Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 5
Previous - Next

Click here to hide the links to concordance

(P 5) P I.5.5 -11  R I.22 -23 {1/8}    kim punaḥ idam vyākaranam eva adhijigāṃsamānebhyaḥ prayojanam anvākhyāyate na punaḥ anyat api kim cit .

(P 5) P I.5.5 -11  R I.22 -23 {2/8}            om iti uktvā vṛttāntaśaḥ śam iti evamādīn śabdān paṭhanti .

(P 5) P I.5.5 -11  R I.22 -23 {3/8}            purākalpe etat āsīt : saṃskārottarakālam brāhmaṇāḥ vyākaraṇam sma adhīyate .

(P 5) P I.5.5 -11  R I.22 -23 {4/8}            tebhyaḥ tatra sthānakaraṇānupradānajñebhyaḥ vaidikāḥ śabdāḥ upadiśyante .

(P 5) P I.5.5 -11  R I.22 -23 {5/8}            tat adyatve na tathā .

(P 5) P I.5.5 -11  R I.22 -23 {6/8}            vedam adhītya tvaritāḥ vaktāraḥ bhavanti : vedāt naḥ vaidikāḥ śabdāḥ siddhāḥ lokāt ca laukikāḥ .

(P 5) P I.5.5 -11  R I.22 -23 {7/8}            anarthakam vyākaraṇam iti .

(P 5) P I.5.5 -11  R I.22 -23 {8/8}            tebhyaḥ vipratipannabuddhibhyaḥ adhyetṛbhyaḥ ācāryaḥ idam śāstram anvācaṣṭe : imāni prayojanāni adhyeyam vyākaraṇam iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License