Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 7
    • 4
Previous - Next

Click here to hide the links to concordance

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {1/54}   atha ṇigrahaṇam kimartham na caṅi upadhāyāḥ hrasvaḥ iti eva ucyeta .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {2/54}       caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , ūkārasya eva hrasvatvam prasajyeta .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {3/54}       na etat asti prayojanam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {4/54}       vṛddhiḥ atra bādhikā bhaviṣyati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {5/54}       vṛddhau tarhi kṛtāyām aukārasya eva hrasvatvam prasajyeta .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {6/54}       na etat asti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {7/54}       antaraṅgatvāt atra āvādeśaḥ bhaviṣyati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {8/54}       na hi idānīm hrasvabhāvinī upadhā bhavati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {9/54}       tasmāt ṇigrahaṇam kartavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {10/54}    atha caṅgrahaṇam kimartham na ṇau upadhāyāḥ iti eva siddham .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {11/54}    ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati iti atra api prasajyeta .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {12/54}    na etat asti prayojanam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {13/54}    ācāryapravṛttiḥ jñāpayati na ṇau eva hrasvatvam bhavati iti yat ayam mitām hrasvatvam śāsti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {14/54}    iha api tarhi na prāpnoti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {15/54}    acīkarat , ajīharat .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {16/54}    vacanāt bhaviṣyati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {17/54}    iha api tarhi vacanāt prāpnoti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {18/54}    kārayati , hārayati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {19/54}    tasmāt caṅgrahaṇam kartavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {20/54}    atha upadhāgrahaṇam kimartham .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {21/54}    ṇau caṅi upadhāgrahaṇam antyapratiṣedhārtham</V> .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {22/54}    ṇau caṅi upadhāgrahaṇam kriyate antyasya hrastvatvam bhūt .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {23/54}    ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , antyasya eva hrasvatvam prasajyeta .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {24/54}    na etat asti prayojanam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {25/54}    antaraṅgatvāt atra āvādeśaḥ bhavati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {26/54}    na hi idānīm hrasvabhāvī antyaḥ asti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {27/54}    antyaḥ hrasvabhāvī na asti iti kṛtvā vacanāt anantyasya bhaviṣyati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {28/54}    iha api vacanāt prāpnoti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {29/54}    acakāṅkṣat , avavāñchat .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {30/54}    yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {31/54}    kena ca na avyavadhānam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {32/54}    varṇena .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {33/54}    etena punaḥ saṅghatena vayvadhānam bhavati na bhavati ca .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {34/54}    uttarārtham tarhi upadhāgrahaṇam kartavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {35/54}    lopaḥ pibateḥ ī ca abhyāsasya upadhāyāḥ yathā syāt .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {36/54}    apīpyat , apīpyatām , apīpyan .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {37/54}    atha iha katham bhavitavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {38/54}    bhavān aṭiṭat iti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {39/54}    āhosvit bhavān āṭiṭat iti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {40/54}    bhavān āṭiṭat iti bhavitavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {41/54}    hrasvatvam kasmāt na bhavati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {42/54}    dvirvacane kṛte pareṇa rūpeṇa vyavahitam iti kṛtvā .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {43/54}    idam iha sampradhāryam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {44/54}    dvirvacanam kriyatām hrasvatvam iti kim atra kartavyam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {45/54}    paratvāt hrasvatvam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {46/54}    nityam dvirvacanam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {47/54}    kṛte hrasvatve prāpnoti akṛte api .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {48/54}    evam tarhi ācāryapravṛttiḥ jñāpayati dvirvacanāt hrasvatvam balīyaḥ iti yat ayam oṇim ṛditam karoti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {49/54}    katham kṛtvā jñāpakam .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {50/54}    ṛditkaraṇe etat prayojanam ṛditām na iti pratiṣedhaḥ yathā syāt .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {51/54}    yadi ca atra pūrvam dvirvacanam syāt ṛditkaraṇam anarthakam syāt .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {52/54}    dvirvacane kṛte pareṇa vyavahitatvāt hrasvatvam na bhaviṣyati .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {53/54}    paśyati tu ācāryaḥ dvirvacanāt hrasvatvam balīyaḥ iti tataḥ oṇim ṛditam karoti .

(7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {54/54}    tasmāt bhavān aṭiṭat iti eva bhavitavyam

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {1/29}            <V>upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānāt</V> .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {2/29}            upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān avīvadadvīṇām parivādakena .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {3/29}            kim punaḥ kāraṇam na sidhyati .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {4/29}            ṇicā vyavahitatvāt .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {5/29}            ṇilope kṛte na asti vyavadhānam .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {6/29}            sthānivadbhāvāt vyavadhānam eva .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {7/29}            pratiṣidhyate atra sthānivadbhāvaḥ caṅparanirhrāse na sthānivat iti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {8/29}            evam api aglopinām na iti pratiṣedhaḥ prāpnoti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {9/29}            vṛddhau kṛtāyām lopaḥ tat na aglopai aṅgam bhavati .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {10/29}          idam iha sampradhāryam .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {11/29}          vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {12/29}          paratvāt vṛddhiḥ .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {13/29}          nityaḥ lopaḥ .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {14/29}          kṛtāyām api vṛddhau prāpnoti akṛtāyām api .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {15/29}          anityaḥ lopaḥ .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {16/29}          anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {17/29}          ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {18/29}          vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {19/29}          evam tarhi ācāryapravṛttiḥ jñāpayati vṛddheḥ lopaḥ balīyān iti yat ayam aglopinām na iti pratiṣedham śāsti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {20/29}          na etat asti jñāpakam .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {21/29}          asti anyat etasya vacane prayojanam .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {22/29}          kim .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {23/29}          yatra vṛddhau api kṛtāyām eva lupyate .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {24/29}          atyararājat .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {25/29}          yat tarhi pratyāhāragrahaṇam karoti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {26/29}          itarathā hi alopinām na iti brūyāt .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {27/29}          evam vṛddheḥ lopaḥ balīyān iti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {28/29}          atha ārabhyate pūrvavipratiṣedhaḥ ṇyallopāviyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham iti .

(7.4.1.2) P III.345.8 - 22 R V 245 - 247 {29/29}          tasmāt upasaṅkhyānam kartavyam iti

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {1/28}            <V>aglopipratiṣedhānarthakyam ca sthānivadbhāvāt</V> .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {2/28}           aglopipratiṣedhaḥ ca anarthakaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {3/28}           kim kāraṇam .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {4/28}           sthānivadbhāvāt .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {5/28}           sthānivadbhāvāt atra hrasvatvam na bhaviṣyati .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {6/28}           yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {7/28}           kva sthānivadbhāvaḥ na asti .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {8/28}           yaḥ halacoḥ ādeśaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {9/28}           atyararājat .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {10/28}        kim punaḥ kāraṇam halacoḥ ādeśaḥ na sthānivat iti ucyate .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {11/28}        ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ eva ādeśaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {12/28}        kim tarhi acaḥ anyasya ca .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {13/28}        aglopinām na iti api tarhi pratiṣedhaḥ na prāpnoti .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {14/28}        kim kāraṇam .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {15/28}        aglopinām na iti ucyate na ca atra ac eva lupyate .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {16/28}        kim tarhi .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {17/28}        ac ca anyaḥ ca .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {18/28}        yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhaviṣyati .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {19/28}        yathā eva tarhi yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhavati evam yaḥ atra ac lupyate tadāśrayaḥ sthānivadbhāvaḥ bhaviṣyati .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {20/28}        evam tarhi siddhe sati yat aglopinām na iti pratiṣedham śāsti tat jñāpayati ācāryaḥ itaḥ uttaram sthānivadbhāvaḥ na bhavati iti .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {21/28}        kim etasya jñāpane prayojanam .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {22/28}        pūrvatra asiddhe na sthānivat iti uktam tat na vaktavyam bhavati .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {23/28}        yadi etat jñāpyate , ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {24/28}        yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ na prāpnoti .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {25/28}        iha ca yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {26/28}        na eṣaḥ doṣaḥ .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {27/28}        yat tāvat ucyate ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ , yīvarṇayoḥ iti lopaḥ na prāpnoti iti yīvarṇayoḥ iti atra varṇagrahaṇasāmarthyāt bhaviṣyati .

(7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {28/28}        yat api ucyate yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti iti bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ svaraḥ asiddham bahiraṅgam antaraṅge

(7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {1/4}         kāṇyādīnām ca iti vaktavyam .

(7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {2/4}         ke punaḥ kāṇyādayaḥ .

(7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {3/4}         kāṇirāṇiśrāṇibhāṇiheṭhilopayaḥ .

(7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {4/4}         acakāṇat , acīkaṇat , ararāṇat , arīraṇat , aśaśrāṇat , aśīśraṇat , ababhāṇat , abībhaṇat , ajiheṭhat , ajīhiṭhat , alulopat , alūlupat

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {1/25}           iha avadigye , avadigyāte , avadigyare digyādeśe kṛte dvirvacanam prāpnoti tatra sābhyāsasya iti vaktavyam .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {2/25}           nanu ca dvirvacane kṛte sābhyāsasya digyādeśaḥ bhaviṣyati .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {3/25}           na sidhyati .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {4/25}           kim kāraṇam .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {5/25}           <V>digyādeśasya paratvāt sābhyāsasya ādeśavacanam</V> .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {6/25}           digyādeśaḥ kriyatām dvirvacanam iti paratvāt digyādeśena bhavitavyam .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {7/25}           tatra sābhyāsasya iti vaktavyam .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {8/25}           evam tarhi digyādeśaḥ dvirvacanam bādhiṣyate .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {9/25}           punaḥprasaṅgavijñānāt dvirvacanam prāpnoti .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {10/25}        punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {11/25}        punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam etat bhavati .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {12/25}        tat yathā .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {13/25}        amādiṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumaḥ na bhavanti .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {14/25}        evam digyādeśe kṛte punaḥprasaṅgāt dvirvacanam na bhaviṣyati .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {15/25}        atha vipratiṣedhe punaḥprasaṅgaḥ iti ucyate vipratiṣedhaḥ ca dvayoḥ sāvakaśayoḥ .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {16/25}        iha punaḥ anavakāśaḥ digyādeśaḥ dvirvacanam bādhiṣyate .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {17/25}        yadi tarhi anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti , babhūva , bhūbhāvaḥ dvirvacanam bādheta .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {18/25}        sāvakāśaḥ bhūbhāvaḥ .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {19/25}        kaḥ avakāśaḥ .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {20/25}        bhavitā , bhavitum .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {21/25}        iha tarhi cakṣiṅaḥ khyāñ liṭi iti khyāñ dvirvacanam bādheta .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {22/25}        iha ca api babhūva iti yadi tāvat sthāne dvirvacanam bhūbhāvaḥ sarvādeśaḥ prāpnoti atha dviḥprayogaḥ dvirvacanam parasya bhūbhāve kṛte pūrvasya śravaṇam prāpnoti .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {23/25}        na eṣaḥ doṣaḥ .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {24/25}        ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .

(7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {25/25}        tatra ārdhadhātukasāmānye bhūbhāve kṛte yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {1/30}           <V>saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kṛñartham</V> .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {2/30}           saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kartavyam .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {3/30}           kimartham .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {4/30}           kṛñartham .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {5/30}           iha api yathā syāt .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {6/30}           sañcaskaratuḥ , sañcaskaruḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {7/30}           yadi saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {8/30}           iha api sasvaratuḥ , sasvaruḥ saṃyogopadhasya iti eva siddham .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {9/30}           bhavet siddham sasvaratuḥ , sasvaruḥ iti idam tu na sidhyati sañcaskaratuḥ , sañcaskaruḥ iti .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {10/30}        kim kāraṇam .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {11/30}        suṭaḥ bahiraṅgalakṣaṇatvāt .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {12/30}        bahiraṅgam suṭ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {13/30}        antaraṅgaḥ guṇaḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {14/30}        asiddham bahiraṅgam antaraṅge .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {15/30}        saṃyogādigrahaṇe tu kriyamāṇe saṃyogopadhagrahaṇam ananyārtham vijñāyate .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {16/30}        ṛtaḥ liṭi guṇāt ñṇiti vṛddhiḥ vipratiṣedhena</V> .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {17/30}        ṛtaḥ liṭi guṇāñ ñṅiti vṛddhiḥ bhavati pūrvavipratiṣedhena .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {18/30}        ṛtaḥ liṭi guṇasya avakāśaḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {19/30}        sasvaratuḥ , sasvaruḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {20/30}        ñṇiti vṛddheḥ avakāśaḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {21/30}        svārakaḥ , dhvārakaḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {22/30}        iha ubhayam prāpnoti .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {23/30}        sasvāra , dadhvāra .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {24/30}        ñṇiti vṛddhiḥ bhavati pūrvavipratiṣedhena .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {25/30}            <V>punaḥprasaṅgavijñānāt siddham</V> .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {26/30}        atha punaḥprasaṅgāt guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ bhaviṣyati .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {27/30}        na eṣaḥ yuktaḥ parihāraḥ .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {28/30}        punaḥprasaṅgaḥ nāma saḥ bhavati yatra tena eva kṛte prāpnoti tena eva ca akṛte .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {29/30}        atra khalu guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti akṛte ca acaḥ ñṇiti iti .

(7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {30/30}        tasmāt suṣṭhu ucyate liti guṇāt ñṇiti vṛddhiḥ vipratiṣedhena iti

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {1/10}            kimartham hrasvaḥ iti ucyate na guṇaḥ iti ucyeta .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {2/10}            tatra ayam api arthaḥ guṇagrahaṇam na kartavyam bhavati .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {3/10}            prakṛtam anuvartate .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {4/10}            kva prakṛtam .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {5/10}            ṛtaḥ ca saṃyogādeḥ guṇaḥ iti .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {6/10}            ṛtaḥ hrasvatvam ittvapratiṣedhārtham</V> .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {7/10}            ṛtaḥ hrasvatvam ucyate ittvapratiṣedhārtham .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {8/10}            ittvam bhūt iti .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {9/10}            guṇaḥ iti iyati ucyamāne guṇena mukte ittvam prasajyeta .

(7.4.12) P III.348.9 - 14 R V.254.5 - 10 {10/10}          hrasvaḥ iti ucyamāne hrasvena mukte yathāprāptaḥ guṇaḥ bhaviṣyati

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {1/9}   <V>ke aṇaḥ hrasvatve taddhitagrahaṇam kṛnnivṛttyartham</V> .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {2/9}   ke aṇaḥ hrasvatve taddhitagrahaṇam kartavyam .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {3/9}   kim prayojanam .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {4/9}   kṛnnivṛttyartham .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {5/9}   kṛti bhūt .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {6/9}   rākā , dhākā iti .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {7/9}   tat tarhi vaktavyam .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {8/9}   na vaktavyam .

(7.4.13) P III.348.16 - 19 R V.255.2 - 5 {9/9}   uṇādayaḥ avyutpannāni prātipadikāni

(7.4.23) P III.348.21 - 22 R V.255.7 - 8 {1/5}   iha kasmāt na bhavati .

(7.4.23) P III.348.21 - 22 R V.255.7 - 8 {2/5}   prohyate , upohyate .

(7.4.23) P III.348.21 - 22 R V.255.7 - 8 {3/5}   ekādeśe kṛte vyapavargābhāvāt .

(7.4.23) P III.348.21 - 22 R V.255.7 - 8 {4/5}   evam api ā , ūhyate , ohyate , samohyate .

(7.4.23) P III.348.21 - 22 R V.255.7 - 8 {5/5}   aṇaḥ iti vartate

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {1/10}     <V>eteḥ liṅi upasargāt</V> .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {2/10}     eteḥ liṅi upasargāt iti vaktavyam .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {3/10}     iha bhūt .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {4/10}     īyāt .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {5/10}     tat tarhi vaktavyam .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {6/10}     na vaktavyam .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {7/10}     upasargāt iti vartate .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {8/10}     evam tarhi ācāryaḥ anvācaṣṭe upasargāt iti anuvartate iti .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {9/10}     na etat anvākhyeyam adhikārāḥ anuvartante iti .

(7.4.24) P III.349.2 - 6 R V.256.1 - 5 {10/10}   eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {1/6}   dīrghoccāraṇam kimartham na riṅ ṛtaḥ iti eva ucyate .

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {2/6}   rūpasiddhiḥ : mātrīyati , pitrīyati .

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {3/6}   akṛtsārvadhātukayoḥ iti dīrghatvam bhaviṣyati .

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {4/6}   evam tarhi siddhe sati yat dīrghoccāraṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punaḥ vṛttau avidhiḥ niṣṭhitasya iti .

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {5/6}   kim etasya jñāpane prayojanam .

(7.4.27) P III.349.8 - 12 R V.256.7 - 11 {6/6}   pibeḥ guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {1/7}    <V>yaṅprakaraṇe hanteḥ hiṃsāyām īṭ</V> .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {2/7}    yaṇprakaraṇe hanteḥ hiṃsāyām īṭ vaktavyaḥ .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {3/7}    jeghnīyate .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {4/7}    yadi īṭ abhyāsarūpam na sidhyati .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {5/7}    evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām īk .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {6/7}    evam api upadhālopaḥ na prāpnoti .

(7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {7/7}    evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām ghnī

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {1/9}       atyalpam idam ucyate : aputrasya iti .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {2/9}       aputrādīnām iti vaktavyam iha api yathā syāt : janīyantaḥ nvagravaḥ putrīyantaḥ sudānavaḥ .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {3/9}       <V>chandasi pratiṣedhe dīrghapratiṣedhaḥ</V> .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {4/9}       chandasi pratiṣedhe dīrghatvasya pratiṣedhaḥ vaktavyaḥ .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {5/9}       saṃsvedayuḥ , mitrayuḥ .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {6/9}       <V>na aśvāghasya ādvacanam avadhāraṇārtham</V> .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {7/9}       na vaktavyam .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {8/9}       kim kāraṇam .

(7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {9/9}       aśvāghasya ādvacanam avadhāraṇārtham bhaviṣyati aśvāghayoḥ eva chancasi dīrghaḥ bhaviṣyati na anyasya iti

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {1/6}     <V>śyateḥ ittvam vrate nityam</V> .

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {2/6}     śyateḥ ittvam vrate nityam iti vaktavyam .

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {3/6}     saṃśitavrataḥ .

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {4/6}     tat tarhi vaktavyam .

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {5/6}     na vaktavyam .

(7.4.41) P III.350.7 - 11 R V.258.2 - 6 {6/6}     <V>devatrātaḥ galaḥ grāhaḥ  itiyoge ca sadvidhiḥ , mithaḥ te na vibhāṣyante gavākṣaḥ saṃśitavrataḥ</V>

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {1/11}    <V>avadattam vidattam ca pradattam ca ādikarmaṇi , sudattam anudattam ca nidattam iti ca iṣyate</V> .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {2/11}    kim punaḥ ayam takārāntaḥ āhosvit dakārāntaḥ uta dhakārāntaḥ atha thakārāntaḥ .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {3/11}    kaḥ ca atra viśeṣaḥ .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {4/11}    <V>tānte doṣaḥ dīrghatvam syāt</V> .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {5/11}    yadi takārāntaḥ dasti iti dīrghatvam prāpnoti .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {6/11}    <V>dānte doṣaḥ niṣṭhānatvam</V> .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {7/11}    atha dakārāntaḥ radābhyām niṣṭhātaḥ iti natvam prāpnoti .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {8/11}    <V>dhānte doṣaḥ dhatvaprāptiḥ</V> .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {9/11}    atha dhāntaḥ jhaṣaḥ tathoḥ dhaḥ adhaḥ iti dhatvam prāpnoti .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {10/11}  <V>thānte adoṣaḥ tasmāt thāntaḥ</V> .

(7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {11/11}  atha thakārāntaḥ na doṣaḥ bhavati

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {1/38}       <V>acaḥ upasargāt tatve ākāragrahaṇam</V> .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {2/38}       acaḥ upasargāt tatve ākāragrahaṇam kartavyam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {3/38}       na kartavyam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {4/38}       alaḥ antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {5/38}       na sidhyati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {6/38}       kim kāraṇam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {7/38}       <V>ādeḥ hi parasya</V> .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {8/38}       atra hi tasmāt iti uttarasya ādeḥ parasya iti dakārasya prāpnoti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {9/38}       na eṣaḥ doṣaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {10/38}    <V>avarṇaprakaraṇāt siddham</V> .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {11/38}    asya iti vartate .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {12/38}    kva prakṛtam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {13/38}    asya dvau iti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {14/38}    yadi avarṇagrahaṇam anuvartate dadbhāve doṣaḥ bhavati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {15/38}    evam tarhi evam vakṣyāmi daḥ adghoḥ iti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {16/38}    daḥ yaḥ ākāraḥ tasya at bhavati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {17/38}    tataḥ acaḥ upasargāt taḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {18/38}    asya iti eva .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {19/38}    evam api sūtrabhedaḥ kṛtaḥ bhavati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {20/38}    na asau sūtrabhedaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {21/38}    sūtrabhedam kam upācaranti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {22/38}    yatra tat eva anyat sūtram kriyate bhūyaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {23/38}    yat hi tat eva upasaṃhṛtya kriyate na asau sūtrabhedaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {24/38}    atha dvitakārakaḥ nirdeśaḥ kriyate saḥ anekāl śit sarvasya iti sarvasya bhaviṣyati .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {25/38}    iha api tarhi prāpnoti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {26/38}    adbhiḥ , adbhyaḥ iti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {27/38}    acaḥ iti vartate .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {28/38}    tat ca avaśyam ajgrahaṇam anuvartyam lavābhyām iti evamartham .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {29/38}    atha tritakārakaḥ nirdeśaḥ kariṣyate ihārthau dvau uttarārthaḥ ca ekaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {30/38}    <V>dyateḥ ittvāt acaḥ taḥ</V> .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {31/38}    dyateḥ ittvāt acaḥ taḥ iti etat bhavati vipratiṣedhena .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {32/38}    dyateḥ ittvasya avakāśaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {33/38}    nirditam , nirditavān .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {34/38}    acaḥ taḥ iti asya avakāśaḥ .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {35/38}    prattam , avattam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {36/38}    iha ubhayam prāpnoti .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {37/38}    nīttam , vīttam .

(7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {38/38}    acaḥ taḥ iti etat bhavati vipratiṣedhena

(7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {1/4}       <V>apaḥ bhi māsaḥ chandasi</V> .

(7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {2/4}       apaḥ bhi iti atra māsaḥ chandasi upasaṅkhyānam kartavyam : adbhiḥ iṣṭvā indraḥ vṛtrahā .

(7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {3/4}       atyalpam idam ucyate .

(7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {4/4}       <V>svavassvatavasoḥ māsaḥ uṣasaḥ ca taḥ iṣyate</V> : svavadbhiḥ , svatavadbhiḥ , samuṣadbhiḥ ajāyathāḥ , adbhiḥ iṣṭvā indraḥ vṛtrahā

(7.4.54) P III.352.5 - 7 R V.261.12 - 14 {1/5}   <V>istvam sani rādhaḥ hiṃsāyām</V> .

(7.4.54) P III.352.5 - 7 R V.261.12 - 14 {2/5}   istvam sani rādhaḥ hiṃsāyām iti vaktavyam .

(7.4.54) P III.352.5 - 7 R V.261.12 - 14 {3/5}   pratiritsati .

(7.4.54) P III.352.5 - 7 R V.261.12 - 14 {4/5}   hiṃsāyām iti kimartham .

(7.4.54) P III.352.5 - 7 R V.261.12 - 14 {5/5}   ārirātsati

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {1/19}   <V>jñapeḥ īttvam anantyasya</V> .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {2/19}   jñapeḥ īttvam anantyasya iti vaktavyam .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {3/19}   jñīpsati .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {4/19}   tat tarhi vaktavyam .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {5/19}   na vaktavyam .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {6/19}   lopaḥ antyasya bādhakaḥ bhaviṣyati .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {7/19}   anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca ṇilopaḥ .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {8/19}   kaḥ avakāśaḥ .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {9/19}   kāraṇā , hāraṇā .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {10/19}            evam api īttvam antyasya lopasya bādhakam syāt .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {11/19}            anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti īttvam api sāvakāśam .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {12/19}            kaḥ avakāśaḥ .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {13/19}            anantyaḥ .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {14/19}            katham punaḥ sati antye anantyasya īttvam syāt .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {15/19}            bhavet yaḥ acā āṅgam viśeṣayet tasya anantyasya na syāt .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {16/19}            vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {17/19}            aṅgasya acaḥ yatratatrasthasya iti .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {18/19}            evam api ubhayoḥ sāvakāśayoḥ paratvāt īttvam prāpnoti .

(7.4.55) P III.352.9 - 17 R V.262.1 - 9 {19/19}            tasmāt anantyasya iti vaktavyam

(7.4.58) P III.352.19 - 20 R V.262.11 - 12 {1/3}          <V>abhyāsasya anaci</V> .

(7.4.58) P III.352.19 - 20 R V.262.11 - 12 {2/3}          abhyāsasya iti yat ucyate tat anaci draṣṭavyam .

(7.4.58) P III.352.19 - 20 R V.262.11 - 12 {3/3}          patāpataḥ , carācaraḥ , vadāvadaḥ

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {1/37}       kim ayam ṣaṣṭhīsamāsaḥ : halām ādiḥ halādiḥ halādiḥ śiṣyate iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {2/37}       āhosvit karmadhārayaḥ : hal ādiḥ halādiḥ halādiḥ śiṣyate iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {3/37}       kaḥ ca atra viśeṣaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {4/37}       <V>halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ</V> .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {5/37}       halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaḥ prāpnoti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {6/37}       ānakṣa , ānakṣatuḥ , ānakṣuḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {7/37}       astu tarhi karmadhārayaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {8/37}       <V>karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve lopavacanam</V> .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {9/37}       karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve ādyasya halaḥ abhave lopaḥ vaktavyaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {10/37}    āṭatuḥ , āṭuḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {11/37}    <V>tasmāt anādilopaḥ</V> .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {12/37}    tasmāt anādiḥ hal lupyate iti vaktavyam .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {13/37}    <V>uktam </V> .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {14/37}    kim uktam .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {15/37}    pratividhāsyate halādiśeṣaḥ iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {16/37}    ayam idānīm saḥ pratividhānakālaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {17/37}    idam pratividhīyate .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {18/37}    idam prakṛtam atra lopaḥ abhyāsasya iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {19/37}    tataḥ vakṣyāmi .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {20/37}    hrasvaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {21/37}    hrasvaḥ bhavati ādeśaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {22/37}    abhyāsasya lopaḥ iti anuvartate .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {23/37}    tatra hrasvabhāvinām hrasvaḥ lopabhāvinām lopaḥ bhaviṣyati .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {24/37}    tataḥ halādiḥ śeṣaḥ ca iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {25/37}    atha evam vakṣyāmi .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {26/37}    hrasvaḥ ahal .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {27/37}    hrasvaḥ bhavati abhyāsasya iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {28/37}    tataḥ ahal .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {29/37}    ahal ca bhavati abhyāsaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {30/37}    tataḥ ādiḥ śeṣaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {31/37}    ādiḥ śeṣaḥ bhavati abhyāsasya iti .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {32/37}    atha yogavibhāgaḥ kariṣyate .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {33/37}    hrasvādeśaḥ bhavati abhyāsasya .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {34/37}    tataḥ hal .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {35/37}    hal ca lupyate abhyāsasya .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {36/37}    tataḥ ādiḥ śeṣaḥ .

(7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {37/37}    ādiḥ śeṣaḥ ca bhavati abhyāsasya

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {1/39}      <V>śarpūrvaśeṣe kharpūrvagrahaṇam</V> .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {2/39}      śarpūrvaśeṣe kharpūrvagrahaṇam kartavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {3/39}      kharpūrvāḥ khayaḥ śiṣyante kharaḥ lupyante iti vaktavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {4/39}      kim prayojanam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {5/39}      ucicchiṣati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {6/39}      vyucicchiṣati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {7/39}      tukaḥ śravaṇam bhūt iti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {8/39}      tat tarhi vaktavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {9/39}      na vaktavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {10/39}    cartve kṛte tuk na bhaviṣyati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {11/39}    asiddham cartvam tasya asiddhatvāt tuk prāpnoti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {12/39}    siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {13/39}    evam api antaraṅgatvāt prāpnoti tasmāt kharpūrvagrahaṇam kartavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {14/39}    na kartavyam .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {15/39}    ettvatuggrahaṇam na kariṣyate .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {16/39}    abhyāsajaśtvacartvam siddham iti eva .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {17/39}    <V>ādiśeṣaprasaṅgaḥ tu</V> .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {18/39}    ādiśeṣaḥ tu prāpnoti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {19/39}    tiṣṭhāsati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {20/39}    nanu ca anādiśeṣaḥ ādiśeṣam bādhiṣyate .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {21/39}    katham anyasya ucyamānam anyasya bādhakam syāt .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {22/39}    asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {23/39}    yadi ādiśeṣaḥ api bhavati śarpūrvavacanam idānīm kimartham syāt .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {24/39}    <V>śarpūrvavacanam kimartham iti cet khayām lopapratiṣedhārtham</V> .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {25/39}    śarpūrvavacanam kimartham iti cet khayām lopaḥ bhūt iti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {26/39}    <V>vyapakarṣavijñānāt siddham</V> .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {27/39}    vyapakarṣavijñānāt siddham etat .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {28/39}    kim idam vyapakarṣavijñānāt iti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {29/39}    apavādavijñānāt .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {30/39}    apavādatvāt atra anādiśeṣaḥ ādiśeṣam bādhiṣyate .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {31/39}    nanu ca uktam katham anyasya ucyamānam anyasya bādhakam syāt iti .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {32/39}    idam tāvat ayam praṣṭavyaḥ .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {33/39}    yadi tat na ucyeta kim iha syāt .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {34/39}    halādiśeṣaḥ .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {35/39}    halādiśeṣaḥ cet na aprāpte halādiśeṣe idam ucyate tat bādhakam bhaviṣyati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {36/39}    yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {37/39}    tat yathā .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {38/39}    dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam bādhakam bhavati .

(7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {39/39}    evam iha api sati api sambhave anādiśeṣaḥ ādiśeṣam bādhiṣyate

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {1/30}    dādharti iti kim nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {2/30}    dhārayateḥ ślau abhyāsasya dīrghatvam ṇiluk ca .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {3/30}    anipātyam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {4/30}    tūtujānavadabhyāsasya dīrghatvam parṇaśuṣivat ṇiluk bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {5/30}    dhṛṅaḥ abhyāsasya dīrghatvam parasmaipadam ca .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {6/30}    anipātyam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {7/30}    tūtujānavadabhyāsasya dīrghatvam yudhyativat parasmaipadam bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {8/30}    dardharti iti kim nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {9/30}    dhārayateḥ ślau abhyāsasya ruk ṇiluk ca .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {10/30}  anipātyam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {11/30}  devāaduhravadruṭ parṇaśruṣivat ṇiluk bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {12/30}  dhṛṅaḥ abhyāsasya ruk parasmaipadam ca .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {13/30}  anipātyam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {14/30}  devāaduhravat ruḍyudhyativat parasmaipadam ca bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {15/30}  bobhūtu iti kim nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {16/30}  bhavateḥ yaṅlugantasya aguṇatvam nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {17/30}  na etat asti prayojanam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {18/30}  siddham atra aguṇatvam bhūsuvoḥ tiṅi iti .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {19/30}  evam tarhi niyamārtham bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {20/30}  atra eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {21/30}  kva bhūt .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {22/30}  bobhavīti iti .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {23/30}  tetikte iti kim nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {24/30}  tijeḥ yaṅlugantasya ātmanepadam nipātyate .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {25/30}  na etat asti prayojanam .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {26/30}  siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam iti .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {27/30}  niyamārtham tarhi bhaviṣyati .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {28/30}  atra eva yaṅlugantasya ātmanepadam bhavati na anyatra iti .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {29/30}  kva bhūt .

(7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {30/30}  bebhidi iti cecchidi iti

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {1/21}           kimartham svapeḥ abhyāsasya samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam uktam .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {2/21}           <V>svāpigrahaṇam vyapetārtham</V> .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {3/21}           svāpigrahaṇam kriyate vyapetārtham .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {4/21}           vyapetārthaḥ ayam ārambhaḥ .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {5/21}           suṣvāpayiṣati iti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {6/21}           asti prayojanam etat .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {7/21}           kim tarhi iti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {8/21}           <V>tatra kyajante atiprasaṅgaḥ</V> .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {9/21}           tatra kyajante atiprasaṅgaḥ bhavati .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {10/21}        iha api prāpnoti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {11/21}        svāpakam icchati svāpakīyati svāpakīyateḥ san sisvāpakīyiṣati iti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {12/21}        <V>siddham tu ṇigrahaṇāt</V> .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {13/21}        siddham etat .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {14/21}        katham .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {15/21}        ṇigrahaṇam kartavyam .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {16/21}        na kartavyam .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {17/21}        nirdeśāt eva hi vyaktam ṇyantasya grahaṇam iti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {18/21}        na atra nirdeśaḥ pramāṇam śakyam kartum .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {19/21}        yathā hi nirdeśaḥ tathā iha api prasajyeta .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {20/21}        svāpam karoti svāpayati svāpayateḥ san sisvāpayiṣati iti .

(7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {21/21}        tasmāt ṇigrahaṇam kartavyam

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {1/10}   <V>trigrahaṇānarthakyam gaṇāntatvāt</V> .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {2/10}   trigrahaṇam anarthakam .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {3/10}   kim kāraṇam .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {4/10}   gaṇāntatvāt .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {5/10}   trayaḥ eva nijādayaḥ .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {6/10}   <V>uttarārtham tu</V> .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {7/10}   uttarārtham tarhi trigrahaṇam kartavyam .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {8/10}   bhṛñām it trayāṇām yathā syāt .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {9/10}   iha bhūt .

(7.4.75) P III.356.7 - 11 R V.269.4 - 8 {10/10}            jahāti

(7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {1/5}    artigrahaṇam kimartham na bahulam chandasi iti eva siddham .

(7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {2/5}    na hi antareṇa chandaḥ arteḥ śluḥ labhyaḥ .

(7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {3/5}    evam tarhi siddhe yat artigrahaṇam karoti tat jñāpayati ācāryaḥ bhāṣāyām śluḥ bhavati iti .

(7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {4/5}    kim etasya jñāpane prayojanam .

(7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {5/5}    iyarti iti etat siddham bhavati

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {1/36}        <V>aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam</V> .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {2/36}        aicoḥ yaṅi dīrghatvam prāpnoti .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {3/36}        ḍoḍhaukyate , totraukyate iti .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {4/36}        nanu ca hrasvatve kṛte dīrghatvam na bhaviṣyati .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {5/36}        na sidhyati .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {6/36}        kim kāraṇam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {7/36}        hrasvāt hi param dīrghatvam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {8/36}        hrasvatvam kriyatām dīrghatvam iti kim atra kartavyam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {9/36}        paratvāt dīrghatvena bhavitavyam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {10/36}      <V>na abhyāsavikāreṣu apavādasya utsargābādhakatvāt</V> .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {11/36}      na eṣaḥ doṣaḥ .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {12/36}      kim kāraṇam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {13/36}      abhyāsavikāreṣu apavādasya utsargābādhakatvāt .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {14/36}      abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti eṣā paribhāṣā kartavyā .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {15/36}      kāni etasyāḥ paribhāṣāyāḥ prayojanāni .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {16/36}      <V>prayojanam sanvadbhāvasya dīrghatvam</V> .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {17/36}      acīkarat , ajīharat .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {18/36}      sanvadbhāvam apavādatvāt dīrghatvam na bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {19/36}      <V>mānprabhṛtīnām dīrghatvam ittvasya</V> .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {20/36}      mānprabhṛtīnām dīrghatvam apavādatvāt ittvam na bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {21/36}      <V>gaṇeḥ ītvam halādiśeṣasya</V> .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {22/36}      gaṇeḥ ītvam apavādatvāt halādiśeṣam na bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {23/36}      idam ayuktam vartate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {24/36}      kim atra ayuktam .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {25/36}      aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktvā tataḥ ucyate na abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {26/36}      tasyāḥ ca paribhāṣāyāḥ prayojanāni nāma ucyante prayojanam sanvadbhāvasya dīrghatvam mānprabhṛtīnām dīrghatvam ittvasya gaṇeḥ ītvam halādiśeṣasya iti ca .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {27/36}      na ca sanvadbhāvam apavādatvāt dīrghatvam bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {28/36}      kim tarhi paratvāt .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {29/36}      na khalu api mānprabhṛtīnām dīrghatvam apavādatvāt dīrghatvam bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {30/36}      kim tarhi antaraṅgatvāt .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {31/36}      na khalu api gaṇeḥ īttvam apavādatvāt halādiśeṣam bādhate .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {32/36}      kim tarhi anavakāśatvāt .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {33/36}      evam tarhi iyam paribhāṣā kartavyā abhyāsavikāreṣu bādhakāḥ na bādhante iti .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {34/36}      tarhi eṣā paribhāṣā kartavyā .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {35/36}      na kartavyā .

(7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {36/36}      ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam akitaḥ iti pratiṣedham śāsti

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {1/36}        akitaḥ iti kimartham .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {2/36}        yaṃyamyate , raṃramyate .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {3/36}        akitaḥ iti śakyam akartum .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {4/36}        kasmāt na bhavati yaṃyamyate , raṃramyate iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {5/36}        nuki kṛte anajantatvāt .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {6/36}        ataḥ uttaram paṭhati .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {7/36}        <V>akidvacanam anyatra kidantasya alaḥ antyanivṛttyartham</V> .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {8/36}        akidvacanam kriyate jñāpakārtham .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {9/36}        kim jñāpyam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {10/36}      etat jñāpayati ācāryaḥ anyatra kidantasya abhyāsasya alontyavidhiḥ na bhavati iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {11/36}      kim etasya jñāpane prayojanam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {12/36}      <V>prayojanam hrasvatvāttvettvaguṇeṣu</V> .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {13/36}      hrasvatvam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {14/36}      avacacchatuḥ , avacacchuḥ .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {15/36}      attvam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {16/36}      cacchṛdatuḥ , cacchṛduḥ .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {17/36}      ittvam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {18/36}      cicchādayiṣati , cicchardayiṣati .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {19/36}      guṇaḥ .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {20/36}      cecchidyate , cocchuṣyate .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {21/36}      tuki kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {22/36}      <V>vipratiṣedhāt siddham</V> .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {23/36}      na etāni santi prayojanāni .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {24/36}      vipratiṣedhena api etāni siddhāni .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {25/36}      tuk kriyatām ete vidhayaḥ iti kim atra kartavyam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {26/36}      paratvāt ete vidhayaḥ iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {27/36}      <V>tadantāgrahaṇāt </V> .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {28/36}      atha na evam vijñāyate abhyāsasya ajantasya ṛkārāntasya akārāntasya igantasya iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {29/36}      katham tarhi .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {30/36}      abhyāse yaḥ ac abhyāse yaḥ ṛkāraḥ abhyāse yaḥ akāraḥ abhyāse yaḥ ic iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {31/36}      evam ca kṛtvā dīrghatvam prāpnoti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {32/36}      evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {33/36}      kim apavādaḥ nuk dīrghatvasya iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {34/36}      evam tarhi siddhe sati yat akitaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā abhyāsavikāreṣu bādhakāḥ na bādhante iti .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {35/36}      kim etasya jñāpane prayojanam .

