Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 6) P I.5.11 - 22 R I.23 - 24 {1/20} uktaḥ śabdaḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {2/20} svarūpam api uktam . (P 6) P I.5.11 - 22 R I.23 - 24 {3/20} prayojanāni api uktāni . (P 6) P I.5.11 - 22 R I.23 - 24 {4/20} śabdānuśāsanam idānīm kartavyam . (P 6) P I.5.11 - 22 R I.23 - 24 {5/20} tat katham kartavyam . (P 6) P I.5.11 - 22 R I.23 - 24 {6/20} kim śabdopadeśaḥ kartavyaḥ āhosvit apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti . (P 6) P I.5.11 - 22 R I.23 - 24 {7/20} anyataropadeśena kṛtam syāt . (P 6) P I.5.11 - 22 R I.23 - 24 {8/20} tat yathā bhakṣyaniyamena abhakṣyapratiṣedho gamyate . (P 6) P I.5.11 - 22 R I.23 - 24 {9/20} pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ anye abhakṣyāḥ iti . (P 6) P I.5.11 - 22 R I.23 - 24 {10/20} abhakṣyapratiṣedhena vā bhakṣyaniyamaḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {11/20} tat yathā abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ bhakṣyaḥ iti . (P 6) P I.5.11 - 22 R I.23 - 24 {12/20} evam iha api : yadi tāvat śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate etat : gāvyādayaḥ apaśabdāḥ iti . (P 6) P I.5.11 - 22 R I.23 - 24 {13/20} atha apaśabdopadeśaḥ kriyate gāvyādiṣu upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti . (P 6) P I.5.11 - 22 R I.23 - 24 {14/20} kim punaḥ atra jyāyaḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {15/20} laghutvāt śabdopadeśaḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {16/20} laghīyān śabdopadeśaḥ garīyān apaśabdopadeśaḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {17/20} ekaikasya śabdasya bahavaḥ apabhraṃśāḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {18/20} tat yathā . (P 6) P I.5.11 - 22 R I.23 - 24 {19/20} gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ apabhraṃśāḥ . (P 6) P I.5.11 - 22 R I.23 - 24 {20/20} iṣṭānvākhyānam khalu api bhavati . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |