Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 6
Previous - Next

Click here to hide the links to concordance

(P 6) P I.5.11 - 22  R I.23 - 24 {1/20}          uktaḥ śabdaḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {2/20}      svarūpam api uktam .

(P 6) P I.5.11 - 22  R I.23 - 24 {3/20}      prayojanāni api uktāni .

(P 6) P I.5.11 - 22  R I.23 - 24 {4/20}      śabdānuśāsanam idānīm kartavyam .

(P 6) P I.5.11 - 22  R I.23 - 24 {5/20}      tat katham kartavyam .

(P 6) P I.5.11 - 22  R I.23 - 24 {6/20}      kim śabdopadeśaḥ kartavyaḥ āhosvit apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti .

(P 6) P I.5.11 - 22  R I.23 - 24 {7/20}      anyataropadeśena kṛtam syāt .

(P 6) P I.5.11 - 22  R I.23 - 24 {8/20}      tat yathā bhakṣyaniyamena abhakṣyapratiṣedho gamyate .

(P 6) P I.5.11 - 22  R I.23 - 24 {9/20}      pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ anye abhakṣyāḥ iti .

(P 6) P I.5.11 - 22  R I.23 - 24 {10/20}   abhakṣyapratiṣedhena bhakṣyaniyamaḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {11/20}   tat yathā abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ bhakṣyaḥ iti .

(P 6) P I.5.11 - 22  R I.23 - 24 {12/20}   evam iha api : yadi tāvat śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate etat : gāvyādayaḥ apaśabdāḥ iti .

(P 6) P I.5.11 - 22  R I.23 - 24 {13/20}   atha apaśabdopadeśaḥ kriyate gāvyādiṣu upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti .

(P 6) P I.5.11 - 22  R I.23 - 24 {14/20}   kim punaḥ atra jyāyaḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {15/20}   laghutvāt śabdopadeśaḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {16/20}   laghīyān śabdopadeśaḥ garīyān apaśabdopadeśaḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {17/20}   ekaikasya śabdasya bahavaḥ apabhraṃśāḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {18/20}   tat yathā .

(P 6) P I.5.11 - 22  R I.23 - 24 {19/20}   gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ apabhraṃśāḥ .

(P 6) P I.5.11 - 22  R I.23 - 24 {20/20}   iṣṭānvākhyānam khalu api bhavati .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License