(7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {36/36}      aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktam saḥ na doṣaḥ bhavati

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {1/8}       <V>nuki yaṃyamyate , raṃramyate iti rūpāsiddhiḥ</V> .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {2/8}       nuki sati yaṃyamyate , raṃramyate iti rūpam na sidhyati .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {3/8}       <V>anusvārāgamavacanāt siddham</V> .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {4/8}       anusvārāgamaḥ vaktavyaḥ .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {5/8}       evam api idam eva rūpam syāt ya;myyamyate , idam na syāt yaṃyamyate .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {6/8}       <V>padāntavat ca</V> .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {7/8}       padāntāt ca iti vaktavyam .

(7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {8/8}       padāntasya iti

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {1/6}   <V>rīk ṛtvataḥ saṃyogārtham</V> .

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {2/6}   rīk ṛtvataḥ iti vaktavyam .

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {3/6}   kim prayojanam .

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {4/6}   saṃyogārtham .

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {5/6}   saṃyogāntāḥ prayojayanti .

(7.4.90) P III.359.4 - 6 R V.274.12 - 14 {6/6}   varīvṛścyate , parīpṛcchyate , barībhṛjjyate

(7.4.91) P III.359.8 - 9 R V.275.2 - 4 {1/3}       <V>marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam</V> .

(7.4.91) P III.359.8 - 9 R V.275.2 - 4 {2/3}       marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam .

(7.4.91) P III.359.8 - 9 R V.275.2 - 4 {3/3}       marmṛjyate , marmṛjyamānāsaḥ

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {1/13}          kim idam ṛkāragrahaṇam aṅgaviśeṣaṇam .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {2/13}          ṛkārāntasya aṅgasya iti .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {3/13}          āhosvit abhyāsaviśeṣaṇam .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {4/13}          ṛkārāntasya abhyāsasya iti .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {5/13}          aṅgaviśeṣaṇam iti āha .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {6/13}          katham jñāyate .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {7/13}          yat ayam taparakaraṇam karoti .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {8/13}          katham kṛtvā jñāpakam .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {9/13}          na hi kaḥ cit abhyāse dīrghaḥ asti yadartham taparakaraṇam kriyeta .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {10/13}        atha aṅgaviśeṣaṇe ṛkāragrahaṇe sati taparakaraṇe kim prayojanam .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {11/13}        iha bhūt .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {12/13}        cākīrti , cākīrtaḥ , cākirati .

(7.4.92) P III.359.11 - 17 R V.275.6 - 12 {13/13}        <V>kiratim carkarītāntam pacati iti atra yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ tena saṅgrahaḥ</V>

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {1/48}        iha kasmāt na bhavati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {2/48}        ajajāgarat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {3/48}        laghuni caṅpare iti ucyate vyavahitam ca atra laghu caṅparam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {4/48}        iha api tarhi na prāpnoti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {5/48}        acīkarat , ajīharat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {6/48}        vacanāt bhaviṣyati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {7/48}        iha api vacanāt prāpnoti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {8/48}        ajajāgarat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {9/48}        yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {10/48}      kena ca na avyavadhānam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {11/48}      varṇena .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {12/48}      etena punaḥ saṅghātena vyavadhānam bhavati na bhavati ca .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {13/48}      evam api acikṣaṇat atra na prāpnoti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {14/48}      evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ittvam iti yat ayam atsmṛdṛṛtvaraprathamradastṛṛspaśām iti ittvabādhanārtham attvam śāsti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {15/48}            <V>sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam</V> .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {16/48}      sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān , avīvadat vīṇām parivādakena .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {17/48}      kim punaḥ kāraṇam na sidhyati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {18/48}      ṇicā vyavahitatvāt .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {19/48}      lope kṛte na asti vyavadhānam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {20/48}      sthānivadbhāvāt vyavadhānam eva .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {21/48}      pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {22/48}      evam api anaglopaḥ iti pratiṣedham prāpnoti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {23/48}      vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {24/48}      evam tarhi idam iha sampradhāryam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {25/48}      vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {26/48}      paratvāt vṛddhiḥ .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {27/48}      nityaḥ lopaḥ .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {28/48}      kṛtāyām api vṛddhau prāpnoti akṛtāyām api .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {29/48}      lopaḥ api anityaḥ .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {30/48}      anyasya kṛtāyām vṛddhau prāpnoti akṛtāyām anyasya śabdāntasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {31/48}      ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {32/48}      vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {33/48}      <V>mīmādīnām tu lopaprasaṅgaḥ</V> .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {34/48}      mīmādīnām tu lopaḥ prāpnoti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {35/48}      amīmapat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {36/48}      <V>siddham tu rūpātideśāt</V> .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {37/48}      siddham etat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {38/48}      katham .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {39/48}      rūpātideśaḥ ayam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {40/48}      sani yādṛśam abhyāsarūpam tat sanvadbhāvena atidiśyate na ca mīmādīnām sani abhyāsarūpam asti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {41/48}      <V>aṅgānyatvāt siddham</V> .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {42/48}      atha ṇyantam etat aṅgam anyat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {43/48}      lope kṛte na aṅgānyatvam .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {44/48}      sthānivadbhāvāt aṅgam anyat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {45/48}      katham ajijñapat .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {46/48}      atra sani api ṇyantasya eva upādānam āpjñapyṛdhām īt iti .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {47/48}      atra aṅgānyatvābhāvāt abhyāsalopaḥ syāt .

(7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {48/48}      tasmāt pūrvaḥ eva parihāraḥ siddham tu rūpātideśāt iti




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License