Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(8.2.1.1) P III.385.1 - 21 R V.354 - 356 {1/24} yā iyam sapādasaptādhyāyī anukrāntā etasyām ayam pādonaḥ adhyāyaḥ asiddhaḥ veditavyaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {2/24} yadi sapādāyām saptādhyāyyām ayam pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ pañcamīnirdeśāḥ ca ucyante ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ syūḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {3/24} tatra kaḥ doṣaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {4/24} jhalojhali hrasvādaṅgāt saṃyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt tasminnitinirdeṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {5/24} na eṣaḥ doṣaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {6/24} yadi api idam tatra asiddham tat tu iha siddham . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {7/24} katham . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {8/24} kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {9/24} jhalojhali . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {10/24} hrasvādaṅgāt . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {11/24} saṃyogāntasyalopaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {12/24} upasthitam idam bhavati tasminnitinirdiṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {13/24} yadi kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe param iti sā api iha upatiṣṭheta . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {14/24} tatra kaḥ doṣaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {15/24} visphoryam avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {16/24} ataḥ uttaram paṭhati . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {17/24} <V>pūrvatrāsiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {18/24} pūrvatrāsiddhe na asti vipratiṣedhaḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {19/24} kim kāraṇam . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {20/24} abhāvāt uttarasya . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {21/24} dvayoḥ hi sāvakāśayoḥ samavasthitayoḥ vipratiṣedhaḥ bhavati na ca pūrvatrāsiddhe param pūrvam prati bhavati . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {22/24} yadi evam dogdhā dogdhum ghatvasya asiddhatvāt ḍhatvam prāpnoti kāṣṭhataṭ kūṭataṭ saṃyogādilopsya asiddhatvāt saṃyogāntalopaḥ prāpnoti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {23/24} <V>apavādaḥ vacanaprāmāṇyāt .</V> anavakāśau etau vacanaprāmāṇyāt bhaviṣyataḥ . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {24/24} tasmāt kāryakālam sañjñāparibhāṣam iti na doṣaḥ (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {1/10} <V>pūrvatrāsiddham adhikāraḥ . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {2/10} pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {3/10} kim prayojanam . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {4/10} <V>parasya parasya pūrvatra pūrvatra asiddhavijñānārtham .</V> paraḥ paraḥ yogaḥ pūrvam pūrvam yogam prati asiddhaḥ yathā syāt . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {5/10} <V>anadhikāre hi samudāye asiddhavijñānam .</V> anadhikāre hi sati samudāyasya samudāye asiddhatvam vijñāyeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {6/10} tatra kaḥ doṣaḥ . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {7/10} <V>tatra ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {8/10} yodhuṅmān guḍaliṇmān iti . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {9/10} ghatvaḍhatvayoḥ kṛtayoḥ jhayaḥ iti vatvam prasajyeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {10/10} <V>tasmāt adhikāraḥ .</V> tasmāt adhikāraḥ ayam draṣṭavyaḥ (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {1/14} asiddhavacanam kimartham . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {2/14} <V>asiddhavacane uktam . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {3/14} kim uktam . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {4/14} tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca iti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {5/14} evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {6/14} ādeśalakṣaṇapratiṣedhārtham tāvat . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {7/14} rājabhiḥ takṣabhiḥ rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {8/14} asiddhatvāt na bhavanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {9/14} utsargalakṣaṇabhāvārtham ca . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {10/14} amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {11/14} asiddhatvāt bhavanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {12/14} suparvāṇau suparvāṇaḥ . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {13/14} ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {14/14} asiddhatvāt bhavati (8.2.2.1) P III.386.22 - 387.3 R V.358 {1/4} subvidhim prati nalopaḥ asiddhaḥ bhavati iti ucyate . (8.2.2.1) P III.386.22 - 387.3 R V.358 {2/4} bhavet iha rājabhiḥ takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ na syāt . (8.2.2.1) P III.386.22 - 387.3 R V.358 {3/4} iha tu khalu rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte dīrghatvaittve prāpnutaḥ. na eṣaḥ doṣaḥ . (8.2.2.1) P III.386.22 - 387.3 R V.358 {4/4} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , supi vidhiḥ subvidhiḥ iti (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {1/24} atha sañjñāvidhau kim udāharaṇam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {2/24} pañca sapta . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {3/24} pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {4/24} asiddhatvāt bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {5/24} <V>sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {6/24} sañjñāgrahaṇam ca anarthakam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {7/24} kim kāraṇam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {8/24} tannimittatvāt lopasya . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {9/24} na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {10/24} tat etat ānupūrvyā siddham bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {11/24} idam tarhi prayojanam pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {12/24} <V>svare avadhāraṇāt ca .</V> svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {13/24} svare avadhāraṇam kriyate svaravidhim prati iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {14/24} tugvidhau kim udāharaṇam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {15/24} vṛtrahabhyām vṛtrahabhiḥ . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {16/24} nalope kṛte hrasvasyapitikṛtituk iti tuk prāpnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {17/24} asiddhatvāt na bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {18/24} <V>tugvidhau ca uktam .</V> kim uktam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {19/24} sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {20/24} idam tarhi prayojanam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {21/24} kṛti iti vakṣyāmi . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {22/24} iha mā bhūt . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {23/24} brahmahacchatram bhrūṇahacchāyā . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {24/24} na eṣaḥ sannipātalakṣaṇaḥ (8.2.3) P III.387.19 R V.361 - 362 {1/29} iha ne yat kāryam prāpnoti tat prati mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti . (8.2.3) P III.387.19 R V.361 - 362 {2/29} evam tarhi <V>na mu ṭādeśe . (8.2.3) P III.387.19 R V.361 - 362 {3/29} na mu ṭādeśe iti vaktavyam . (8.2.3) P III.387.19 R V.361 - 362 {4/29} kim idam ṭādeśaḥ iti . (8.2.3) P III.387.19 R V.361 - 362 {5/29} ṭāyāḥ ādeśaḥ ṭādeśaḥ iti . (8.2.3) P III.387.19 R V.361 - 362 {6/29} yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ . (8.2.3) P III.387.19 R V.361 - 362 {7/29} tatra kaḥ doṣaḥ . (8.2.3) P III.387.19 R V.361 - 362 {8/29} amunā iti atra mubhāvasya asiddhatvāt atodīrghoyañi supica iti dīrghatvam prasajyeta . (8.2.3) P III.387.19 R V.361 - 362 {9/29} na eṣaḥ doṣaḥ . (8.2.3) P III.387.19 R V.361 - 362 {10/29} sarvavibhaktyantaḥ samāsaḥ : ṭāyāḥ ādeśaḥ ṭādeśaḥ , ṭāyām ādeśaḥ ṭādeśaḥ iti . (8.2.3) P III.387.19 R V.361 - 362 {11/29} sidhyati . (8.2.3) P III.387.19 R V.361 - 362 {12/29} sūtram tarhi bhidyate . (8.2.3) P III.387.19 R V.361 - 362 {13/29} yathānyāsam eva astu . (8.2.3) P III.387.19 R V.361 - 362 {14/29} nanu ca uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti iti . (8.2.3) P III.387.19 R V.361 - 362 {15/29} na eṣaḥ doṣaḥ . (8.2.3) P III.387.19 R V.361 - 362 {16/29} iha iṅgitena ceṣṭitena nimiṣitena mahatā vā sūtranibandhena ācāryāṇām abhiprāyaḥ lakṣyate . (8.2.3) P III.387.19 R V.361 - 362 {17/29} etat eva jñāpayati bhavati atra nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham śāsti . (8.2.3) P III.387.19 R V.361 - 362 {18/29} atha vā dvigatāḥ api hetavaḥ bhavanti . (8.2.3) P III.387.19 R V.361 - 362 {19/29} tat yathā . (8.2.3) P III.387.19 R V.361 - 362 {20/29} āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ bhavanti . (8.2.3) P III.387.19 R V.361 - 362 {21/29} tathā vākyāni api dvigatāni dṛśyante . (8.2.3) P III.387.19 R V.361 - 362 {22/29} śvetaḥ dhāvati . (8.2.3) P III.387.19 R V.361 - 362 {23/29} alambusānām yātā iti . (8.2.3) P III.387.19 R V.361 - 362 {24/29} atha vā vṛddhakumārīvākyavat idam draṣṭavyam . (8.2.3) P III.387.19 R V.361 - 362 {25/29} tat yathā . (8.2.3) P III.387.19 R V.361 - 362 {26/29} vṛddhakumārī indreṇa uktā varam vṛṇīṣva iti sā varam avṛṇīta putrāḥ me bahukṣīraghṛtam odanam kāṃsyapātryām bhuñjīran iti . (8.2.3) P III.387.19 R V.361 - 362 {27/29} na ca tāvat asyāḥ patiḥ bhavati kutaḥ putrāḥ kutaḥ gāvaḥ kutaḥ dhānyam . (8.2.3) P III.387.19 R V.361 - 362 {28/29} tatrs anayā ekena vākyena patiḥ putrāḥ gāvaḥ dhānyam iti sarvam saṅgṛhītam bhavati . (8.2.3) P III.387.19 R V.361 - 362 {29/29} evam iha api ne asiddhatvapratiṣedham bruvatā nābhāvaḥ api saṅgṛhītaḥ bhavati (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {1/26} <V>yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {2/26} yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {3/26} kim prayojanam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {4/26} svaritayaṇaḥ svaritārtham . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {5/26} svaritayaṇaḥ svaritatvam yathā syāt . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {6/26} khalapvi aṭati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {7/26} khalpvi aśnāti . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {8/26} tat tarhi vaktavyam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {9/26} na vaktavyam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {10/26} āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {11/26} <V>āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ .</V> āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {12/26} dadhyāśa . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {13/26} madhvāśa . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {14/26} evam tarhi yogavibhāgaḥ kariṣyate . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {15/26} udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {16/26} tataḥ svaritayaṇaḥ . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {17/26} svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {18/26} udāttayaṇaḥ iti eva . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {19/26} atha vā svaritagrahaṇam na kariṣyate . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {20/26} kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {21/26} udāttayaṇaḥ iti eva . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {22/26} nanu ca svaritayaṇā vyavahitatvāt na prāpnoti . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {23/26} svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {24/26} atha vā na evam vijñāyate svaritasya yaṇ svaritayaṇ svaritayaṇaḥ iti . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {25/26} katham tarhi . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {26/26} svarite yaṇ svaritayaṇ svaritayaṇaḥ iti (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {1/14} svaritagrahaṇam śakyam akartum . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {2/14} katham . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {3/14} anudātte parataḥ padādau vā udāttaḥ iti eva siddham . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {4/14} kena idānīm svaritaḥ bhaviṣyati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {5/14} gāṅge anūpe iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {6/14} āntaryataḥ udāttānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {7/14} idam tarhi prayojanam tena varjyamānatā mā bhūt . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {8/14} atha kriyamāṇe api svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā kasmāt na bhavati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {9/14} kanyā anūpe iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {10/14} bahiraṅgalakṣaṇatvāt . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {11/14} asiddham bahiraṅgam antaraṅge iti evam na bhaviṣyati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {12/14} yathā eva tarhi kriyamāṇe svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā na bhavati evam akriyamāṇe api na bhaviṣyati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {13/14} tasmāt na arthaḥ svaritagrahaṇena . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {14/14} bahiraṅgalakṣaṇatvāt siddham (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {1/208} <V>ekādeśasvaraḥ antaraṅgaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {2/208} ekādeśasvaraḥ antaraṅgaḥ siddhaḥ vaktavyaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {3/208} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {4/208} <V>ayavāyāvekādeśaśatṛsvaraikānanudāttasarvānudāttārtham .</V> ay . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {5/208} vṛkṣe idam plakṣe idam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {6/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {7/208} tasya ekādeśe udāttenodāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {8/208} tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ ayādeśaḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {9/208} avādeśaḥ na asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {10/208} āy . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {11/208} kumāryai idam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {12/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {13/208} tasya ekādeśe udāttenodāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {14/208} tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āyādeśaḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {15/208} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {16/208} ekādeśe kṛte udāttayaṇohalpūrvāt iti udāttatvam bhaviṣyati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {17/208} idam iha sampradhāryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {18/208} udāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {19/208} paratvāt udāttatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {20/208} nityaḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {21/208} kṛte api udāttatve prāpnoti akṛte api prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {22/208} ekādeśaḥ api anityaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {23/208} anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {24/208} antaraṅgaḥ tarhi ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {25/208} kā antaraṅgatā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {26/208} varṇau āśritya ekādeśaḥ padasya udāttatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {27/208} evam tarhi idam iha sampradhāryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {28/208} āṭ kriyatām udāttatvam iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {29/208} paratvāt āḍāgamaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {30/208} nityam udāttatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {31/208} kṛte api āṭi prāpnoti akṛte api prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {32/208} āṭ api nityaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {33/208} kṛte api udāttatve prāpnoti akṛte api prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {34/208} anityaḥ āṭ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {35/208} anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {36/208} udāttatvam api anityam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {37/208} anyasya kṛte āṭi prāpnoti anyasya akṛte prāpnoti śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {38/208} ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ āṭi kṛte antaraṅgaḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {39/208} āv . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {40/208} vṛkṣavidam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {41/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {42/208} tasya ekādeśe udāttena udāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {43/208} tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āvādeśaḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {44/208} ekādeśasvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {45/208} gāṅge anūpe iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {46/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {47/208} tasya ekādeśe udāttena udāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {48/208} tasya siddhatvam vaktavyam svaritovānudāttepadādau iti etat yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {49/208} śatṛsvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {50/208} tudati nudati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {51/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {52/208} tasya ekādeśe udāttena udāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {53/208} tasya siddhatvam vaktavyam śatuḥ anumaḥ nadyajādiḥ antodāttāt iti eṣaḥ svaraḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {54/208} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {55/208} ācāryapravṛttiḥ jñāpayati siddhaḥ ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham śāsti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {56/208} katham kṛtvā jñāpakam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {57/208} na hi antareṇa udāttānudāttoḥ ekādeśam śatrantam sanumkam antodāttam asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {58/208} nanu ca idam asti yantī vantī . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {59/208} etat api nighāte kṛte na antareṇa udāttānudāttayoḥ ekādeśam śatrantam sanumkam antodāttam asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {60/208} idam iha sampradhāryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {61/208} nighātaḥ kriyatām ekādeśaḥ iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {62/208} paratvāt nighātaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {63/208} nityaḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {64/208} kṛte api nighāte prāpnoti akṛte api prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {65/208} ekādeśaḥ api anityaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {66/208} anyathāsvarasya kṛte nighāte prāpnoti anyathāsvarasya akṛte nighāte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {67/208} antaraṅgaḥ tarhi ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {68/208} kā antaraṅgatā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {69/208} varṇau āśritya ekādeśaḥ padasya nighātaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {70/208} nighātaḥ api antaraṅgaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {71/208} katham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {72/208} uktam etat padagrahaṇam parimāṇārtham iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {73/208} ubhayoḥ antaraṅgayoḥ paratvāt nighātaḥ nighāte kṛte etat api na antareṇa udāttānudāttayoḥ ekādeśam antodāttam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {74/208} śatṛsvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {75/208} ekānudātta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {76/208} tudanti likhanti. udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {77/208} tasya ekādeśe udāttena udāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {78/208} tasya siddhatvam vaktavyam tena varjyamānatā yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {79/208} sarvānudātta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {80/208} brāhmaṇāḥ tudanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {81/208} brāhmaṇāḥ likhanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {82/208} udāttānudāttayoḥ ekādeśaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {83/208} tasya ekādeśe udāttenodāttaḥ iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {84/208} tasya siddhatvam vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {85/208} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {86/208} tiṅatiṅaḥ iti nighātaḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {87/208} kim ucyate antaraṅgaḥ iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {88/208} yaḥ hi bahiraṅgaḥ asiddhaḥ eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {89/208} prapacatiti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {90/208} somasut pacatiti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {91/208} tat tarhi vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {92/208} na vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {93/208} sarvatra eva numpratiṣedhaḥ jñāpakaḥ siddhaḥ ekādeśasvaraḥ antaraṅgaḥ iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {94/208} <V>saṃyogāntalopaḥ roḥ uttve harivaḥ medinam tvā .</V> saṃyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {95/208} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {96/208} harivaḥ medinam tvā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {97/208} saṃyogāntalopasya asiddhatvāt haśi iti uttvam na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {98/208} <V>plutiḥ ca .</V> plutiḥ ca uttve siddhā vaktavyā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {99/208} susrota3 atra nu asi iti atra pluteḥ asiddhatvāt ataḥ ati iti uttvam prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {100/208} aplutāt aplute iti etat na vaktavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {101/208} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {102/208} kriyate nyāse eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {103/208} <V>sijlopaḥ ekādeśe .</V> sijlopaḥ ekādeśe siddhaḥ vaktavyaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {104/208} alāvīt apāvīt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {105/208} sijlopasya asiddhatvāt savarṇadīrghatvam na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {106/208} yadi punaḥ iḍādeḥ sicaḥ lopaḥ ucyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {107/208} na evam śakyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {108/208} iha hi mā hi lāvit mā hi pāvit yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {109/208} iṭi punaḥ sati uktam etat arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśe udāttenodāttaḥ iti udāttatvam siddham bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {110/208} <V>saṃyogādilopaḥ saṃyogāntalope </V>. saṃyogādilopaḥ saṃyogāntasya lope siddhaḥ vaktavyaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {111/208} kāṣṭhataṭ kūṭataṭ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {112/208} saṃyogādilopasya asiddhatvāt saṃyogāntalopaḥ prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {113/208} na eṣaḥ doṣaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {114/208} ukam etat apavādaḥ vacanaprāmāṇyāt iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {115/208} <V>niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu .</V> niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddhaḥ vaktavyaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {116/208} vṛkṇaḥ vṛkṇavān . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {117/208} niṣṭhādeśasya asiddhatvāt jhali iti ṣatvam prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {118/208} svara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {119/208} kṣivaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {120/208} niṣṭhādeśasya asiddhatvāt niṣṭhācadvyajanāt iti eṣaḥ svaraḥ na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {121/208} pratyaya . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {122/208} kṣīveṇa tarati kṣīvikaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {123/208} niṣṭhādeśasya asiddhatvāt dvyacaḥ ṭhan iti ṭhan na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {124/208} iḍvidhi . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {125/208} niṣṭhādeśasya asiddhatvāt valādilakṣaṇaḥ iṭ prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {126/208} nanu ca yaḥ pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {127/208} idam tarhi prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {128/208} olasjī lagnaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {129/208} niṣṭhādeśaḥ siddhaḥ vaktavyaḥ neḍvaśikṛti iti iṭpratiṣedhaḥ yathā syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {130/208} īditkaraṇam na kartavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {131/208} etat api na asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {132/208} kriyate etat nyāse eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {133/208} <V>vasvādiṣu datvam sau dīrghatve .</V> vasvādiṣu datvam sau dīrghatve siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {134/208} ukhāsrat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {135/208} parṇadhvat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {136/208} datvasya asiddhatvāt atvasantasya iti dīrghatvam prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {137/208} adhātoḥ iti na vaktavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {138/208} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {139/208} kriyate nyāse eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {140/208} <V>adasaḥ īttvotve svare bahiṣpadalakṣaṇe .</V> adasaḥ īttvotve svare bahiṣpadalakṣaṇe siddhe vaktavye . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {141/208} amī atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {142/208} amī āsate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {143/208} amū atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {144/208} amū āsāte . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {145/208} īttvotvayoḥ asiddhatvāt ecaḥ iti ayāvekādeśāḥ prāpnuvanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {146/208} kim ucyate bahiṣpadalakṣaṇe iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {147/208} yaḥ hi anyaḥ asiddhaḥ eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {148/208} amuyā amuyoḥ iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {149/208} <V>pragṛhyasañjñāyām ca .</V> pragṛhyasañjñāyām ca siddhe vaktavye . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {150/208} amī atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {151/208} amī āsate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {152/208} amū atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {153/208} amū āsāte . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {154/208} īttvotvayoḥ asiddhatvāt adasomāt iti pragṛhyasañjñā na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {155/208} kim artham idam ubhayam ucyate na pragṛhyasañjñāyām iti eva svare api bahiṣpadalakṣaṇe coditam syāt . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {156/208} purastāt idam ācāryeṇa dṛṣṭam svare bahiṣpadalakṣaṇe iti tat paṭhitam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {157/208} tataḥ uttarakālam idam dṛṣṭam pragṛhyasañjñāyām ca iti tad api paṭhitam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {158/208} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {159/208} <V>plutiḥ tugvidhau che .</V> plutiḥ tugvidhau che siddhā vakavyā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {160/208} agna3i cchattram . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {161/208} paṭa3u cchattram . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {162/208} pluteḥ asiddhatvāt checa iti tuk na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {163/208} kim ucyate che iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {164/208} yaḥ hi anyaḥ asiddhaḥ eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {165/208} agnici3t somasu3t .<V>ścutvam dhuṭtve .</V> ścutvam dhuṭtve siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {166/208} aṭ ścyotati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {167/208} paṭ scyotati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {168/208} ścutvasya asiddhatvāt ḍaḥsidhuṭ iti dhuṭ prasajyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {169/208} <V>abhyāsajaśtvacartvam ettvatukoḥ .</V> abhyāsajaśtvacartvam ettvatukoḥ siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {170/208} babhaṇatuḥ babhaṇuḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {171/208} abhyāsādeśasya asiddhatvāt ettvam prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {172/208} ucicchiṣati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {173/208} abhyāsādeśasya asiddhatvāt checa iti tuk prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {174/208} <V>dvirvacane parasavarṇatvam .</V> dvirvacane parasavarṇatvam siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {175/208} say;myantā sav;mvatsaraḥ tal;m lokam yal;m lokam iti parasavarṇasya asiddhatvāt yaraḥ iti dvirvacanam na prāpnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {176/208} <V>padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni .</V> padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {177/208} latva garaḥ garaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {178/208} galaḥ galaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {179/208} latva. ghatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {180/208} drogdhā drogdhā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {181/208} droḍhā droḍhā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {182/208} ghatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {183/208} natva. nunnaḥ nunnaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {184/208} nuttaḥ nuttaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {185/208} natva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {186/208} rutva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {187/208} abhinaḥ abhinaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {188/208} abhinat abhinat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {189/208} rutva ṣatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {190/208} mātuḥṣvasā mātuḥṣvasā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {191/208} mātuḥsvasā mātuḥsvasā pituḥṣvasā pituḥṣvasā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {192/208} pituḥsvasā pituḥsvasā . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {193/208} ṣatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {194/208} ṇatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {195/208} māṣavāpāṇi māṣavāpāṇi . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {196/208} māṣavāpāni māṣavāpāni . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {197/208} ṇatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {198/208} anunāsika . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {199/208} nāṅnayanam nāṅnayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {200/208} vāgnayanam vāgnayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {201/208} anunāsika . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {202/208} chatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {203/208} vākchayanam vākchayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {204/208} vākśayanam vākśayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {205/208} ubhayathā ca ayam doṣaḥ yadi api sthāne dvirvacanam atha api dviḥprayogaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {206/208} katham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {207/208} yadi tāvat sthāne dvirvacanam sampramugdhatvāt prakṛtipratyayasya latvādyabhāvaḥ . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {208/208} atha dviḥprayogaḥ asiddhatvāt latvādīni nivarteran (8.2.7.1) P III.394.5 - 9 R V.375 {1/10} antagrahaṇam kimartham . (8.2.7.1) P III.394.5 - 9 R V.375 {2/10} <V>nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt . (8.2.7.1) P III.394.5 - 9 R V.375 {3/10} nalope antagrahaṇam kriyate . (8.2.7.1) P III.394.5 - 9 R V.375 {4/10} kim kāraṇam . (8.2.7.1) P III.394.5 - 9 R V.375 {5/10} padādhikārasya viśeṣaṇatvāt . (8.2.7.1) P III.394.5 - 9 R V.375 {6/10} padādhikāraḥ viśeṣaṇam . (8.2.7.1) P III.394.5 - 9 R V.375 {7/10} katham . (8.2.7.1) P III.394.5 - 9 R V.375 {8/10} padasya iti na eṣā sthānaṣaṣṭhī . (8.2.7.1) P III.394.5 - 9 R V.375 {9/10} kā tarhi . (8.2.7.1) P III.394.5 - 9 R V.375 {10/10} viśeṣaṇaṣaṣṭhī (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {1/20} <V>ahnaḥ nalopapratiṣedhaḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {2/20} ahnaḥ nalopapratiṣedhaḥ vaktavyaḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {3/20} ahobhyām ahobhiḥ iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {4/20} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {5/20} na vaktavyaḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {6/20} ruḥ atra bādhakaḥ bhaviṣyati . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {7/20} asiddhaḥ ruḥ tasya asiddhatvāt nalopaḥ prāpnoti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {8/20} anavakāśaḥ ruḥ nalopam bādhiṣyate . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {9/20} sāvakāśaḥ ruḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {10/20} kaḥ avakāśaḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {11/20} anantyaḥ akāraḥ . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {12/20} ācāryapravṛttiḥ jñāpayati na anantyasya ruḥ bhavati iti yat ayam ahangrahaṇam karoti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {13/20} <V>ahangrahaṇāt iti cet sambuddhyartham vacanam .</V> ahangrahaṇāt iti cet sambuddhyartham etat syāt . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {14/20} he ahaḥ iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {15/20} yat tarhi rutvam śāsti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {16/20} etat api sambuddhyartham eva syāt . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {17/20} he dīrghāhaḥ atra . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {18/20} yat tarhi rūparātrirathantareṣu upasaṅkhyānam karoti tat jñāpayati ācāryaḥ na anantyasya ruḥ bhavati iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {19/20} katham kṛtvā jñāpakam . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {20/20} na hi asti viśeṣaḥ rūparātrirathantareṣu anantyasya rau vā re vā (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {1/36} <V>na ṅisambuddhyoḥ anuttarapade . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {2/36} na ṅisambuddhyoḥ anuttarapade iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {3/36} iha mā bhūt . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {4/36} carmaṇi tilā asya carmatilaḥ iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {5/36} rājan vṛndāraka rājavṛndāraka iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {6/36} <V>vā napuṃsakānām .</V> vā napuṃsakānām iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {7/36} he carma he carman . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {8/36} he varma he varman . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {9/36} tat tarhi anuttarapade iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {10/36} na vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {11/36} na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {12/36} pratyayalakṣaṇena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {13/36} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {14/36} na kvacit ṅiḥ lopena lupyate sarvatra lumatā eva . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {15/36} yathā eva iha bhavati ārdre carman lohite carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {16/36} tasmāt upasaṅkhyānam kartavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {17/36} evam tarhi ṅyarthena tāvat na arthaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {18/36} <V>bhatvāt tu ṅau pratiṣedhānarthakyam .</V> ṅau pratiṣedhaḥ anarthakaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {19/36} kim kāraṇam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {20/36} bhatvāt . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {21/36} bhasañjñā atra bhaviṣyati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {22/36} yadi tarhi bhasañjñā atra bhavati rathantare sāman iti atra allopaḥ anaḥ iti allopaḥ prāpnoti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {23/36} na eṣaḥ doṣaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {24/36} uktam ubhayasañjñāni api chandāṃsi dṛśyante tad yathā saḥ suṣṭubhā saḥ ṛkvatā gaṇena padatvāt kutvam bhatvāt jaśtvam na bhavati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {25/36} evam iha api padatvāt allopaḥ na bhatvāt nalopaḥ na bhaviṣyati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {26/36} tasmāt na arthaḥ ṅigrahaṇena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {27/36} sambuddhyarthena ca api na arthaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {28/36} katham . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {29/36} sambuddhyantānām asamāsaḥ . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {30/36} rājavṛndāraka iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {31/36} kim vaktavyam etat . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {32/36} na hi . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {33/36} katham anucyamānam gaṃsyate . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {34/36} iha samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena gamyate na asau jātu cit samāsena gamyate . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {35/36} avayavasambodhanam vākyena gamyate samudāyasambodhanam samāsena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {36/36} vā napuṃsakānām iti etat vaktavyam eva (8.2.9, 42) P III.395.19 - 24 R V.378 {1/10} <V>anantyayoḥ api niṣṭhāmatupoḥ ādeśaḥ . (8.2.9, 42) P III.395.19 - 24 R V.378 {2/10} niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam . (8.2.9, 42) P III.395.19 - 24 R V.378 {3/10} bhinnavantau bhinnavantaḥ . (8.2.9, 42) P III.395.19 - 24 R V.378 {4/10} vṛkṣavantau vṛkṣavantaḥ . (8.2.9, 42) P III.395.19 - 24 R V.378 {5/10} na vaktavyam . (8.2.9, 42) P III.395.19 - 24 R V.378 {6/10} vacanāt bhaviṣyati . (8.2.9, 42) P III.395.19 - 24 R V.378 {7/10} asti vacane prayojanam . (8.2.9, 42) P III.395.19 - 24 R V.378 {8/10} kim . (8.2.9, 42) P III.395.19 - 24 R V.378 {9/10} bhinnavān chinnavān . (8.2.9, 42) P III.395.19 - 24 R V.378 {10/10} vṛkṣavān plakṣavān (8.2.9) P III.396.1 - 5 R V.378 - 379 {1/6} <V>nārmate pratiṣedhaḥ . (8.2.9) P III.396.1 - 5 R V.378 - 379 {2/6} nārmate pratiṣedhaḥ vaktavyaḥ . (8.2.9) P III.396.1 - 5 R V.378 - 379 {3/6} nṛmataḥ nārmataḥ iti . (8.2.9) P III.396.1 - 5 R V.378 - 379 {4/6} <V>uktam vā .</V> kim uktam . (8.2.9) P III.396.1 - 5 R V.378 - 379 {5/6} niṣṭhāmatupoḥ tāvat uktam na vā padādhikārasya viśeṣaṇatvāt iti . (8.2.9) P III.396.1 - 5 R V.378 - 379 {6/6} nārmate api uktam na vā bahiraṅgalakṣaṇatvāt iti (8.2.11 - 12) P III.396.6 - 13 R V.379 {1/11} kim ayam ekayogaḥ āhosvit nānāyogau . (8.2.11 - 12) P III.396.6 - 13 R V.379 {2/11} kim ca ataḥ . (8.2.11 - 12) P III.396.6 - 13 R V.379 {3/11} yadi ekayogaḥ hīvatī kapīvatī atra na prāpnoti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {4/11} atha nānāyogau ikṣumatī drumatī atra api prāpnoti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {5/11} yathā icchasi tathā astu . (8.2.11 - 12) P III.396.6 - 13 R V.379 {6/11} astu tāvat ekayogaḥ . (8.2.11 - 12) P III.396.6 - 13 R V.379 {7/11} katham ahīvatī kapīvatī . (8.2.11 - 12) P III.396.6 - 13 R V.379 {8/11} ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ iti āha . (8.2.11 - 12) P III.396.6 - 13 R V.379 {9/11} atha vā punaḥ astu nānāyogau . (8.2.11 - 12) P III.396.6 - 13 R V.379 {10/11} nanu ca uktam ikṣumatī drumatī atra api prāpnoti iti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {11/11} yavādiṣu pāthaḥ kariṣyate (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {1/28} chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {2/28} na eṣaḥ doṣaḥ . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {3/28} na evam vijñāyate chandasi iraḥ iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {4/28} katham tarhi . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {5/28} chandasi īraḥ iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {6/28} evam api tviṣīmān patīmān iti atra api prāpnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {7/28} na eṣaḥ doṣaḥ . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {8/28} vihitaviśeṣaṇam īkāragrahaṅam . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {9/28} īkārāntāt yaḥ vihitaḥ iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {10/28} evam api sūram te dyāvāpṛthivīmantam iti atra api prāpnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {11/28} iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {12/28} evam tarhi parigaṇanam kartavyam . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {13/28} triharyadhipatyagnire . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {14/28} trivatīḥ yājyānuvākyāḥ bhavanti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {15/28} tri . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {16/28} hari . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {17/28} harivaḥ medinam tvā . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {18/28} hari . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {19/28} adhipati . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {20/28} adhipativatīḥ juhoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {21/28} adhipati . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {22/28} agni . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {23/28} caruḥ agnivān iva . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {24/28} agni . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {25/28} re . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {26/28} ā revan etu no viśa iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {27/28} yadi tarhi parigaṇanam kriyate sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra na prāpnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {28/28} evam tarhi chandasi iraḥ bahulam iti vaktavyam (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {1/46} yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {2/46} <V>anaḥ nuki vināmaruvidhipratiṣedhaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {3/46} anaḥ nuki sati vināmaḥ vidheyaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {4/46} akṣaṇvān . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {5/46} padāntasya na iti pratiṣedhaḥ prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {6/46} ruḥ ca pratiṣedhyaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {7/46} supathintaraḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {8/46} naśchavyapraśān iti ruḥ prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {9/46} astu tarhi parādiḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {10/46} <V>parādau vatvapratiṣedhaḥ avagrahaḥ ca .</V> yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {11/46} akṣaṇvān . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {12/46} mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {13/46} avagrahaḥ ca aniṣṭe deśe prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {14/46} akṣaṇvān . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {15/46} astu tarhi pūrvāntaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {16/46} nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {17/46} <V>bhatvāt siddham .</V> bhasañjñā vaktavyā . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {18/46} yadi tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {19/46} <V>anaḥ tu prakṛtibhāve matubgrahaṇam chandasi .</V> anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {20/46} iha tarhi supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {21/46} <V>ghagrahaṇam ca .</V> ghagrahaṇam ca kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {22/46} tat tarhi idam bahu vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {23/46} nuk vaktavyaḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {24/46} bhasañjñā ca vaktavyā . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {25/46} anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {26/46} ghagrahaṇam ca kartavyam iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {27/46} na kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {28/46} yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {29/46} bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni chandasi iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {30/46} yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {31/46} ubhayasañjñāni api hi chandāṃsi dṛśyante . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {32/46} tat yathā . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {33/46} saḥ suṣṭubhā sa ṛkvatā gaṇena . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {34/46} padatvāt kutvam bhatvāt jaśtvam na bhavati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {35/46} evam iha api padatvāt allopaṭilopau na bhatvāt vināmaruvidhipratiṣedhau bhaviṣyataḥ . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {36/46} sidhyati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {37/46} sūtram tarhi bhidyate . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {38/46} yathānyāsam eva astu . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {39/46} nanu ca uktam parādau vatvapratiṣedhaḥ avagrahaḥ ca iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {40/46} yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {41/46} yaḥ tarhi nirdiśyate tasya na prāpnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {42/46} kim kāraṇam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {43/46} nuṭā vyavahitatvāt . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {44/46} asiddhaḥ nuṭ tasya asiddhatvāt bhaviṣyati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {45/46} avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {46/46} yathālakṣaṇam padam kartavyam (8.2.17) P III.398.11 - 15 R V.382 {1/5} <V>īt rathinaḥ . (8.2.17) P III.398.11 - 15 R V.382 {2/5} rathinaḥ īt vaktavyaḥ . (8.2.17) P III.398.11 - 15 R V.382 {3/5} rathītaraḥ . (8.2.17) P III.398.11 - 15 R V.382 {4/5} <V>bhūridāvnaḥ tuṭ .</V> bhuridāvnaḥ tuṭ vaktavyaḥ . (8.2.17) P III.398.11 - 15 R V.382 {5/5} bhūridāvattaraḥ janaḥ (8.2.18) P III.398.16 - 23 R V.382 - 383 {1/15} kṛpaṇādīnām pratiṣedhaḥ vaktavyaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {2/15} kṛpaṇaḥ kṛpāṇaḥ kṛpīṭam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {3/15} vālamūlalaghvalamaḍgulīnām vā laḥ ram āpadyate iti vaktavyam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {4/15} aśvavālaḥ aśvavāraḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {5/15} mūladevaḥ mūradevaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {6/15} varuṇasya laghusyadaḥ varuṇasya raghusyadaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {7/15} alam bhaktāya aram bhaktāya . (8.2.18) P III.398.16 - 23 R V.382 - 383 {8/15} subāhuḥ svaṅguliḥ subāhuḥ svaṅguriḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {9/15} sañjñāchandasoḥ vā kapilakādīnām iti vaktavyam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {10/15} kapirakaḥ kapilakaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {11/15} tilvirīkaḥ tilvilīkaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 {12/15} romāṇi lomāni . (8.2.18) P III.398.16 - 23 R V.382 - 383 {13/15} pāṃsuram pāṃsulam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {14/15} karma kalma . (8.2.18) P III.398.16 - 23 R V.382 - 383 {15/15} śukraḥ śuklaḥ (8.2.19) P III.399.1 - 19 R V.383 - 384 {1/28} kim idam ayatigrahaṇam rephaviśeṣaṇam : ayatiparasya rephasya laḥ bhavati saḥ cet upasargasya bhavati iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {2/28} āhosvit upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {3/28} kaḥ ca atra viśeṣaḥ . (8.2.19) P III.399.1 - 19 R V.383 - 384 {4/28} <V>rephasya ayatau iti cet pareḥ upasaṅkhyānam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {5/28} rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {6/28} palyayate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {7/28} vacanāt bhaviṣyati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {8/28} asti vacane prayojanam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {9/28} kim . (8.2.19) P III.399.1 - 19 R V.383 - 384 {10/28} plāyate palāyate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {11/28} astu tarhi upasargaviśeṣaṇam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {12/28} <V>upasargasya iti cet ekādeśe aprasiddhiḥ .</V> upasargasya iti cet ekādeśe aprasiddhiḥ bhavati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {13/28} plāyate palāyate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {14/28} ekādeśe kṛte vyapavargābhāvāt na prāpnoti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {15/28} antādivat bhāvena vyapavargaḥ . (8.2.19) P III.399.1 - 19 R V.383 - 384 {16/28} ubhayataḥ āśraye na antādivat . (8.2.19) P III.399.1 - 19 R V.383 - 384 {17/28} evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . (8.2.19) P III.399.1 - 19 R V.383 - 384 {18/28} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {19/28} doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {20/28} atha vā punaḥ astu rephaviśeṣaṇam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {21/28} nanu ca uktam rephasya ayatau iti cet pareḥ upasaṅkhyānam iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {22/28} vacanāt bhaviṣyati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {23/28} nanu ca uktam asti vacane prayojanam kim plāyate palāyate iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {24/28} atra api akāreṇa vyavahitatvāt na prāpnoti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {25/28} ekādeśe kṛte na asti vyavadhānam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {26/28} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (8.2.19) P III.399.1 - 19 R V.383 - 384 {27/28} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {28/28} doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti (8.2.21) P III.399.20 - 400.2 R V.385 {1/13} ṇau upasaṅkhyānam kartavyam . (8.2.21) P III.399.20 - 400.2 R V.385 {2/13} iha api yathā syāt . (8.2.21) P III.399.20 - 400.2 R V.385 {3/13} nigāryate nigālyate . (8.2.21) P III.399.20 - 400.2 R V.385 {4/13} kim punaḥ kāraṇam na sidhyati . (8.2.21) P III.399.20 - 400.2 R V.385 {5/13} aci iti ucyate na ca atra ajādim paśyāmaḥ . (8.2.21) P III.399.20 - 400.2 R V.385 {6/13} pratyayalakṣaṇena . (8.2.21) P III.399.20 - 400.2 R V.385 {7/13} varṇāśraye na asti pratyayalakṣaṇam . (8.2.21) P III.399.20 - 400.2 R V.385 {8/13} evam tarhi sthānivadbhāvāt bhaviṣyati . (8.2.21) P III.399.20 - 400.2 R V.385 {9/13} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . (8.2.21) P III.399.20 - 400.2 R V.385 {10/13} ataḥ uttaram paṭhati . (8.2.21) P III.399.20 - 400.2 R V.385 {11/13} <V>girateḥ latve ṇau uktam . (8.2.21) P III.399.20 - 400.2 R V.385 {12/13} kim uktam . (8.2.21) P III.399.20 - 400.2 R V.385 {13/13} tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti (8.2.22.1) P III.400.3 - 4 R V.385 {1/3} yoge ca iti vaktavyam . (8.2.22.1) P III.400.3 - 4 R V.385 {2/3} iha api yathā syāt . (8.2.22.1) P III.400.3 - 4 R V.385 {3/3} pariyogaḥ paliyogaḥ (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {1/27} <V>saṅi latvasalopasaṃyogādilopakutvadīrghatvāni . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {2/27} saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {3/27} kim prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {4/27} <V>prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam kāṣṭhaśaksthātā kruñcā dhuryaḥ iti .</V> giṛau giraḥ iti atra acivibhāṣā iti latvam prāpnoti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {5/27} saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {6/27} na etat asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {7/27} uktam etat dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {8/27} payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {9/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {10/27} vakṣyati etat dhisakāre sicaḥ lopaḥ iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {11/27} dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {12/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {13/27} atra api sicaḥ iti eva anuvartiṣyate . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {14/27} dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {15/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {16/27} atra api sicaḥ iti eva anuvartiṣyate . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {17/27} kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {18/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {19/27} kāṣṭhaśak eva na asti kutaḥ yaḥ kāṣṭhaśaki tiṣṭhet . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {20/27} kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {21/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {22/27} nipātanāt etat siddham . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {23/27} kim nipātanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {24/27} ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {25/27} dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {26/27} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {27/27} nabhakurchurām iti pratiṣedhaḥ bhaviṣyati . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {1/10} <V>saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ </V>. saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {2/10} dadhi atra madhu atra iti . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {3/10} saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {4/10} kākī artham vāsī artham . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {5/10} <V>na vā jhalaḥ lopāt . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {6/10} na vā vaktavyaḥ . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {7/10} kim kāraṇam . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {8/10} jhalaḥ lopāt . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {9/10} jhalaḥ lopaḥ saṃyogāntalopaḥ vaktavyaḥ . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {10/10} <V>bahiraṅgalakṣaṇatvāt vā .</V> atha vā bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ lopaḥ asiddham bahiraṅgam antaraṅge (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {1/34} <V>saṃyogāntalope sagrahaṇam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {2/34} saṃyogāntalope sagrahaṇam kartavyam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {3/34} saṃyogāntalopaḥ sasya ca iti vaktavyam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {4/34} iha api yathā syāt . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {5/34} śreyān bhūyān jyāyān . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {6/34} kim punaḥ kāraṇam na sidhyati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {7/34} paratvāt ruḥ prāpnoti . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {8/34} asiddhaḥ ruḥ tasya asiddhatvāt lopaḥ bhaviṣyati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {9/34} na sidhyati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {10/34} kim kāraṇam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {11/34} <V>ruvidhānasya anavakāśatvāt .</V> anavakāsaḥ ruḥ lopam bādheta . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {12/34} sāvakāśaḥ ruḥ . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {13/34} kaḥ avakāśaḥ . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {14/34} payaḥ śiraḥ . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {15/34} nanu ca atra api jaśtvam prāpnoti . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {16/34} saḥ yathā eva ruḥ jaśtvam bādhate evam lopam api bādheta . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {17/34} na bādhate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {18/34} kim kāraṇam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {19/34} yena nāprāpte tasya bādhanam bhavati na ca aprāpte jaśtve ruḥ ārabhyate lope punaḥ prāpte ca aprāpte ca . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {20/34} <V>yogavibhāgāt siddham .</V> atha vā yogavibhāgaḥ kariṣyate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {21/34} evam vakṣyāmi . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {22/34} saṃyogāntasya lopaḥ arāt . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {23/34} saṃyogāntasya lopaḥ bhavati arāt . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {24/34} tataḥ sasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {25/34} sasya ca lopaḥ bhavati saṃyogāntasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {26/34} kim artham punaḥ idam ucyate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {27/34} pratiṣiddhārtham rubādhanārtham ca . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {28/34} atha vā yat etat rāt sasya iti sagrahaṇam tat purastāt apakrakṣyate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {29/34} saṃyogāntasya lopaḥ . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {30/34} tataḥ sasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {31/34} sasya ca saṃyogāntasya lopaḥ bhavati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {32/34} tataḥ rāt . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {33/34} rāt sasya eva saṃyogāntasya lopaḥ bhavati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {34/34} atha vā rāt sasya iti atra saṃyogāntasya lopaḥ iti etat anuvartiṣyate (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {1/62} <V>dhi sakāre sicaḥ lopaḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {2/62} dhi sakāre sicaḥ lopaḥ vaktavyaḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {3/62} kim prayojanam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {4/62} <V>cakāddhi iti prayojanam .</V> iha mā bhūt . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {5/62} cakāddhi palitam śiraḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {6/62} yadi tarhi sicaḥ lopaḥ iti ucyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {7/62} <V>āśādhvam tu katham te syāt .</V> āśādhvam iti atra na prāpnoti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {8/62} <V>jaśtvam sasya bhaviṣyati .</V> jaśtvam atra sakārasya bhaviṣyati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {9/62} <V>sarvatra evam prasiddham syāt .</V> sarvatra evam jaśtvena siddham syāt . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {10/62} iha api āyandhvam arandhvam iti jaśtvena eva siddham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {11/62} <V>śrutiḥ ca api na bhidyate .</V> śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {12/62} <V>luṅaḥ ca api na mūrdhanye grahaṇam .</V> tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {13/62} iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {14/62} <V>seṭi duṣyati .</V> seṭi doṣaḥ bhavati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {15/62} idam eva rūpam syāt alaviḍḍhvam idam na syāt alavidhvam iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {16/62} tasmāt sicaḥ grahaṇam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {17/62} yadi tarhi sicaḥ grahaṇam kriyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {18/62} <V>ghasibhasyoḥ na sidhyet tu .</V> ghasibhasyoḥ na sidhyati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {19/62} sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ iti atra na prāpnoti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {20/62} <V>tasmāt sijgrahaṇam na tat .</V> tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {21/62} katham cakāddhi palitam śiraḥ iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {22/62} evam tarhi sijgrahaṇam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {23/62} katham sagdhiḥ ca me sapītiḥ ca me , babdham te harī dhānāḥ iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {24/62} iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {25/62} kim tarhi sagheḥ etat rūpam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {26/62} babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {27/62} kim tarhi bandheḥ etat rūpam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {28/62} <V>chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare .</V> atha vā chāndasaḥ varṇalopaḥ bhaviṣyati yathā iṣkartāramadhvare . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {29/62} tat yathā . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {30/62} tubhyedam agne . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {31/62} tubhyam idam agne iti prāpte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {32/62} āmbānām caruḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {33/62} nāmbānām caruḥ iti prāpte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {34/62} āvyādhinīḥ ugaṇāḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {35/62} āvyādhinīḥ sugaṇāḥ iti prāpte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {36/62} iṣkartāram adhvarasya . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {37/62} niṣkartāram iti prāpte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {38/62} śivā udrasya bheṣajī . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {39/62} śivā rudrasya bheṣajīti prāpte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {40/62} tasmāt sijgrahaṇam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {41/62} na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {42/62} yat etat rātsasya iti sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {43/62} katham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {44/62} rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ asti anyat ataḥ sicaḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {45/62} nanu ca ayam asti mātuḥ pituḥ iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {46/62} tasmāt sicaḥ grahaṇam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {47/62} na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {48/62} kasmāt na bhavati cakāddhi palitam śiraḥ iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {49/62} iṣṭam eva etat saṅgṛhītam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {50/62} cakādhi iti eva bhavitavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {51/62} <V>dhi sakāre sicaḥ lopaḥ . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {52/62} cakāddhi iti prayojanam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {53/62} āśādhvam tu katham te syāt . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {54/62} jaśtvam sasya bhaviṣyati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {55/62} sarvatra evam prasiddham syāt . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {56/62} śrutiḥ ca api na bhidyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {57/62} luṅaḥ ca api na mūrdhanye grahaṇam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {58/62} seṭi duṣyati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {59/62} ghasibhasyoḥ na sidhyet tu . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {60/62} tasmāt sijgrahaṇam na tat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {61/62} chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {62/62} </V> (8.2.32.1) P III.403.25 - 404.2 R V.392 {1/8} iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam prāpnoti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {2/8} na eṣaḥ doṣaḥ . (8.2.32.1) P III.403.25 - 404.2 R V.392 {3/8} uktam etat apavādaḥ vacanaprāmāṇyāt iti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {4/8} atha vā evam vakṣyāmi . (8.2.32.1) P III.403.25 - 404.2 R V.392 {5/8} haḥ ḍhaḥ adādeḥ . (8.2.32.1) P III.403.25 - 404.2 R V.392 {6/8} haḥ ḍhaḥ bhavati adādeḥ . (8.2.32.1) P III.403.25 - 404.2 R V.392 {7/8} tataḥ dhātoḥ ghaḥ iti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {8/8} dādeḥ iti anuvartate na iti nivṛttam (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {1/14} dādeḥ iti ucyate tatra idam na sidhyati . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {2/14} adhok . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {3/14} kva tarhi syāt . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {4/14} mā sma dhok. na eṣaḥ doṣaḥ . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {5/14} dhātoḥ iti na eṣā dādisamānādhikaraṇā ṣaṣṭhī . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {6/14} dādeḥ dhātoḥ iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {7/14} kā tarhi . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {8/14} avayavayogā eṣā ṣaṣṭhī . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {9/14} dhātoḥ yaḥ dādiḥ avayavaḥ iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {10/14} sā ca avaśyam avayavayogā ṣaṣṭhī vijñeyā uttarārthā . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {11/14} kim prayojanam . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {12/14} ekācaḥ baśaḥ bhaṣ jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ apratyayaḥ gardhap iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {13/14} yadi avayavayogā ṣaṣṭhī dogdhā dogdhum iti atra na prāpnoti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {14/14} eṣaḥ api vyapadeśivadbhāvena dhātoḥ dādiḥ avayavaḥ bhavati . (8.2.32.3) P III.404.9 - 11 R V.393 {1/6} <V>hṛgrahoḥ bhaḥ chandasi hasya . (8.2.32.3) P III.404.9 - 11 R V.393 {2/6} hṛgrahoḥ chandasi hasya bhatvam vaktavyam . (8.2.32.3) P III.404.9 - 11 R V.393 {3/6} gardabhena sambharati . (8.2.32.3) P III.404.9 - 11 R V.393 {4/6} marut asya grabhītā . (8.2.32.3) P III.404.9 - 11 R V.393 {5/6} sāmidhenyaḥ jabhrire . (8.2.32.3) P III.404.9 - 11 R V.393 {6/6} udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan (8.2.38.1) P III.404.12 - 24 R V.393 {1/22} kimarthaḥ cakāraḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {2/22} sdhvoḥ iti etat anukṛṣyate . (8.2.38.1) P III.404.12 - 24 R V.393 {3/22} na etat asti prayojanam . (8.2.38.1) P III.404.12 - 24 R V.393 {4/22} siddham sdhvoḥ pūrveṇa eva . (8.2.38.1) P III.404.12 - 24 R V.393 {5/22} na sidhyati . (8.2.38.1) P III.404.12 - 24 R V.393 {6/22} kim kāraṇam . (8.2.38.1) P III.404.12 - 24 R V.393 {7/22} abaśāditvāt . (8.2.38.1) P III.404.12 - 24 R V.393 {8/22} nanu ca jaśtve kṛte baśādiḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {9/22} asiddham jaśtvam tasya asiddhatvāt na baśādiḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {10/22} evam tarhi siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti . (8.2.38.1) P III.404.12 - 24 R V.393 {11/22} ettvatukoḥ grahaṇam na kariṣyate . (8.2.38.1) P III.404.12 - 24 R V.393 {12/22} abhyāsajaśtvacartvam siddham iti eva . (8.2.38.1) P III.404.12 - 24 R V.393 {13/22} evam api ajhaṣantatvāt na prāpnoti . (8.2.38.1) P III.404.12 - 24 R V.393 {14/22} lope kṛte jhaṣantaḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {15/22} sthānivadbhāvāt na jhaṣantaḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {16/22} ataḥ uttaram paṭhati . (8.2.38.1) P III.404.12 - 24 R V.393 {17/22} <V>dadhaḥ tathoḥ anukarṣaṇānarthakyam sthānivatpratiṣedhāt </V>. dadhaḥ tathoḥ anukarṣaṇam anarthakam . (8.2.38.1) P III.404.12 - 24 R V.393 {18/22} kim kāraṇam . (8.2.38.1) P III.404.12 - 24 R V.393 {19/22} sthānivatpratiṣedhāt . (8.2.38.1) P III.404.12 - 24 R V.393 {20/22} pratiṣidhyate atra sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . (8.2.38.1) P III.404.12 - 24 R V.393 {21/22} sa ca avaśyam pratiṣedhaḥ āśrayitavyaḥ . (8.2.38.1) P III.404.12 - 24 R V.393 {22/22} <V>itarathā hi alope pratiṣedhaḥ </V>. yaḥ hi manyate anukarṣaṇasāmarthyāt me atra bhavati alope tena pratiṣedhaḥ vaktavyaḥ syāt : dadhāti dadhāsi (8.2.38.2) P III.405.1 - 2 R V.394 {1/3} tathoḥ ca api grahaṇam śakyam akartum . (8.2.38.2) P III.405.1 - 2 R V.394 {2/3} katham . (8.2.38.2) P III.405.1 - 2 R V.394 {3/3} jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati na anyatra (8.2.38.3) P III.405.3 - 7 R V.394 {1/5} atha api etat na asti pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena . (8.2.38.3) P III.405.3 - 7 R V.394 {2/5} ānantaryam iha āśrīyate jhali jhaṣantasya iti . (8.2.38.3) P III.405.3 - 7 R V.394 {3/5} kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit na eva sannipātakṛtam na api śāstrakṛtam . (8.2.38.3) P III.405.3 - 7 R V.394 {4/5} lope sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam . (8.2.38.3) P III.405.3 - 7 R V.394 {5/5} yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ . (8.2.40) P III.405.8 - 12 R V.394 {1/12} adhaḥ iti kimartham . (8.2.40) P III.405.8 - 12 R V.394 {2/12} dhattaḥ . (8.2.40) P III.405.8 - 12 R V.394 {3/12} dhatthaḥ . (8.2.40) P III.405.8 - 12 R V.394 {4/12} adhaḥ iti śakyam akartum . (8.2.40) P III.405.8 - 12 R V.394 {5/12} kasmāt na bhavati dhattaḥ dhatthaḥ iti . (8.2.40) P III.405.8 - 12 R V.394 {6/12} jaśtve yogavibhāgaḥ kariṣyate . (8.2.40) P III.405.8 - 12 R V.394 {7/12} idam asti dadhastathośca iti . (8.2.40) P III.405.8 - 12 R V.394 {8/12} tataḥ vakṣyāmi jhalām jaśaḥ . (8.2.40) P III.405.8 - 12 R V.394 {9/12} jhalām jaśaḥ bhavanti dadhaḥ tathoḥ . (8.2.40) P III.405.8 - 12 R V.394 {10/12} tataḥ ante . (8.2.40) P III.405.8 - 12 R V.394 {11/12} ante ca jhalām jaśaḥ bhavanti . (8.2.40) P III.405.8 - 12 R V.394 {12/12} tatra jaśtve kṛte ajhaṣantatvāt na bhaviṣyati . (8.2.42.1) P III.406.1 - 10 R V.395 {1/13} radābhyām iti kimartham . (8.2.42.1) P III.406.1 - 10 R V.395 {2/13} caritam muditam . (8.2.42.1) P III.406.1 - 10 R V.395 {3/13} nanu ca radābhyām iti ucyamāne api atra prāpnoti . (8.2.42.1) P III.406.1 - 10 R V.395 {4/13} atra api rephadakārābhyām parā niṣṭhā . (8.2.42.1) P III.406.1 - 10 R V.395 {5/13} na rephadakārābhyām niṣṭhā viśeṣyate . (8.2.42.1) P III.406.1 - 10 R V.395 {6/13} kim tarhi . (8.2.42.1) P III.406.1 - 10 R V.395 {7/13} takāraḥ viśeṣyate . (8.2.42.1) P III.406.1 - 10 R V.395 {8/13} raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti . (8.2.42.1) P III.406.1 - 10 R V.395 {9/13} atha pūrvagrahaṇam kimartham . (8.2.42.1) P III.406.1 - 10 R V.395 {10/13} <V>niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham . (8.2.42.1) P III.406.1 - 10 R V.395 {11/13} niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ mā bhūt iti . (8.2.42.1) P III.406.1 - 10 R V.395 {12/13} bhinnavadbhyām bhinnavadbhiḥ . (8.2.42.1) P III.406.1 - 10 R V.395 {13/13} <V>pañcamīnirdiṣṭāt hi parasya .</V> pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {1/32} <V>vṛddhinimittāt pratiṣedhaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {2/32} vṛddhinimittāt pratiṣedhaḥ vaktavyaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {3/32} kim prayojanam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {4/32} <V>prayojanam kārtikṣaitiphaullayaḥ .</V> kārtiḥ iti vṛddhau kṛtāyām radābhyām iti natvam prāpnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {5/32} kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {6/32} phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena latvam ucyamānam na prāpnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {7/32} atha ucyamāne api pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {8/32} vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {9/32} āhosvit vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {10/32} kim ca ataḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {11/32} yadi vijñāyate vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ asaṅgṛhītaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {12/32} atha vijñāyate vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {13/32} ubhayathā ca phaulliḥ asaṅgṛhītaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {14/32} yathā icchasi tathā astu . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {15/32} astu tāvat vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {16/32} nanu ca uktam kṣaitiḥ saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {17/32} kārtiḥ ca saṅgṛhītaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {18/32} katham . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {19/32} vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {20/32} atha vā punaḥ astu vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {21/32} nanu ca uktam kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {22/32} kṣaitiḥ ca saṅgṛhītaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {23/32} katham . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {24/32} yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {25/32} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {26/32} <V>na vā bahiraṅgalakṣaṇatvāt .</V> na vā vaktavyam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {27/32} kim kāraṇam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {28/32} bahiraṅgalakṣaṇatvāt . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {29/32} bahiraṅgā vṛddhiḥ . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {30/32} antaraṅgam natvam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {31/32} asiddham bahiraṅgam antaraṅge . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {32/32} evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti (8.2.44) P III.407.8 - 18 R V.397 - 398 {1/14} ṛkāralvādibhyaḥ ktinniṣṭhāvat . (8.2.44) P III.407.8 - 18 R V.397 - 398 {2/14} ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {3/14} kīrṇiḥ gīrṇiḥ . (8.2.44) P III.407.8 - 18 R V.397 - 398 {4/14} lūniḥ dhūniḥ . (8.2.44) P III.407.8 - 18 R V.397 - 398 {5/14} <V>dugvoḥ dīrghaḥ ca .</V> dugvoḥ dīrghaḥ ca iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {6/14} ādūnaḥ vigūnaḥ . (8.2.44) P III.407.8 - 18 R V.397 - 398 {7/14} <V>pūñaḥ vināśe .</V> pūñaḥ vināśe iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {8/14} pūnāḥ yavāḥ . (8.2.44) P III.407.8 - 18 R V.397 - 398 {9/14} vināśe iti kimartham . (8.2.44) P III.407.8 - 18 R V.397 - 398 {10/14} pūtam dhānyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {11/14} <V>sinoteḥ grāsakarmakartṛkasya .</V> sinoteḥ grāsakarmakartṛkasya iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {12/14} sinaḥ grāsaḥ . (8.2.44) P III.407.8 - 18 R V.397 - 398 {13/14} grāsakarmakartṛkasya iti kimartham . (8.2.44) P III.407.8 - 18 R V.397 - 398 {14/14} sitā pāśena sūkarī (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {1/24} dīrghāt iti kimartham . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {2/24} akṣitam asi mā me kṣeṣṭhāḥ . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {3/24} dīrghāt iti śakyam akartum . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {4/24} kasmāt na bhavati akṣitam asi mā me kṣeṣṭhāḥ iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {5/24} nirdeśāt eva idam abhivyaktam dīrghasya grahaṇam iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {6/24} yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {7/24} na atra nirdeśaḥ pramāṇaṃ śakyam kartum . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {8/24} yathā eva atra aprāptā vibhaktiḥ evam iyaṅādeśaḥ api . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {9/24} na atra aprāptā vibhaktiḥ . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {10/24} siddhā atra vibhaktiḥ prātipadikāt iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {11/24} katham prātipadikasañjñā . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {12/24} arthavat prātipadikam iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {13/24} nanu ca adhātuḥ iti pratiṣedhaḥ prāpnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {14/24} na eṣaḥ dhātuḥ dhātoḥ eṣaḥ anukaraṇaḥ . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {15/24} yadi anukaraṇaḥ iyaṅādeśaḥ na prāpnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {16/24} prakṛtivat anukaraṇam bhavati iti evam iyaṅādeśaḥ bhaviṣyati . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {17/24} yadi prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {18/24} evam tarhi ātideśikānām svāśrayāṇi api na nivartante . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {19/24} atha api etat na asti ātideśikānām svāśrayāṇi api na nivartante iti evam api na doṣaḥ . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {20/24} avaśyam atra sarvataḥ nairdeśikī vibhaktiḥ vaktavyā . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {21/24} tat yathā . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {22/24} nerviśaḥ parivyavebhyaḥkriyaḥ viparābhyāñjeḥ iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {23/24} atha api etat na asti prakṛtivat anukaraṇam bhavati iti evam api na doṣaḥ . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {24/24} dhātoḥ ajādau yat rūpam tat anukriyate (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {1/28} <V>añceḥ natve vyaktapratiṣedhaḥ . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {2/28} añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {3/28} vyaktam anṛtam kathayati iti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {4/28} <V>añjivijñānāt siddham .</V> na etat añceḥ rūpam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {5/28} añjeḥ etat rūpam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {6/28} añcatyarthaḥ vai gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {7/28} kaḥ punaḥ añcatyarthaḥ . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {8/28} añcatiḥ prakāśane vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {9/28} añcitam gacchati . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {10/28} prakāśayati ātmānam iti gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {11/28} na vai loke añcitam gacchati iti prakāśanam gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {12/28} kim tarhi . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {13/28} samādhānam gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {14/28} samāhitaḥ bhūtvā gacchati iti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {15/28} evam tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {16/28} aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {17/28} <V>añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham .</V> añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {18/28} katham punaḥ anyaḥ nāma anyasya arthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {19/28} katham añjiḥ añcatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {20/28} anekārthāḥ api dhātavaḥ bhavanti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {21/28} asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {22/28} asti iti āha . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {23/28} añjeḥ añjanam añjanam ca prakāśanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {24/28} aṅkteṣiṇī iti ucyate yat tat sitam ca asitam ca etat prakāśayati . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {25/28} tathā añjeḥ vyañjanam vyañjanam ca prakāśanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {26/28} yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin ātmani vyavasthāpanam saḥ rāgaḥ tat vyañjanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {27/28} anvartham khalu api nirvacanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {28/28} vyajyate anena iti vyañjanam iti (8.2.50) P III.409.3 - 6 R V.401 - 402 {1/5} <V>avātābhidhāne . (8.2.50) P III.409.3 - 6 R V.401 - 402 {2/5} avātābhidhāne iti vaktavyam . (8.2.50) P III.409.3 - 6 R V.401 - 402 {3/5} iha api yathā syāt . (8.2.50) P III.409.3 - 6 R V.401 - 402 {4/5} nirvāṇaḥ agniḥ vātena . (8.2.50) P III.409.3 - 6 R V.401 - 402 {5/5} nirvāṇaḥ pradīpaḥ vātena iti (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {1/11} anupasargāt iti ucyate tatra idam na sidhyati parikṛśam iti . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {2/11} <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {3/11} na etat niṣṭhāntam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {4/11} kim tarhi kṛśaḥ eṣaḥ igupadhāt kaḥ vihitaḥ . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {5/11} <V>svare hi doṣaḥ bhavati parikṛśe .</V> na evam śakyam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {6/11} iha hi parikṛśaḥ iti svare doṣaḥ syāt . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {7/11} antasthāthaghañktājabitrakāṇām . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {8/11} iti eṣaḥ svaraḥ prasajyeta . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {9/11} <V>padasya lopaḥ vihitaḥ iti matam .</V> evam tarhi padasya lopaḥ draṣṭavyaḥ . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {10/11} paryāgataḥ kārśyena parikṛśaḥ . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {11/11} <V>jagatī anūnā bhavati hi rucirā .</V> (8.2.55.2) P III.409.17 - 24 R V.403 {1/8} <V>phaleḥ latve utpūrvasya upasaṅkhyānam . (8.2.55.2) P III.409.17 - 24 R V.403 {2/8} phaleḥ latve utpūrvasya upasaṅkhyānam kartavyam : utphullaḥ anṛtam kathayati . (8.2.55.2) P III.409.17 - 24 R V.403 {3/8} atyalpam idam ucyate utpūrvāt iti . (8.2.55.2) P III.409.17 - 24 R V.403 {4/8} utphullasamphullayoḥ iti vaktavyam : utphullaḥ , samphullaḥ . (8.2.55.2) P III.409.17 - 24 R V.403 {5/8} <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . (8.2.55.2) P III.409.17 - 24 R V.403 {6/8} svare hi doṣaḥ bhavati parikṛśe . (8.2.55.2) P III.409.17 - 24 R V.403 {7/8} padasya lopaḥ vihitaḥ iti matam . (8.2.55.2) P III.409.17 - 24 R V.403 {8/8} jagati anūnā bhavati hi rucirā </V>.<V> </V> (8.2.56) P III.410.1 - 11 R V.403 - 404 {1/25} kim ayam vidhiḥ āhosvit pratiṣedhaḥ . (8.2.56) P III.410.1 - 11 R V.403 - 404 {2/25} kim ca ataḥ . (8.2.56) P III.410.1 - 11 R V.403 - 404 {3/25} yadi tāvat vidhiḥ nakāragrahaṇam kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {4/25} na kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {5/25} prakṛtam anuvartate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {6/25} kva prakṛtam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {7/25} radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {8/25} tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum . (8.2.56) P III.410.1 - 11 R V.403 - 404 {9/25} atha pratiṣedhaḥ hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {10/25} yathā icchasi tathā astu . (8.2.56) P III.410.1 - 11 R V.403 - 404 {11/25} astu tāvat vidhiḥ . (8.2.56) P III.410.1 - 11 R V.403 - 404 {12/25} nanu ca uktam nakāragrahaṇam kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {13/25} na kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {14/25} prakṛtam anuvartate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {15/25} kva prakṛtam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {16/25} radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {17/25} tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {18/25} sambandham anuvartiṣyate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {19/25} atha vā kriyate nyāse eva . (8.2.56) P III.410.1 - 11 R V.403 - 404 {20/25} dvinakārakaḥ nirdeśaḥ . (8.2.56) P III.410.1 - 11 R V.403 - 404 {21/25} nudavidondatrāghrāhrībhyaḥ anyatarasyām n na dhyākhyāpṛṛmūrchimadām iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {22/25} atha vā punaḥ astu pratiṣedhaḥ . (8.2.56) P III.410.1 - 11 R V.403 - 404 {23/25} nanu ca uktam hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {24/25} na anarthakam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {25/25} etat eva jñāpayati ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam karoti (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {1/13} bahavaḥ ime vidayaḥ paṭhyante . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {2/13} tatra na jñāyate kasya nityam natvam kasya vibhāṣā kasya pratiṣedhaḥ kasya iṭ iti . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {3/13} ataḥ uttaram paṭhati . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {4/13} <V>yasya videḥ śnaśakau taparatve tanavacane tad u vāpratiṣedhau . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {5/13} śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {6/13} <V>śyavikaraṇāt navidhiḥ chiditulyaḥ .</V> śyanvikaraṇāt videḥ navidhiḥ chidinā tulyaḥ . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {7/13} <V>lugvikaraṇaḥ vali paryavapannaḥ .</V> lugvikaraṇaḥ vidiḥ valādau paryavapannaḥ . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {8/13} eṣa evārthaḥ . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {9/13} <V>yayoḥ vidyoḥ śnaśau uktau tayoḥ natvasya vānañau . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {10/13} yayoḥ tu śya~llukau tābhyām chidivac ca iṭ ca iṣyate .</V> aparaḥ āha : <V>vetteḥ tu viditaḥ niṣṭhā . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {11/13} vidyateḥ vinnaḥ iṣyate . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {12/13} vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu vindateḥ . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {13/13} </V> (8.2.59) P III.411.3 - 8 R V.405 - 406 {1/7} bhittam śakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . (8.2.59) P III.411.3 - 8 R V.405 - 406 {2/7} na eṣaḥ doṣaḥ . (8.2.59) P III.411.3 - 8 R V.405 - 406 {3/7} sarvatra eva atra bhidiḥ vidāraṇasāmānye vartate tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . (8.2.59) P III.411.3 - 8 R V.405 - 406 {4/7} bhinnam kim bhittam iti . (8.2.59) P III.411.3 - 8 R V.405 - 406 {5/7} <V>tatvam abhidhāyakam cet śakalasya anarthakaḥ prayogaḥ syāt . (8.2.59) P III.411.3 - 8 R V.405 - 406 {6/7} śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ . (8.2.59) P III.411.3 - 8 R V.405 - 406 {7/7} </V> (8.2.62) P III.411.9 - 18 R V.407 {1/15} pratyayagrahaṇam kimartham na kvinaḥ kuḥ iti eva ucyeta . (8.2.62) P III.411.9 - 18 R V.407 {2/15} kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam prasajyeta . (8.2.62) P III.411.9 - 18 R V.407 {3/15} nanu ca lope kṛte na bhaviṣyati . (8.2.62) P III.411.9 - 18 R V.407 {4/15} anavakāśam kutvam lopam bādheta . (8.2.62) P III.411.9 - 18 R V.407 {5/15} sāvakāśam kutvam . (8.2.62) P III.411.9 - 18 R V.407 {6/15} kaḥ avakāśaḥ . (8.2.62) P III.411.9 - 18 R V.407 {7/15} anantyaḥ . (8.2.62) P III.411.9 - 18 R V.407 {8/15} katham punaḥ sati antye anantyasya kutvam syāt . (8.2.62) P III.411.9 - 18 R V.407 {9/15} ācāryapravṛttiḥ jñāpayati nāntyasya kutvam bhavati iti yat ayam kvinaḥ kuḥ iti kavarganirdeśam karoti . (8.2.62) P III.411.9 - 18 R V.407 {10/15} itarathā hi tadguṇam eva ayam nirdiśet . (8.2.62) P III.411.9 - 18 R V.407 {11/15} idam tarhi prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām api padānte kutvam yathā syāt . (8.2.62) P III.411.9 - 18 R V.407 {12/15} mā naḥ asrāk . (8.2.62) P III.411.9 - 18 R V.407 {13/15} mā naḥ adrāk . (8.2.62) P III.411.9 - 18 R V.407 {14/15} <V>kvinaḥ kuḥ iti vaktavye pratyayagrahaṇam kṛtam . (8.2.62) P III.411.9 - 18 R V.407 {15/15} kvinpratyayasya sarvatra padānte kutvam iṣyate </V>. (8.2.68) P III.411.19 - 22 R V.408 {1/3} <V>ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam . (8.2.68) P III.411.19 - 22 R V.408 {2/3} ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam . (8.2.68) P III.411.19 - 22 R V.408 {3/3} ahorūpam ahorātraḥ ahorathantaram sāma (8.2.69) P III.412.1 - 9 R V.408 - 409 {1/12} <V>asupi rādeśe upasarjanasamāse pratiṣedhaḥ aluki . (8.2.69) P III.412.1 - 9 R V.408 - 409 {2/12} asupi rādeśe upasarjanasamāse aluki pratiṣedhaḥ vaktavyaḥ . (8.2.69) P III.412.1 - 9 R V.408 - 409 {3/12} dīrghāhā nidāghaḥ iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {4/12} <V>siddham tu supi pratiṣedhāt .</V> siddham etat . (8.2.69) P III.412.1 - 9 R V.408 - 409 {5/12} katham . (8.2.69) P III.412.1 - 9 R V.408 - 409 {6/12} supi pratiṣedhāt . (8.2.69) P III.412.1 - 9 R V.408 - 409 {7/12} prasajya ayam pratiṣedhaḥ supi na iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {8/12} iha api tarhi na prāpnoti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {9/12} ahan dadāti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {10/12} ahan bhuṅkte iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {11/12} <V>luki ca uktam .</V> kim uktam . (8.2.69) P III.412.1 - 9 R V.408 - 409 {12/12} ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti (8.2.70) P III.412.10 - 15 R V.409 {1/8} <V>chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam . (8.2.70) P III.412.10 - 15 R V.409 {2/8} chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam kartavyam . (8.2.70) P III.412.10 - 15 R V.409 {3/8} pracetaḥ rājan . (8.2.70) P III.412.10 - 15 R V.409 {4/8} pracetar rājan . (8.2.70) P III.412.10 - 15 R V.409 {5/8} aharādīnām patyādiṣu upasaṅkhyānam kartavyam . (8.2.70) P III.412.10 - 15 R V.409 {6/8} aharpatiḥ ahaḥpatiḥ . (8.2.70) P III.412.10 - 15 R V.409 {7/8} aharputraḥ ahaḥputraḥ . (8.2.70) P III.412.10 - 15 R V.409 {8/8} gīrpatiḥ gīḥpatiḥ (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {1/28} iha kasmāt na bhavati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {2/28} papivān tasthivān iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {3/28} sasya iti vartate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {4/28} evam api atra prāpnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {5/28} lope kṛte na bhaviṣyati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {6/28} anavakāśam datvam lopam bādheta . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {7/28} sāvakāśam datvam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {8/28} kaḥ avakāśaḥ . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {9/28} papivadbhyām papivadbhiḥ iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {10/28} atra api ruḥ prāpnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {11/28} tat yathā eva rum bādhate evam lopam api bādheta . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {12/28} na bādhate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {13/28} kim kāraṇam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {14/28} yena na aprāpte tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte ca aprāpte ca . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {15/28} yadi tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {16/28} vacanāt anaḍuhi bhaviṣyati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {17/28} yadi evam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {18/28} <V>anaḍuhaḥ datve nakārapratiṣedhaḥ . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {19/28} anaḍuhaḥ datve nakārasya pratiṣedhaḥ vaktavyaḥ . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {20/28} anaḍvān . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {21/28} <V>siddham tu pratipadavidhānāt numaḥ .</V> siddham etat . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {22/28} katham . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {23/28} numaḥ pratipadavidhānasāmarthyāt datvam na bhaviṣyati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {24/28} yadi tarhi yat yat anaḍuhaḥ prāptam tat tat numaḥ pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {25/28} anaḍvān tatra iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {26/28} na eṣaḥ doṣaḥ . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {27/28} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau bādhyate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {28/28} datvam ca prati numaḥ pratipadavidhiḥ anarthakaḥ roḥ punaḥ nimittam eva (8.2.78.1) P III.413.11 - 19 R V.411 {1/15} kimartham idam ucyate na hali iti eva siddham . (8.2.78.1) P III.413.11 - 19 R V.411 {2/15} na sidhyati . (8.2.78.1) P III.413.11 - 19 R V.411 {3/15} dhātoḥ iti tatra vartate tatra rephavakārābhyām dhātuḥ viśeṣyate . (8.2.78.1) P III.413.11 - 19 R V.411 {4/15} rephavakārāntasya dhātoḥ iti . (8.2.78.1) P III.413.11 - 19 R V.411 {5/15} kim punaḥ kāraṇam pūrvasmin yoge rephavakārābhyām dhātuḥ viśeṣyate . (8.2.78.1) P III.413.11 - 19 R V.411 {6/15} iha mā bhūt . (8.2.78.1) P III.413.11 - 19 R V.411 {7/15} agniḥ vāyuḥ iti . (8.2.78.1) P III.413.11 - 19 R V.411 {8/15} evam tarhi pūrvasmin yoge yat dhātugrahaṇam tat uttaratra nivṛttam . (8.2.78.1) P III.413.11 - 19 R V.411 {9/15} evam api kurkuraḥ murmuraḥ iti atra api prāpnoti . (8.2.78.1) P III.413.11 - 19 R V.411 {10/15} evam tarhi anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ viśeṣyate . (8.2.78.1) P III.413.11 - 19 R V.411 {11/15} kim tarhi . (8.2.78.1) P III.413.11 - 19 R V.411 {12/15} ik viśeṣyate . (8.2.78.1) P III.413.11 - 19 R V.411 {13/15} rephavakārāntasya ikaḥ dhātoḥ iti . (8.2.78.1) P III.413.11 - 19 R V.411 {14/15} evam api kurkurīyati murmurīyati iti atra prāpnoti . (8.2.78.1) P III.413.11 - 19 R V.411 {15/15} tasmāt dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām ca iti vaktavyam (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {1/21} <V>upadhādīrghatve abhyāsajivricaturṇām pratiṣedhaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {2/21} upadhādīrghatve abhyāsajivṛicaturṇām pratiṣedhaḥ vaktavyaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {3/21} riryatuḥ riryuḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {4/21} saṃvivyatuḥ saṃvivyuḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {5/21} jivraḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {6/21} caturyitā caturyitum . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {7/21} <V>uṇādipratiṣedhaḥ ca .</V> uṇādīnām ca pratiṣedhaḥ vaktavyaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {8/21} kiryoḥ giryoḥ iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {9/21} abhyāsapratiṣedhaḥ tāvat na vaktavyaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {10/21} hali iti ucyate na ca atra halādim paśyāmaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {11/21} yaṇādeśe kṛte prāpnoti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {12/21} sthānivadbhāvāt na bhaviṣyati . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {13/21} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {14/21} na eṣaḥ asti pratiṣedhaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {15/21} uktam etat pratiṣedhe svaradirghayalopeṣu lopājādeśaḥ iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {16/21} jivripratiṣedhaḥ ca na vaktavyaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {17/21} uṇādayaḥ avyutpannāni prātipadikāni . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {18/21} caturyitā caturyitum iti supi na iti vartate . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {19/21} yadi evam gīrbhyām gīrbhiḥ iti aprasiddhiḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {20/21} na supaḥ vibhaktivipariṇāmāt gīrbhyām gīrbhiḥ iti adoṣaḥ . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {21/21} uṇādipratiṣedhaḥ vaktavyaḥ iti parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {1/28} <V>adasaḥ anosreḥ . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {2/28} adasaḥ anosreḥ iti vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {3/28} kim idam anosreḥ iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {4/28} anokārasya asakārasya arephakasya iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {5/28} anokārasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {6/28} adaḥ atra . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {7/28} asakārasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {8/28} adasyate . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {9/28} arephakasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {10/28} adaḥ . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {11/28} tat tarhi vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {12/28} na vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {13/28} kriyate nyāse eva . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {14/28} avibhaktikaḥ nirdeśaḥ . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {15/28} adas , o , iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {16/28} okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {17/28} tataḥ sakāraḥ . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {18/28} tataḥ rephaḥ iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {19/28} atha vā na evam vijñāyate adasaḥ asakārasya iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {20/28} katham tarhi . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {21/28} akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {22/28} yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {23/28} adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya kāryam bhavati iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {24/28} <V>adasaḥ adreḥ pṛthak mutvam kecit icchanti latvavat . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {25/28} kecit antyasadeśasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {26/28} na iti eke . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {27/28} aseḥ hi dṛśyate . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {28/28} </V> (8.2.80.2) P III.414.20 - 24 R V.413 {1/7} <V>tatra padādhikārāt apadāntasya aprāptiḥ . (8.2.80.2) P III.414.20 - 24 R V.413 {2/7} tatra padādhikārāt apadāntasya na prāpnoti . (8.2.80.2) P III.414.20 - 24 R V.413 {3/7} amuyā amuyoḥ iti . (8.2.80.2) P III.414.20 - 24 R V.413 {4/7} <V>siddham tu sakārapratiṣedhāt .</V> siddham etat . (8.2.80.2) P III.414.20 - 24 R V.413 {5/7} katham . (8.2.80.2) P III.414.20 - 24 R V.413 {6/7} sakārapratiṣedhāt . (8.2.80.2) P III.414.20 - 24 R V.413 {7/7} yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ apadāntasya api bhavati iti (8.2.80.3) P III.415.1 - 4 R V.414 {1/5} atha dādgrahaṇam kimartham . (8.2.80.3) P III.415.1 - 4 R V.414 {2/5} <V>dādgrahaṇam antyapratiṣedhārtham . (8.2.80.3) P III.415.1 - 4 R V.414 {3/5} dādgrahaṇam kriyate antyapratiṣedhārtham . (8.2.80.3) P III.415.1 - 4 R V.414 {4/5} alaḥ antyasya mā bhūt iti . (8.2.80.3) P III.415.1 - 4 R V.414 {5/5} amuyā amuyoḥ iti (8.2.81) P III.415.5 - 10 R V.414 {1/12} <V>īttvam bahuvacanāntasya . (8.2.81) P III.415.5 - 10 R V.414 {2/12} īttvam bahuvacanāntasya iti vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {3/12} bahuvacane iti iyati ucyamāne iha eva syāt . (8.2.81) P III.415.5 - 10 R V.414 {4/12} amībhiḥ amīṣu. iha na syāt . (8.2.81) P III.415.5 - 10 R V.414 {5/12} amī atra . (8.2.81) P III.415.5 - 10 R V.414 {6/12} amī āsate . (8.2.81) P III.415.5 - 10 R V.414 {7/12} tat tarhi vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {8/12} na vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {9/12} na idam pāribhāṣikasya bahuvacanasya grahaṇam . (8.2.81) P III.415.5 - 10 R V.414 {10/12} kim tarhi . (8.2.81) P III.415.5 - 10 R V.414 {11/12} anvarthagrahaṇam etat . (8.2.81) P III.415.5 - 10 R V.414 {12/12} bahūnām arthānām vacanam bahuvacanam bahuvacane iti (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {1/22} vākyādhikāraḥ kimarthaḥ . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {2/22} <V>vākyādhikāraḥ padanivṛttyarthaḥ . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {3/22} vākyādhikāraḥ kriyate padanivṛttyarthaḥ . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {4/22} padādhikāraḥ nivartyate . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {5/22} na hi kākaḥ vāśyate iti adhikārāḥ nivartante . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {6/22} doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram nivartayet . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {7/22} iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {8/22} naśchavyapraśān iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {9/22} padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {10/22} kim tarhi. pade nivṛttyartham padanivṛttyartham iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {11/22} vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {12/22} iṣyate ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {13/22} atha ṭigrahaṇam kimartham . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {14/22} ṭigrahaṇam alaḥ antyaniyame vyañjanāntārtham .</V> ṭigrahaṇam kriyate alaḥ antyaniyame vyañjanāntasya api yathā syāt . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {15/22} agnici3t somasu3t . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {16/22} asti prayojanam etat . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {17/22} kim tarhi iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {18/22} <V>sarvādeśaprasaṅgaḥ tu .</V> sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {19/22} kim kāraṇam . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {20/22} acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {21/22} <V>uktam vā .</V> kim uktam . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {22/22} hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {1/14} aśūdre iti kimartham . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {2/14} kuśalī asi tuṣajaka . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {3/14} atyalpam idam ucyate : asūdre iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {4/14} <V>aśūdrastryasūyakeṣu </V>. aśūdrastryasūyakeṣu iti vaktavyam . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {5/14} tatra śūdre udāhṛtam . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {6/14} striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {7/14} asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {8/14} na eṣā mama sañjñā sthālī iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {9/14} kim tarhi daṇḍinyāyaḥ mama vivakṣitaḥ . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {10/14} saḥ vaktavyaḥ . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {11/14} sthālī aham bhoḥ āyuṣmān edhi sthālin . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {12/14} na mama daṇḍinyāyaḥ vivakṣitaḥ . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {13/14} kim tarhi sañjñā mama eṣā . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {14/14} asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva vṛṣala sthālin (8.2.83.2) P III.416.16 - 22 R V.417 {1/16} <V>bhorājanyaviśām vā . (8.2.83.2) P III.416.16 - 22 R V.417 {2/16} bhorājanyaviśām vā iti vaktavyam . (8.2.83.2) P III.416.16 - 22 R V.417 {3/16} devadattaḥ aham bhoḥ āyuṣmān edhi devadatta bho3ḥ . (8.2.83.2) P III.416.16 - 22 R V.417 {4/16} devadatta bhoḥ . (8.2.83.2) P III.416.16 - 22 R V.417 {5/16} bhoḥ . (8.2.83.2) P III.416.16 - 22 R V.417 {6/16} rājanya . (8.2.83.2) P III.416.16 - 22 R V.417 {7/16} indravarmā aham bhoḥ āyuṣmān edhi indravarma3n . (8.2.83.2) P III.416.16 - 22 R V.417 {8/16} indravarman . (8.2.83.2) P III.416.16 - 22 R V.417 {9/16} rājanya . (8.2.83.2) P III.416.16 - 22 R V.417 {10/16} viṭ . (8.2.83.2) P III.416.16 - 22 R V.417 {11/16} indrapālitaḥ aham bhoḥ āyuṣmān edhi indrapālita3 . (8.2.83.2) P III.416.16 - 22 R V.417 {12/16} indrapālita . (8.2.83.2) P III.416.16 - 22 R V.417 {13/16} aparaḥ āha : . (8.2.83.2) P III.416.16 - 22 R V.417 {14/16} sarvasya eva nāmnaḥ pratyabhivāde bhoḥśabdaḥ ādeśaḥ vaktavyaḥ . (8.2.83.2) P III.416.16 - 22 R V.417 {15/16} devadattaḥ aham bhoḥ āyuṣmān edhi bho3ḥ . (8.2.83.2) P III.416.16 - 22 R V.417 {16/16} āyuṣmān edhi devadatta3 iti vā (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {1/18} iha kasmāt na bhavati . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {2/18} devadatta kuśalī asi iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {3/18} iha kim cit ucyate kim cit pratyucyate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {4/18} apradhānam ucyate pradhānam pratyucyate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {5/18} tatra pradhānasthasya ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {6/18} iha api tarhi na prāpnoti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {7/18} ādheyaḥ agni3ḥ na ādheya3ḥ iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {8/18} na etat vicāryate ādheyaḥ na ādheyaḥ agniḥ cet bhavati iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {9/18} kim tarhi . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {10/18} iha agnisādhanā kriyā vicāryate ādheyaḥ agniḥ na ādheyaḥ iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {11/18} yadi evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {12/18} uktārthānām aprayogaḥ iti na bhaviṣyati . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {13/18} yadi evam ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ nāma bhavati iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {14/18} na eṣaḥ doṣaḥ . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {15/18} uktārthānām api prayogaḥ dṛśyate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {16/18} tat yathā . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {17/18} apūpau dvau ānaya . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {18/18} brāhmaṇau dvau ānaya iti (8.2.84) P III.417.6 - 14 R V.419 {1/14} dūrāt hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ . (8.2.84) P III.417.6 - 14 R V.419 {2/14} tat eva hi kam cit prati dūram kam cit prati antikam bhavati . (8.2.84) P III.417.6 - 14 R V.419 {3/14} evam hi kaḥ cit kam cit āha . (8.2.84) P III.417.6 - 14 R V.419 {4/14} eṣaḥ pārśvataḥ karakaḥ tam ānaya iti . (8.2.84) P III.417.6 - 14 R V.419 {5/14} saḥ āha . (8.2.84) P III.417.6 - 14 R V.419 {6/14} utthāya gṛhāṇa dūram na śakṣyāmi iti . (8.2.84) P III.417.6 - 14 R V.419 {7/14} aparaḥ āha : dūram mathurāyāḥ pāṭaliputram iti . (8.2.84) P III.417.6 - 14 R V.419 {8/14} saḥ āha . (8.2.84) P III.417.6 - 14 R V.419 {9/14} na dūram idam antikam iti . (8.2.84) P III.417.6 - 14 R V.419 {10/14} evam eṣaḥ dūraśabdaḥ anavasthitapadārthakaḥ tasya anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām plutyā bhavitavyam iti . (8.2.84) P III.417.6 - 14 R V.419 {11/14} evam tarhi hvayatinā ayam nirdeśaḥ kriyate . (8.2.84) P III.417.6 - 14 R V.419 {12/14} hvayatiprasaṅge yat dūram . (8.2.84) P III.417.6 - 14 R V.419 {13/14} kim punaḥ tat . (8.2.84) P III.417.6 - 14 R V.419 {14/14} tatra prākṛtāt prayatnāt prayatnaviśeṣe upādīyamāne sandehaḥ bhavati śroṣyati na śroṣyati iti tat dūram iha avagamyate (8.2.85) P III.417.15 - 24 R V.419 - 420 {1/14} haihegrahaṇam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {2/14} <V>haiheprayoge haihegrahaṇam haihayoḥ plutyartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {3/14} haiheprayoge ḥaihegrahaṇam kriyate haihayoḥ plutiḥ yathā syāt . (8.2.85) P III.417.15 - 24 R V.419 - 420 {4/14} devadatta hai3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {5/14} devadatta he3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {6/14} akriyamāṇe hi haihegrahaṇe tayoḥ prayoge anyasya syāt . (8.2.85) P III.417.15 - 24 R V.419 - 420 {7/14} atha prayogagrahaṇam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {8/14} <V>prayogagrahaṇam arthavadgrahaṇe anarthakārtham .</V> prayogagrahaṇam kriyate arthavadgrahaṇe anarthakayoḥ api yathā syāt . (8.2.85) P III.417.15 - 24 R V.419 - 420 {9/14} devadatta hai3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {10/14} devadatta he3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {11/14} atha punaḥ haihegrahaṇam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {12/14} <V>punaḥ haihegrahaṇam anantyārtham .</V> punaḥ haihegrahaṇam kriyate anantyayoḥ api yathā syāt . (8.2.85) P III.417.15 - 24 R V.419 - 420 {13/14} hai3 devadatta . (8.2.85) P III.417.15 - 24 R V.419 - 420 {14/14} he3 devadatta iti (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {1/15} <V>guroḥ plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {2/15} guroḥ plutavidhāne laghoḥ antyasya plutaḥ prāpnoti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {3/15} de3vadatta . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {4/15} kim kāraṇam . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {5/15} anyena vihitatvāt . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {6/15} anyena hi lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {7/15} <V>na vā anantyasya api iti vacanam ubhayanirdeśārtham .</V> na vā eṣaḥ doṣaḥ . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {8/15} kim kāraṇam . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {9/15} anantyasya api iti vacanam ubhayanirdeśārtham bhaviṣyati . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {10/15} anantyasya api guroḥ antyasya api ṭeḥ iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {11/15} nanu ca etat gurvapekṣam syāt . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {12/15} anantyasya api guroḥ antyasya api guroḥ iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {13/15} na iti āha . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {14/15} dvyapekṣam etat . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {15/15} anantyasya api guroḥ antyasya api ṭeḥ iti (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {1/28} atha prāgvacanam kimartham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {2/28} <V>prāgvacanam vibhāṣārtham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {3/28} prāgvacanam kriyate vibhāṣā yathā syāt . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {4/28} <V>prāgvacanānarthakyam ca ekaikasya iti vacanāt .</V> prāgvacanam anarthakam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {5/28} kim kāraṇam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {6/28} ekaikasya iti vacanāt . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {7/28} ekaikagrahaṇam kriyate tat vibhāṣārtham bhaviṣyati . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {8/28} asti anyat ekaikagrahaṇasya prayojanam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {9/28} kim . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {10/28} yugapat plutaḥ mā bhūt iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {11/28} anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena sambhavaḥ . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {12/28} asiddhaḥ plutaḥ tasya asiddhatvāt niyamaḥ na prāpnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {13/28} na eṣaḥ doṣaḥ . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {14/28} yadi api idam tatra asiddham tat tu iha siddham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {15/28} katham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {16/28} kāryakālam sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {17/28} guroḥ anṛtaḥ anantyasya api ekaikasya prācām . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {18/28} upasthitam idam bhavati anudāttampadamekavarjam iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {19/28} iha api tarhi samāveśaḥ na prāpnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {20/28} devadatta3 . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {21/28} siddhāsiddhau etau . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {22/28} yau hi siddhau eva asiddhau eva vā tayoḥ niyamaḥ . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {23/28} yaḥ tarhi svaritaplutaḥ tena samāveśaḥ prāpnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {24/28} svaritamāmreḍite'sūyāsammatikopakutsaneṣu iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {25/28} svarite api udāttaḥ asti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {26/28} yaḥ tarhi anudāttaplutaḥ tena samāveśaḥ prāpnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {27/28} anudāttampraśnāntābhipūjitayoḥ iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {28/28} tasmāt prāgvacanam kartavyam (8.2.88) P III.419.1 - 5 R V.422 {1/7} <V>ye yajñakarmaṇi iti atiprasaṅgaḥ . (8.2.88) P III.419.1 - 5 R V.422 {2/7} ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati . (8.2.88) P III.419.1 - 5 R V.422 {3/7} iha api prāpnoti . (8.2.88) P III.419.1 - 5 R V.422 {4/7} ye devāsaḥ divyekādaśa stha iti . (8.2.88) P III.419.1 - 5 R V.422 {5/7} <V>siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt .</V> siddham etat . (8.2.88) P III.419.1 - 5 R V.422 {6/7} katham . (8.2.88) P III.419.1 - 5 R V.422 {7/7} yeyajāmaheśabdaḥ brūhyādiṣu upasaṅkhyeyaḥ (8.2.89) P III.419.6 - 9 R V.423 {1/6} praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma . (8.2.89) P III.419.6 - 9 R V.423 {2/6} pādasya vā ardharcasya vā antyam akṣaram upasaṃhṛtya tadādyakṣaraśeṣasya sthāne trimātram oṅkāram trimātram okāram vā vidadhati tam praṇavaḥ iti ācakṣate . (8.2.89) P III.419.6 - 9 R V.423 {3/6} atha ṭigrahaṇam kimartham . (8.2.89) P III.419.6 - 9 R V.423 {4/6} ṭigrahaṇam sarvādeśārtham . (8.2.89) P III.419.6 - 9 R V.423 {5/6} yadā okāraḥ tadā sarvādeśaḥ yathā syāt . (8.2.89) P III.419.6 - 9 R V.423 {6/6} yadā oṅkāraḥ tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati (8.2.90) P III.519.13 - 16 R V.424 {1/3} antagrahaṇam kimartham . (8.2.90) P III.519.13 - 16 R V.424 {2/3} yājyā nāma ṛcaḥ vākyasamudāyaḥ tatra yāvanti vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti . (8.2.90) P III.519.13 - 16 R V.424 {3/3} iṣyate ca antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamartham antagrahaṇam (8.2.92.1) P III.419.17 - 420.4 R V.424 {1/12} <V>agnītpreṣaṇe iti atiprasaṅgaḥ . (8.2.92.1) P III.419.17 - 420.4 R V.424 {2/12} agnītpreṣaṇe iti atiprasaṅgaḥ bhavati . (8.2.92.1) P III.419.17 - 420.4 R V.424 {3/12} iha api prāpnoti . (8.2.92.1) P III.419.17 - 420.4 R V.424 {4/12} agnīdagnīnvihara . (8.2.92.1) P III.419.17 - 420.4 R V.424 {5/12} <V>siddham tu ośrāvaye parasya ca iti vacanāt .</V> siddham etat . (8.2.92.1) P III.419.17 - 420.4 R V.424 {6/12} katham . (8.2.92.1) P III.419.17 - 420.4 R V.424 {7/12} ośrāvaye parasya iti vaktavyam . (8.2.92.1) P III.419.17 - 420.4 R V.424 {8/12} o3 śrā3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {9/12} ā3 śrā3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {10/12} aparaḥ āha : ośrāvayāśrāvayayoḥ iti vaktavyam . (8.2.92.1) P III.419.17 - 420.4 R V.424 {11/12} o3 śrā3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {12/12} a3 śra3vaya (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {1/10} bahulam anyatra iti vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {2/10} uddhara3 uddhara . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {3/10} āhara3 āhara . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {4/10} tat tarhi vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {5/10} na vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {6/10} yogavibhāgaḥ kariṣyate . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {7/10} agnītpreṣaṇe parasya ca vibhāṣā . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {8/10} tataḥ pṛṣṭhaprativacane heḥ . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {9/10} vibhāṣā iti eva . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {10/10} aparaḥ āha : sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ (8.2.95) P III.420.9 - 12 R V.425 {1/6} <V>bhartsane paryāyeṇa . (8.2.95) P III.420.9 - 12 R V.425 {2/6} bhartsane paryāyeṇa iti vaktavyam . (8.2.95) P III.420.9 - 12 R V.425 {3/6} caura3 caura . (8.2.95) P III.420.9 - 12 R V.425 {4/6} caura caura3 . (8.2.95) P III.420.9 - 12 R V.425 {5/6} kuśīla3 kuśīla . (8.2.95) P III.420.9 - 12 R V.425 {6/6} kuśīla kuśīla3 (8.2.103) P III.420.13 - 16 R V.425 {1/6} <V>asūyādiṣu vāvacanam . (8.2.103) P III.420.13 - 16 R V.425 {2/6} asūyādiṣu vā iti vaktavyam . (8.2.103) P III.420.13 - 16 R V.425 {3/6} kanye3 kanye . (8.2.103) P III.420.13 - 16 R V.425 {4/6} kanye kanye . (8.2.103) P III.420.13 - 16 R V.425 {5/6} śaktike3 śaktike . (8.2.103) P III.420.13 - 16 R V.425 {6/6} śaktike śaktike (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {1/27} kimartham idam ucyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {2/27} <V>aicoḥ ubhayavivṛddhiprasaṅgāt idutoḥ plutavacanam . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {3/27} aicoḥ ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {4/27} kim ucyate ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {5/27} na eṣaḥ doṣaḥ . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {6/27} ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ vivṛddhiḥ ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {7/27} katham tarhi . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {8/27} ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {9/27} imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ prāpnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {10/27} tat yathā . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {11/27} abhivardhamānaḥ garbhaḥ sarvāṅgaparipūrṇaḥ vardhate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {12/27} asti prayojanam etat . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {13/27} kim tarhi iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {14/27} <V>tatra ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {15/27} caturmātraḥ plutaḥ prāpnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {16/27} <V>siddham tu idutoḥ dīrghavacanāt .</V> siddham etat . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {17/27} katham . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {18/27} idutoḥ dīrghaḥ bhavati iti vaktavyam . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {19/27} tat etat katham kṛtvā siddham bhavati . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {20/27} yadi samaḥ pravibhāgaḥ mātrā avarṇasya mātrā ivarṇovarṇayoḥ . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {21/27} atha hi ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ ardhatṛtīyamātraḥ prāpnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {22/27} atha hi adhyardhamātrā avarṇasya ardhamātrā ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {23/27} sūtram ca bhidyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {24/27} yathānyāsam eva astu . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {25/27} nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {26/27} tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ paṭhati . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {27/27} iṣyate eva caturmātraḥ plutaḥ (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {1/21} <V>ecaḥ plutavikāre padāntagrahaṇam </V>. ecaḥ plutavikāre padāntagrahaṇam kartavyam iha mā bhūt : bhadram karoṣi gau3ḥ iti . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {2/21} <V>viṣayaparigaṇanam ca . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {3/21} viṣayaparigaṇanam ca kartavyam . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {4/21} praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {5/21} praśnānta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {6/21} agama3ḥ pūrva3n grāma3n agnibhūta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {7/21} paṭa3u . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {8/21} praśnānta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {9/21} abhipūjita . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {10/21} siddhaḥ asi māṇavaka agnibhūta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {11/21} paṭa3u . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {12/21} abhipūjita . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {13/21} vicāryamāṇa . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {14/21} hotavyam dīkṣitasya gṛha3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {15/21} vicāryamāṇa . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {16/21} pratyabhivāda . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {17/21} āyuṣmān edhi agnibhūta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {18/21} pratyabhivāda . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {19/21} yājyānta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {20/21} ukṣannāya vaśannāya somapṛṣṭhāya vedhase . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {21/21} stomaiḥ vidhema agnaya3i (8.2.107.2) P III.422.3 - 5 R V.428 {1/3} <V>āmantrite chandasi upasaṅkhyānam . (8.2.107.2) P III.422.3 - 5 R V.428 {2/3} āmantrite chandasi upasaṅkhyānam kartavyam . (8.2.107.2) P III.422.3 - 5 R V.428 {3/3} agna3i patnīva3ḥ sajuḥ devena tvaṣṭrā somam piba (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {1/9} atha kayoḥ imau yvau ucyete . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {2/9} idutoḥ iti āha . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {3/9} tat idutoḥ grahaṇam kartavyam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {4/9} na kartavyam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {5/9} prkṛtam anuvartate . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {6/9} kva prakṛtam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {7/9} pūrvasya ardhasya aduttarasya idutau iti . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {8/9} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {9/9} aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasminnitinirdiṣṭepūrvasya iti (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {1/31} kimartham idam ucyate na ikaḥ yaṇ aci iti eva siddham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {2/31} na sidhyati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {3/31} asiddhaḥ plutaḥ plutavikārau ca imau . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {4/31} siddhaḥ plutaḥ svarasandhiṣu . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {5/31} katham jñāyate . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {6/31} yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {7/31} katham kṛtvā jñāpakam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {8/31} sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {9/31} idam tarhi prayojanam dīrghaśākalapratiṣedhārtham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {10/31} dīrghatvam śākalam ca mā bhūt iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {11/31} agnā3yindram . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {12/31} paṭā3vudakam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {13/31} etat api na asti prayojanam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {14/31} ārabhyate plutapūrvasya yaṇādeśaḥ plutapurvasya dīrghaśākalapratiṣedhārtham iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {15/31} tat na vaktavyam bhavati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {16/31} avaśyam tat vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {17/31} bho3yindra . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {18/31} bho3yiha iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {19/31} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {20/31} idam api avaśyam vaktavyam svarārtham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {21/31} tena hi sati udāttasvaritayoryaṇaḥsvarito'nudāttasya iti eṣaḥ svaraḥ prasajyeta . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {22/31} anena punaḥ sati asiddhatvāt na bhaviṣyati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {23/31} yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {24/31} nanu ca uktam tat api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham bho3yindra bho3yiha iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {25/31} chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {26/31} yat tarhi na chāndasam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {27/31} bho3yindram sāma gāyati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {28/31} eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {29/31} kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat ayam vidadhāti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {30/31} tau ca mama svarasandhiṣu siddhau śākaladīrghavidhī tu nivartyau .1. ik tu yadā bhavati plutapūrvaḥ tasya yaṇam vidadhāti apavādam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {31/31} tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam eva tu hetuḥ |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |