57} kaṇṭhaḥ , vaṇṭhaḥ , śaṇṭhaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {11/57} iha ca mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {12/57} varṅagrahaṇe punaḥ sati alvidhiḥ ayam bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {13/57} <V>tasmāt viśiṣṭagrahaṇam</V> . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {14/57} tasmāt viśiṣṭasya ṭhakārasya grahaṇam kartavyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {15/57} na kartavyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {16/57} astu tāvat varṇagrahaṇam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {17/57} nanu ca uktam ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {18/57} na eṣaḥ doṣaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {19/57} aṅgāt iti vartate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {20/57} na vā aṅgāt iti pañcamī asti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {21/57} evam tarhi pratyayasthasya iti vartate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {22/57} kva prakṛtam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {23/57} pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {24/57} tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {25/57} arthāt vibhaktivipariṇāmaḥ bhaviṣyati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {26/57} tat yathā . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {27/57} uccāni devadattasya gṛhāṇi . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {28/57} āmantrayasva enam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {29/57} devadattam iti gamyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {30/57} devadattasya gāvaḥ aśvāḥ hiraṇyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {31/57} āḍhyaḥ vaidhaveyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {32/57} devadattaḥ iti gamyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {33/57} purastāt ṣaṣṭhīnirdiṣṭam sat arthāt prathamānirdiṣṭam dvitīyānirdiṣṭam ca bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {34/57} evam iha api purastāt pañcamīnirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {35/57} evam api uṇādīnām pratiṣedhaḥ vaktavyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {36/57} na vaktavyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {37/57} uṇādayaḥ avyutpannāni prātipadikāni . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {38/57} evam api karmaṭhaḥ iti atra prāpnoti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {39/57} evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {40/57} aṅgasya yaḥ ṭhakāraḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {41/57} kim ca aṅgasya ṭhakāraḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {42/57} nimittam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {43/57} yasmin aṅgam iti etat bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {44/57} kasmin ca etat bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {45/57} pratyaye . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {46/57} atha vā punaḥ astu saṅghātagrahaṇam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {47/57} nanu ca uktam saṅghātagrahaṇam cet uṇādimāthitikādīnām pratiṣedhaḥ iti uṇādīnām tāvat pratiṣedhaḥ na vaktavyaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {48/57} parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {49/57} yat api ucyate iha ca mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {50/57} na eṣaḥ doṣaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {51/57} akāralopasya sthānivadbhāvāt na bhaviṣyati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {52/57} na sidhyati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {53/57} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {54/57} ayam api pūrvavidhiḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {55/57} pūrvasmāt api vidhiḥ pūrvavidhiḥ iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {56/57} atha api uṇādayaḥ vyutpādyante evam api na doṣaḥ . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {57/57} kriyate nyāse eva viśiṣṭagrahaṇam ṭhasya iti (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {1/8} iha kasmāt na bhavati . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {2/8} āśiṣā tarati āśiṣikaḥ , uṣā tarati auṣikaḥ . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {3/8} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {4/8} atha iha katham bhavitavyam . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {5/8} dorbhyām tarati . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {6/8} dauṣkaḥ iti bhavitavyam . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {7/8} katham . (7.3.51) P III. 329.7 - 9 R V.215.3 - 5 {8/8} yadi varṇaikadeśāḥ varṇagrahaṇena gṛhyante (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {1/52} kim idam ñṇinnakāragrahaṇam hantiviśeṣaṇam : ñṇinnakāraparasya hanteḥ yaḥ hakāraḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {2/52} āhosvit hakāraviśeṣaṇam : ñṇinnakāraparasya hakārasya saḥ cet hanteḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {3/52} kaḥ ca atra viśeṣaḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {4/52} <V>hanteḥ tatparasya iti cet nakāre aprasiddhiḥ</V> . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {5/52} hanteḥ tatparasya iti cet nakāre aprasiddhiḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {6/52} ghnanti , ghnantu , aghnan . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {7/52} astu tarhi hakāraviśeṣaṇam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {8/52} <V>hakārasya iti cet ñṇiti aprāptiḥ</V> . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {9/52} hakārasya iti cet ñṇiti aprāptiḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {10/52} ghātayati ghātakaḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {11/52} kim kāraṇam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {12/52} nakāreṇa vyavahitatvāt na prāpnoti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {13/52} vacanāt bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {14/52} iha api vacanāt prāpnoti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {15/52} hananam icchati hananīyate hananīyateḥ ṇvul hananīyakaḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {16/52} <V>sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ</V> . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {17/52} sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {18/52} ghnanti , ghnantu . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {19/52} vacanāt bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {20/52} <V>vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ</V> . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {21/52} vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ vaktavyaḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {22/52} hantā , hantum . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {23/52} nakāragrahaṇasāmarthyāt alope na bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {24/52} asti anyat nakāragrahaṇasya prayojanam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {25/52} kim . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {26/52} śrūyamāṇaviśeṣaṇam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {27/52} yatra nakāraḥ śrūyate tatra yathā syāt . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {28/52} iha mā bhūt . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {29/52} hataḥ hathaḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {30/52} <V>siddham tu upadhālope iti vacanāt</V> . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {31/52} siddham etat . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {32/52} katham . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {33/52} upadhālope ca iti vaktavyam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {34/52} sidhyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {35/52} sūtram tarhi bhidyate . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {36/52} yathānyāsam eva astu . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {37/52} nanu ca uktam hanteḥ tatparasya iti cet nakāre aprasiddhiḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {38/52} vacanāt bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {39/52} atha vā punaḥ astu hakāraviśeṣaṇam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {40/52} nanu ca uktam hakārasya iti cet ñṇiti aprāptiḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {41/52} vacanāt bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {42/52} nanu ca uktam iha api vacanāt prāpnoti hananīyakaḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {43/52} na eṣaḥ doṣaḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {44/52} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {45/52} na ca kva cit dhātvavayavena avyavadhānam etena punaḥ saṅghātena vyavadhānam bhavati na ca bhavati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {46/52} yat api ucyate sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ iti vacanāt bhaviṣyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {47/52} nanu ca uktam vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {48/52} na eṣaḥ doṣaḥ . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {49/52} ānantaryam iha āśrīyate hakārasya nakāraḥ iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {50/52} kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit ca na sannipātakṛtam na api śāstrakṛtam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {51/52} lope sannipātakṛtam ānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {52/52} yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {1/16} <V>abhyāsāt kutvam asupaḥ</V> . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {2/16} abhyāsāt kutvam asupaḥ iti vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {3/16} iha mā bhūt . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {4/16} hananam icchati hananīyati hananīyateḥ san jihananīyiṣati iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {5/16} tat tarhi vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {6/16} na vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {7/16} hanteḥ abhyāsāt iti ucyate na ca eṣaḥ hanteḥ abhyāsaḥ . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {8/16} hanteḥ eṣaḥ abhyāsaḥ . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {9/16} katham . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {10/16} ekācaḥ dve prathamasya iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {11/16} evam tarhi hanteḥ aṅgasya yaḥ abhyāsaḥ tasmāt iti ucyate na ca eṣaḥ hanteḥ aṅgasya abhyāsaḥ . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {12/16} hanteḥ aṅgasya eṣaḥ abhyāsaḥ . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {13/16} katham . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {14/16} ekācaḥ dve prathamasya iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {15/16} evam tarhi yasmin hantiḥ aṅgam tasmin yaḥ abhyāsaḥ tasmāt iti ucyate . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {16/16} yasmin ca atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin ca abhyāsaḥ na tasmin hantiḥ aṅgam bhavati (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {1/13} acaṅi iti kimartham . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {2/13} prājīhayat dūtam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {3/13} <V>heḥ caṅi pratiṣedhānarthakyam aṅgānyatvāt</V> . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {4/13} heḥ caṅi pratiṣedhaḥ anarthakaḥ . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {5/13} kim kāraṇam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {6/13} aṅgānyatvāt . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {7/13} ṇyantam etat aṅgam anyat bhavati . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {8/13} lope kṛte na aṅgānyatvam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {9/13} sthānivadbhāvāt aṅgānyatvam eva . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {10/13} <V>jñāpakam tu anytra ṇyadhikasya kutvavijñānārtham</V> . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {11/13} evam tarhi jñāpayati ācāryaḥ anyatra ṇyadhikasya kutvam bhavati iti . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {12/13} kim etasya jñāpane prayojanam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {13/13} prajighāyayiṣati iti atra kutvam siddham bhavati (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {1/8} <V>jigrahaṇe jyaḥ pratiṣedhaḥ</V> . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {2/8} jigrahaṇe jyaḥ pratiṣedhaḥ vaktavyaḥ . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {3/8} jijyatuḥ , jijyuḥ iti . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {4/8} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {5/8} na vaktavyaḥ . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {6/8} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam etasya na bhaviṣyati . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {7/8} sā tarhi eṣā paribhaṣā kartavyā . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {8/8} avaśyam kartavyā adhyāpya gataḥ iti evamartham (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {1/13} <V>kvādyajivrajiyācirucīnām apratiṣedhaḥ niṣṭhāyām aniṭaḥ kutvavacanāt</V> . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {2/13} kvādyajivrajiyācirucīnām apratiṣedhaḥ . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {3/13} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {4/13} kutvam kasmāt na bhavati . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {5/13} niṣṭhāyām aniṭaḥ kutvavacanāt . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {6/13} niṣṭhāyām aniṭaḥ kutvam vakṣyāmi seṭaḥ ca ete niṣṭhāyām . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {7/13} yadi niṣṭhāyām aniṭaḥ kutvam ucyate katham śokaḥ samudraḥ iti . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {8/13} <V> śucyubjyoḥ ghañi kutvam</V> . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {9/13} śucyubjyoḥ ghañi kutvam vaktavyam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {10/13} katham arkaḥ . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {11/13} <V>arceḥ kavidhānāt siddham</V> . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {12/13} na etat ghañantam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {13/13} auṇādikaḥ eṣaḥ kaśabdaḥ tasmin āṣṭamikam kutvam (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {1/14} <V>bhujaḥ pāṇau</V> . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {2/14} bhujaḥ pāṇau iti vaktavyam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {3/14} katham nyubjaḥ upatāpe iti . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {4/14} <V>nyubjeḥ kartṛtvāt apratiṣedhaḥ</V> . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {5/14} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {6/14} kutvam kasmat na bhavati . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {7/14} kartṛtvāt . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {8/14} na etat ghañantam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {9/14} kartṛpratyayaḥ eṣaḥ . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {10/14} nyubjati iti nyubjaḥ . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {11/14} adhikaraṇasādhanaḥ vai lakṣyate ghañ . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {12/14} nyubjitāḥ śerate asmin nyubjaḥ upatāpe iti . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {13/14} eṣaḥ api hi kartṛsādhanaḥ eva . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {14/14} nyubjayati iti nyubjaḥ (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {1/17} <V>pravacigrahaṇam anarthakam vacaḥ aśabdasañjñābhāvāt</V> . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {2/17} pravacigrahaṇam anarthakam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {3/17} kim kāraṇam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {4/17} vaco'śabdasañjñābhāvāt . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {5/17} vaco'śabdasañjñāyām pratiṣedhaḥ ucyate prapūrvaḥ ca vaciḥ aśabdasañjñāyām vartate . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {6/17} upasarganiyamārtham tarhi idam vaktavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {7/17} prapūrvasya eva vaceḥ aśabdasañjñāyām pratiṣedhaḥ yathā syāt . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {8/17} iha mā bhūt . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {9/17} avivākyam iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {10/17} <V>upasargapūrvaniyamārtham iti cet avivākyasya viśeṣavacanat siddham</V> . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {11/17} viśeṣe etat vaktavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {12/17} avivākyam ahaḥ iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {13/17} kva mā bhūt . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {14/17} avivācyam eva anyat iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {15/17} ṇyapratiṣedhe tyajeḥ upasaṅkhyānam</V> . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {16/17} ṇyapratiṣedhe tyajeḥ upasaṅkhyānam kartavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {17/17} tyājyam (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {1/10} <V>[bhojyam abhyavahārhye]</V> . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {2/10} bhojyam abhyavahārye iti vaktavyam . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {3/10} iha api yathā syāt . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {4/10} bhojyaḥ sūpaḥ , bhojyā yavāgūḥ iti . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {5/10} kim punaḥ kāraṇam na sidhyati . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {6/10} bhakṣiḥ ayam kharaviśade vartate tena drave na prāpnoti . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {7/10} na avaśyam bhakṣiḥ kharaviśade eva vartate . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {8/10} kim tarhi anyatra api vartate . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {9/10} tat yathā . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {10/10} abbhakṣaḥ , vāyubhakṣaḥ iti (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {1/5} vā iti śakyam avaktum . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {2/5} kasmāt na bhavati . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {3/5} tat agniḥ agnaye dadāt . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {4/5} astu atra lopaḥ āṭaḥ śravaṇam bhaviṣyati tena ubhayam sidhyati . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {5/5} dadhat ratnāni dāśuṣe , dadāt ratnāni dāśuṣe (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {1/15} <V>[otaḥ śiti]</V> . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {2/15} otaḥ śiti iti vaktavyam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {3/15} kim prayojanam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {4/15} <V>uttaratra śidgrahaṇābhāvāya</V> . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {5/15} tatra ayam api arthaḥ ṣṭhivuklamvācamām śiti iti śidgrahaṇam na kartavyam bhavati . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {6/15} nanu ca bhoḥ śyangrahaṇam api tarhi uttarārtham kartavyam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {7/15} śamām aṣṭānām dīrghaḥ śyani iti śyangrahaṇam na kartavyam bhavati . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {8/15} atra api astu śiti iti eva . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {9/15} yadi śiti iti ucyate anu tvā indraḥ bhramatu madatu atra api prāpnoti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {10/15} śamādibhiḥ atra śitam viśeṣayiṣyāmaḥ . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {11/15} śamādīnām yaḥ śit iti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {12/15} kaḥ ca śamādīnām śit . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {13/15} śamādibhyaḥ yaḥ vihitaḥ . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {14/15} evam api tasyati , yasyati atra prāpnoti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {15/15} aṣṭānām iti vacanāt na bhaviṣyati (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {1/5} <V>dīrghatvam āṅi camaḥ</V> . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {2/5} dīrghatvam āṅi camaḥ iti vaktavyam . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {3/5} ācāmati . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {4/5} iha mā bhūt . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {5/5} uccamati , vicamati iti (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {1/18} <V>iṣeḥ chatvam ahali</V> . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {2/18} iṣeḥ chatvam ahali iti vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {3/18} iha mā bhūt . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {4/18} iṣṇāti , iṣyati . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {5/18} tat tarhi vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {6/18} na vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {7/18} aci iti vartate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {8/18} evam api iṣāṇa iti atra prāpnoti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {9/18} atha ahali iti ucyamāne kasmāt eva atra chatvam na bhavati . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {10/18} na evam vijñāyate na hal ahal ahali iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {11/18} katham tarhi . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {12/18} avidyamānaḥ hal asmin saḥ ayam ahal ahali iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {13/18} yadi evam aci iti api vartamāne na doṣaḥ . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {14/18} na hi acā śit viśeṣyate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {15/18} śiti bhavati katarsmin aci iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {16/18} katham tarhi . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {17/18} śitā ac viśeṣyate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {18/18} aci bhavati katarsmin śiti iti (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {1/12} <V>pibeḥ guṇapratiṣedhaḥ</V> . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {2/12} pibeḥ guṇapratiṣedhaḥ vaktavyaḥ . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {3/12} pibati . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {4/12} laghūpadhaguṇaḥ prāpnoti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {5/12} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {6/12} na vaktavyaḥ . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {7/12} guṇaḥ kasmāt na bhavati . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {8/12} pibiḥ adantaḥ . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {9/12} <V>adante iti cet uktam</V> . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {10/12} kim uktam . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {11/12} dhātoḥ ante iti cet anudāttecabagrahaṇam iti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {12/12} atha vā aṅgavṛtte punarvṛttau avidhiḥ niṣṭhitasya iti evam na bhaviṣyati (7.3.79) P III.335.2 - 6 R V.225 - 226 {1/6} dīrghoccāraṇam kimartham na jñājanoḥ jaḥ iti eva ucyeta . (7.3.79) P III.335.2 - 6 R V.225 - 226 {2/6} kā rūpasiddhiḥ : jānāti , jāyate . (7.3.79) P III.335.2 - 6 R V.225 - 226 {3/6} ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati . (7.3.79) P III.335.2 - 6 R V.225 - 226 {4/6} evam tarhi siddhe sati yat dīrghoccāraṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punarvṛttau avidhiḥ iti . (7.3.79) P III.335.2 - 6 R V.225 - 226 {5/6} kim etasya jñāpane prayojanam . (7.3.79) P III.335.2 - 6 R V.225 - 226 {6/6} pibeḥ guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati (7.3.83) P III.335.8 - 16 R V.226 {1/25} <V>jusi guṇe yāsuṭpratiṣedhaḥ</V> . (7.3.83) P III.335.8 - 16 R V.226 {2/25} jusi guṇe yāsuḍādau pratiṣedhaḥ vaktavyaḥ . (7.3.83) P III.335.8 - 16 R V.226 {3/25} cinuyuḥ , sunuyuḥ iti . (7.3.83) P III.335.8 - 16 R V.226 {4/25} na vaktavyaḥ . (7.3.83) P III.335.8 - 16 R V.226 {5/25} na evam vijñāyate mideḥ guṇaḥ jusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {6/25} katham tarhi . (7.3.83) P III.335.8 - 16 R V.226 {7/25} mideḥ guṇaḥ ajusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {8/25} kim idam ajusi iti . (7.3.83) P III.335.8 - 16 R V.226 {9/25} ajādau usi ajusi iti . (7.3.83) P III.335.8 - 16 R V.226 {10/25} iha api tarhi prāpnoti . (7.3.83) P III.335.8 - 16 R V.226 {11/25} cakruḥ , jahruḥ iti . (7.3.83) P III.335.8 - 16 R V.226 {12/25} evam tarhi śiti iti vartate . (7.3.83) P III.335.8 - 16 R V.226 {13/25} evam api ajuhavuḥ , abibhayuḥ iti atra na prāpnoti . (7.3.83) P III.335.8 - 16 R V.226 {14/25} bhūtapūrvagatyā bhaviṣyati . (7.3.83) P III.335.8 - 16 R V.226 {15/25} na sidhyati na hi us śidbhūtapūrvaḥ . (7.3.83) P III.335.8 - 16 R V.226 {16/25} us śidbhūtapūrvaḥ na asti iti kṛtvā usi yaḥ śidbhūtapūrvaḥ tasmin bhaviṣyati . (7.3.83) P III.335.8 - 16 R V.226 {17/25} atha vā kriyate nyāse eva . (7.3.83) P III.335.8 - 16 R V.226 {18/25} avibhaktikaḥ nirdeśaḥ . (7.3.83) P III.335.8 - 16 R V.226 {19/25} na evam vijñāyate mideḥ guṇaḥ jusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {20/25} katham tarhi . (7.3.83) P III.335.8 - 16 R V.226 {21/25} mideḥ guṇaḥ u jusi iti . (7.3.83) P III.335.8 - 16 R V.226 {22/25} kim idam u jusi iti . (7.3.83) P III.335.8 - 16 R V.226 {23/25} ukārādau jusi . (7.3.83) P III.335.8 - 16 R V.226 {24/25} atha vā aci iti vartate tena jusam viśeṣayiṣyāmaḥ . (7.3.83) P III.335.8 - 16 R V.226 {25/25} ajādau jusi iti (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {1/47} iha jāgarayati , jāgarakaḥ iti guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti tasyāḥ pratiṣedhaḥ vaktavyaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {2/47} <V>ciṇṇaloḥ pratiṣedhasāmarthyāt anyatra guṇabhūtasya vṛddhipratiṣedhaḥ</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {3/47} yat ayam aciṇṇaloḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na guṇābhinirvṛttasya vṛddhiḥ bhavati iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {4/47} kim punaḥ ayam paryudāsaḥ : yat anyat viciṇṇalṅidbhyaḥ iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {5/47} āhosvit prasajya ayam pratiṣedhaḥ : viciṇṇalṅitsu na iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {6/47} kaḥ ca atra viśeṣaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {7/47} <V>prasajyapratiṣedhe jusiguṇapratiṣedhaprasaṅgaḥ</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {8/47} prasajyapratiṣedhe jusiguṇapratiṣedhaḥ prāpnoti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {9/47} ajāgaruḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {10/47} <V>uttame ca ṇali</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {11/47} prasajyapratiṣedhe jusiguṇapratiṣedhaḥ prāpnoti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {12/47} ajāgaruḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {13/47} <V>na vā anantarasya pratiṣedhāt</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {14/47} na vā eṣaḥ doṣaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {15/47} kim kāraṇam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {16/47} anantarasya pratiṣedhāt . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {17/47} anantaram yat guṇavidhānam tasya pratiṣedhaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {18/47} <V>jusi pūrveṇa guṇavidhānam</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {19/47} jusi pūrveṇa guṇaḥ vidhīyate jusi ca iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {20/47} ṇali ca</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {21/47} kim . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {22/47} na vā anantarasya pratiṣedhāt iti eva . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {23/47} ṇali ca pūrveṇa guṇaḥ vidhīyate sārvadhātukārdhadhātukayoḥ iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {24/47} atha vā punaḥ astu paryudāsaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {25/47} <V>ataḥ anyatra vidhāne vau aguṇatvam</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {26/47} ataḥ anyatra vidhāne vau aguṇatvam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {27/47} <V>na vā paryudāsasāmarthyāt</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {28/47} na vā vaktavyam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {29/47} kim kāraṇam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {30/47} paryudāsasāmarthyāt atra guṇaḥ na bhaviṣyati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {31/47} asti anyat paryudāse prayojanam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {32/47} kim . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {33/47} kvibartham paryudāsaḥ syāt . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {34/47} śuddhaparasya viśabdasya pratiṣedhe grahaṇam anunāsikaparaḥ ca kvau viśabdaḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {35/47} vasvartham tarhi paryudāsaḥ syāt . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {36/47} jāgṛvāṃsaḥ anu gman . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {37/47} katham punaḥ veḥ paryudāsaḥ ucyamānaḥ vasvarthaḥ śakyaḥ vijñātum . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {38/47} sāmarthyāt vasvartham iti vijñāsyate . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {39/47} <V>vasvartham iti cet na sārvadhātukatvāt siddham</V> . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {40/47} vasvartham iti cet na . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {41/47} kim kāraṇam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {42/47} sārvadhātukatvāt siddham . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {43/47} katham sārvadhātukasañjñā . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {44/47} chāndasaḥ kvasuḥ . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {45/47} liṭ ca chandasi sārvadhātukam api bhavati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {46/47} tatra sārvadhātukam apin ṅit iti ṅittvāt paryudāsaḥ bhaviṣyati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {47/47} atha vā vakārasya eva idam aśaktijena ikāreṇa grahaṇam (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {1/28} saṃyoge gurusañjñāyām guṇaḥ bhettuḥ na sidhyati</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {2/28} saṃyoge gurusañjñāyām bhettā , bhettum iti guṇaḥ na prāpnoti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {3/28} <V>vidhyapekṣam laghoḥ ca asau</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {4/28} vidhyapekṣam laghugrahaṇam kṛtam laghoḥ ca asau vihitaḥ . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {5/28} <V>katham kuṇḍiḥ na duṣyati</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {6/28} kuṇḍitā , huṇḍitā atra kasmāt na bhavati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {7/28} <V>dhātoḥ numaḥ</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {8/28} dhātoḥ numvidhau uktam tatra dhātugrahaṇasya prayojanam dhātūpadeśāvasthāyām eva num bhavati iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {9/28} <V>katham rañjeḥ</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {10/28} katham rañjeḥ upadhālakṣaṇā vṛddhiḥ . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {11/28} āścaryaḥ rāgaḥ , vicitraḥ rāgaḥ . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {12/28} <V>syandiśranthyoḥ nipātanāt</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {13/28} yat ayam syandiśranthyoḥ avṛddhyartham nipātanam karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām vṛddhiḥ iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {14/28} <V>anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {15/28} anaṅlopaḥ . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {16/28} dadhnā , sakthnā . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {17/28} śidīrghatvam . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {18/28} kuṇḍāni , vanāni . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {19/28} evam tarhi <V>abhyastasya yat āha aci</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {20/28} yat ayam na abhyastasya aci piti sārvadhātuke iti ajgrahaṇam karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām guṇaḥ iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {21/28} <V>laṅartham tat kṛtam bhavet</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {22/28} laṅartham etat syāt . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {23/28} anena ik . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {24/28} <V>knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe</V> . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {25/28} yat ayam trasigṛdhidhṛṣikṣipeḥ knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām guṇaḥ iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {26/28} <V>saṃyoge gurusañjñāyām guṇaḥ bhettuḥ na sidhyati , vidhyapekṣam laghoḥ ca asau katham kuṇḍiḥ na duṣyati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {27/28} dhātoḥ numaḥ katham rañjeḥ syandiśranthyoḥ nipātanāt , anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4<V> {28/28} abhyastasya yat āha aci laṅartham tat kṛtam bhavet , knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe</V> (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {1/18} <V>abhyastānām upadhāhrasvatvam aci paspaśāte , cākaśīmi , vāvaśatīḥ iti darśanāt</V> . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {2/18} abhyastānām upadhāhrasvatvam aci vaktavyam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {3/18} kim prayojanam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {4/18} paspaśāte , cākaśīmi . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {5/18} vāvaśatīḥ iti prayogaḥ dṛśyate . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {6/18} kapotaḥ śaradam paspaśāte . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {7/18} aham bhuvanam cākaśīmi . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {8/18} vāvaśatīḥ ut ājat iti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {9/18} <V>bahulam chandasi ānuṣak jujoṣat iti darśanāt</V> . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {10/18} bahulam chandasi vaktavyam upadhāhrasvatvam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {11/18} kim prayojanam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {12/18} ānuṣak jujoṣat iti darśanāt . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {13/18} yaḥ te ātityam ānuṣak jujoṣat . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {14/18} yadi upadhāhrasvatvam ucyate , priyām mayūraḥ pratinarnṛtīti yadvat tvam naravara narnṛtīṣi hṛṣṭaḥ , atra guṇaḥ prāpnoti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {15/18} tasmāt na arthaḥ upadhāhrasvatvena . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {16/18} kasmāt na bhavati . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {17/18} paspaśāte , cākaśīmi , vāvaśatīḥ iti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {18/18} spaśikaśivaśayaḥ prakṛtyantarāṇi (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {1/16} <V>bhūsuvoḥ pratiṣedhe ekājgrahaṇam bobhavītyartham</V> . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {2/16} bhūsuvoḥ pratiṣedhe ekājgrahaṇam kartavyam . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {3/16} kim prayojanam . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {4/16} bobhavītyartham . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {5/16} iha mā bhūt . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {6/16} bobhavīti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {7/16} yadi ekājgrahaṇam kriyate abhūt atra na prāpnoti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {8/16} kva tarhi syāt . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {9/16} mā bhūt . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {10/16} tasmāt na arthaḥ ekājgrahaṇena . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {11/16} kasmāt na bhavati . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {12/16} bobhavīti iti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {13/16} bobhūtu iti etat niyamārtham bhaviṣyati . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {14/16} atra eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {15/16} kva mā bhūt . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {16/16} bobhavīti iti (7.3.92) P III.339.9 R V.234.2 - 12 {1/15} kimartham tṛhirāgataśnamkaḥ na tṛheḥ im bhavati iti eva ucyeta . (7.3.92) P III.339.9 R V.234.2 - 12 {2/15} <V>tṛṇahigrahaṇam śnamimoḥ vyavasthārtham</V> . (7.3.92) P III.339.9 R V.234.2 - 12 {3/15} tṛṇahigrahaṇam śnami kṛte im yathā syāt . (7.3.92) P III.339.9 R V.234.2 - 12 {4/15} <V>tṛhigrahaṇe hi imviṣaye śnamabhāvaḥ anavakāśatvāt</V> . (7.3.92) P III.339.9 R V.234.2 - 12 {5/15} tṛhigrahaṇe hi sati imviṣaye śnamaḥ abhāvaḥ syāt . (7.3.92) P III.339.9 R V.234.2 - 12 {6/15} kim kāraṇam . (7.3.92) P III.339.9 R V.234.2 - 12 {7/15} anavakāśatvāt . (7.3.92) P III.339.9 R V.234.2 - 12 {8/15} anavakāśaḥ im śnamam bādheta . (7.3.92) P III.339.9 R V.234.2 - 12 {9/15} idam ayuktam vartate . (7.3.92) P III.339.9 R V.234.2 - 12 {10/15} kim atra ayuktam . (7.3.92) P III.339.9 R V.234.2 - 12 {11/15} tṛṇahigrahaṇam śnamimoḥ vyavasthārtham iti uktvā tataḥ ucyate tṛhigrahaṇe hi imviṣaye śnamabhāvaḥ anavakāśatvāt iti . (7.3.92) P III.339.9 R V.234.2 - 12 {12/15} tatra vaktavyam tṛṇahigrahaṇam śnamimoḥ bhāvāya tṛhigrahaṇe hi imviṣeye śnamabhāvaḥ anavakāśatvāt iti . (7.3.92) P III.339.9 R V.234.2 - 12 {13/15} tat tarhi vaktavyam . (7.3.92) P III.339.9 R V.234.2 - 12 {14/15} na vaktavyam . (7.3.92) P III.339.9 R V.234.2 - 12 {15/15} vyavasthārtham iti eva siddham na hi asataḥ vyavasthā iti (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {1/4} sārvadhātuke iti vartamāne punaḥ sārvadhātukagrahaṇam kimartham . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {2/4} <V>punaḥ sārvadhātukagrahaṇam apidartham</V> . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {3/4} apidarthaḥ ayam ārambhaḥ . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {4/4} adhrigo śamīdhvam suśami śamīdhva śamīdhvam adhrigo (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {1/9} <V>ataḥ dīrghāt bahuvacane ettvam vipratiṣedhena</V> . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {2/9} ataḥ dīrghāt bahuvacane ettvam bhavati vipratiṣedhena . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {3/9} ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {4/9} vṛkṣābhyām , plakṣābhyām . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {5/9} bahuvacane jhali et iti asya avakāśaḥ . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {6/9} vṛkṣeṣu , plakṣeṣu . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {7/9} iha ubhayam prāpnoti . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {8/9} vṛkṣebhyaḥ , plakṣebhyaḥ . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {9/9} ettvam bhavati vipratiṣedhena (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {1/16} </V>ḍalakavatīnām pratiṣedhaḥ vaktavyaḥ . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {2/16} ambāḍe , ambāle , ambike . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {3/16} talhrasvatvam vā ṅisambuddhyoḥ . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {4/16} talhrasvatvam vā ṅisambuddhyoḥ iti vaktavyam . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {5/16} devata , devate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {6/16} devatāyām , devate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {7/16} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {8/16} na vaktavyaḥ . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {9/16} saḥ katham na vaktavyaḥ bhavati . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {10/16} <V>ambārtham dvyakṣaram yadi</V> . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {11/16} yadi ambārtham dvyakṣaram gṛhyate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {12/16} tat tarhi hrasvatvam vaktavyam . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {13/16} avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evam artham . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {14/16} mātṛṛṇām mātac putrārtham arhate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {15/16} mātṛṛṇām mātajādeśaḥ vaktavyaḥ putrārtham arhate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3<V> {16/16} gārgīmāta , vātsīmāta (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {1/18} iha kasmāt na bhavati . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {2/18} nadi, kumāri , kiśori , brāhmaṇi , brahmabandhu . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {3/18} hrasvavacanasāmarthyāt . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {4/18} asti anyat hrasvavacane prayojanam pṛthagvibhaktim mā uccīcaram iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {5/18} śakyam pṛthagvibhaktiḥ anuccārayitum . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {6/18} katham . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {7/18} evam ayam brūyāt . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {8/18} ambārthānām hrasvaḥ nadīhrasvayoḥ guṇaḥ iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {9/18} yadi evam ucyate jasi ca iti atra nadyāḥ api guṇaḥ prāpnoti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {10/18} evam tarhi yogavibhāgaḥ kariṣyate . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {11/18} ambārthanadyoḥ hrasvaḥ . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {12/18} tataḥ hrasvasya . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {13/18} hrasvasya ca hrasvaḥ bhavati . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {14/18} kimartham idam . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {15/18} guṇam vakṣyati tadbādhanārtham . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {16/18} tataḥ guṇaḥ . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {17/18} guṇaḥ ca bhavati hrasvasya iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {18/18} atha vā hrasvasya guṇaḥ iti atra ambārthanadyoḥ hrasvaḥ iti etat anuvartiṣyate (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {1/8} <V>jasādiṣu chandasi vāvacanam prāk ṇau caṅi upadhāyāḥ</V> . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {2/8} jasādiṣu chandasi vā iti vaktavyam . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {3/8} kim aviśeṣeṇa . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {4/8} na iti āha . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {5/8} prāk ṇau caṅyupadhāyāḥ . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {6/8} kim prayojanam . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {7/8} <V>ambe, darvi , śatakratvaḥ , paśve nṛbhyaḥ , kikidīvyā</V> . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {8/8} ambe , amba , darvi , darve , śatakravaḥ śatakratavaḥ , paśve , paśave , kikidīvyā , kikidīvinā (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {1/7} <V>gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke pratiṣedhaḥ</V> . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {2/7} gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke pratiṣedhaḥ vaktavyaḥ . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {3/7} paṭvī , mṛdvī , kurutaḥ iti . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {4/7} <V>subadhikārāt siddham</V> . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {5/7} sup iti vartate . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {6/7} kva prakṛtam . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {7/7} supi ca bahuvacane jhali et iti (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {1/14} iha atikhaṭvāya , atimālāya iti hrasvatve kṛte sthānivadbhāvāt yāṭ prāpnoti tasya pratiṣedhaḥ vaktavyaḥ . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {2/14} na vaktavyaḥ . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {3/14} <V>yāḍvidhāne atikhaṭvāya iti apratiṣedhaḥ hrasvādeśatvāt</V> . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {4/14} yāḍvidhāne atikhaṭvāya , atimālāya iti apratiṣedhaḥ . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {5/14} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {6/14} yāṭ kasmāt na bhavati . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {7/14} hrasvādeśatvāt . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {8/14} hrasvādeśaḥ ayam . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {9/14} uktam etat ṅyābgrahaṇe adīrghaḥ iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {10/14} atha idānīm asati api sthānivadbhāve dīrghatve kṛte āp ca asau bhūtapūrvaḥ iti kṛtvā yāṭ kasmāt na bhavati . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {11/14} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {12/14} nanu ca idānīm sati api sthānivadbhāve etayā paribhāṣayā śakyam upasthātum . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {13/14} na iti āha . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {14/14} na ca tadānīm kvacit api sthānivadbhāvaḥ syāt (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {1/13} <V>idudbhyām āmvidhānam auttvasya paratvāt</V> . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {2/13} idudbhyām ām vidheyaḥ . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {3/13} śakaṭyām , paddhatyām , dhenvām iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {4/13} kim punaḥ kāraṇam na sidhyati . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {5/13} auttvasya paratvāt . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {6/13} paratvāt auttvam prāpnoti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {7/13} <V>yogavibhāgāt siddham</V> . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {8/13} yogavibhāgaḥ kariṣyate . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {9/13} ṅeḥ ām nadyāmnībhyaḥ . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {10/13} tataḥ idudbhyām . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {11/13} idudbhyām uttarasya ṅeḥ ām bhavati iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {12/13} śakaṭyām , paddhatyām , dhenvām iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {13/13} tataḥ aut at ca gheḥ (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {1/34} <V>auttve yogavibhāgaḥ</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {2/34} auttve yogavibhāgaḥ kartavyaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {3/34} aut . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {4/34} aut bhavati idudbhyām . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {5/34} tataḥ at ca gheḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {6/34} akāraḥ ca bhavati gheḥ iti . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {7/34} kimarthaḥ yogavibhāgaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {8/34} <V>sakhipatibhyām auttvārthaḥ</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {9/34} sakhipatibhyām auttvam yathā syāt . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {10/34} sakhyau , patyau . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {11/34} <V>ekayoge hi aprāptiḥ attvasanniyogāt</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {12/34} ekayoge hi sati auttvasya aprāptiḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {13/34} kim kāraṇam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {14/34} attvasanniyogāt . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {15/34} attvasanniyogena auttvam ucyate tena yatra eva auttvam syāt . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {16/34} <V>na vā akārasya anvācayavacanāt yathā kyaṅi salopaḥ</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {17/34} na vā artha auttve yogavibhāgena . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {18/34} kim kāraṇam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {19/34} akārasya anvācayavacanāt . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {20/34} pradhānaśiṣṭam auttvam anvācayaśiṣṭam attvam yathā kyaṅi salopaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {21/34} tat yathā . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {22/34} pradhānaśiṣṭaḥ kyaṅ prātipadikamātrāt bhavati yatra ca skāraḥ tatra lopaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {23/34} <V>attve ṭāppratiṣedhaḥ</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {24/34} attve ṭāpaḥ pratiṣedhaḥ vaktavyaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {25/34} śakaṭau , paddhatau , dhenau . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {26/34} attve kṛte ṭāp prāpnoti . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {27/34} <V>na vā sannipātalakṣaṇasya animittatvāt</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {28/34} na vā vaktavyaḥ . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {29/34} kim kāraṇam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {30/34} sannipātalakṣaṇasya animittatvāt . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {31/34} sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti ṭāp na bhaviṣyati . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {32/34} ḍitkaraṇāt vā</V> . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {33/34} atha vā ḍit āukāraḥ kariṣyate . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {34/34} au ḍit ca gheḥ (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {1/8} kimartham astriyām iti ucyate na āṅaḥ nā puṃsi iti eva ucyeta . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {2/8} kā rūpasiddhiḥ : trapuṇā , jatunā . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {3/8} numā siddham . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {4/8} na evam śakyam . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {5/8} iha hi amunā brāhmaṇakulena iti mubhāvasya asiddhatvāt num na syāt . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {6/8} astriyām iti punaḥ ucyamāne na doṣaḥ bhavati . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {7/8} katham . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {8/8} vakṣyati etat na mu ṭādeśe |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |