Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 4
Previous - Next

Click here to hide the links to concordance

(P 4.1) P I.2.3 - 9 R I.11 - 12 {1/8}  imāni ca bhūyaḥ śabdānuśāsanasya prayojanāni .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {2/8}          te asurāḥ , duṣṭaḥ śabdaḥ , yat adhītam , yaḥ tu prayuṅkte , avidvāṃsaḥ , vibhaktim kurvanti , yaḥ vai imām , catvāri , uta tvaḥ , saktum iva , sārasvatīm , daśamyām putrasya , sudevaḥ asi varuṇa iti .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {3/8}          te asurāḥ .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {4/8}          te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parā babhūvuḥ .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {5/8}          tasmāt brāhmaṇena na mlecchitavai na apabhāṣitavai .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {6/8}          mlecchaḥ ha vai eṣaḥ yat apaśabdaḥ .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {7/8}          mlecchāḥ bhūma iti adhyeyam vyākaraṇam .

(P 4.1) P I.2.3 - 9 R I.11 - 12 {8/8}          te asurāḥ

(P 4.2) P I.2.10 - 14 R I.12 - 13 {1/5}      duṣṭaḥ śabdaḥ .

(P 4.2) P I.2.10 - 14 R I.12 - 13 {2/5}      duṣṭaḥ śabdaḥ svarataḥ varṇataḥ mithyā prayuktaḥ na tam artham āha .

(P 4.2) P I.2.10 - 14 R I.12 - 13 {3/5}      saḥ vāgvajraḥ yajamānam hinasti yathā indraśatruḥ svarataḥ aparādhāt .

(P 4.2) P I.2.10 - 14 R I.12 - 13 {4/5}      duṣṭān śabdān prayukṣmahi iti adhyeyam vyākaraṇam .

(P 4.2) P I.2.10 - 14 R I.12 - 13 {5/5}      duṣṭaḥ śabdaḥ .

(P 4.3) P I.2.14 - 17 R I.3 {1/3}    yat adhītam .

(P 4.3) P I.2.14 - 17 R I.3 {2/3}    yat adhītam avijñātam nigadena eva śabdyate anagnau iva śuṣkaidhaḥ na tat jvalati karhi cit .

(P 4.3) P I.2.14 - 17 R I.3 {3/3}    tasmāt anarthakam adhigīṣmahi iti adhyeyam vyākaraṇam. yat adhītam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {1/27}  yaḥ tu prayuṅkte .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {2/27}  yaḥ tu prayuṅkte kuśalaḥ viśeṣe śabdān yathāvat vyavahārakāle saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {3/27}  kaḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {4/27}  vāgyogavit eva .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {5/27}  kutaḥ etat .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {6/27}  yaḥ hi śabdān jānāti apaśabdān api asau jānāti .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {7/27}  yathā eva hi śabdajñāne dharmaḥ evam apaśabdajñāne api adharmaḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {8/27}  atha bhūyān adharmaḥ prāpnoti .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {9/27}  bhūyāṃsaḥ apaśabdāḥ alpīyāṃsaḥ śabdāḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {10/27}            ekaikasya hi śabdasya bahavaḥ apaśabdāḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {11/27}            tat yathā gauḥ iti asya śabdasya gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {12/27}            atha yaḥ avāgyogavit .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {13/27}            ajñānam tasya śaraṇam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {14/27}            na atyantāya ajñānam śaraṇam bhavitum arhati .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {15/27}            yaḥ hi ajānan vai brāhmaṇam hanyāt surām pibet saḥ api manye patitaḥ syāt. evam tarhi saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {16/27}            kaḥ. avāgyogavit eva .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {17/27}            atha yaḥ vāgyogavit .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {18/27}            vijñānam tasya śaraṇam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {19/27}            kva punaḥ idam paṭhitam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {20/27}            bhrājāḥ nāma ślokāḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {21/27}            kim ca bhoḥ ślokāḥ api pramāṇam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {22/27}            kim ca ataḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {23/27}            yadi pramāṇam ayam api ślokaḥ pramāṇam bhavitum arhati .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {24/27}            yat udumbaravarṇānām ghaṭīnām maṇḍalam mahat pītam na svargam gamayet kim tat kratugatam nayet iti .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {25/27}            pramattagītaḥ eṣaḥ tatrabhavataḥ .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {26/27}            yaḥ tu apramattagītaḥ tat pramānam .

(P 4.4) P I.2.18 - 3.5 R I.13 - 15 {27/27}            yas tu prayuṅkte .

(P 4.5) P I.3.6 - 9 R I.15 {1/4}      avidvāṃsaḥ .

(P 4.5) P I.3.6 - 9 R I.15 {2/4}      avidvāṃsaḥ pratyabhivāde nāmnaḥ ye plutim na viduḥ kāmam teṣu tu viproṣya strīṣu iva ayam aham vadet .

(P 4.5) P I.3.6 - 9 R I.15 {3/4}      abhivāde strīvat bhūma iti adhyeyam vyākaraṇam .

(P 4.5) P I.3.6 - 9 R I.15 {4/4}      avidvāṃsaḥ

(P 4.6) P I.3.10 - 11 R I.16 {1/3}  vibhaktim kurvanti .

(P 4.6) P I.3.10 - 11 R I.16 {2/3}  yājñikāḥ paṭhanti : prayājāḥ savibhaktikāḥ kāryāḥ iti .

(P 4.6) P I.3.10 - 11 R I.16 {3/3}  na ca antareṇa vyākaraṇam prayājāḥ savibhaktikāḥ śakyāḥ kartum. vibhaktim kurvanti

(P 4.7) P I.3.12 - 13 R I.16  {1/4} yaḥ vai imām .

(P 4.7) P I.3.12 - 13 R I.16  {2/4} yaḥ vai imām padaśaḥ svaraśaḥ akṣaraśaḥ vācam vidadhāti saḥ ārtvijīnaḥ .

(P 4.7) P I.3.12 - 13 R I.16  {3/4} ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam .

(P 4.7) P I.3.12 - 13 R I.16  {4/4} yaḥ vai imām .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {1/29}   catvāri .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {2/29}   catvari śṛṅgā trayaḥ asya padā dve śīrṣe sapta hastāsaḥ asya tridhā baddhaḥ vṛṣabhaḥ roravīti mahaḥ devaḥ martyān a viveśa .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {3/29}   catvāri śṛṅgāni catvāri padajātāni nāmākhyātopasarganipātāḥ ca .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {4/29}   trayaḥ asya pādāḥ trayaḥ kālāḥ bhūtabhaviṣyadvartamānāḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {5/29}   dve śīrṣe dvau śabdātmānau nityaḥ kāryaḥ ca .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {6/29}   sapta hastāsaḥ asya sapta vibhaktayaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {7/29}   tridhā baddhaḥ triṣu sthāneṣu baddhaḥ urasi kaṇṭhe śirasi iti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {8/29}   vṛṣabhaḥ varṣaṇāt .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {9/29}   roravīti śabdam karoti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {10/29} kutaḥ etat .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {11/29} rautiḥ śabdakarmā .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {12/29} mahaḥ devaḥ martyān āviveśa iti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {13/29} mahān devaḥ śabdaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {14/29} martyāḥ maraṇadharmāṇaḥ manuṣyāḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {15/29} tān āviveśa .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {16/29} mahatā devena naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {17/29} aparaḥ āha : catvari vak parimitā padani tani viduḥ brāhmaṇa ye manīṣiṇaḥ guhā trīṇi nihitā na iṅgayanti turīyam vācaḥ manuṣyāḥ vadanti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {18/29} catvāri vāk parimitā padāni .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {19/29} catvāri padajātāni nāmākhyātopasarganipātāḥ ca .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {20/29} tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {21/29} manasaḥ īṣiṇaḥ manīṣiṇaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {22/29} guhā trīṇi nihitā na iṅgayanti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {23/29} guhāyām trīṇi nihitāni na iṅgayanti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {24/29} na ceṣṭante .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {25/29} na nimiṣanti iti arthaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {26/29} turīyam vācaḥ manuṣyāḥ vadanti .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {27/29} turīyam ha vai etat vācaḥ yat manuṣyeṣu vartate .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {28/29} caturtham iti arthaḥ .

(P 4.8) P I.3.14 - 29 R I.16 - 18 {29/29} catvāri .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {1/11}        uta tvaḥ .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {2/11}        uta tvaḥ paśyan na dadarśa vacam uta tvaḥ śrṇvan na śṛṇoti enām uto tvasmai tanvam visasre jāya iva patye uśatī suvasāḥ .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {3/11}        api khalu ekaḥ paśyan api na paśyati vācam .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {4/11}        api khalu ekaḥ śrṇvan api na śrṇoti enām .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {5/11}        avidvāṃsam āha ardham .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {6/11}        uto tvasmai tanvam visasre .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {7/11}        tanum vivṛṇute .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {8/11}        jāyā iva patye uśatī suvāsāḥ .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {9/11}        tad yathā jāyā patye kāmayamānā suvāsāḥ svam ātmānam vivṛṇute evam vāk vāgvide svātmānam vivṛṇute .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {10/11}      vāk naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam .

(P 4.9) P I.4.5 - 8 R I.18 - 19 {11/11}      uta tvaḥ .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {1/17}   saktum iva .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {2/17}   saktum iva titaunā punantaḥ yatra dhīrāḥ manasā vacam akrata atrā sakhāyaḥ sakhyani jānate bhadra eṣām lakṣmīḥ nihitā adhi vāci .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {3/17}   saktuḥ sacateḥ durdhāvaḥ bhavati .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {4/17}   kasateḥ viparītāt vikasito bhavati .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {5/17}   titau paripavanam bhavati tatavat tunnavat .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {6/17}   dhīrāḥ dhyānavantaḥ manasā prajñānena vācam akrata vācam akṛṣata .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {7/17}   atrā sakhāyaḥ sakhyāni jānate .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {8/17}   sāyujyāni jānate .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {9/17}   kva .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {10/17} yaḥ eṣaḥ durghaḥ mārgaḥ ekagamyaḥ vāgviṣayaḥ .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {11/17} ke punaḥ te .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {12/17} vaiyākaraṇāḥ .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {13/17} kutaḥ etat .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {14/17} bhadrā eṣām lakṣmīḥ nihitā adhi vāci .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {15/17} eṣām vāci bhadrā lakṣmīḥ nihitā bhavati .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {16/17} lakṣmīḥ lakṣaṇāt bhāsanāt parivṛḍhā bhavati .

(P 4.10) P I.4.9 - 18 R I.19 - 20 {17/17} saktum iva .

(P 4.11) P I.4.19 - 21 R I.21 {1/3}           sārasvatīm. yājñikāḥ paṭhanti : āhitāgniḥ apaśabdam prayujya prāyaścittīyām sārasvatīm iṣṭim nirvapet iti .

(P 4.11) P I.4.19 - 21 R I.21 {2/3}           prāyaścittīyāḥ bhūma iti adhyeyam vyākaraṇam .

(P 4.11) P I.4.19 - 21 R I.21 {3/3}           sārasvatīm .

(P 4.12) P I.4.22 - 25 R I.21 {1/6}           daśamyām putrasya .

(P 4.12) P I.4.22 - 25 R I.21 {2/6}           yājñikāḥ paṭhanti : daśamyuttarakālam putrasya jātasya nāma vidadhyāt ghoṣavadādi antarantaḥstham avṛddham tripuruṣānūkam anaripratiṣṭhitam .

(P 4.12) P I.4.22 - 25 R I.21 {3/6}           tat hi pratiṣṭhitatamam bhavati .

(P 4.12) P I.4.22 - 25 R I.21 {4/6}           dvyakṣaram caturakṣaram nāma kṛtam kuryāt na taddhitam iti .

(P 4.12) P I.4.22 - 25 R I.21 {5/6}           na ca antareṇa vyākaraṇam kṛtaḥ taddhitāḥ śakyāḥ vijñātum .

(P 4.12) P I.4.22 - 25 R I.21 {6/6}           daśamyām putrasya .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {1/11}            sudevaḥ asi .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {2/11}            sudevaḥ asi varuṇa yasya te sapta sindhavaḥ anukṣaranti kākudam sūrmyam suṣiram iva .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {3/11}            sudevaḥ asi varuṇa satyadevaḥ asi yasya te sapta sindhavaḥ sapta vibhaktayaḥ .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {4/11}            anukṣaranti kākudam .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {5/11}            kākudam tālu .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {6/11}            kākuḥ jihvā asmin udyate iti kākudam .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {7/11}            sūrmyam suṣirām iva .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {8/11}            tad yathā śobhanām ūrmīm suṣirām agniḥ antaḥ praviśya dahati evam tava sapta sindhavaḥ sapta vibhaktayaḥ tālu anukṣaranti .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {9/11}            tena asi satyadevaḥ .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {10/11}          satyadevāḥ syāma iti adhyeyam vyākaraṇam .

(P 4.13) P I.4.26 - 5.4 R I.21 - 22 {11/11}          sudevaḥ asi .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License