Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 8
    • 2
Previous - Next

Click here to hide the links to concordance

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {1/24}        iyam sapādasaptādhyāyī anukrāntā etasyām ayam pādonaḥ adhyāyaḥ asiddhaḥ veditavyaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {2/24}            yadi sapādāyām saptādhyāyyām ayam pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ pañcamīnirdeśāḥ ca ucyante ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ syūḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {3/24}            tatra kaḥ doṣaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {4/24}            jhalojhali hrasvādaṅgāt saṃyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt tasminnitinirdeṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {5/24}            na eṣaḥ doṣaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {6/24}            yadi api idam tatra asiddham tat tu iha siddham .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {7/24}            katham .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {8/24}            kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {9/24}            jhalojhali .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {10/24}          hrasvādaṅgāt .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {11/24}          saṃyogāntasyalopaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {12/24}          upasthitam idam bhavati tasminnitinirdiṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {13/24}          yadi kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe param iti api iha upatiṣṭheta .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {14/24}          tatra kaḥ doṣaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {15/24}          visphoryam avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {16/24}          ataḥ uttaram paṭhati .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {17/24}          <V>pūrvatrāsiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {18/24}          pūrvatrāsiddhe na asti vipratiṣedhaḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {19/24}          kim kāraṇam .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {20/24}          abhāvāt uttarasya .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {21/24}          dvayoḥ hi sāvakāśayoḥ samavasthitayoḥ vipratiṣedhaḥ bhavati na ca pūrvatrāsiddhe param pūrvam prati bhavati .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {22/24}          yadi evam dogdhā dogdhum ghatvasya asiddhatvāt ḍhatvam prāpnoti kāṣṭhataṭ kūṭataṭ saṃyogādilopsya asiddhatvāt saṃyogāntalopaḥ prāpnoti .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {23/24}          <V>apavādaḥ vacanaprāmāṇyāt .</V> anavakāśau etau vacanaprāmāṇyāt bhaviṣyataḥ .

(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {24/24}          tasmāt kāryakālam sañjñāparibhāṣam iti na doṣaḥ

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {1/10}            <V>pūrvatrāsiddham adhikāraḥ .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {2/10}            pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {3/10}            kim prayojanam .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {4/10}            <V>parasya parasya pūrvatra pūrvatra asiddhavijñānārtham .</V> paraḥ paraḥ yogaḥ pūrvam pūrvam yogam prati asiddhaḥ yathā syāt .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {5/10}            <V>anadhikāre hi samudāye asiddhavijñānam .</V> anadhikāre hi sati samudāyasya samudāye asiddhatvam vijñāyeta .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {6/10}            tatra kaḥ doṣaḥ .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {7/10}            <V>tatra ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {8/10}            yodhuṅmān guḍaliṇmān iti .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {9/10}            ghatvaḍhatvayoḥ kṛtayoḥ jhayaḥ iti vatvam prasajyeta .

(8.2.1.2) P III.386.1 - 11 R V.356 - 357 {10/10}          <V>tasmāt adhikāraḥ .</V> tasmāt adhikāraḥ ayam draṣṭavyaḥ

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {1/14}          asiddhavacanam kimartham .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {2/14}          <V>asiddhavacane uktam .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {3/14}          kim uktam .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {4/14}          tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca iti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {5/14}          evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {6/14}          ādeśalakṣaṇapratiṣedhārtham tāvat .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {7/14}          rājabhiḥ takṣabhiḥ rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {8/14}          asiddhatvāt na bhavanti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {9/14}          utsargalakṣaṇabhāvārtham ca .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {10/14}        amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {11/14}        asiddhatvāt bhavanti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {12/14}        suparvāṇau suparvāṇaḥ .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {13/14}        ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti .

(8.2.1.3) P III.386.12 - 21 R V.357 - 358 {14/14}        asiddhatvāt bhavati

(8.2.2.1) P III.386.22 - 387.3 R V.358 {1/4}     subvidhim prati nalopaḥ asiddhaḥ bhavati iti ucyate .

(8.2.2.1) P III.386.22 - 387.3 R V.358 {2/4}     bhavet iha rājabhiḥ takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ na syāt .

(8.2.2.1) P III.386.22 - 387.3 R V.358 {3/4}     iha tu khalu rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte dīrghatvaittve prāpnutaḥ. na eṣaḥ doṣaḥ .

(8.2.2.1) P III.386.22 - 387.3 R V.358 {4/4}     subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , supi vidhiḥ subvidhiḥ iti

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {1/24}            atha sañjñāvidhau kim udāharaṇam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {2/24}            pañca sapta .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {3/24}            pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {4/24}            asiddhatvāt bhavati .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {5/24}            <V>sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {6/24}            sañjñāgrahaṇam ca anarthakam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {7/24}            kim kāraṇam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {8/24}            tannimittatvāt lopasya .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {9/24}            na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {10/24}          tat etat ānupūrvyā siddham bhavati .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {11/24}          idam tarhi prayojanam pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {12/24}          <V>svare avadhāraṇāt ca .</V> svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {13/24}          svare avadhāraṇam kriyate svaravidhim prati iti .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {14/24}          tugvidhau kim udāharaṇam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {15/24}          vṛtrahabhyām vṛtrahabhiḥ .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {16/24}          nalope kṛte hrasvasyapitikṛtituk iti tuk prāpnoti .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {17/24}          asiddhatvāt na bhavati .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {18/24}          <V>tugvidhau ca uktam .</V> kim uktam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {19/24}          sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {20/24}          idam tarhi prayojanam .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {21/24}          kṛti iti vakṣyāmi .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {22/24}          iha bhūt .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {23/24}          brahmahacchatram bhrūṇahacchāyā .

(8.2.2.2) P III.387.4 - 18 R V.359 - 361 {24/24}          na eṣaḥ sannipātalakṣaṇaḥ

(8.2.3) P III.387.19 R V.361 - 362 {1/29}         iha ne yat kāryam prāpnoti tat prati mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti .

(8.2.3) P III.387.19 R V.361 - 362 {2/29}         evam tarhi <V>na mu ṭādeśe .

(8.2.3) P III.387.19 R V.361 - 362 {3/29}         na mu ṭādeśe iti vaktavyam .

(8.2.3) P III.387.19 R V.361 - 362 {4/29}         kim idam ṭādeśaḥ iti .

(8.2.3) P III.387.19 R V.361 - 362 {5/29}         ṭāyāḥ ādeśaḥ ṭādeśaḥ iti .

(8.2.3) P III.387.19 R V.361 - 362 {6/29}         yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ .

(8.2.3) P III.387.19 R V.361 - 362 {7/29}         tatra kaḥ doṣaḥ .

(8.2.3) P III.387.19 R V.361 - 362 {8/29}         amunā iti atra mubhāvasya asiddhatvāt atodīrghoyañi supica iti dīrghatvam prasajyeta .

(8.2.3) P III.387.19 R V.361 - 362 {9/29}         na eṣaḥ doṣaḥ .

(8.2.3) P III.387.19 R V.361 - 362 {10/29}       sarvavibhaktyantaḥ samāsaḥ : ṭāyāḥ ādeśaḥ ṭādeśaḥ , ṭāyām ādeśaḥ ṭādeśaḥ iti .

(8.2.3) P III.387.19 R V.361 - 362 {11/29}       sidhyati .

(8.2.3) P III.387.19 R V.361 - 362 {12/29}       sūtram tarhi bhidyate .

(8.2.3) P III.387.19 R V.361 - 362 {13/29}       yathānyāsam eva astu .

(8.2.3) P III.387.19 R V.361 - 362 {14/29}       nanu ca uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti iti .

(8.2.3) P III.387.19 R V.361 - 362 {15/29}       na eṣaḥ doṣaḥ .

(8.2.3) P III.387.19 R V.361 - 362 {16/29}       iha iṅgitena ceṣṭitena nimiṣitena mahatā sūtranibandhena ācāryāṇām abhiprāyaḥ lakṣyate .

(8.2.3) P III.387.19 R V.361 - 362 {17/29}       etat eva jñāpayati bhavati atra nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham śāsti .

(8.2.3) P III.387.19 R V.361 - 362 {18/29}       atha dvigatāḥ api hetavaḥ bhavanti .

(8.2.3) P III.387.19 R V.361 - 362 {19/29}       tat yathā .

(8.2.3) P III.387.19 R V.361 - 362 {20/29}       āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ bhavanti .

(8.2.3) P III.387.19 R V.361 - 362 {21/29}       tathā vākyāni api dvigatāni dṛśyante .

(8.2.3) P III.387.19 R V.361 - 362 {22/29}       śvetaḥ dhāvati .

(8.2.3) P III.387.19 R V.361 - 362 {23/29}       alambusānām yātā iti .

(8.2.3) P III.387.19 R V.361 - 362 {24/29}       atha vṛddhakumārīvākyavat idam draṣṭavyam .

(8.2.3) P III.387.19 R V.361 - 362 {25/29}       tat yathā .

(8.2.3) P III.387.19 R V.361 - 362 {26/29}       vṛddhakumārī indreṇa uktā varam vṛṇīṣva iti varam avṛṇīta putrāḥ me bahukṣīraghṛtam odanam kāṃsyapātryām bhuñjīran iti .

(8.2.3) P III.387.19 R V.361 - 362 {27/29}       na ca tāvat asyāḥ patiḥ bhavati kutaḥ putrāḥ kutaḥ gāvaḥ kutaḥ dhānyam .

(8.2.3) P III.387.19 R V.361 - 362 {28/29}       tatrs anayā ekena vākyena patiḥ putrāḥ gāvaḥ dhānyam iti sarvam saṅgṛhītam bhavati .

(8.2.3) P III.387.19 R V.361 - 362 {29/29}       evam iha api ne asiddhatvapratiṣedham bruvatā nābhāvaḥ api saṅgṛhītaḥ bhavati

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {1/26}        <V>yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {2/26}        yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {3/26}        kim prayojanam .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {4/26}        svaritayaṇaḥ svaritārtham .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {5/26}        svaritayaṇaḥ svaritatvam yathā syāt .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {6/26}        khalapvi aṭati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {7/26}        khalpvi aśnāti .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {8/26}        tat tarhi vaktavyam .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {9/26}        na vaktavyam .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {10/26}     āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {11/26}     <V>āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ .</V> āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ bhavati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {12/26}     dadhyāśa .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {13/26}     madhvāśa .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {14/26}     evam tarhi yogavibhāgaḥ kariṣyate .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {15/26}     udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {16/26}     tataḥ svaritayaṇaḥ .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {17/26}     svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {18/26}     udāttayaṇaḥ iti eva .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {19/26}     atha svaritagrahaṇam na kariṣyate .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {20/26}     kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {21/26}     udāttayaṇaḥ iti eva .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {22/26}     nanu ca svaritayaṇā vyavahitatvāt na prāpnoti .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {23/26}     svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {24/26}     atha na evam vijñāyate svaritasya yaṇ svaritayaṇ svaritayaṇaḥ iti .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {25/26}     katham tarhi .

(8.2.4) P III.388.16 - 389.6 R V.362 - 364 {26/26}     svarite yaṇ svaritayaṇ svaritayaṇaḥ iti

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {1/14}            svaritagrahaṇam śakyam akartum .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {2/14}            katham .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {3/14}            anudātte parataḥ padādau udāttaḥ iti eva siddham .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {4/14}            kena idānīm svaritaḥ bhaviṣyati .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {5/14}            gāṅge anūpe iti .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {6/14}            āntaryataḥ udāttānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {7/14}            idam tarhi prayojanam tena varjyamānatā bhūt .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {8/14}            atha kriyamāṇe api svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā kasmāt na bhavati .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {9/14}            kanyā anūpe iti .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {10/14}          bahiraṅgalakṣaṇatvāt .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {11/14}          asiddham bahiraṅgam antaraṅge iti evam na bhaviṣyati .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {12/14}          yathā eva tarhi kriyamāṇe svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā na bhavati evam akriyamāṇe api na bhaviṣyati .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {13/14}          tasmāt na arthaḥ svaritagrahaṇena .

(8.2.6.1) P III.389.7 - 15 R V.364 - 365 {14/14}          bahiraṅgalakṣaṇatvāt siddham

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {1/208}  <V>ekādeśasvaraḥ antaraṅgaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {2/208}  ekādeśasvaraḥ antaraṅgaḥ siddhaḥ vaktavyaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {3/208}  kim prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {4/208}            <V>ayavāyāvekādeśaśatṛsvaraikānanudāttasarvānudāttārtham .</V> ay .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {5/208}  vṛkṣe idam plakṣe idam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {6/208}  udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {7/208}  tasya ekādeśe udāttenodāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {8/208}  tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ ayādeśaḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {9/208}  avādeśaḥ na asti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {10/208}            āy .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {11/208}            kumāryai idam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {12/208}            udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {13/208}            tasya ekādeśe udāttenodāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {14/208}            tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āyādeśaḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {15/208}            na etat asti prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {16/208}            ekādeśe kṛte udāttayaṇohalpūrvāt iti udāttatvam bhaviṣyati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {17/208}            idam iha sampradhāryam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {18/208}            udāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {19/208}            paratvāt udāttatvam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {20/208}            nityaḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {21/208}            kṛte api udāttatve prāpnoti akṛte api prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {22/208}            ekādeśaḥ api anityaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {23/208}            anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {24/208}            antaraṅgaḥ tarhi ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {25/208}            antaraṅgatā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {26/208}            varṇau āśritya ekādeśaḥ padasya udāttatvam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {27/208}            evam tarhi idam iha sampradhāryam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {28/208}            āṭ kriyatām udāttatvam iti kim atra kartavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {29/208}            paratvāt āḍāgamaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {30/208}            nityam udāttatvam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {31/208}            kṛte api āṭi prāpnoti akṛte api prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {32/208}            āṭ api nityaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {33/208}            kṛte api udāttatve prāpnoti akṛte api prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {34/208}            anityaḥ āṭ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {35/208}            anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {36/208}            udāttatvam api anityam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {37/208}            anyasya kṛte āṭi prāpnoti anyasya akṛte prāpnoti śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {38/208}            ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ āṭi kṛte antaraṅgaḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {39/208}            āv .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {40/208}            vṛkṣavidam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {41/208}            udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {42/208}            tasya ekādeśe udāttena udāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {43/208}            tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āvādeśaḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {44/208}            ekādeśasvara .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {45/208}            gāṅge anūpe iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {46/208}            udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {47/208}            tasya ekādeśe udāttena udāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {48/208}            tasya siddhatvam vaktavyam svaritovānudāttepadādau iti etat yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {49/208}            śatṛsvara .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {50/208}            tudati nudati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {51/208}            udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {52/208}            tasya ekādeśe udāttena udāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {53/208}            tasya siddhatvam vaktavyam śatuḥ anumaḥ nadyajādiḥ antodāttāt iti eṣaḥ svaraḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {54/208}            na etat asti prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {55/208}            ācāryapravṛttiḥ jñāpayati siddhaḥ ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham śāsti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {56/208}            katham kṛtvā jñāpakam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {57/208}            na hi antareṇa udāttānudāttoḥ ekādeśam śatrantam sanumkam antodāttam asti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {58/208}            nanu ca idam asti yantī vantī .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {59/208}            etat api nighāte kṛte na antareṇa udāttānudāttayoḥ ekādeśam śatrantam sanumkam antodāttam asti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {60/208}            idam iha sampradhāryam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {61/208}            nighātaḥ kriyatām ekādeśaḥ iti kim atra kartavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {62/208}            paratvāt nighātaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {63/208}            nityaḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {64/208}            kṛte api nighāte prāpnoti akṛte api prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {65/208}            ekādeśaḥ api anityaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {66/208}            anyathāsvarasya kṛte nighāte prāpnoti anyathāsvarasya akṛte nighāte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {67/208}            antaraṅgaḥ tarhi ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {68/208}            antaraṅgatā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {69/208}            varṇau āśritya ekādeśaḥ padasya nighātaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {70/208}            nighātaḥ api antaraṅgaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {71/208}            katham .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {72/208}            uktam etat padagrahaṇam parimāṇārtham iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {73/208}            ubhayoḥ antaraṅgayoḥ paratvāt nighātaḥ nighāte kṛte etat api na antareṇa udāttānudāttayoḥ ekādeśam antodāttam bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {74/208}            śatṛsvara .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {75/208}            ekānudātta .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {76/208}            tudanti likhanti. udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {77/208}            tasya ekādeśe udāttena udāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {78/208}            tasya siddhatvam vaktavyam tena varjyamānatā yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {79/208}            sarvānudātta .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {80/208}            brāhmaṇāḥ tudanti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {81/208}            brāhmaṇāḥ likhanti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {82/208}            udāttānudāttayoḥ ekādeśaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {83/208}            tasya ekādeśe udāttenodāttaḥ iti etat bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {84/208}            tasya siddhatvam vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {85/208}            kim prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {86/208}            tiṅatiṅaḥ iti nighātaḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {87/208}            kim ucyate antaraṅgaḥ iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {88/208}            yaḥ hi bahiraṅgaḥ asiddhaḥ eva asau bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {89/208}            prapacatiti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {90/208}            somasut pacatiti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {91/208}            tat tarhi vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {92/208}            na vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {93/208}            sarvatra eva numpratiṣedhaḥ jñāpakaḥ siddhaḥ ekādeśasvaraḥ antaraṅgaḥ iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {94/208}            <V>saṃyogāntalopaḥ roḥ uttve harivaḥ medinam tvā .</V> saṃyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {95/208}            kim prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {96/208}            harivaḥ medinam tvā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {97/208}            saṃyogāntalopasya asiddhatvāt haśi iti uttvam na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {98/208}            <V>plutiḥ ca .</V> plutiḥ ca uttve siddhā vaktavyā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {99/208}            susrota3 atra nu asi iti atra pluteḥ asiddhatvāt ataḥ ati iti uttvam prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {100/208}         aplutāt aplute iti etat na vaktavyam bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {101/208}         na etat asti prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {102/208}         kriyate nyāse eva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {103/208}         <V>sijlopaḥ ekādeśe .</V> sijlopaḥ ekādeśe siddhaḥ vaktavyaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {104/208}         alāvīt apāvīt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {105/208}         sijlopasya asiddhatvāt savarṇadīrghatvam na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {106/208}         yadi punaḥ iḍādeḥ sicaḥ lopaḥ ucyeta .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {107/208}         na evam śakyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {108/208}         iha hi hi lāvit hi pāvit yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {109/208}         iṭi punaḥ sati uktam etat arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśe udāttenodāttaḥ iti udāttatvam siddham bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {110/208}         <V>saṃyogādilopaḥ saṃyogāntalope </V>. saṃyogādilopaḥ saṃyogāntasya lope siddhaḥ vaktavyaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {111/208}         kāṣṭhataṭ kūṭataṭ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {112/208}         saṃyogādilopasya asiddhatvāt saṃyogāntalopaḥ prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {113/208}         na eṣaḥ doṣaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {114/208}         ukam etat apavādaḥ vacanaprāmāṇyāt iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {115/208}         <V>niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu .</V> niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddhaḥ vaktavyaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {116/208}         vṛkṇaḥ vṛkṇavān .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {117/208}         niṣṭhādeśasya asiddhatvāt jhali iti ṣatvam prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {118/208}         svara .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {119/208}         kṣivaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {120/208}         niṣṭhādeśasya asiddhatvāt niṣṭhācadvyajanāt iti eṣaḥ svaraḥ na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {121/208}         pratyaya .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {122/208}         kṣīveṇa tarati kṣīvikaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {123/208}         niṣṭhādeśasya asiddhatvāt dvyacaḥ ṭhan iti ṭhan na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {124/208}         iḍvidhi .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {125/208}         niṣṭhādeśasya asiddhatvāt valādilakṣaṇaḥ iṭ prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {126/208}         nanu ca yaḥ pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {127/208}         idam tarhi prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {128/208}         olasjī lagnaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {129/208}         niṣṭhādeśaḥ siddhaḥ vaktavyaḥ neḍvaśikṛti iti iṭpratiṣedhaḥ yathā syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {130/208}         īditkaraṇam na kartavyam bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {131/208}         etat api na asti prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {132/208}         kriyate etat nyāse eva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {133/208}         <V>vasvādiṣu datvam sau dīrghatve .</V> vasvādiṣu datvam sau dīrghatve siddham vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {134/208}         ukhāsrat .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {135/208}         parṇadhvat .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {136/208}         datvasya asiddhatvāt atvasantasya iti dīrghatvam prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {137/208}         adhātoḥ iti na vaktavyam bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {138/208}         na etat asti prayojanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {139/208}         kriyate nyāse eva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {140/208}         <V>adasaḥ īttvotve svare bahiṣpadalakṣaṇe .</V> adasaḥ īttvotve svare bahiṣpadalakṣaṇe siddhe vaktavye .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {141/208}         amī atra .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {142/208}         amī āsate .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {143/208}         amū atra .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {144/208}         amū āsāte .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {145/208}         īttvotvayoḥ asiddhatvāt ecaḥ iti ayāvekādeśāḥ prāpnuvanti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {146/208}         kim ucyate bahiṣpadalakṣaṇe iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {147/208}         yaḥ hi anyaḥ asiddhaḥ eva asau bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {148/208}         amuyā amuyoḥ iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {149/208}         <V>pragṛhyasañjñāyām ca .</V> pragṛhyasañjñāyām ca siddhe vaktavye .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {150/208}         amī atra .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {151/208}         amī āsate .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {152/208}         amū atra .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {153/208}         amū āsāte .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {154/208}         īttvotvayoḥ asiddhatvāt adasomāt iti pragṛhyasañjñā na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {155/208}         kim artham idam ubhayam ucyate na pragṛhyasañjñāyām iti eva svare api bahiṣpadalakṣaṇe coditam syāt .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {156/208}         purastāt idam ācāryeṇa dṛṣṭam svare bahiṣpadalakṣaṇe iti tat paṭhitam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {157/208}         tataḥ uttarakālam idam dṛṣṭam pragṛhyasañjñāyām ca iti tad api paṭhitam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {158/208}         na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {159/208}         <V>plutiḥ tugvidhau che .</V> plutiḥ tugvidhau che siddhā vakavyā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {160/208}         agna3i cchattram .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {161/208}         paṭa3u cchattram .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {162/208}         pluteḥ asiddhatvāt checa iti tuk na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {163/208}         kim ucyate che iti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {164/208}         yaḥ hi anyaḥ asiddhaḥ eva asau bhavati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {165/208}         agnici3t somasu3t .<V>ścutvam dhuṭtve .</V> ścutvam dhuṭtve siddham vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {166/208}         aṭ ścyotati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {167/208}         paṭ scyotati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {168/208}         ścutvasya asiddhatvāt ḍaḥsidhuṭ iti dhuṭ prasajyeta .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {169/208}            <V>abhyāsajaśtvacartvam ettvatukoḥ .</V> abhyāsajaśtvacartvam ettvatukoḥ siddham vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {170/208}         babhaṇatuḥ babhaṇuḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {171/208}         abhyāsādeśasya asiddhatvāt ettvam prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {172/208}         ucicchiṣati .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {173/208}         abhyāsādeśasya asiddhatvāt checa iti tuk prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {174/208}         <V>dvirvacane parasavarṇatvam .</V> dvirvacane parasavarṇatvam siddham vaktavyam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {175/208}         say;myantā sav;mvatsaraḥ tal;m lokam yal;m lokam iti parasavarṇasya asiddhatvāt yaraḥ iti dvirvacanam na prāpnoti .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {176/208}         <V>padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni .</V> padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {177/208}         latva garaḥ garaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {178/208}         galaḥ galaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {179/208}         latva. ghatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {180/208}         drogdhā drogdhā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {181/208}         droḍhā droḍhā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {182/208}         ghatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {183/208}         natva. nunnaḥ nunnaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {184/208}         nuttaḥ nuttaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {185/208}         natva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {186/208}         rutva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {187/208}         abhinaḥ abhinaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {188/208}         abhinat abhinat .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {189/208}         rutva ṣatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {190/208}         mātuḥṣvasā mātuḥṣvasā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {191/208}         mātuḥsvasā mātuḥsvasā pituḥṣvasā pituḥṣvasā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {192/208}         pituḥsvasā pituḥsvasā .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {193/208}         ṣatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {194/208}         ṇatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {195/208}         māṣavāpāṇi māṣavāpāṇi .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {196/208}         māṣavāpāni māṣavāpāni .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {197/208}         ṇatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {198/208}         anunāsika .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {199/208}         nāṅnayanam nāṅnayanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {200/208}         vāgnayanam vāgnayanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {201/208}         anunāsika .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {202/208}         chatva .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {203/208}         vākchayanam vākchayanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {204/208}         vākśayanam vākśayanam .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {205/208}         ubhayathā ca ayam doṣaḥ yadi api sthāne dvirvacanam atha api dviḥprayogaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {206/208}         katham .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {207/208}         yadi tāvat sthāne dvirvacanam sampramugdhatvāt prakṛtipratyayasya latvādyabhāvaḥ .

(8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {208/208}         atha dviḥprayogaḥ asiddhatvāt latvādīni nivarteran

(8.2.7.1) P III.394.5 - 9 R V.375 {1/10} antagrahaṇam kimartham .

(8.2.7.1) P III.394.5 - 9 R V.375 {2/10} <V>nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt .

(8.2.7.1) P III.394.5 - 9 R V.375 {3/10} nalope antagrahaṇam kriyate .

(8.2.7.1) P III.394.5 - 9 R V.375 {4/10} kim kāraṇam .

(8.2.7.1) P III.394.5 - 9 R V.375 {5/10} padādhikārasya viśeṣaṇatvāt .

(8.2.7.1) P III.394.5 - 9 R V.375 {6/10} padādhikāraḥ viśeṣaṇam .

(8.2.7.1) P III.394.5 - 9 R V.375 {7/10} katham .

(8.2.7.1) P III.394.5 - 9 R V.375 {8/10} padasya iti na eṣā sthānaṣaṣṭhī .

(8.2.7.1) P III.394.5 - 9 R V.375 {9/10} tarhi .

(8.2.7.1) P III.394.5 - 9 R V.375 {10/10}          viśeṣaṇaṣaṣṭhī

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {1/20}          <V>ahnaḥ nalopapratiṣedhaḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {2/20}          ahnaḥ nalopapratiṣedhaḥ vaktavyaḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {3/20}          ahobhyām ahobhiḥ iti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {4/20}          saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {5/20}          na vaktavyaḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {6/20}          ruḥ atra bādhakaḥ bhaviṣyati .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {7/20}          asiddhaḥ ruḥ tasya asiddhatvāt nalopaḥ prāpnoti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {8/20}          anavakāśaḥ ruḥ nalopam bādhiṣyate .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {9/20}          sāvakāśaḥ ruḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {10/20}        kaḥ avakāśaḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {11/20}        anantyaḥ akāraḥ .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {12/20}        ācāryapravṛttiḥ jñāpayati na anantyasya ruḥ bhavati iti yat ayam ahangrahaṇam karoti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {13/20}        <V>ahangrahaṇāt iti cet sambuddhyartham vacanam .</V> ahangrahaṇāt iti cet sambuddhyartham etat syāt .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {14/20}        he ahaḥ iti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {15/20}        yat tarhi rutvam śāsti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {16/20}        etat api sambuddhyartham eva syāt .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {17/20}        he dīrghāhaḥ atra .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {18/20}        yat tarhi rūparātrirathantareṣu upasaṅkhyānam karoti tat jñāpayati ācāryaḥ na anantyasya ruḥ bhavati iti .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {19/20}        katham kṛtvā jñāpakam .

(8.2.7.2) P III.394.10 - 19 R V.375 - 376 {20/20}        na hi asti viśeṣaḥ rūparātrirathantareṣu anantyasya rau re

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {1/36}    <V>na ṅisambuddhyoḥ anuttarapade .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {2/36}    na ṅisambuddhyoḥ anuttarapade iti vaktavyam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {3/36}    iha bhūt .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {4/36}    carmaṇi tilā asya carmatilaḥ iti .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {5/36}    rājan vṛndāraka rājavṛndāraka iti .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {6/36}    <V> napuṃsakānām .</V> napuṃsakānām iti vaktavyam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {7/36}    he carma he carman .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {8/36}    he varma he varman .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {9/36}    tat tarhi anuttarapade iti vaktavyam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {10/36}  na vaktavyam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {11/36}  na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {12/36}  pratyayalakṣaṇena .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {13/36}  na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {14/36}  na kvacit ṅiḥ lopena lupyate sarvatra lumatā eva .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {15/36}  yathā eva iha bhavati ārdre carman lohite carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ iti .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {16/36}  tasmāt upasaṅkhyānam kartavyam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {17/36}  evam tarhi ṅyarthena tāvat na arthaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {18/36}  <V>bhatvāt tu ṅau pratiṣedhānarthakyam .</V> ṅau pratiṣedhaḥ anarthakaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {19/36}  kim kāraṇam .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {20/36}  bhatvāt .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {21/36}  bhasañjñā atra bhaviṣyati .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {22/36}  yadi tarhi bhasañjñā atra bhavati rathantare sāman iti atra allopaḥ anaḥ iti allopaḥ prāpnoti .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {23/36}  na eṣaḥ doṣaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {24/36}  uktam ubhayasañjñāni api chandāṃsi dṛśyante tad yathā saḥ suṣṭubhā saḥ ṛkvatā gaṇena padatvāt kutvam bhatvāt jaśtvam na bhavati .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {25/36}  evam iha api padatvāt allopaḥ na bhatvāt nalopaḥ na bhaviṣyati .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {26/36}  tasmāt na arthaḥ ṅigrahaṇena .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {27/36}  sambuddhyarthena ca api na arthaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {28/36}  katham .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {29/36}  sambuddhyantānām asamāsaḥ .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {30/36}  rājavṛndāraka iti .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {31/36}  kim vaktavyam etat .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {32/36}  na hi .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {33/36}  katham anucyamānam gaṃsyate .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {34/36}  iha samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena gamyate na asau jātu cit samāsena gamyate .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {35/36}  avayavasambodhanam vākyena gamyate samudāyasambodhanam samāsena .

(8.2.8) P III.394.20 - 395.18  R V.377 - 378 {36/36}  napuṃsakānām iti etat vaktavyam eva

(8.2.9, 42) P III.395.19 - 24 R V.378 {1/10}     <V>anantyayoḥ api niṣṭhāmatupoḥ ādeśaḥ .

(8.2.9, 42) P III.395.19 - 24 R V.378 {2/10}     niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam .

(8.2.9, 42) P III.395.19 - 24 R V.378 {3/10}     bhinnavantau bhinnavantaḥ .

(8.2.9, 42) P III.395.19 - 24 R V.378 {4/10}     vṛkṣavantau vṛkṣavantaḥ .

(8.2.9, 42) P III.395.19 - 24 R V.378 {5/10}     na vaktavyam .

(8.2.9, 42) P III.395.19 - 24 R V.378 {6/10}     vacanāt bhaviṣyati .

(8.2.9, 42) P III.395.19 - 24 R V.378 {7/10}     asti vacane prayojanam .

(8.2.9, 42) P III.395.19 - 24 R V.378 {8/10}     kim .

(8.2.9, 42) P III.395.19 - 24 R V.378 {9/10}     bhinnavān chinnavān .

(8.2.9, 42) P III.395.19 - 24 R V.378 {10/10}   vṛkṣavān plakṣavān

(8.2.9) P III.396.1 - 5 R V.378 - 379 {1/6}        <V>nārmate pratiṣedhaḥ .

(8.2.9) P III.396.1 - 5 R V.378 - 379 {2/6}        nārmate pratiṣedhaḥ vaktavyaḥ .

(8.2.9) P III.396.1 - 5 R V.378 - 379 {3/6}        nṛmataḥ nārmataḥ iti .

(8.2.9) P III.396.1 - 5 R V.378 - 379 {4/6}        <V>uktam .</V> kim uktam .

(8.2.9) P III.396.1 - 5 R V.378 - 379 {5/6}        niṣṭhāmatupoḥ tāvat uktam na padādhikārasya viśeṣaṇatvāt iti .

(8.2.9) P III.396.1 - 5 R V.378 - 379 {6/6}        nārmate api uktam na bahiraṅgalakṣaṇatvāt iti

(8.2.11 - 12) P III.396.6 - 13 R V.379 {1/11}    kim ayam ekayogaḥ āhosvit nānāyogau .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {2/11}    kim ca ataḥ .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {3/11}    yadi ekayogaḥ hīvatī kapīvatī atra na prāpnoti .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {4/11}    atha nānāyogau ikṣumatī drumatī atra api prāpnoti .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {5/11}    yathā icchasi tathā astu .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {6/11}    astu tāvat ekayogaḥ .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {7/11}    katham ahīvatī kapīvatī .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {8/11}    ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ iti āha .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {9/11}    atha punaḥ astu nānāyogau .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {10/11} nanu ca uktam ikṣumatī drumatī atra api prāpnoti iti .

(8.2.11 - 12) P III.396.6 - 13 R V.379 {11/11} yavādiṣu pāthaḥ kariṣyate

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {1/28}     chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {2/28}     na eṣaḥ doṣaḥ .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {3/28}     na evam vijñāyate chandasi iraḥ iti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {4/28}     katham tarhi .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {5/28}     chandasi īraḥ iti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {6/28}     evam api tviṣīmān patīmān iti atra api prāpnoti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {7/28}     na eṣaḥ doṣaḥ .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {8/28}     vihitaviśeṣaṇam īkāragrahaṅam .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {9/28}     īkārāntāt yaḥ vihitaḥ iti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {10/28}   evam api sūram te dyāvāpṛthivīmantam iti atra api prāpnoti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {11/28}   iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti iti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {12/28}   evam tarhi parigaṇanam kartavyam .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {13/28}   triharyadhipatyagnire .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {14/28}   trivatīḥ yājyānuvākyāḥ bhavanti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {15/28}   tri .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {16/28}   hari .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {17/28}   harivaḥ medinam tvā .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {18/28}   hari .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {19/28}   adhipati .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {20/28}   adhipativatīḥ juhoti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {21/28}   adhipati .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {22/28}   agni .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {23/28}   caruḥ agnivān iva .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {24/28}   agni .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {25/28}   re .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {26/28}   ā revan etu no viśa iti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {27/28}   yadi tarhi parigaṇanam kriyate sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra na prāpnoti .

(8.2.15) P III.396.14 - 397.2 R V.379 - 380 {28/28}   evam tarhi chandasi iraḥ bahulam iti vaktavyam

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {1/46}     yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {2/46}     <V>anaḥ nuki vināmaruvidhipratiṣedhaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {3/46}     anaḥ nuki sati vināmaḥ vidheyaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {4/46}     akṣaṇvān .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {5/46}     padāntasya na iti pratiṣedhaḥ prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {6/46}     ruḥ ca pratiṣedhyaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {7/46}     supathintaraḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {8/46}     naśchavyapraśān iti ruḥ prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {9/46}     astu tarhi parādiḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {10/46}   <V>parādau vatvapratiṣedhaḥ avagrahaḥ ca .</V> yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {11/46}   akṣaṇvān .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {12/46}            mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {13/46}   avagrahaḥ ca aniṣṭe deśe prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {14/46}   akṣaṇvān .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {15/46}   astu tarhi pūrvāntaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {16/46}   nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ iti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {17/46}   <V>bhatvāt siddham .</V> bhasañjñā vaktavyā .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {18/46}   yadi tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {19/46}   <V>anaḥ tu prakṛtibhāve matubgrahaṇam chandasi .</V> anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {20/46}   iha tarhi supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {21/46}   <V>ghagrahaṇam ca .</V> ghagrahaṇam ca kartavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {22/46}   tat tarhi idam bahu vaktavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {23/46}   nuk vaktavyaḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {24/46}   bhasañjñā ca vaktavyā .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {25/46}   anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {26/46}   ghagrahaṇam ca kartavyam iti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {27/46}   na kartavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {28/46}   yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {29/46}   bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni chandasi iti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {30/46}   yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {31/46}   ubhayasañjñāni api hi chandāṃsi dṛśyante .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {32/46}   tat yathā .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {33/46}   saḥ suṣṭubhā sa ṛkvatā gaṇena .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {34/46}   padatvāt kutvam bhatvāt jaśtvam na bhavati .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {35/46}   evam iha api padatvāt allopaṭilopau na bhatvāt vināmaruvidhipratiṣedhau bhaviṣyataḥ .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {36/46}   sidhyati .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {37/46}   sūtram tarhi bhidyate .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {38/46}   yathānyāsam eva astu .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {39/46}   nanu ca uktam parādau vatvapratiṣedhaḥ avagrahaḥ ca iti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {40/46}   yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {41/46}   yaḥ tarhi nirdiśyate tasya na prāpnoti .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {42/46}   kim kāraṇam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {43/46}   nuṭā vyavahitatvāt .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {44/46}   asiddhaḥ nuṭ tasya asiddhatvāt bhaviṣyati .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {45/46}   avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam .

(8.2.16) P III.397.3 - 398.10 R V.380 - 382 {46/46}   yathālakṣaṇam padam kartavyam

(8.2.17) P III.398.11 - 15 R V.382 {1/5}           <V>īt rathinaḥ .

(8.2.17) P III.398.11 - 15 R V.382 {2/5}           rathinaḥ īt vaktavyaḥ .

(8.2.17) P III.398.11 - 15 R V.382 {3/5}           rathītaraḥ .

(8.2.17) P III.398.11 - 15 R V.382 {4/5}           <V>bhūridāvnaḥ tuṭ .</V> bhuridāvnaḥ tuṭ vaktavyaḥ .

(8.2.17) P III.398.11 - 15 R V.382 {5/5}           bhūridāvattaraḥ janaḥ

(8.2.18) P III.398.16 - 23  R V.382 - 383 {1/15}          kṛpaṇādīnām pratiṣedhaḥ vaktavyaḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {2/15}          kṛpaṇaḥ kṛpāṇaḥ kṛpīṭam .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {3/15}          vālamūlalaghvalamaḍgulīnām laḥ ram āpadyate iti vaktavyam .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {4/15}          aśvavālaḥ aśvavāraḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {5/15}          mūladevaḥ mūradevaḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {6/15}          varuṇasya laghusyadaḥ varuṇasya raghusyadaḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {7/15}          alam bhaktāya aram bhaktāya .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {8/15}          subāhuḥ svaṅguliḥ subāhuḥ svaṅguriḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {9/15}          sañjñāchandasoḥ kapilakādīnām iti vaktavyam .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {10/15}        kapirakaḥ kapilakaḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {11/15}        tilvirīkaḥ tilvilīkaḥ .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {12/15}        romāṇi lomāni .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {13/15}        pāṃsuram pāṃsulam .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {14/15}        karma kalma .

(8.2.18) P III.398.16 - 23  R V.382 - 383 {15/15}        śukraḥ śuklaḥ

(8.2.19) P III.399.1 - 19 R V.383 - 384 {1/28} kim idam ayatigrahaṇam rephaviśeṣaṇam : ayatiparasya rephasya laḥ bhavati saḥ cet upasargasya bhavati iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {2/28} āhosvit upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {3/28} kaḥ ca atra viśeṣaḥ .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {4/28} <V>rephasya ayatau iti cet pareḥ upasaṅkhyānam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {5/28} rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {6/28} palyayate .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {7/28} vacanāt bhaviṣyati .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {8/28} asti vacane prayojanam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {9/28} kim .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {10/28}           plāyate palāyate .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {11/28}           astu tarhi upasargaviśeṣaṇam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {12/28}           <V>upasargasya iti cet ekādeśe aprasiddhiḥ .</V> upasargasya iti cet ekādeśe aprasiddhiḥ bhavati .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {13/28}           plāyate palāyate .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {14/28}           ekādeśe kṛte vyapavargābhāvāt na prāpnoti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {15/28}           antādivat bhāvena vyapavargaḥ .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {16/28}           ubhayataḥ āśraye na antādivat .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {17/28}           evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {18/28}           pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {19/28}           doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {20/28}           atha punaḥ astu rephaviśeṣaṇam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {21/28}           nanu ca uktam rephasya ayatau iti cet pareḥ upasaṅkhyānam iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {22/28}           vacanāt bhaviṣyati .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {23/28}           nanu ca uktam asti vacane prayojanam kim plāyate palāyate iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {24/28}           atra api akāreṇa vyavahitatvāt na prāpnoti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {25/28}           ekādeśe kṛte na asti vyavadhānam .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {26/28}           ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {27/28}           pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .

(8.2.19) P III.399.1 - 19 R V.383 - 384 {28/28}           doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti

(8.2.21) P III.399.20 - 400.2 R V.385 {1/13}    ṇau upasaṅkhyānam kartavyam .

(8.2.21) P III.399.20 - 400.2 R V.385 {2/13}    iha api yathā syāt .

(8.2.21) P III.399.20 - 400.2 R V.385 {3/13}    nigāryate nigālyate .

(8.2.21) P III.399.20 - 400.2 R V.385 {4/13}    kim punaḥ kāraṇam na sidhyati .

(8.2.21) P III.399.20 - 400.2 R V.385 {5/13}    aci iti ucyate na ca atra ajādim paśyāmaḥ .

(8.2.21) P III.399.20 - 400.2 R V.385 {6/13}    pratyayalakṣaṇena .

(8.2.21) P III.399.20 - 400.2 R V.385 {7/13}    varṇāśraye na asti pratyayalakṣaṇam .

(8.2.21) P III.399.20 - 400.2 R V.385 {8/13}    evam tarhi sthānivadbhāvāt bhaviṣyati .

(8.2.21) P III.399.20 - 400.2 R V.385 {9/13}    pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .

(8.2.21) P III.399.20 - 400.2 R V.385 {10/13} ataḥ uttaram paṭhati .

(8.2.21) P III.399.20 - 400.2 R V.385 {11/13} <V>girateḥ latve ṇau uktam .

(8.2.21) P III.399.20 - 400.2 R V.385 {12/13} kim uktam .

(8.2.21) P III.399.20 - 400.2 R V.385 {13/13} tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti

(8.2.22.1) P III.400.3 - 4 R V.385 {1/3} yoge ca iti vaktavyam .

(8.2.22.1) P III.400.3 - 4 R V.385 {2/3} iha api yathā syāt .

(8.2.22.1) P III.400.3 - 4 R V.385 {3/3} pariyogaḥ paliyogaḥ

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {1/27}         <V>saṅi latvasalopasaṃyogādilopakutvadīrghatvāni .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {2/27}         saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {3/27}         kim prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {4/27}         <V>prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam kāṣṭhaśaksthātā kruñcā dhuryaḥ iti .</V> giṛau giraḥ iti atra acivibhāṣā iti latvam prāpnoti .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {5/27}         saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {6/27}         na etat asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {7/27}         uktam etat dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {8/27}         payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {9/27}         etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {10/27}       vakṣyati etat dhisakāre sicaḥ lopaḥ iti .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {11/27}       dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {12/27}       etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {13/27}       atra api sicaḥ iti eva anuvartiṣyate .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {14/27}       dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {15/27}       etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {16/27}       atra api sicaḥ iti eva anuvartiṣyate .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {17/27}       kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {18/27}       etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {19/27}       kāṣṭhaśak eva na asti kutaḥ yaḥ kāṣṭhaśaki tiṣṭhet .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {20/27}       kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {21/27}       etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {22/27}       nipātanāt etat siddham .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {23/27}       kim nipātanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {24/27}            ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {25/27}       dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {26/27}       etat api na asti prayojanam .

(8.2.22.2) P III.400.5 - 24  R V.385 - 387 {27/27}       nabhakurchurām iti pratiṣedhaḥ bhaviṣyati .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {1/10}            <V>saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ </V>. saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {2/10}            dadhi atra madhu atra iti .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {3/10}            saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {4/10}            kākī artham vāsī artham .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {5/10}            <V>na jhalaḥ lopāt .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {6/10}            na vaktavyaḥ .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {7/10}            kim kāraṇam .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {8/10}            jhalaḥ lopāt .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {9/10}            jhalaḥ lopaḥ saṃyogāntalopaḥ vaktavyaḥ .

(8.2.23.1) P III.401.1 - 9 R V.387 - 388 {10/10}          <V>bahiraṅgalakṣaṇatvāt .</V> atha bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ lopaḥ asiddham bahiraṅgam antaraṅge

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {1/34}  <V>saṃyogāntalope sagrahaṇam .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {2/34}  saṃyogāntalope sagrahaṇam kartavyam .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {3/34}  saṃyogāntalopaḥ sasya ca iti vaktavyam .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {4/34}  iha api yathā syāt .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {5/34}  śreyān bhūyān jyāyān .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {6/34}  kim punaḥ kāraṇam na sidhyati .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {7/34}  paratvāt ruḥ prāpnoti .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {8/34}  asiddhaḥ ruḥ tasya asiddhatvāt lopaḥ bhaviṣyati .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {9/34}  na sidhyati .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {10/34}            kim kāraṇam .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {11/34}            <V>ruvidhānasya anavakāśatvāt .</V> anavakāsaḥ ruḥ lopam bādheta .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {12/34}            sāvakāśaḥ ruḥ .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {13/34}            kaḥ avakāśaḥ .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {14/34}            payaḥ śiraḥ .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {15/34}            nanu ca atra api jaśtvam prāpnoti .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {16/34}            saḥ yathā eva ruḥ jaśtvam bādhate evam lopam api bādheta .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {17/34}            na bādhate .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {18/34}            kim kāraṇam .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {19/34}            yena nāprāpte tasya bādhanam bhavati na ca aprāpte jaśtve ruḥ ārabhyate lope punaḥ prāpte ca aprāpte ca .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {20/34}            <V>yogavibhāgāt siddham .</V> atha yogavibhāgaḥ kariṣyate .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {21/34}            evam vakṣyāmi .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {22/34}            saṃyogāntasya lopaḥ arāt .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {23/34}            saṃyogāntasya lopaḥ bhavati arāt .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {24/34}            tataḥ sasya .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {25/34}            sasya ca lopaḥ bhavati saṃyogāntasya .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {26/34}            kim artham punaḥ idam ucyate .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {27/34}            pratiṣiddhārtham rubādhanārtham ca .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {28/34}            atha yat etat rāt sasya iti sagrahaṇam tat purastāt apakrakṣyate .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {29/34}            saṃyogāntasya lopaḥ .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {30/34}            tataḥ sasya .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {31/34}            sasya ca saṃyogāntasya lopaḥ bhavati .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {32/34}            tataḥ rāt .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {33/34}            rāt sasya eva saṃyogāntasya lopaḥ bhavati .

(8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {34/34}            atha rāt sasya iti atra saṃyogāntasya lopaḥ iti etat anuvartiṣyate

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {1/62}     <V>dhi sakāre sicaḥ lopaḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {2/62}     dhi sakāre sicaḥ lopaḥ vaktavyaḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {3/62}     kim prayojanam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {4/62}     <V>cakāddhi iti prayojanam .</V> iha bhūt .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {5/62}     cakāddhi palitam śiraḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {6/62}     yadi tarhi sicaḥ lopaḥ iti ucyate .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {7/62}     <V>āśādhvam tu katham te syāt .</V> āśādhvam iti atra na prāpnoti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {8/62}     <V>jaśtvam sasya bhaviṣyati .</V> jaśtvam atra sakārasya bhaviṣyati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {9/62}     <V>sarvatra evam prasiddham syāt .</V> sarvatra evam jaśtvena siddham syāt .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {10/62}   iha api āyandhvam arandhvam iti jaśtvena eva siddham .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {11/62}   <V>śrutiḥ ca api na bhidyate .</V> śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {12/62}   <V>luṅaḥ ca api na mūrdhanye grahaṇam .</V> tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {13/62}   iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {14/62}   <V>seṭi duṣyati .</V> seṭi doṣaḥ bhavati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {15/62}   idam eva rūpam syāt alaviḍḍhvam idam na syāt alavidhvam iti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {16/62}   tasmāt sicaḥ grahaṇam kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {17/62}   yadi tarhi sicaḥ grahaṇam kriyate .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {18/62}   <V>ghasibhasyoḥ na sidhyet tu .</V> ghasibhasyoḥ na sidhyati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {19/62}   sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ iti atra na prāpnoti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {20/62}   <V>tasmāt sijgrahaṇam na tat .</V> tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {21/62}   katham cakāddhi palitam śiraḥ iti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {22/62}   evam tarhi sijgrahaṇam kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {23/62}   katham sagdhiḥ ca me sapītiḥ ca me , babdham te harī dhānāḥ iti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {24/62}   iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {25/62}   kim tarhi sagheḥ etat rūpam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {26/62}   babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {27/62}   kim tarhi bandheḥ etat rūpam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {28/62}   <V>chāndasaḥ varṇalopaḥ yathā iṣkartāramadhvare .</V> atha chāndasaḥ varṇalopaḥ bhaviṣyati yathā iṣkartāramadhvare .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {29/62}   tat yathā .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {30/62}   tubhyedam agne .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {31/62}   tubhyam idam agne iti prāpte .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {32/62}   āmbānām caruḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {33/62}   nāmbānām caruḥ iti prāpte .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {34/62}   āvyādhinīḥ ugaṇāḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {35/62}   āvyādhinīḥ sugaṇāḥ iti prāpte .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {36/62}   iṣkartāram adhvarasya .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {37/62}   niṣkartāram iti prāpte .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {38/62}   śivā udrasya bheṣajī .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {39/62}   śivā rudrasya bheṣajīti prāpte .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {40/62}   tasmāt sijgrahaṇam kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {41/62}   na kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {42/62}   yat etat rātsasya iti sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {43/62}   katham .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {44/62}   rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ asti anyat ataḥ sicaḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {45/62}   nanu ca ayam asti mātuḥ pituḥ iti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {46/62}   tasmāt sicaḥ grahaṇam kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {47/62}   na kartavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {48/62}   kasmāt na bhavati cakāddhi palitam śiraḥ iti .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {49/62}   iṣṭam eva etat saṅgṛhītam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {50/62}   cakādhi iti eva bhavitavyam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {51/62}   <V>dhi sakāre sicaḥ lopaḥ .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {52/62}   cakāddhi iti prayojanam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {53/62}   āśādhvam tu katham te syāt .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {54/62}   jaśtvam sasya bhaviṣyati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {55/62}   sarvatra evam prasiddham syāt .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {56/62}   śrutiḥ ca api na bhidyate .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {57/62}   luṅaḥ ca api na mūrdhanye grahaṇam .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {58/62}   seṭi duṣyati .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {59/62}   ghasibhasyoḥ na sidhyet tu .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {60/62}   tasmāt sijgrahaṇam na tat .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {61/62}   chāndasaḥ varṇalopaḥ yathā iṣkartāramadhvare .

(8.2.25) P III.402.3 - 403.24 R V.389 - 391 {62/62}   </V>

(8.2.32.1) P III.403.25 - 404.2 R V.392 {1/8}   iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam prāpnoti .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {2/8}   na eṣaḥ doṣaḥ .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {3/8}   uktam etat apavādaḥ vacanaprāmāṇyāt iti .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {4/8}   atha evam vakṣyāmi .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {5/8}   haḥ ḍhaḥ adādeḥ .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {6/8}   haḥ ḍhaḥ bhavati adādeḥ .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {7/8}   tataḥ dhātoḥ ghaḥ iti .

(8.2.32.1) P III.403.25 - 404.2 R V.392 {8/8}   dādeḥ iti anuvartate na iti nivṛttam

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {1/14}            dādeḥ iti ucyate tatra idam na sidhyati .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {2/14}            adhok .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {3/14}            kva tarhi syāt .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {4/14}            sma dhok. na eṣaḥ doṣaḥ .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {5/14}            dhātoḥ iti na eṣā dādisamānādhikaraṇā ṣaṣṭhī .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {6/14}            dādeḥ dhātoḥ iti .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {7/14}            tarhi .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {8/14}            avayavayogā eṣā ṣaṣṭhī .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {9/14}            dhātoḥ yaḥ dādiḥ avayavaḥ iti .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {10/14}          ca avaśyam avayavayogā ṣaṣṭhī vijñeyā uttarārthā .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {11/14}          kim prayojanam .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {12/14}          ekācaḥ baśaḥ bhaṣ jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ apratyayaḥ gardhap iti .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {13/14}          yadi avayavayogā ṣaṣṭhī dogdhā dogdhum iti atra na prāpnoti .

(8.2.32.2) P III.404.3 - 8 R V.392 - 393 {14/14}          eṣaḥ api vyapadeśivadbhāvena dhātoḥ dādiḥ avayavaḥ bhavati .

(8.2.32.3) P III.404.9 - 11 R V.393 {1/6}          <V>hṛgrahoḥ bhaḥ chandasi hasya .

(8.2.32.3) P III.404.9 - 11 R V.393 {2/6}          hṛgrahoḥ chandasi hasya bhatvam vaktavyam .

(8.2.32.3) P III.404.9 - 11 R V.393 {3/6}          gardabhena sambharati .

(8.2.32.3) P III.404.9 - 11 R V.393 {4/6}          marut asya grabhītā .

(8.2.32.3) P III.404.9 - 11 R V.393 {5/6}          sāmidhenyaḥ jabhrire .

(8.2.32.3) P III.404.9 - 11 R V.393 {6/6}          udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan

(8.2.38.1) P III.404.12 - 24 R V.393 {1/22}      kimarthaḥ cakāraḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {2/22}      sdhvoḥ iti etat anukṛṣyate .

(8.2.38.1) P III.404.12 - 24 R V.393 {3/22}      na etat asti prayojanam .

(8.2.38.1) P III.404.12 - 24 R V.393 {4/22}      siddham sdhvoḥ pūrveṇa eva .

(8.2.38.1) P III.404.12 - 24 R V.393 {5/22}      na sidhyati .

(8.2.38.1) P III.404.12 - 24 R V.393 {6/22}      kim kāraṇam .

(8.2.38.1) P III.404.12 - 24 R V.393 {7/22}      abaśāditvāt .

(8.2.38.1) P III.404.12 - 24 R V.393 {8/22}      nanu ca jaśtve kṛte baśādiḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {9/22}      asiddham jaśtvam tasya asiddhatvāt na baśādiḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {10/22}    evam tarhi siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti .

(8.2.38.1) P III.404.12 - 24 R V.393 {11/22}    ettvatukoḥ grahaṇam na kariṣyate .

(8.2.38.1) P III.404.12 - 24 R V.393 {12/22}    abhyāsajaśtvacartvam siddham iti eva .

(8.2.38.1) P III.404.12 - 24 R V.393 {13/22}    evam api ajhaṣantatvāt na prāpnoti .

(8.2.38.1) P III.404.12 - 24 R V.393 {14/22}    lope kṛte jhaṣantaḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {15/22}    sthānivadbhāvāt na jhaṣantaḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {16/22}    ataḥ uttaram paṭhati .

(8.2.38.1) P III.404.12 - 24 R V.393 {17/22}    <V>dadhaḥ tathoḥ anukarṣaṇānarthakyam sthānivatpratiṣedhāt </V>. dadhaḥ tathoḥ anukarṣaṇam anarthakam .

(8.2.38.1) P III.404.12 - 24 R V.393 {18/22}    kim kāraṇam .

(8.2.38.1) P III.404.12 - 24 R V.393 {19/22}    sthānivatpratiṣedhāt .

(8.2.38.1) P III.404.12 - 24 R V.393 {20/22}    pratiṣidhyate atra sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .

(8.2.38.1) P III.404.12 - 24 R V.393 {21/22}    sa ca avaśyam pratiṣedhaḥ āśrayitavyaḥ .

(8.2.38.1) P III.404.12 - 24 R V.393 {22/22}    <V>itarathā hi alope pratiṣedhaḥ </V>. yaḥ hi manyate anukarṣaṇasāmarthyāt me atra bhavati alope tena pratiṣedhaḥ vaktavyaḥ syāt : dadhāti dadhāsi

(8.2.38.2) P III.405.1 - 2 R V.394 {1/3} tathoḥ ca api grahaṇam śakyam akartum .

(8.2.38.2) P III.405.1 - 2 R V.394 {2/3} katham .

(8.2.38.2) P III.405.1 - 2 R V.394 {3/3} jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati na anyatra

(8.2.38.3) P III.405.3 - 7 R V.394 {1/5} atha api etat na asti pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena .

(8.2.38.3) P III.405.3 - 7 R V.394 {2/5} ānantaryam iha āśrīyate jhali jhaṣantasya iti .

(8.2.38.3) P III.405.3 - 7 R V.394 {3/5} kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit na eva sannipātakṛtam na api śāstrakṛtam .

(8.2.38.3) P III.405.3 - 7 R V.394 {4/5} lope sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam .

(8.2.38.3) P III.405.3 - 7 R V.394 {5/5} yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ .

(8.2.40) P III.405.8 - 12 R V.394 {1/12}           adhaḥ iti kimartham .

(8.2.40) P III.405.8 - 12 R V.394 {2/12}           dhattaḥ .

(8.2.40) P III.405.8 - 12 R V.394 {3/12}           dhatthaḥ .

(8.2.40) P III.405.8 - 12 R V.394 {4/12}           adhaḥ iti śakyam akartum .

(8.2.40) P III.405.8 - 12 R V.394 {5/12}           kasmāt na bhavati dhattaḥ dhatthaḥ iti .

(8.2.40) P III.405.8 - 12 R V.394 {6/12}           jaśtve yogavibhāgaḥ kariṣyate .

(8.2.40) P III.405.8 - 12 R V.394 {7/12}           idam asti dadhastathośca iti .

(8.2.40) P III.405.8 - 12 R V.394 {8/12}           tataḥ vakṣyāmi jhalām jaśaḥ .

(8.2.40) P III.405.8 - 12 R V.394 {9/12}           jhalām jaśaḥ bhavanti dadhaḥ tathoḥ .

(8.2.40) P III.405.8 - 12 R V.394 {10/12}         tataḥ ante .

(8.2.40) P III.405.8 - 12 R V.394 {11/12}         ante ca jhalām jaśaḥ bhavanti .

(8.2.40) P III.405.8 - 12 R V.394 {12/12}         tatra jaśtve kṛte ajhaṣantatvāt na bhaviṣyati .

(8.2.42.1) P III.406.1 - 10 R V.395 {1/13}        radābhyām iti kimartham .

(8.2.42.1) P III.406.1 - 10 R V.395 {2/13}        caritam muditam .

(8.2.42.1) P III.406.1 - 10 R V.395 {3/13}        nanu ca radābhyām iti ucyamāne api atra prāpnoti .

(8.2.42.1) P III.406.1 - 10 R V.395 {4/13}        atra api rephadakārābhyām parā niṣṭhā .

(8.2.42.1) P III.406.1 - 10 R V.395 {5/13}        na rephadakārābhyām niṣṭhā viśeṣyate .

(8.2.42.1) P III.406.1 - 10 R V.395 {6/13}        kim tarhi .

(8.2.42.1) P III.406.1 - 10 R V.395 {7/13}        takāraḥ viśeṣyate .

(8.2.42.1) P III.406.1 - 10 R V.395 {8/13}        raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti .

(8.2.42.1) P III.406.1 - 10 R V.395 {9/13}        atha pūrvagrahaṇam kimartham .

(8.2.42.1) P III.406.1 - 10 R V.395 {10/13}      <V>niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham .

(8.2.42.1) P III.406.1 - 10 R V.395 {11/13}      niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ bhūt iti .

(8.2.42.1) P III.406.1 - 10 R V.395 {12/13}      bhinnavadbhyām bhinnavadbhiḥ .

(8.2.42.1) P III.406.1 - 10 R V.395 {13/13}      <V>pañcamīnirdiṣṭāt hi parasya .</V> pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {1/32}  <V>vṛddhinimittāt pratiṣedhaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {2/32}  vṛddhinimittāt pratiṣedhaḥ vaktavyaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {3/32}  kim prayojanam .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {4/32}  <V>prayojanam kārtikṣaitiphaullayaḥ .</V> kārtiḥ iti vṛddhau kṛtāyām radābhyām iti natvam prāpnoti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {5/32}  kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {6/32}  phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena latvam ucyamānam na prāpnoti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {7/32}  atha ucyamāne api pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {8/32}  vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {9/32}  āhosvit vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {10/32}            kim ca ataḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {11/32}            yadi vijñāyate vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ asaṅgṛhītaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {12/32}            atha vijñāyate vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {13/32}            ubhayathā ca phaulliḥ asaṅgṛhītaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {14/32}            yathā icchasi tathā astu .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {15/32}            astu tāvat vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {16/32}            nanu ca uktam kṣaitiḥ saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {17/32}            kārtiḥ ca saṅgṛhītaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {18/32}            katham .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {19/32}            vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {20/32}            atha punaḥ astu vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {21/32}            nanu ca uktam kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {22/32}            kṣaitiḥ ca saṅgṛhītaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {23/32}            katham .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {24/32}            yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {25/32}            saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {26/32}            <V>na bahiraṅgalakṣaṇatvāt .</V> na vaktavyam .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {27/32}            kim kāraṇam .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {28/32}            bahiraṅgalakṣaṇatvāt .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {29/32}            bahiraṅgā vṛddhiḥ .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {30/32}            antaraṅgam natvam .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {31/32}            asiddham bahiraṅgam antaraṅge .

(8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {32/32}            evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti

(8.2.44) P III.407.8 - 18  R V.397 - 398 {1/14}            ṛkāralvādibhyaḥ ktinniṣṭhāvat .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {2/14}            ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {3/14}            kīrṇiḥ gīrṇiḥ .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {4/14}            lūniḥ dhūniḥ .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {5/14}            <V>dugvoḥ dīrghaḥ ca .</V> dugvoḥ dīrghaḥ ca iti vaktavyam .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {6/14}            ādūnaḥ vigūnaḥ .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {7/14}            <V>pūñaḥ vināśe .</V> pūñaḥ vināśe iti vaktavyam .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {8/14}            pūnāḥ yavāḥ .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {9/14}            vināśe iti kimartham .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {10/14}          pūtam dhānyam .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {11/14}          <V>sinoteḥ grāsakarmakartṛkasya .</V> sinoteḥ grāsakarmakartṛkasya iti vaktavyam .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {12/14}          sinaḥ grāsaḥ .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {13/14}          grāsakarmakartṛkasya iti kimartham .

(8.2.44) P III.407.8 - 18  R V.397 - 398 {14/14}          sitā pāśena sūkarī

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {1/24}   dīrghāt iti kimartham .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {2/24}   akṣitam asi me kṣeṣṭhāḥ .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {3/24}   dīrghāt iti śakyam akartum .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {4/24}   kasmāt na bhavati akṣitam asi me kṣeṣṭhāḥ iti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {5/24}   nirdeśāt eva idam abhivyaktam dīrghasya grahaṇam iti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {6/24}   yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {7/24}   na atra nirdeśaḥ pramāṇaṃ śakyam kartum .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {8/24}   yathā eva atra aprāptā vibhaktiḥ evam iyaṅādeśaḥ api .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {9/24}   na atra aprāptā vibhaktiḥ .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {10/24} siddhā atra vibhaktiḥ prātipadikāt iti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {11/24} katham prātipadikasañjñā .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {12/24} arthavat prātipadikam iti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {13/24} nanu ca adhātuḥ iti pratiṣedhaḥ prāpnoti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {14/24} na eṣaḥ dhātuḥ dhātoḥ eṣaḥ anukaraṇaḥ .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {15/24} yadi anukaraṇaḥ iyaṅādeśaḥ na prāpnoti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {16/24} prakṛtivat anukaraṇam bhavati iti evam iyaṅādeśaḥ bhaviṣyati .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {17/24} yadi prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {18/24} evam tarhi ātideśikānām svāśrayāṇi api na nivartante .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {19/24} atha api etat na asti ātideśikānām svāśrayāṇi api na nivartante iti evam api na doṣaḥ .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {20/24} avaśyam atra sarvataḥ nairdeśikī vibhaktiḥ vaktavyā .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {21/24} tat yathā .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {22/24} nerviśaḥ parivyavebhyaḥkriyaḥ viparābhyāñjeḥ iti .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {23/24} atha api etat na asti prakṛtivat anukaraṇam bhavati iti evam api na doṣaḥ .

(8.2.46) P III.407.19 - 408.10 R V.398 - 399 {24/24} dhātoḥ ajādau yat rūpam tat anukriyate

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {1/28}     <V>añceḥ natve vyaktapratiṣedhaḥ .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {2/28}     añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {3/28}     vyaktam anṛtam kathayati iti .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {4/28}     <V>añjivijñānāt siddham .</V> na etat añceḥ rūpam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {5/28}     añjeḥ etat rūpam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {6/28}     añcatyarthaḥ vai gamyate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {7/28}     kaḥ punaḥ añcatyarthaḥ .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {8/28}     añcatiḥ prakāśane vartate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {9/28}     añcitam gacchati .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {10/28}   prakāśayati ātmānam iti gamyate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {11/28}   na vai loke añcitam gacchati iti prakāśanam gamyate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {12/28}   kim tarhi .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {13/28}   samādhānam gamyate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {14/28}   samāhitaḥ bhūtvā gacchati iti .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {15/28}   evam tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {16/28}   aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {17/28}   <V>añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham .</V> añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {18/28}   katham punaḥ anyaḥ nāma anyasya arthe vartate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {19/28}   katham añjiḥ añcatyarthe vartate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {20/28}   anekārthāḥ api dhātavaḥ bhavanti .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {21/28}   asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {22/28}   asti iti āha .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {23/28}   añjeḥ añjanam añjanam ca prakāśanam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {24/28}   aṅkteṣiṇī iti ucyate yat tat sitam ca asitam ca etat prakāśayati .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {25/28}   tathā añjeḥ vyañjanam vyañjanam ca prakāśanam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {26/28}   yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin ātmani vyavasthāpanam saḥ rāgaḥ tat vyañjanam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {27/28}   anvartham khalu api nirvacanam .

(8.2.48) P III.408.11 - 409.2 R V.400 - 401 {28/28}   vyajyate anena iti vyañjanam iti

(8.2.50) P III.409.3 - 6 R V.401 - 402 {1/5}      <V>avātābhidhāne .

(8.2.50) P III.409.3 - 6 R V.401 - 402 {2/5}      avātābhidhāne iti vaktavyam .

(8.2.50) P III.409.3 - 6 R V.401 - 402 {3/5}      iha api yathā syāt .

(8.2.50) P III.409.3 - 6 R V.401 - 402 {4/5}      nirvāṇaḥ agniḥ vātena .

(8.2.50) P III.409.3 - 6 R V.401 - 402 {5/5}      nirvāṇaḥ pradīpaḥ vātena iti

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {1/11}          anupasargāt iti ucyate tatra idam na sidhyati parikṛśam iti .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {2/11}          <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {3/11}          na etat niṣṭhāntam .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {4/11}          kim tarhi kṛśaḥ eṣaḥ igupadhāt kaḥ vihitaḥ .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {5/11}          <V>svare hi doṣaḥ bhavati parikṛśe .</V> na evam śakyam .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {6/11}          iha hi parikṛśaḥ iti svare doṣaḥ syāt .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {7/11}            antasthāthaghañktājabitrakāṇām .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {8/11}          iti eṣaḥ svaraḥ prasajyeta .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {9/11}          <V>padasya lopaḥ vihitaḥ iti matam .</V> evam tarhi padasya lopaḥ draṣṭavyaḥ .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {10/11}        paryāgataḥ kārśyena parikṛśaḥ .

(8.2.55.1) P III.409.7 - 16 R V.402 - 403 {11/11}        <V>jagatī anūnā bhavati hi rucirā .</V>

(8.2.55.2) P III.409.17 - 24 R V.403 {1/8}        <V>phaleḥ latve utpūrvasya upasaṅkhyānam .

(8.2.55.2) P III.409.17 - 24 R V.403 {2/8}        phaleḥ latve utpūrvasya upasaṅkhyānam kartavyam : utphullaḥ anṛtam kathayati .

(8.2.55.2) P III.409.17 - 24 R V.403 {3/8}        atyalpam idam ucyate utpūrvāt iti .

(8.2.55.2) P III.409.17 - 24 R V.403 {4/8}        utphullasamphullayoḥ iti vaktavyam : utphullaḥ , samphullaḥ .

(8.2.55.2) P III.409.17 - 24 R V.403 {5/8}        <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt .

(8.2.55.2) P III.409.17 - 24 R V.403 {6/8}        svare hi doṣaḥ bhavati parikṛśe .

(8.2.55.2) P III.409.17 - 24 R V.403 {7/8}        padasya lopaḥ vihitaḥ iti matam .

(8.2.55.2) P III.409.17 - 24 R V.403 {8/8}        jagati anūnā bhavati hi rucirā </V>.<V> </V>

(8.2.56) P III.410.1 - 11 R V.403 - 404 {1/25} kim ayam vidhiḥ āhosvit pratiṣedhaḥ .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {2/25} kim ca ataḥ .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {3/25} yadi tāvat vidhiḥ nakāragrahaṇam kartavyam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {4/25} na kartavyam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {5/25} prakṛtam anuvartate .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {6/25} kva prakṛtam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {7/25} radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {8/25} tat anekena nipātanena vyavacchinnam na śakyam anuvartayitum .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {9/25} atha pratiṣedhaḥ hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {10/25}           yathā icchasi tathā astu .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {11/25}           astu tāvat vidhiḥ .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {12/25}           nanu ca uktam nakāragrahaṇam kartavyam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {13/25}           na kartavyam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {14/25}           prakṛtam anuvartate .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {15/25}           kva prakṛtam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {16/25}            radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {17/25}           tat anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {18/25}           sambandham anuvartiṣyate .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {19/25}           atha kriyate nyāse eva .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {20/25}           dvinakārakaḥ nirdeśaḥ .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {21/25}           nudavidondatrāghrāhrībhyaḥ anyatarasyām n na dhyākhyāpṛṛmūrchimadām iti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {22/25}           atha punaḥ astu pratiṣedhaḥ .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {23/25}           nanu ca uktam hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti iti .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {24/25}           na anarthakam .

(8.2.56) P III.410.1 - 11 R V.403 - 404 {25/25}           etat eva jñāpayati ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam karoti

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {1/13}     bahavaḥ ime vidayaḥ paṭhyante .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {2/13}     tatra na jñāyate kasya nityam natvam kasya vibhāṣā kasya pratiṣedhaḥ kasya iṭ iti .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {3/13}     ataḥ uttaram paṭhati .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {4/13}     <V>yasya videḥ śnaśakau taparatve tanavacane tad u vāpratiṣedhau .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {5/13}     śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {6/13}     <V>śyavikaraṇāt navidhiḥ chiditulyaḥ .</V> śyanvikaraṇāt videḥ navidhiḥ chidinā tulyaḥ .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {7/13}     <V>lugvikaraṇaḥ vali paryavapannaḥ .</V> lugvikaraṇaḥ vidiḥ valādau paryavapannaḥ .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {8/13}     eṣa evārthaḥ .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {9/13}     <V>yayoḥ vidyoḥ śnaśau uktau tayoḥ natvasya vānañau .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {10/13}   yayoḥ tu śya~llukau tābhyām chidivac ca iṭ ca iṣyate .</V> aparaḥ āha : <V>vetteḥ tu viditaḥ niṣṭhā .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {11/13}   vidyateḥ vinnaḥ iṣyate .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {12/13}   vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu vindateḥ .

(8.2.58) P III.410.12 - 411.2 R V.404 - 405 {13/13}   </V>

(8.2.59) P III.411.3 - 8 R V.405 - 406 {1/7}      bhittam śakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {2/7}      na eṣaḥ doṣaḥ .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {3/7}      sarvatra eva atra bhidiḥ vidāraṇasāmānye vartate tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {4/7}      bhinnam kim bhittam iti .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {5/7}      <V>tatvam abhidhāyakam cet śakalasya anarthakaḥ prayogaḥ syāt .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {6/7}      śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ .

(8.2.59) P III.411.3 - 8 R V.405 - 406 {7/7}      </V>

(8.2.62) P III.411.9 - 18 R V.407 {1/15}           pratyayagrahaṇam kimartham na kvinaḥ kuḥ iti eva ucyeta .

(8.2.62) P III.411.9 - 18 R V.407 {2/15}           kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam prasajyeta .

(8.2.62) P III.411.9 - 18 R V.407 {3/15}           nanu ca lope kṛte na bhaviṣyati .

(8.2.62) P III.411.9 - 18 R V.407 {4/15}           anavakāśam kutvam lopam bādheta .

(8.2.62) P III.411.9 - 18 R V.407 {5/15}           sāvakāśam kutvam .

(8.2.62) P III.411.9 - 18 R V.407 {6/15}           kaḥ avakāśaḥ .

(8.2.62) P III.411.9 - 18 R V.407 {7/15}           anantyaḥ .

(8.2.62) P III.411.9 - 18 R V.407 {8/15}           katham punaḥ sati antye anantyasya kutvam syāt .

(8.2.62) P III.411.9 - 18 R V.407 {9/15}           ācāryapravṛttiḥ jñāpayati nāntyasya kutvam bhavati iti yat ayam kvinaḥ kuḥ iti kavarganirdeśam karoti .

(8.2.62) P III.411.9 - 18 R V.407 {10/15}         itarathā hi tadguṇam eva ayam nirdiśet .

(8.2.62) P III.411.9 - 18 R V.407 {11/15}         idam tarhi prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām api padānte kutvam yathā syāt .

(8.2.62) P III.411.9 - 18 R V.407 {12/15}         naḥ asrāk .

(8.2.62) P III.411.9 - 18 R V.407 {13/15}         naḥ adrāk .

(8.2.62) P III.411.9 - 18 R V.407 {14/15}         <V>kvinaḥ kuḥ iti vaktavye pratyayagrahaṇam kṛtam .

(8.2.62) P III.411.9 - 18 R V.407 {15/15}         kvinpratyayasya sarvatra padānte kutvam iṣyate </V>.

(8.2.68) P III.411.19 - 22 R V.408 {1/3}           <V>ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam .

(8.2.68) P III.411.19 - 22 R V.408 {2/3}           ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam .

(8.2.68) P III.411.19 - 22 R V.408 {3/3}           ahorūpam ahorātraḥ ahorathantaram sāma

(8.2.69) P III.412.1 - 9 R V.408 - 409 {1/12}    <V>asupi rādeśe upasarjanasamāse pratiṣedhaḥ aluki .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {2/12}    asupi rādeśe upasarjanasamāse aluki pratiṣedhaḥ vaktavyaḥ .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {3/12}    dīrghāhā nidāghaḥ iti .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {4/12}    <V>siddham tu supi pratiṣedhāt .</V> siddham etat .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {5/12}    katham .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {6/12}    supi pratiṣedhāt .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {7/12}    prasajya ayam pratiṣedhaḥ supi na iti .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {8/12}    iha api tarhi na prāpnoti .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {9/12}    ahan dadāti .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {10/12} ahan bhuṅkte iti .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {11/12} <V>luki ca uktam .</V> kim uktam .

(8.2.69) P III.412.1 - 9 R V.408 - 409 {12/12} ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti

(8.2.70) P III.412.10 - 15 R V.409 {1/8}           <V>chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam .

(8.2.70) P III.412.10 - 15 R V.409 {2/8}           chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam kartavyam .

(8.2.70) P III.412.10 - 15 R V.409 {3/8}           pracetaḥ rājan .

(8.2.70) P III.412.10 - 15 R V.409 {4/8}           pracetar rājan .

(8.2.70) P III.412.10 - 15 R V.409 {5/8}           aharādīnām patyādiṣu upasaṅkhyānam kartavyam .

(8.2.70) P III.412.10 - 15 R V.409 {6/8}           aharpatiḥ ahaḥpatiḥ .

(8.2.70) P III.412.10 - 15 R V.409 {7/8}           aharputraḥ ahaḥputraḥ .

(8.2.70) P III.412.10 - 15 R V.409 {8/8}           gīrpatiḥ gīḥpatiḥ

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {1/28}  iha kasmāt na bhavati .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {2/28}  papivān tasthivān iti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {3/28}  sasya iti vartate .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {4/28}  evam api atra prāpnoti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {5/28}  lope kṛte na bhaviṣyati .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {6/28}  anavakāśam datvam lopam bādheta .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {7/28}  sāvakāśam datvam .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {8/28}  kaḥ avakāśaḥ .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {9/28}  papivadbhyām papivadbhiḥ iti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {10/28}            atra api ruḥ prāpnoti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {11/28}            tat yathā eva rum bādhate evam lopam api bādheta .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {12/28}            na bādhate .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {13/28}            kim kāraṇam .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {14/28}            yena na aprāpte tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte ca aprāpte ca .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {15/28}            yadi tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {16/28}            vacanāt anaḍuhi bhaviṣyati .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {17/28}            yadi evam .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {18/28}            <V>anaḍuhaḥ datve nakārapratiṣedhaḥ .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {19/28}            anaḍuhaḥ datve nakārasya pratiṣedhaḥ vaktavyaḥ .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {20/28}            anaḍvān .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {21/28}            <V>siddham tu pratipadavidhānāt numaḥ .</V> siddham etat .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {22/28}            katham .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {23/28}            numaḥ pratipadavidhānasāmarthyāt datvam na bhaviṣyati .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {24/28}            yadi tarhi yat yat anaḍuhaḥ prāptam tat tat numaḥ pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {25/28}            anaḍvān tatra iti .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {26/28}            na eṣaḥ doṣaḥ .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {27/28}            yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau bādhyate .

(8.2.72) P III.412.16 - 413.10  R V.409 - 410 {28/28}            datvam ca prati numaḥ pratipadavidhiḥ anarthakaḥ roḥ punaḥ nimittam eva

(8.2.78.1) P III.413.11 - 19 R V.411 {1/15}      kimartham idam ucyate na hali iti eva siddham .

(8.2.78.1) P III.413.11 - 19 R V.411 {2/15}      na sidhyati .

(8.2.78.1) P III.413.11 - 19 R V.411 {3/15}      dhātoḥ iti tatra vartate tatra rephavakārābhyām dhātuḥ viśeṣyate .

(8.2.78.1) P III.413.11 - 19 R V.411 {4/15}      rephavakārāntasya dhātoḥ iti .

(8.2.78.1) P III.413.11 - 19 R V.411 {5/15}      kim punaḥ kāraṇam pūrvasmin yoge rephavakārābhyām dhātuḥ viśeṣyate .

(8.2.78.1) P III.413.11 - 19 R V.411 {6/15}      iha bhūt .

(8.2.78.1) P III.413.11 - 19 R V.411 {7/15}      agniḥ vāyuḥ iti .

(8.2.78.1) P III.413.11 - 19 R V.411 {8/15}      evam tarhi pūrvasmin yoge yat dhātugrahaṇam tat uttaratra nivṛttam .

(8.2.78.1) P III.413.11 - 19 R V.411 {9/15}      evam api kurkuraḥ murmuraḥ iti atra api prāpnoti .

(8.2.78.1) P III.413.11 - 19 R V.411 {10/15}    evam tarhi anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ viśeṣyate .

(8.2.78.1) P III.413.11 - 19 R V.411 {11/15}    kim tarhi .

(8.2.78.1) P III.413.11 - 19 R V.411 {12/15}    ik viśeṣyate .

(8.2.78.1) P III.413.11 - 19 R V.411 {13/15}    rephavakārāntasya ikaḥ dhātoḥ iti .

(8.2.78.1) P III.413.11 - 19 R V.411 {14/15}    evam api kurkurīyati murmurīyati iti atra prāpnoti .

(8.2.78.1) P III.413.11 - 19 R V.411 {15/15}    tasmāt dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām ca iti vaktavyam

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {1/21}  <V>upadhādīrghatve abhyāsajivricaturṇām pratiṣedhaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {2/21}  upadhādīrghatve abhyāsajivṛicaturṇām pratiṣedhaḥ vaktavyaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {3/21}  riryatuḥ riryuḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {4/21}  saṃvivyatuḥ saṃvivyuḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {5/21}  jivraḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {6/21}  caturyitā caturyitum .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {7/21}  <V>uṇādipratiṣedhaḥ ca .</V> uṇādīnām ca pratiṣedhaḥ vaktavyaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {8/21}  kiryoḥ giryoḥ iti .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {9/21}  abhyāsapratiṣedhaḥ tāvat na vaktavyaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {10/21}            hali iti ucyate na ca atra halādim paśyāmaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {11/21}            yaṇādeśe kṛte prāpnoti .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {12/21}            sthānivadbhāvāt na bhaviṣyati .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {13/21}            pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {14/21}            na eṣaḥ asti pratiṣedhaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {15/21}            uktam etat pratiṣedhe svaradirghayalopeṣu lopājādeśaḥ iti .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {16/21}            jivripratiṣedhaḥ ca na vaktavyaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {17/21}            uṇādayaḥ avyutpannāni prātipadikāni .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {18/21}            caturyitā caturyitum iti supi na iti vartate .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {19/21}            yadi evam gīrbhyām gīrbhiḥ iti aprasiddhiḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {20/21}            na supaḥ vibhaktivipariṇāmāt gīrbhyām gīrbhiḥ iti adoṣaḥ .

(8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {21/21}            uṇādipratiṣedhaḥ vaktavyaḥ iti parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {1/28}          <V>adasaḥ anosreḥ .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {2/28}          adasaḥ anosreḥ iti vaktavyam .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {3/28}          kim idam anosreḥ iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {4/28}          anokārasya asakārasya arephakasya iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {5/28}          anokārasya .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {6/28}          adaḥ atra .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {7/28}          asakārasya .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {8/28}          adasyate .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {9/28}          arephakasya .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {10/28}        adaḥ .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {11/28}        tat tarhi vaktavyam .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {12/28}        na vaktavyam .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {13/28}        kriyate nyāse eva .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {14/28}        avibhaktikaḥ nirdeśaḥ .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {15/28}        adas , o , iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {16/28}        okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {17/28}        tataḥ sakāraḥ .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {18/28}        tataḥ rephaḥ iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {19/28}        atha na evam vijñāyate adasaḥ asakārasya iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {20/28}        katham tarhi .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {21/28}        akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {22/28}        yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {23/28}        adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya kāryam bhavati iti .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {24/28}        <V>adasaḥ adreḥ pṛthak mutvam kecit icchanti latvavat .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {25/28}        kecit antyasadeśasya .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {26/28}        na iti eke .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {27/28}        aseḥ hi dṛśyate .

(8.2.80.1) P III.414.8 - 19 R V.412 - 413 {28/28}        </V>

(8.2.80.2) P III.414.20 - 24 R V.413 {1/7}        <V>tatra padādhikārāt apadāntasya aprāptiḥ .

(8.2.80.2) P III.414.20 - 24 R V.413 {2/7}        tatra padādhikārāt apadāntasya na prāpnoti .

(8.2.80.2) P III.414.20 - 24 R V.413 {3/7}        amuyā amuyoḥ iti .

(8.2.80.2) P III.414.20 - 24 R V.413 {4/7}        <V>siddham tu sakārapratiṣedhāt .</V> siddham etat .

(8.2.80.2) P III.414.20 - 24 R V.413 {5/7}        katham .

(8.2.80.2) P III.414.20 - 24 R V.413 {6/7}        sakārapratiṣedhāt .

(8.2.80.2) P III.414.20 - 24 R V.413 {7/7}        yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ apadāntasya api bhavati iti

(8.2.80.3) P III.415.1 - 4 R V.414 {1/5} atha dādgrahaṇam kimartham .

(8.2.80.3) P III.415.1 - 4 R V.414 {2/5} <V>dādgrahaṇam antyapratiṣedhārtham .

(8.2.80.3) P III.415.1 - 4 R V.414 {3/5} dādgrahaṇam kriyate antyapratiṣedhārtham .

(8.2.80.3) P III.415.1 - 4 R V.414 {4/5} alaḥ antyasya bhūt iti .

(8.2.80.3) P III.415.1 - 4 R V.414 {5/5} amuyā amuyoḥ iti

(8.2.81) P III.415.5 - 10 R V.414 {1/12}           <V>īttvam bahuvacanāntasya .

(8.2.81) P III.415.5 - 10 R V.414 {2/12}           īttvam bahuvacanāntasya iti vaktavyam .

(8.2.81) P III.415.5 - 10 R V.414 {3/12}           bahuvacane iti iyati ucyamāne iha eva syāt .

(8.2.81) P III.415.5 - 10 R V.414 {4/12}           amībhiḥ amīṣu. iha na syāt .

(8.2.81) P III.415.5 - 10 R V.414 {5/12}           amī atra .

(8.2.81) P III.415.5 - 10 R V.414 {6/12}           amī āsate .

(8.2.81) P III.415.5 - 10 R V.414 {7/12}           tat tarhi vaktavyam .

(8.2.81) P III.415.5 - 10 R V.414 {8/12}           na vaktavyam .

(8.2.81) P III.415.5 - 10 R V.414 {9/12}           na idam pāribhāṣikasya bahuvacanasya grahaṇam .

(8.2.81) P III.415.5 - 10 R V.414 {10/12}         kim tarhi .

(8.2.81) P III.415.5 - 10 R V.414 {11/12}         anvarthagrahaṇam etat .

(8.2.81) P III.415.5 - 10 R V.414 {12/12}         bahūnām arthānām vacanam bahuvacanam bahuvacane iti

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {1/22}    vākyādhikāraḥ kimarthaḥ .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {2/22}    <V>vākyādhikāraḥ padanivṛttyarthaḥ .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {3/22}    vākyādhikāraḥ kriyate padanivṛttyarthaḥ .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {4/22}    padādhikāraḥ nivartyate .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {5/22}    na hi kākaḥ vāśyate iti adhikārāḥ nivartante .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {6/22}    doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram nivartayet .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {7/22}    iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {8/22}    naśchavyapraśān iti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {9/22}    padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham iti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {10/22}  kim tarhi. pade nivṛttyartham padanivṛttyartham iti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {11/22}  vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {12/22}  iṣyate ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {13/22}  atha ṭigrahaṇam kimartham .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {14/22}  ṭigrahaṇam alaḥ antyaniyame vyañjanāntārtham .</V> ṭigrahaṇam kriyate alaḥ antyaniyame vyañjanāntasya api yathā syāt .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {15/22}  agnici3t somasu3t .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {16/22}  asti prayojanam etat .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {17/22}  kim tarhi iti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {18/22}  <V>sarvādeśaprasaṅgaḥ tu .</V> sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {19/22}  kim kāraṇam .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {20/22}  acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {21/22}  <V>uktam .</V> kim uktam .

(8.2.82) P III.415.11 - 416.6  R V.414 - 416 {22/22}  hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {1/14}          aśūdre iti kimartham .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {2/14}          kuśalī asi tuṣajaka .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {3/14}          atyalpam idam ucyate : asūdre iti .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {4/14}          <V>aśūdrastryasūyakeṣu </V>. aśūdrastryasūyakeṣu iti vaktavyam .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {5/14}          tatra śūdre udāhṛtam .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {6/14}          striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {7/14}          asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {8/14}          na eṣā mama sañjñā sthālī iti .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {9/14}          kim tarhi daṇḍinyāyaḥ mama vivakṣitaḥ .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {10/14}        saḥ vaktavyaḥ .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {11/14}        sthālī aham bhoḥ āyuṣmān edhi sthālin .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {12/14}        na mama daṇḍinyāyaḥ vivakṣitaḥ .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {13/14}        kim tarhi sañjñā mama eṣā .

(8.2.83.1) P III.416.7 - 15 R V.416 - 417 {14/14}        asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva vṛṣala sthālin

(8.2.83.2) P III.416.16 - 22 R V.417 {1/16}      <V>bhorājanyaviśām .

(8.2.83.2) P III.416.16 - 22 R V.417 {2/16}      bhorājanyaviśām iti vaktavyam .

(8.2.83.2) P III.416.16 - 22 R V.417 {3/16}      devadattaḥ aham bhoḥ āyuṣmān edhi devadatta bho3ḥ .

(8.2.83.2) P III.416.16 - 22 R V.417 {4/16}      devadatta bhoḥ .

(8.2.83.2) P III.416.16 - 22 R V.417 {5/16}      bhoḥ .

(8.2.83.2) P III.416.16 - 22 R V.417 {6/16}      rājanya .

(8.2.83.2) P III.416.16 - 22 R V.417 {7/16}      indravarmā aham bhoḥ āyuṣmān edhi indravarma3n .

(8.2.83.2) P III.416.16 - 22 R V.417 {8/16}      indravarman .

(8.2.83.2) P III.416.16 - 22 R V.417 {9/16}      rājanya .

(8.2.83.2) P III.416.16 - 22 R V.417 {10/16}    viṭ .

(8.2.83.2) P III.416.16 - 22 R V.417 {11/16}    indrapālitaḥ aham bhoḥ āyuṣmān edhi indrapālita3 .

(8.2.83.2) P III.416.16 - 22 R V.417 {12/16}    indrapālita .

(8.2.83.2) P III.416.16 - 22 R V.417 {13/16}    aparaḥ āha : .

(8.2.83.2) P III.416.16 - 22 R V.417 {14/16}    sarvasya eva nāmnaḥ pratyabhivāde bhoḥśabdaḥ ādeśaḥ vaktavyaḥ .

(8.2.83.2) P III.416.16 - 22 R V.417 {15/16}    devadattaḥ aham bhoḥ āyuṣmān edhi bho3ḥ .

(8.2.83.2) P III.416.16 - 22 R V.417 {16/16}    āyuṣmān edhi devadatta3 iti

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {1/18}  iha kasmāt na bhavati .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {2/18}  devadatta kuśalī asi iti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {3/18}  iha kim cit ucyate kim cit pratyucyate .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {4/18}  apradhānam ucyate pradhānam pratyucyate .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {5/18}  tatra pradhānasthasya ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {6/18}  iha api tarhi na prāpnoti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {7/18}  ādheyaḥ agni3ḥ na ādheya3ḥ iti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {8/18}  na etat vicāryate ādheyaḥ na ādheyaḥ agniḥ cet bhavati iti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {9/18}  kim tarhi .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {10/18}            iha agnisādhanā kriyā vicāryate ādheyaḥ agniḥ na ādheyaḥ iti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {11/18}            yadi evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {12/18}            uktārthānām aprayogaḥ iti na bhaviṣyati .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {13/18}            yadi evam ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ nāma bhavati iti .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {14/18}            na eṣaḥ doṣaḥ .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {15/18}            uktārthānām api prayogaḥ dṛśyate .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {16/18}            tat yathā .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {17/18}            apūpau dvau ānaya .

(8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {18/18}            brāhmaṇau dvau ānaya iti

(8.2.84) P III.417.6 - 14 R V.419 {1/14}           dūrāt hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ .

(8.2.84) P III.417.6 - 14 R V.419 {2/14}           tat eva hi kam cit prati dūram kam cit prati antikam bhavati .

(8.2.84) P III.417.6 - 14 R V.419 {3/14}           evam hi kaḥ cit kam cit āha .

(8.2.84) P III.417.6 - 14 R V.419 {4/14}           eṣaḥ pārśvataḥ karakaḥ tam ānaya iti .

(8.2.84) P III.417.6 - 14 R V.419 {5/14}           saḥ āha .

(8.2.84) P III.417.6 - 14 R V.419 {6/14}           utthāya gṛhāṇa dūram na śakṣyāmi iti .

(8.2.84) P III.417.6 - 14 R V.419 {7/14}           aparaḥ āha : dūram mathurāyāḥ pāṭaliputram iti .

(8.2.84) P III.417.6 - 14 R V.419 {8/14}           saḥ āha .

(8.2.84) P III.417.6 - 14 R V.419 {9/14}           na dūram idam antikam iti .

(8.2.84) P III.417.6 - 14 R V.419 {10/14}         evam eṣaḥ dūraśabdaḥ anavasthitapadārthakaḥ tasya anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām plutyā bhavitavyam iti .

(8.2.84) P III.417.6 - 14 R V.419 {11/14}         evam tarhi hvayatinā ayam nirdeśaḥ kriyate .

(8.2.84) P III.417.6 - 14 R V.419 {12/14}         hvayatiprasaṅge yat dūram .

(8.2.84) P III.417.6 - 14 R V.419 {13/14}         kim punaḥ tat .

(8.2.84) P III.417.6 - 14 R V.419 {14/14}         tatra prākṛtāt prayatnāt prayatnaviśeṣe upādīyamāne sandehaḥ bhavati śroṣyati na śroṣyati iti tat dūram iha avagamyate

(8.2.85) P III.417.15 - 24 R V.419 - 420 {1/14}           haihegrahaṇam kimartham .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {2/14}           <V>haiheprayoge haihegrahaṇam haihayoḥ plutyartham .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {3/14}           haiheprayoge ḥaihegrahaṇam kriyate haihayoḥ plutiḥ yathā syāt .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {4/14}           devadatta hai3 .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {5/14}           devadatta he3 .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {6/14}           akriyamāṇe hi haihegrahaṇe tayoḥ prayoge anyasya syāt .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {7/14}           atha prayogagrahaṇam kimartham .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {8/14}           <V>prayogagrahaṇam arthavadgrahaṇe anarthakārtham .</V> prayogagrahaṇam kriyate arthavadgrahaṇe anarthakayoḥ api yathā syāt .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {9/14}           devadatta hai3 .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {10/14}         devadatta he3 .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {11/14}         atha punaḥ haihegrahaṇam kimartham .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {12/14}         <V>punaḥ haihegrahaṇam anantyārtham .</V> punaḥ haihegrahaṇam kriyate anantyayoḥ api yathā syāt .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {13/14}         hai3 devadatta .

(8.2.85) P III.417.15 - 24 R V.419 - 420 {14/14}         he3 devadatta iti

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {1/15}          <V>guroḥ plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {2/15}          guroḥ plutavidhāne laghoḥ antyasya plutaḥ prāpnoti .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {3/15}          de3vadatta .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {4/15}          kim kāraṇam .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {5/15}          anyena vihitatvāt .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {6/15}          anyena hi lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {7/15}          <V>na anantyasya api iti vacanam ubhayanirdeśārtham .</V> na eṣaḥ doṣaḥ .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {8/15}          kim kāraṇam .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {9/15}          anantyasya api iti vacanam ubhayanirdeśārtham bhaviṣyati .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {10/15}        anantyasya api guroḥ antyasya api ṭeḥ iti .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {11/15}        nanu ca etat gurvapekṣam syāt .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {12/15}        anantyasya api guroḥ antyasya api guroḥ iti .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {13/15}        na iti āha .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {14/15}        dvyapekṣam etat .

(8.2.86.1) P III.418.1 - 10 R V.420 - 421 {15/15}        anantyasya api guroḥ antyasya api ṭeḥ iti

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {1/28}        atha prāgvacanam kimartham .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {2/28}        <V>prāgvacanam vibhāṣārtham .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {3/28}        prāgvacanam kriyate vibhāṣā yathā syāt .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {4/28}        <V>prāgvacanānarthakyam ca ekaikasya iti vacanāt .</V> prāgvacanam anarthakam .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {5/28}        kim kāraṇam .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {6/28}        ekaikasya iti vacanāt .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {7/28}        ekaikagrahaṇam kriyate tat vibhāṣārtham bhaviṣyati .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {8/28}        asti anyat ekaikagrahaṇasya prayojanam .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {9/28}        kim .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {10/28}     yugapat plutaḥ bhūt iti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {11/28}     anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena sambhavaḥ .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {12/28}     asiddhaḥ plutaḥ tasya asiddhatvāt niyamaḥ na prāpnoti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {13/28}     na eṣaḥ doṣaḥ .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {14/28}     yadi api idam tatra asiddham tat tu iha siddham .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {15/28}     katham .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {16/28}     kāryakālam sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {17/28}     guroḥ anṛtaḥ anantyasya api ekaikasya prācām .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {18/28}     upasthitam idam bhavati anudāttampadamekavarjam iti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {19/28}     iha api tarhi samāveśaḥ na prāpnoti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {20/28}     devadatta3 .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {21/28}     siddhāsiddhau etau .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {22/28}     yau hi siddhau eva asiddhau eva tayoḥ niyamaḥ .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {23/28}     yaḥ tarhi svaritaplutaḥ tena samāveśaḥ prāpnoti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {24/28}            svaritamāmreḍite'sūyāsammatikopakutsaneṣu iti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {25/28}     svarite api udāttaḥ asti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {26/28}     yaḥ tarhi anudāttaplutaḥ tena samāveśaḥ prāpnoti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {27/28}            anudāttampraśnāntābhipūjitayoḥ iti .

(8.2.86.2) P III.418.10 - 24 R V.421 - 422 {28/28}     tasmāt prāgvacanam kartavyam

(8.2.88) P III.419.1 - 5 R V.422 {1/7}    <V>ye yajñakarmaṇi iti atiprasaṅgaḥ .

(8.2.88) P III.419.1 - 5 R V.422 {2/7}    ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati .

(8.2.88) P III.419.1 - 5 R V.422 {3/7}    iha api prāpnoti .

(8.2.88) P III.419.1 - 5 R V.422 {4/7}    ye devāsaḥ divyekādaśa stha iti .

(8.2.88) P III.419.1 - 5 R V.422 {5/7}    <V>siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt .</V> siddham etat .

(8.2.88) P III.419.1 - 5 R V.422 {6/7}    katham .

(8.2.88) P III.419.1 - 5 R V.422 {7/7}    yeyajāmaheśabdaḥ brūhyādiṣu upasaṅkhyeyaḥ

(8.2.89) P III.419.6 - 9  R V.423 {1/6}   praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma .

(8.2.89) P III.419.6 - 9  R V.423 {2/6}   pādasya ardharcasya antyam akṣaram upasaṃhṛtya tadādyakṣaraśeṣasya sthāne trimātram oṅkāram trimātram okāram vidadhati tam praṇavaḥ iti ācakṣate .

(8.2.89) P III.419.6 - 9  R V.423 {3/6}   atha ṭigrahaṇam kimartham .

(8.2.89) P III.419.6 - 9  R V.423 {4/6}   ṭigrahaṇam sarvādeśārtham .

(8.2.89) P III.419.6 - 9  R V.423 {5/6}   yadā okāraḥ tadā sarvādeśaḥ yathā syāt .

(8.2.89) P III.419.6 - 9  R V.423 {6/6}   yadā oṅkāraḥ tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati

(8.2.90) P III.519.13 - 16 R V.424 {1/3}           antagrahaṇam kimartham .

(8.2.90) P III.519.13 - 16 R V.424 {2/3}           yājyā nāma ṛcaḥ vākyasamudāyaḥ tatra yāvanti vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti .

(8.2.90) P III.519.13 - 16 R V.424 {3/3}           iṣyate ca antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamartham antagrahaṇam

(8.2.92.1) P III.419.17 - 420.4 R V.424 {1/12}            <V>agnītpreṣaṇe iti atiprasaṅgaḥ .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {2/12}            agnītpreṣaṇe iti atiprasaṅgaḥ bhavati .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {3/12}            iha api prāpnoti .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {4/12}            agnīdagnīnvihara .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {5/12}            <V>siddham tu ośrāvaye parasya ca iti vacanāt .</V> siddham etat .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {6/12}            katham .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {7/12}            ośrāvaye parasya iti vaktavyam .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {8/12}            o3 śrā3vaya .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {9/12}            ā3 śrā3vaya .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {10/12}          aparaḥ āha : ośrāvayāśrāvayayoḥ iti vaktavyam .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {11/12}          o3 śrā3vaya .

(8.2.92.1) P III.419.17 - 420.4 R V.424 {12/12}          a3 śra3vaya

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {1/10}            bahulam anyatra iti vaktavyam .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {2/10}            uddhara3 uddhara .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {3/10}            āhara3 āhara .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {4/10}            tat tarhi vaktavyam .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {5/10}            na vaktavyam .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {6/10}            yogavibhāgaḥ kariṣyate .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {7/10}            agnītpreṣaṇe parasya ca vibhāṣā .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {8/10}            tataḥ pṛṣṭhaprativacane heḥ .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {9/10}            vibhāṣā iti eva .

(8.2.92.2) P III.420.5 - 8 R V.424 - 425 {10/10}          aparaḥ āha : sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ

(8.2.95) P III.420.9 - 12 R V.425 {1/6}  <V>bhartsane paryāyeṇa .

(8.2.95) P III.420.9 - 12 R V.425 {2/6}  bhartsane paryāyeṇa iti vaktavyam .

(8.2.95) P III.420.9 - 12 R V.425 {3/6}  caura3 caura .

(8.2.95) P III.420.9 - 12 R V.425 {4/6}  caura caura3 .

(8.2.95) P III.420.9 - 12 R V.425 {5/6}  kuśīla3 kuśīla .

(8.2.95) P III.420.9 - 12 R V.425 {6/6}  kuśīla kuśīla3

(8.2.103) P III.420.13 - 16 R V.425 {1/6}         <V>asūyādiṣu vāvacanam .

(8.2.103) P III.420.13 - 16 R V.425 {2/6}         asūyādiṣu iti vaktavyam .

(8.2.103) P III.420.13 - 16 R V.425 {3/6}         kanye3 kanye .

(8.2.103) P III.420.13 - 16 R V.425 {4/6}         kanye kanye .

(8.2.103) P III.420.13 - 16 R V.425 {5/6}         śaktike3 śaktike .

(8.2.103) P III.420.13 - 16 R V.425 {6/6}         śaktike śaktike

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {1/27} kimartham idam ucyate .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {2/27} <V>aicoḥ ubhayavivṛddhiprasaṅgāt idutoḥ plutavacanam .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {3/27} aicoḥ ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {4/27} kim ucyate ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {5/27} na eṣaḥ doṣaḥ .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {6/27} ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ vivṛddhiḥ ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {7/27} katham tarhi .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {8/27} ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {9/27} imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ prāpnoti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {10/27}          tat yathā .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {11/27}          abhivardhamānaḥ garbhaḥ sarvāṅgaparipūrṇaḥ vardhate .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {12/27}          asti prayojanam etat .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {13/27}          kim tarhi iti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {14/27}          <V>tatra ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {15/27}          caturmātraḥ plutaḥ prāpnoti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {16/27}          <V>siddham tu idutoḥ dīrghavacanāt .</V> siddham etat .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {17/27}          katham .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {18/27}          idutoḥ dīrghaḥ bhavati iti vaktavyam .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {19/27}          tat etat katham kṛtvā siddham bhavati .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {20/27}          yadi samaḥ pravibhāgaḥ mātrā avarṇasya mātrā ivarṇovarṇayoḥ .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {21/27}          atha hi ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ ardhatṛtīyamātraḥ prāpnoti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {22/27}          atha hi adhyardhamātrā avarṇasya ardhamātrā ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {23/27}          sūtram ca bhidyate .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {24/27}          yathānyāsam eva astu .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {25/27}          nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ iti .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {26/27}          tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ paṭhati .

(8.2.106) P III.420.17 - 421.14 R V.426 - 427 {27/27}          iṣyate eva caturmātraḥ plutaḥ

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {1/21}           <V>ecaḥ plutavikāre padāntagrahaṇam </V>. ecaḥ plutavikāre padāntagrahaṇam kartavyam iha bhūt : bhadram karoṣi gau3ḥ iti .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {2/21}           <V>viṣayaparigaṇanam ca .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {3/21}           viṣayaparigaṇanam ca kartavyam .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {4/21}            praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {5/21}           praśnānta .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {6/21}           agama3ḥ pūrva3n grāma3n agnibhūta3i .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {7/21}           paṭa3u .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {8/21}           praśnānta .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {9/21}           abhipūjita .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {10/21}        siddhaḥ asi māṇavaka agnibhūta3i .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {11/21}        paṭa3u .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {12/21}        abhipūjita .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {13/21}        vicāryamāṇa .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {14/21}        hotavyam dīkṣitasya gṛha3i .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {15/21}        vicāryamāṇa .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {16/21}        pratyabhivāda .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {17/21}        āyuṣmān edhi agnibhūta3i .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {18/21}        pratyabhivāda .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {19/21}        yājyānta .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {20/21}        ukṣannāya vaśannāya somapṛṣṭhāya vedhase .

(8.2.107.1) P III.421.15 - 422.2  R V.427 - 428 {21/21}        stomaiḥ vidhema agnaya3i

(8.2.107.2) P III.422.3 - 5 R V.428 {1/3}          <V>āmantrite chandasi upasaṅkhyānam .

(8.2.107.2) P III.422.3 - 5 R V.428 {2/3}          āmantrite chandasi upasaṅkhyānam kartavyam .

(8.2.107.2) P III.422.3 - 5 R V.428 {3/3}          agna3i patnīva3ḥ sajuḥ devena tvaṣṭrā somam piba

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {1/9}          atha kayoḥ imau yvau ucyete .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {2/9}          idutoḥ iti āha .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {3/9}          tat idutoḥ grahaṇam kartavyam .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {4/9}          na kartavyam .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {5/9}          prkṛtam anuvartate .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {6/9}          kva prakṛtam .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {7/9}          pūrvasya ardhasya aduttarasya idutau iti .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {8/9}          tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(8.2.108.1) P III.422.6 - 10 R V.428 - 429 {9/9}          aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasminnitinirdiṣṭepūrvasya iti

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {1/31}            kimartham idam ucyate na ikaḥ yaṇ aci iti eva siddham .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {2/31}            na sidhyati .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {3/31}            asiddhaḥ plutaḥ plutavikārau ca imau .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {4/31}            siddhaḥ plutaḥ svarasandhiṣu .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {5/31}            katham jñāyate .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {6/31}            yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {7/31}            katham kṛtvā jñāpakam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {8/31}            sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {9/31}            idam tarhi prayojanam dīrghaśākalapratiṣedhārtham .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {10/31}         dīrghatvam śākalam ca bhūt iti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {11/31}         agnā3yindram .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {12/31}         paṭā3vudakam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {13/31}         etat api na asti prayojanam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {14/31}         ārabhyate plutapūrvasya yaṇādeśaḥ plutapurvasya dīrghaśākalapratiṣedhārtham iti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {15/31}         tat na vaktavyam bhavati .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {16/31}         avaśyam tat vaktavyam yau plutapūrvau idutau aplutavikārau tadartham .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {17/31}         bho3yindra .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {18/31}         bho3yiha iti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {19/31}         yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {20/31}         idam api avaśyam vaktavyam svarārtham .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {21/31}         tena hi sati udāttasvaritayoryaṇaḥsvarito'nudāttasya iti eṣaḥ svaraḥ prasajyeta .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {22/31}         anena punaḥ sati asiddhatvāt na bhaviṣyati .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {23/31}         yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {24/31}         nanu ca uktam tat api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham bho3yindra bho3yiha iti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {25/31}         chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {26/31}         yat tarhi na chāndasam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {27/31}         bho3yindram sāma gāyati .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {28/31}         eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ iti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {29/31}         kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat ayam vidadhāti .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {30/31}         tau ca mama svarasandhiṣu siddhau śākaladīrghavidhī tu nivartyau .1. ik tu yadā bhavati plutapūrvaḥ tasya yaṇam vidadhāti apavādam .

(8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {31/31}         tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam eva tu hetuḥ




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License