Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {1/54} atha ṇigrahaṇam kimartham na caṅi upadhāyāḥ hrasvaḥ iti eva ucyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {2/54} caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , ūkārasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {3/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {4/54} vṛddhiḥ atra bādhikā bhaviṣyati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {5/54} vṛddhau tarhi kṛtāyām aukārasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {6/54} na etat asti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {7/54} antaraṅgatvāt atra āvādeśaḥ bhaviṣyati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {8/54} na hi idānīm hrasvabhāvinī upadhā bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {9/54} tasmāt ṇigrahaṇam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {10/54} atha caṅgrahaṇam kimartham na ṇau upadhāyāḥ iti eva siddham . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {11/54} ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati iti atra api prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {12/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {13/54} ācāryapravṛttiḥ jñāpayati na ṇau eva hrasvatvam bhavati iti yat ayam mitām hrasvatvam śāsti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {14/54} iha api tarhi na prāpnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {15/54} acīkarat , ajīharat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {16/54} vacanāt bhaviṣyati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {17/54} iha api tarhi vacanāt prāpnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {18/54} kārayati , hārayati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {19/54} tasmāt caṅgrahaṇam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {20/54} atha upadhāgrahaṇam kimartham . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {21/54} ṇau caṅi upadhāgrahaṇam antyapratiṣedhārtham</V> . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {22/54} ṇau caṅi upadhāgrahaṇam kriyate antyasya hrastvatvam mā bhūt . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {23/54} ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , antyasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {24/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {25/54} antaraṅgatvāt atra āvādeśaḥ bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {26/54} na hi idānīm hrasvabhāvī antyaḥ asti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {27/54} antyaḥ hrasvabhāvī na asti iti kṛtvā vacanāt anantyasya bhaviṣyati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {28/54} iha api vacanāt prāpnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {29/54} acakāṅkṣat , avavāñchat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {30/54} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {31/54} kena ca na avyavadhānam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {32/54} varṇena . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {33/54} etena punaḥ saṅghatena vayvadhānam bhavati na bhavati ca . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {34/54} uttarārtham tarhi upadhāgrahaṇam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {35/54} lopaḥ pibateḥ ī ca abhyāsasya upadhāyāḥ yathā syāt . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {36/54} apīpyat , apīpyatām , apīpyan . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {37/54} atha iha katham bhavitavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {38/54} mā bhavān aṭiṭat iti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {39/54} āhosvit mā bhavān āṭiṭat iti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {40/54} mā bhavān āṭiṭat iti bhavitavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {41/54} hrasvatvam kasmāt na bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {42/54} dvirvacane kṛte pareṇa rūpeṇa vyavahitam iti kṛtvā . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {43/54} idam iha sampradhāryam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {44/54} dvirvacanam kriyatām hrasvatvam iti kim atra kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {45/54} paratvāt hrasvatvam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {46/54} nityam dvirvacanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {47/54} kṛte hrasvatve prāpnoti akṛte api . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {48/54} evam tarhi ācāryapravṛttiḥ jñāpayati dvirvacanāt hrasvatvam balīyaḥ iti yat ayam oṇim ṛditam karoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {49/54} katham kṛtvā jñāpakam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {50/54} ṛditkaraṇe etat prayojanam ṛditām na iti pratiṣedhaḥ yathā syāt . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {51/54} yadi ca atra pūrvam dvirvacanam syāt ṛditkaraṇam anarthakam syāt . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {52/54} dvirvacane kṛte pareṇa vyavahitatvāt hrasvatvam na bhaviṣyati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {53/54} paśyati tu ācāryaḥ dvirvacanāt hrasvatvam balīyaḥ iti tataḥ oṇim ṛditam karoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {54/54} tasmāt mā bhavān aṭiṭat iti eva bhavitavyam (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {1/29} <V>upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānāt</V> . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {2/29} upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān avīvadadvīṇām parivādakena . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {3/29} kim punaḥ kāraṇam na sidhyati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {4/29} ṇicā vyavahitatvāt . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {5/29} ṇilope kṛte na asti vyavadhānam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {6/29} sthānivadbhāvāt vyavadhānam eva . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {7/29} pratiṣidhyate atra sthānivadbhāvaḥ caṅparanirhrāse na sthānivat iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {8/29} evam api aglopinām na iti pratiṣedhaḥ prāpnoti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {9/29} vṛddhau kṛtāyām lopaḥ tat na aglopai aṅgam bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {10/29} idam iha sampradhāryam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {11/29} vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {12/29} paratvāt vṛddhiḥ . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {13/29} nityaḥ lopaḥ . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {14/29} kṛtāyām api vṛddhau prāpnoti akṛtāyām api . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {15/29} anityaḥ lopaḥ . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {16/29} anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {17/29} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {18/29} vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {19/29} evam tarhi ācāryapravṛttiḥ jñāpayati vṛddheḥ lopaḥ balīyān iti yat ayam aglopinām na iti pratiṣedham śāsti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {20/29} na etat asti jñāpakam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {21/29} asti anyat etasya vacane prayojanam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {22/29} kim . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {23/29} yatra vṛddhau api kṛtāyām eva lupyate . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {24/29} atyararājat . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {25/29} yat tarhi pratyāhāragrahaṇam karoti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {26/29} itarathā hi alopinām na iti brūyāt . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {27/29} evam vā vṛddheḥ lopaḥ balīyān iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {28/29} atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopāviyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {29/29} tasmāt upasaṅkhyānam kartavyam iti (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {1/28} <V>aglopipratiṣedhānarthakyam ca sthānivadbhāvāt</V> . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {2/28} aglopipratiṣedhaḥ ca anarthakaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {3/28} kim kāraṇam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {4/28} sthānivadbhāvāt . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {5/28} sthānivadbhāvāt atra hrasvatvam na bhaviṣyati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {6/28} yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {7/28} kva sthānivadbhāvaḥ na asti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {8/28} yaḥ halacoḥ ādeśaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {9/28} atyararājat . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {10/28} kim punaḥ kāraṇam halacoḥ ādeśaḥ na sthānivat iti ucyate . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {11/28} ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ eva ādeśaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {12/28} kim tarhi acaḥ anyasya ca . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {13/28} aglopinām na iti api tarhi pratiṣedhaḥ na prāpnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {14/28} kim kāraṇam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {15/28} aglopinām na iti ucyate na ca atra ac eva lupyate . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {16/28} kim tarhi . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {17/28} ac ca anyaḥ ca . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {18/28} yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhaviṣyati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {19/28} yathā eva tarhi yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhavati evam yaḥ atra ac lupyate tadāśrayaḥ sthānivadbhāvaḥ bhaviṣyati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {20/28} evam tarhi siddhe sati yat aglopinām na iti pratiṣedham śāsti tat jñāpayati ācāryaḥ itaḥ uttaram sthānivadbhāvaḥ na bhavati iti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {21/28} kim etasya jñāpane prayojanam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {22/28} pūrvatra asiddhe na sthānivat iti uktam tat na vaktavyam bhavati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {23/28} yadi etat jñāpyate , ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {24/28} yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ na prāpnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {25/28} iha ca yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {26/28} na eṣaḥ doṣaḥ . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {27/28} yat tāvat ucyate ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ , yīvarṇayoḥ iti lopaḥ na prāpnoti iti yīvarṇayoḥ iti atra varṇagrahaṇasāmarthyāt bhaviṣyati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {28/28} yat api ucyate yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti iti bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ svaraḥ asiddham bahiraṅgam antaraṅge (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {1/4} kāṇyādīnām ca iti vaktavyam . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {2/4} ke punaḥ kāṇyādayaḥ . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {3/4} kāṇirāṇiśrāṇibhāṇiheṭhilopayaḥ . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {4/4} acakāṇat , acīkaṇat , ararāṇat , arīraṇat , aśaśrāṇat , aśīśraṇat , ababhāṇat , abībhaṇat , ajiheṭhat , ajīhiṭhat , alulopat , alūlupat (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {1/25} iha avadigye , avadigyāte , avadigyare digyādeśe kṛte dvirvacanam prāpnoti tatra sābhyāsasya iti vaktavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {2/25} nanu ca dvirvacane kṛte sābhyāsasya digyādeśaḥ bhaviṣyati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {3/25} na sidhyati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {4/25} kim kāraṇam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {5/25} <V>digyādeśasya paratvāt sābhyāsasya ādeśavacanam</V> . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {6/25} digyādeśaḥ kriyatām dvirvacanam iti paratvāt digyādeśena bhavitavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {7/25} tatra sābhyāsasya iti vaktavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {8/25} evam tarhi digyādeśaḥ dvirvacanam bādhiṣyate . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {9/25} punaḥprasaṅgavijñānāt dvirvacanam prāpnoti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {10/25} punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {11/25} punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam etat bhavati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {12/25} tat yathā . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {13/25} amādiṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumaḥ na bhavanti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {14/25} evam digyādeśe kṛte punaḥprasaṅgāt dvirvacanam na bhaviṣyati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {15/25} atha vā vipratiṣedhe punaḥprasaṅgaḥ iti ucyate vipratiṣedhaḥ ca dvayoḥ sāvakaśayoḥ . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {16/25} iha punaḥ anavakāśaḥ digyādeśaḥ dvirvacanam bādhiṣyate . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {17/25} yadi tarhi anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti , babhūva , bhūbhāvaḥ dvirvacanam bādheta . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {18/25} sāvakāśaḥ bhūbhāvaḥ . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {19/25} kaḥ avakāśaḥ . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {20/25} bhavitā , bhavitum . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {21/25} iha tarhi cakṣiṅaḥ khyāñ vā liṭi iti khyāñ dvirvacanam bādheta . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {22/25} iha ca api babhūva iti yadi tāvat sthāne dvirvacanam bhūbhāvaḥ sarvādeśaḥ prāpnoti atha dviḥprayogaḥ dvirvacanam parasya bhūbhāve kṛte pūrvasya śravaṇam prāpnoti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {23/25} na eṣaḥ doṣaḥ . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {24/25} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {25/25} tatra ārdhadhātukasāmānye bhūbhāve kṛte yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {1/30} <V>saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kṛñartham</V> . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {2/30} saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kartavyam . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {3/30} kimartham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {4/30} kṛñartham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {5/30} iha api yathā syāt . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {6/30} sañcaskaratuḥ , sañcaskaruḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {7/30} yadi saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {8/30} iha api sasvaratuḥ , sasvaruḥ saṃyogopadhasya iti eva siddham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {9/30} bhavet siddham sasvaratuḥ , sasvaruḥ iti idam tu na sidhyati sañcaskaratuḥ , sañcaskaruḥ iti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {10/30} kim kāraṇam . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {11/30} suṭaḥ bahiraṅgalakṣaṇatvāt . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {12/30} bahiraṅgam suṭ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {13/30} antaraṅgaḥ guṇaḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {14/30} asiddham bahiraṅgam antaraṅge . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {15/30} saṃyogādigrahaṇe tu kriyamāṇe saṃyogopadhagrahaṇam ananyārtham vijñāyate . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {16/30} ṛtaḥ liṭi guṇāt ñṇiti vṛddhiḥ vipratiṣedhena</V> . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {17/30} ṛtaḥ liṭi guṇāñ ñṅiti vṛddhiḥ bhavati pūrvavipratiṣedhena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {18/30} ṛtaḥ liṭi guṇasya avakāśaḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {19/30} sasvaratuḥ , sasvaruḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {20/30} ñṇiti vṛddheḥ avakāśaḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {21/30} svārakaḥ , dhvārakaḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {22/30} iha ubhayam prāpnoti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {23/30} sasvāra , dadhvāra . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {24/30} ñṇiti vṛddhiḥ bhavati pūrvavipratiṣedhena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {25/30} <V>punaḥprasaṅgavijñānāt vā siddham</V> . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {26/30} atha vā punaḥprasaṅgāt guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ bhaviṣyati . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {27/30} na eṣaḥ yuktaḥ parihāraḥ . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {28/30} punaḥprasaṅgaḥ nāma saḥ bhavati yatra tena eva kṛte prāpnoti tena eva ca akṛte . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {29/30} atra khalu guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti akṛte ca acaḥ ñṇiti iti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {30/30} tasmāt suṣṭhu ucyate liti guṇāt ñṇiti vṛddhiḥ vipratiṣedhena iti (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {1/10} kimartham hrasvaḥ vā iti ucyate na guṇaḥ vā iti ucyeta . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {2/10} tatra ayam api arthaḥ guṇagrahaṇam na kartavyam bhavati . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {3/10} prakṛtam anuvartate . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {4/10} kva prakṛtam . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {5/10} ṛtaḥ ca saṃyogādeḥ guṇaḥ iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {6/10} ṛtaḥ hrasvatvam ittvapratiṣedhārtham</V> . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {7/10} ṛtaḥ hrasvatvam ucyate ittvapratiṣedhārtham . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {8/10} ittvam mā bhūt iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {9/10} guṇaḥ vā iti iyati ucyamāne guṇena mukte ittvam prasajyeta . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {10/10} hrasvaḥ vā iti ucyamāne hrasvena mukte yathāprāptaḥ guṇaḥ bhaviṣyati (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {1/9} <V>ke aṇaḥ hrasvatve taddhitagrahaṇam kṛnnivṛttyartham</V> . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {2/9} ke aṇaḥ hrasvatve taddhitagrahaṇam kartavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {3/9} kim prayojanam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {4/9} kṛnnivṛttyartham . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {5/9} kṛti mā bhūt . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {6/9} rākā , dhākā iti . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {7/9} tat tarhi vaktavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {8/9} na vaktavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {9/9} uṇādayaḥ avyutpannāni prātipadikāni (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {1/5} iha kasmāt na bhavati . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {2/5} prohyate , upohyate . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {3/5} ekādeśe kṛte vyapavargābhāvāt . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {4/5} evam api ā , ūhyate , ohyate , samohyate . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {5/5} aṇaḥ iti vartate (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {1/10} <V>eteḥ liṅi upasargāt</V> . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {2/10} eteḥ liṅi upasargāt iti vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {3/10} iha mā bhūt . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {4/10} īyāt . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {5/10} tat tarhi vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {6/10} na vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {7/10} upasargāt iti vartate . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {8/10} evam tarhi ācāryaḥ anvācaṣṭe upasargāt iti anuvartate iti . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {9/10} na etat anvākhyeyam adhikārāḥ anuvartante iti . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {10/10} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {1/6} dīrghoccāraṇam kimartham na riṅ ṛtaḥ iti eva ucyate . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {2/6} kā rūpasiddhiḥ : mātrīyati , pitrīyati . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {3/6} akṛtsārvadhātukayoḥ iti dīrghatvam bhaviṣyati . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {4/6} evam tarhi siddhe sati yat dīrghoccāraṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punaḥ vṛttau avidhiḥ niṣṭhitasya iti . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {5/6} kim etasya jñāpane prayojanam . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {6/6} pibeḥ guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {1/7} <V>yaṅprakaraṇe hanteḥ hiṃsāyām īṭ</V> . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {2/7} yaṇprakaraṇe hanteḥ hiṃsāyām īṭ vaktavyaḥ . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {3/7} jeghnīyate . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {4/7} yadi īṭ abhyāsarūpam na sidhyati . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {5/7} evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām īk . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {6/7} evam api upadhālopaḥ na prāpnoti . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {7/7} evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām ghnī (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {1/9} atyalpam idam ucyate : aputrasya iti . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {2/9} aputrādīnām iti vaktavyam iha api yathā syāt : janīyantaḥ nvagravaḥ putrīyantaḥ sudānavaḥ . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {3/9} <V>chandasi pratiṣedhe dīrghapratiṣedhaḥ</V> . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {4/9} chandasi pratiṣedhe dīrghatvasya pratiṣedhaḥ vaktavyaḥ . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {5/9} saṃsvedayuḥ , mitrayuḥ . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {6/9} <V>na vā aśvāghasya ādvacanam avadhāraṇārtham</V> . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {7/9} na vā vaktavyam . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {8/9} kim kāraṇam . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {9/9} aśvāghasya ādvacanam avadhāraṇārtham bhaviṣyati aśvāghayoḥ eva chancasi dīrghaḥ bhaviṣyati na anyasya iti (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {1/6} <V>śyateḥ ittvam vrate nityam</V> . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {2/6} śyateḥ ittvam vrate nityam iti vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {3/6} saṃśitavrataḥ . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {4/6} tat tarhi vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {5/6} na vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {6/6} <V>devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ , mithaḥ te na vibhāṣyante gavākṣaḥ saṃśitavrataḥ</V> (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {1/11} <V>avadattam vidattam ca pradattam ca ādikarmaṇi , sudattam anudattam ca nidattam iti ca iṣyate</V> . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {2/11} kim punaḥ ayam takārāntaḥ āhosvit dakārāntaḥ uta dhakārāntaḥ atha vā thakārāntaḥ . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {3/11} kaḥ ca atra viśeṣaḥ . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {4/11} <V>tānte doṣaḥ dīrghatvam syāt</V> . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {5/11} yadi takārāntaḥ dasti iti dīrghatvam prāpnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {6/11} <V>dānte doṣaḥ niṣṭhānatvam</V> . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {7/11} atha dakārāntaḥ radābhyām niṣṭhātaḥ iti natvam prāpnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {8/11} <V>dhānte doṣaḥ dhatvaprāptiḥ</V> . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {9/11} atha dhāntaḥ jhaṣaḥ tathoḥ dhaḥ adhaḥ iti dhatvam prāpnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {10/11} <V>thānte adoṣaḥ tasmāt thāntaḥ</V> . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {11/11} atha thakārāntaḥ na doṣaḥ bhavati (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {1/38} <V>acaḥ upasargāt tatve ākāragrahaṇam</V> . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {2/38} acaḥ upasargāt tatve ākāragrahaṇam kartavyam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {3/38} na kartavyam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {4/38} alaḥ antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {5/38} na sidhyati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {6/38} kim kāraṇam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {7/38} <V>ādeḥ hi parasya</V> . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {8/38} atra hi tasmāt iti uttarasya ādeḥ parasya iti dakārasya prāpnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {9/38} na eṣaḥ doṣaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {10/38} <V>avarṇaprakaraṇāt siddham</V> . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {11/38} asya iti vartate . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {12/38} kva prakṛtam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {13/38} asya dvau iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {14/38} yadi avarṇagrahaṇam anuvartate dadbhāve doṣaḥ bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {15/38} evam tarhi evam vakṣyāmi daḥ adghoḥ iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {16/38} daḥ yaḥ ākāraḥ tasya at bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {17/38} tataḥ acaḥ upasargāt taḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {18/38} asya iti eva . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {19/38} evam api sūtrabhedaḥ kṛtaḥ bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {20/38} na asau sūtrabhedaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {21/38} sūtrabhedam kam upācaranti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {22/38} yatra tat eva anyat sūtram kriyate bhūyaḥ vā . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {23/38} yat hi tat eva upasaṃhṛtya kriyate na asau sūtrabhedaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {24/38} atha vā dvitakārakaḥ nirdeśaḥ kriyate saḥ anekāl śit sarvasya iti sarvasya bhaviṣyati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {25/38} iha api tarhi prāpnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {26/38} adbhiḥ , adbhyaḥ iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {27/38} acaḥ iti vartate . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {28/38} tat ca avaśyam ajgrahaṇam anuvartyam lavābhyām iti evamartham . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {29/38} atha vā tritakārakaḥ nirdeśaḥ kariṣyate ihārthau dvau uttarārthaḥ ca ekaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {30/38} <V>dyateḥ ittvāt acaḥ taḥ</V> . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {31/38} dyateḥ ittvāt acaḥ taḥ iti etat bhavati vipratiṣedhena . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {32/38} dyateḥ ittvasya avakāśaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {33/38} nirditam , nirditavān . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {34/38} acaḥ taḥ iti asya avakāśaḥ . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {35/38} prattam , avattam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {36/38} iha ubhayam prāpnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {37/38} nīttam , vīttam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {38/38} acaḥ taḥ iti etat bhavati vipratiṣedhena (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {1/4} <V>apaḥ bhi māsaḥ chandasi</V> . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {2/4} apaḥ bhi iti atra māsaḥ chandasi upasaṅkhyānam kartavyam : mā adbhiḥ iṣṭvā indraḥ vṛtrahā . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {3/4} atyalpam idam ucyate . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {4/4} <V>svavassvatavasoḥ māsaḥ uṣasaḥ ca taḥ iṣyate</V> : svavadbhiḥ , svatavadbhiḥ , samuṣadbhiḥ ajāyathāḥ , mā adbhiḥ iṣṭvā indraḥ vṛtrahā (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {1/5} <V>istvam sani rādhaḥ hiṃsāyām</V> . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {2/5} istvam sani rādhaḥ hiṃsāyām iti vaktavyam . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {3/5} pratiritsati . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {4/5} hiṃsāyām iti kimartham . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {5/5} ārirātsati (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {1/19} <V>jñapeḥ īttvam anantyasya</V> . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {2/19} jñapeḥ īttvam anantyasya iti vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {3/19} jñīpsati . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {4/19} tat tarhi vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {5/19} na vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {6/19} lopaḥ antyasya bādhakaḥ bhaviṣyati . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {7/19} anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca ṇilopaḥ . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {8/19} kaḥ avakāśaḥ . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {9/19} kāraṇā , hāraṇā . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {10/19} evam api īttvam antyasya lopasya bādhakam syāt . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {11/19} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti īttvam api sāvakāśam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {12/19} kaḥ avakāśaḥ . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {13/19} anantyaḥ . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {14/19} katham punaḥ sati antye anantyasya īttvam syāt . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {15/19} bhavet yaḥ acā āṅgam viśeṣayet tasya anantyasya na syāt . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {16/19} vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {17/19} aṅgasya acaḥ yatratatrasthasya iti . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {18/19} evam api ubhayoḥ sāvakāśayoḥ paratvāt īttvam prāpnoti . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {19/19} tasmāt anantyasya iti vaktavyam (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {1/3} <V>abhyāsasya anaci</V> . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {2/3} abhyāsasya iti yat ucyate tat anaci draṣṭavyam . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {3/3} patāpataḥ , carācaraḥ , vadāvadaḥ (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {1/37} kim ayam ṣaṣṭhīsamāsaḥ : halām ādiḥ halādiḥ halādiḥ śiṣyate iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {2/37} āhosvit karmadhārayaḥ : hal ādiḥ halādiḥ halādiḥ śiṣyate iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {3/37} kaḥ ca atra viśeṣaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {4/37} <V>halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ</V> . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {5/37} halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaḥ prāpnoti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {6/37} ānakṣa , ānakṣatuḥ , ānakṣuḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {7/37} astu tarhi karmadhārayaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {8/37} <V>karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve lopavacanam</V> . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {9/37} karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve ādyasya halaḥ abhave lopaḥ vaktavyaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {10/37} āṭatuḥ , āṭuḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {11/37} <V>tasmāt anādilopaḥ</V> . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {12/37} tasmāt anādiḥ hal lupyate iti vaktavyam . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {13/37} <V>uktam vā</V> . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {14/37} kim uktam . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {15/37} pratividhāsyate halādiśeṣaḥ iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {16/37} ayam idānīm saḥ pratividhānakālaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {17/37} idam pratividhīyate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {18/37} idam prakṛtam atra lopaḥ abhyāsasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {19/37} tataḥ vakṣyāmi . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {20/37} hrasvaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {21/37} hrasvaḥ bhavati ādeśaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {22/37} abhyāsasya lopaḥ iti anuvartate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {23/37} tatra hrasvabhāvinām hrasvaḥ lopabhāvinām lopaḥ bhaviṣyati . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {24/37} tataḥ halādiḥ śeṣaḥ ca iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {25/37} atha vā evam vakṣyāmi . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {26/37} hrasvaḥ ahal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {27/37} hrasvaḥ bhavati abhyāsasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {28/37} tataḥ ahal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {29/37} ahal ca bhavati abhyāsaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {30/37} tataḥ ādiḥ śeṣaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {31/37} ādiḥ śeṣaḥ bhavati abhyāsasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {32/37} atha vā yogavibhāgaḥ kariṣyate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {33/37} hrasvādeśaḥ bhavati abhyāsasya . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {34/37} tataḥ hal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {35/37} hal ca lupyate abhyāsasya . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {36/37} tataḥ ādiḥ śeṣaḥ . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {37/37} ādiḥ śeṣaḥ ca bhavati abhyāsasya (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {1/39} <V>śarpūrvaśeṣe kharpūrvagrahaṇam</V> . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {2/39} śarpūrvaśeṣe kharpūrvagrahaṇam kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {3/39} kharpūrvāḥ khayaḥ śiṣyante kharaḥ lupyante iti vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {4/39} kim prayojanam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {5/39} ucicchiṣati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {6/39} vyucicchiṣati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {7/39} tukaḥ śravaṇam mā bhūt iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {8/39} tat tarhi vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {9/39} na vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {10/39} cartve kṛte tuk na bhaviṣyati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {11/39} asiddham cartvam tasya asiddhatvāt tuk prāpnoti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {12/39} siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {13/39} evam api antaraṅgatvāt prāpnoti tasmāt kharpūrvagrahaṇam kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {14/39} na kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {15/39} ettvatuggrahaṇam na kariṣyate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {16/39} abhyāsajaśtvacartvam siddham iti eva . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {17/39} <V>ādiśeṣaprasaṅgaḥ tu</V> . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {18/39} ādiśeṣaḥ tu prāpnoti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {19/39} tiṣṭhāsati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {20/39} nanu ca anādiśeṣaḥ ādiśeṣam bādhiṣyate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {21/39} katham anyasya ucyamānam anyasya bādhakam syāt . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {22/39} asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {23/39} yadi ādiśeṣaḥ api bhavati śarpūrvavacanam idānīm kimartham syāt . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {24/39} <V>śarpūrvavacanam kimartham iti cet khayām lopapratiṣedhārtham</V> . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {25/39} śarpūrvavacanam kimartham iti cet khayām lopaḥ mā bhūt iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {26/39} <V>vyapakarṣavijñānāt siddham</V> . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {27/39} vyapakarṣavijñānāt siddham etat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {28/39} kim idam vyapakarṣavijñānāt iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {29/39} apavādavijñānāt . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {30/39} apavādatvāt atra anādiśeṣaḥ ādiśeṣam bādhiṣyate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {31/39} nanu ca uktam katham anyasya ucyamānam anyasya bādhakam syāt iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {32/39} idam tāvat ayam praṣṭavyaḥ . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {33/39} yadi tat na ucyeta kim iha syāt . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {34/39} halādiśeṣaḥ . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {35/39} halādiśeṣaḥ cet na aprāpte halādiśeṣe idam ucyate tat bādhakam bhaviṣyati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {36/39} yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {37/39} tat yathā . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {38/39} dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam bādhakam bhavati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {39/39} evam iha api sati api sambhave anādiśeṣaḥ ādiśeṣam bādhiṣyate (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {1/30} dādharti iti kim nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {2/30} dhārayateḥ ślau abhyāsasya dīrghatvam ṇiluk ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {3/30} anipātyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {4/30} tūtujānavadabhyāsasya dīrghatvam parṇaśuṣivat ṇiluk bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {5/30} dhṛṅaḥ vā abhyāsasya dīrghatvam parasmaipadam ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {6/30} anipātyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {7/30} tūtujānavadabhyāsasya dīrghatvam yudhyativat parasmaipadam bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {8/30} dardharti iti kim nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {9/30} dhārayateḥ ślau abhyāsasya ruk ṇiluk ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {10/30} anipātyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {11/30} devāaduhravadruṭ parṇaśruṣivat ṇiluk bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {12/30} dhṛṅaḥ vā abhyāsasya ruk parasmaipadam ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {13/30} anipātyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {14/30} devāaduhravat ruḍyudhyativat parasmaipadam ca bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {15/30} bobhūtu iti kim nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {16/30} bhavateḥ yaṅlugantasya aguṇatvam nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {17/30} na etat asti prayojanam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {18/30} siddham atra aguṇatvam bhūsuvoḥ tiṅi iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {19/30} evam tarhi niyamārtham bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {20/30} atra eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {21/30} kva mā bhūt . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {22/30} bobhavīti iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {23/30} tetikte iti kim nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {24/30} tijeḥ yaṅlugantasya ātmanepadam nipātyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {25/30} na etat asti prayojanam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {26/30} siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {27/30} niyamārtham tarhi bhaviṣyati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {28/30} atra eva yaṅlugantasya ātmanepadam bhavati na anyatra iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {29/30} kva mā bhūt . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {30/30} bebhidi iti cecchidi iti (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {1/21} kimartham svapeḥ abhyāsasya samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam uktam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {2/21} <V>svāpigrahaṇam vyapetārtham</V> . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {3/21} svāpigrahaṇam kriyate vyapetārtham . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {4/21} vyapetārthaḥ ayam ārambhaḥ . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {5/21} suṣvāpayiṣati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {6/21} asti prayojanam etat . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {7/21} kim tarhi iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {8/21} <V>tatra kyajante atiprasaṅgaḥ</V> . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {9/21} tatra kyajante atiprasaṅgaḥ bhavati . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {10/21} iha api prāpnoti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {11/21} svāpakam icchati svāpakīyati svāpakīyateḥ san sisvāpakīyiṣati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {12/21} <V>siddham tu ṇigrahaṇāt</V> . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {13/21} siddham etat . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {14/21} katham . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {15/21} ṇigrahaṇam kartavyam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {16/21} na kartavyam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {17/21} nirdeśāt eva hi vyaktam ṇyantasya grahaṇam iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {18/21} na atra nirdeśaḥ pramāṇam śakyam kartum . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {19/21} yathā hi nirdeśaḥ tathā iha api prasajyeta . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {20/21} svāpam karoti svāpayati svāpayateḥ san sisvāpayiṣati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {21/21} tasmāt ṇigrahaṇam kartavyam (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {1/10} <V>trigrahaṇānarthakyam gaṇāntatvāt</V> . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {2/10} trigrahaṇam anarthakam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {3/10} kim kāraṇam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {4/10} gaṇāntatvāt . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {5/10} trayaḥ eva nijādayaḥ . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {6/10} <V>uttarārtham tu</V> . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {7/10} uttarārtham tarhi trigrahaṇam kartavyam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {8/10} bhṛñām it trayāṇām yathā syāt . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {9/10} iha mā bhūt . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {10/10} jahāti (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {1/5} artigrahaṇam kimartham na bahulam chandasi iti eva siddham . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {2/5} na hi antareṇa chandaḥ arteḥ śluḥ labhyaḥ . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {3/5} evam tarhi siddhe yat artigrahaṇam karoti tat jñāpayati ācāryaḥ bhāṣāyām śluḥ bhavati iti . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {4/5} kim etasya jñāpane prayojanam . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {5/5} iyarti iti etat siddham bhavati (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {1/36} <V>aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam</V> . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {2/36} aicoḥ yaṅi dīrghatvam prāpnoti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {3/36} ḍoḍhaukyate , totraukyate iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {4/36} nanu ca hrasvatve kṛte dīrghatvam na bhaviṣyati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {5/36} na sidhyati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {6/36} kim kāraṇam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {7/36} hrasvāt hi param dīrghatvam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {8/36} hrasvatvam kriyatām dīrghatvam iti kim atra kartavyam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {9/36} paratvāt dīrghatvena bhavitavyam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {10/36} <V>na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt</V> . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {11/36} na vā eṣaḥ doṣaḥ . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {12/36} kim kāraṇam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {13/36} abhyāsavikāreṣu apavādasya utsargābādhakatvāt . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {14/36} abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti eṣā paribhāṣā kartavyā . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {15/36} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {16/36} <V>prayojanam sanvadbhāvasya dīrghatvam</V> . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {17/36} acīkarat , ajīharat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {18/36} sanvadbhāvam apavādatvāt dīrghatvam na bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {19/36} <V>mānprabhṛtīnām dīrghatvam ittvasya</V> . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {20/36} mānprabhṛtīnām dīrghatvam apavādatvāt ittvam na bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {21/36} <V>gaṇeḥ ītvam halādiśeṣasya</V> . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {22/36} gaṇeḥ ītvam apavādatvāt halādiśeṣam na bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {23/36} idam ayuktam vartate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {24/36} kim atra ayuktam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {25/36} aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktvā tataḥ ucyate na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {26/36} tasyāḥ ca paribhāṣāyāḥ prayojanāni nāma ucyante prayojanam sanvadbhāvasya dīrghatvam mānprabhṛtīnām dīrghatvam ittvasya gaṇeḥ ītvam halādiśeṣasya iti ca . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {27/36} na ca sanvadbhāvam apavādatvāt dīrghatvam bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {28/36} kim tarhi paratvāt . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {29/36} na khalu api mānprabhṛtīnām dīrghatvam apavādatvāt dīrghatvam bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {30/36} kim tarhi antaraṅgatvāt . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {31/36} na khalu api gaṇeḥ īttvam apavādatvāt halādiśeṣam bādhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {32/36} kim tarhi anavakāśatvāt . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {33/36} evam tarhi iyam paribhāṣā kartavyā abhyāsavikāreṣu bādhakāḥ na bādhante iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {34/36} sā tarhi eṣā paribhāṣā kartavyā . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {35/36} na kartavyā . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {36/36} ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam akitaḥ iti pratiṣedham śāsti (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {1/36} akitaḥ iti kimartham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {2/36} yaṃyamyate , raṃramyate . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {3/36} akitaḥ iti śakyam akartum . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {4/36} kasmāt na bhavati yaṃyamyate , raṃramyate iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {5/36} nuki kṛte anajantatvāt . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {6/36} ataḥ uttaram paṭhati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {7/36} <V>akidvacanam anyatra kidantasya alaḥ antyanivṛttyartham</V> . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {8/36} akidvacanam kriyate jñāpakārtham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {9/36} kim jñāpyam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {10/36} etat jñāpayati ācāryaḥ anyatra kidantasya abhyāsasya alontyavidhiḥ na bhavati iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {11/36} kim etasya jñāpane prayojanam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {12/36} <V>prayojanam hrasvatvāttvettvaguṇeṣu</V> . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {13/36} hrasvatvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {14/36} avacacchatuḥ , avacacchuḥ . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {15/36} attvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {16/36} cacchṛdatuḥ , cacchṛduḥ . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {17/36} ittvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {18/36} cicchādayiṣati , cicchardayiṣati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {19/36} guṇaḥ . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {20/36} cecchidyate , cocchuṣyate . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {21/36} tuki kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {22/36} <V>vipratiṣedhāt siddham</V> . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {23/36} na etāni santi prayojanāni . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {24/36} vipratiṣedhena api etāni siddhāni . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {25/36} tuk kriyatām ete vidhayaḥ iti kim atra kartavyam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {26/36} paratvāt ete vidhayaḥ iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {27/36} <V>tadantāgrahaṇāt vā</V> . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {28/36} atha vā na evam vijñāyate abhyāsasya ajantasya ṛkārāntasya akārāntasya igantasya iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {29/36} katham tarhi . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {30/36} abhyāse yaḥ ac abhyāse yaḥ ṛkāraḥ abhyāse yaḥ akāraḥ abhyāse yaḥ ic iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {31/36} evam ca kṛtvā dīrghatvam prāpnoti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {32/36} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {33/36} kim apavādaḥ nuk dīrghatvasya iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {34/36} evam tarhi siddhe sati yat akitaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā abhyāsavikāreṣu bādhakāḥ na bādhante iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {35/36} kim etasya jñāpane prayojanam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {36/36} aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktam saḥ na doṣaḥ bhavati (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {1/8} <V>nuki yaṃyamyate , raṃramyate iti rūpāsiddhiḥ</V> . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {2/8} nuki sati yaṃyamyate , raṃramyate iti rūpam na sidhyati . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {3/8} <V>anusvārāgamavacanāt siddham</V> . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {4/8} anusvārāgamaḥ vaktavyaḥ . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {5/8} evam api idam eva rūpam syāt ya;myyamyate , idam na syāt yaṃyamyate . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {6/8} <V>padāntavat ca</V> . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {7/8} padāntāt ca iti vaktavyam . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {8/8} vā padāntasya iti (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {1/6} <V>rīk ṛtvataḥ saṃyogārtham</V> . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {2/6} rīk ṛtvataḥ iti vaktavyam . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {3/6} kim prayojanam . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {4/6} saṃyogārtham . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {5/6} saṃyogāntāḥ prayojayanti . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {6/6} varīvṛścyate , parīpṛcchyate , barībhṛjjyate (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {1/3} <V>marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam</V> . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {2/3} marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {3/3} marmṛjyate , marmṛjyamānāsaḥ (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {1/13} kim idam ṛkāragrahaṇam aṅgaviśeṣaṇam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {2/13} ṛkārāntasya aṅgasya iti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {3/13} āhosvit abhyāsaviśeṣaṇam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {4/13} ṛkārāntasya abhyāsasya iti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {5/13} aṅgaviśeṣaṇam iti āha . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {6/13} katham jñāyate . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {7/13} yat ayam taparakaraṇam karoti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {8/13} katham kṛtvā jñāpakam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {9/13} na hi kaḥ cit abhyāse dīrghaḥ asti yadartham taparakaraṇam kriyeta . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {10/13} atha aṅgaviśeṣaṇe ṛkāragrahaṇe sati taparakaraṇe kim prayojanam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {11/13} iha mā bhūt . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {12/13} cākīrti , cākīrtaḥ , cākirati . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {13/13} <V>kiratim carkarītāntam pacati iti atra yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ tena saṅgrahaḥ</V> (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {1/48} iha kasmāt na bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {2/48} ajajāgarat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {3/48} laghuni caṅpare iti ucyate vyavahitam ca atra laghu caṅparam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {4/48} iha api tarhi na prāpnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {5/48} acīkarat , ajīharat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {6/48} vacanāt bhaviṣyati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {7/48} iha api vacanāt prāpnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {8/48} ajajāgarat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {9/48} yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {10/48} kena ca na avyavadhānam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {11/48} varṇena . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {12/48} etena punaḥ saṅghātena vyavadhānam bhavati na bhavati ca . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {13/48} evam api acikṣaṇat atra na prāpnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {14/48} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ittvam iti yat ayam atsmṛdṛṛtvaraprathamradastṛṛspaśām iti ittvabādhanārtham attvam śāsti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {15/48} <V>sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam</V> . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {16/48} sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān , avīvadat vīṇām parivādakena . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {17/48} kim punaḥ kāraṇam na sidhyati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {18/48} ṇicā vyavahitatvāt . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {19/48} lope kṛte na asti vyavadhānam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {20/48} sthānivadbhāvāt vyavadhānam eva . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {21/48} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {22/48} evam api anaglopaḥ iti pratiṣedham prāpnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {23/48} vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {24/48} evam tarhi idam iha sampradhāryam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {25/48} vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {26/48} paratvāt vṛddhiḥ . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {27/48} nityaḥ lopaḥ . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {28/48} kṛtāyām api vṛddhau prāpnoti akṛtāyām api . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {29/48} lopaḥ api anityaḥ . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {30/48} anyasya kṛtāyām vṛddhau prāpnoti akṛtāyām anyasya śabdāntasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {31/48} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {32/48} vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {33/48} <V>mīmādīnām tu lopaprasaṅgaḥ</V> . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {34/48} mīmādīnām tu lopaḥ prāpnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {35/48} amīmapat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {36/48} <V>siddham tu rūpātideśāt</V> . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {37/48} siddham etat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {38/48} katham . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {39/48} rūpātideśaḥ ayam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {40/48} sani yādṛśam abhyāsarūpam tat sanvadbhāvena atidiśyate na ca mīmādīnām sani abhyāsarūpam asti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {41/48} <V>aṅgānyatvāt vā siddham</V> . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {42/48} atha vā ṇyantam etat aṅgam anyat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {43/48} lope kṛte na aṅgānyatvam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {44/48} sthānivadbhāvāt aṅgam anyat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {45/48} katham ajijñapat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {46/48} atra sani api ṇyantasya eva upādānam āpjñapyṛdhām īt iti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {47/48} atra aṅgānyatvābhāvāt abhyāsalopaḥ syāt . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {48/48} tasmāt pūrvaḥ eva parihāraḥ siddham tu rūpātideśāt iti |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |