Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 2) P I.1.6 - 13 R I.5 - 7 {1/19} atha gauḥ iti atra kaḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {2/19} kim yat tat sāsnālāṅgūlakakudakhuraviṣāṇi artharūpam saḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {3/19} na iti āha . (P 2) P I.1.6 - 13 R I.5 - 7 {4/19} dravyam nāma tat . (P 2) P I.1.6 - 13 R I.5 - 7 {5/19} yat tarhi tat iṅgitam ceṣṭitam nimiṣitam saḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {6/19} na iti āha . (P 2) P I.1.6 - 13 R I.5 - 7 {7/19} kriyā nāma sā . (P 2) P I.1.6 - 13 R I.5 - 7 {8/19} yat tarhi tat śuklaḥ nīlaḥ kṛṣṇaḥ kapilaḥ kapotaḥ iti saḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {9/19} na iti āha . (P 2) P I.1.6 - 13 R I.5 - 7 {10/19} guṇaḥ nāma saḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {11/19} yat tarhi tat bhinneṣu abhinnam chinneṣu acchinnam sāmānyabhūtam saḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {12/19} na iti āha . (P 2) P I.1.6 - 13 R I.5 - 7 {13/19} ākṛtiḥ nāma sā . (P 2) P I.1.6 - 13 R I.5 - 7 {14/19} kaḥ tarhi śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {15/19} yena uccāritena sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati saḥ śabdaḥ . (P 2) P I.1.6 - 13 R I.5 - 7 {16/19} atha vā pratītapadārthakaḥ loke dhvaniḥ śabdaḥ iti ucyate . (P 2) P I.1.6 - 13 R I.5 - 7 {17/19} tat yathā śabdam kuru mā śabdam kārṣīḥ śabdakārī ayam māṇavakaḥ iti . (P 2) P I.1.6 - 13 R I.5 - 7 {18/19} dhvanim kurvan evam ucyate . (P 2) P I.1.6 - 13 R I.5 - 7 {19/19} tasmāt dhvaniḥ śabdaḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |