Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 13) P I.10.4 -11.14 R I.39 -42 {1/54} kim punaḥ śabdasya jñāne dharmaḥ āhosvit prayoge . (P 13) P I.10.4 -11.14 R I.39 -42 {2/54} kaḥ ca atra viśeṣaḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {3/54} <V>jñāne dharmaḥ iti cet tathā adharmaḥ</V> . (P 13) P I.10.4 -11.14 R I.39 -42 {4/54} jñāne dharmaḥ iti cet tathā adharmaḥ prāpnoti . (P 13) P I.10.4 -11.14 R I.39 -42 {5/54} yaḥ hi śabdān jānāti apaśabdān api asau jānāti . (P 13) P I.10.4 -11.14 R I.39 -42 {6/54} yathā eva śabdajñāne dharmaḥ evam apaśabdajñāne api adharmaḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {7/54} atha vā bhūyān adharmaḥ prāpnoti .bhūyāṃsaḥ apaśabdāḥ alpīyāṃsaḥ śabdāḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {8/54} ekaikasya śabdasya bahavaḥ apabhraṃśāḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {9/54} tat yathā . (P 13) P I.10.4 -11.14 R I.39 -42 {10/54} gauḥ iti asya gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {11/54} <V>ācāre niyamaḥ</V> . (P 13) P I.10.4 -11.14 R I.39 -42 {12/54} ācāre punaḥ ṛṣiḥ niyamam vedayate . (P 13) P I.10.4 -11.14 R I.39 -42 {13/54} te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parābabhūvuḥ iti . (P 13) P I.10.4 -11.14 R I.39 -42 {14/54} astu tarhi prayoge . (P 13) P I.10.4 -11.14 R I.39 -42 {15/54} <V>prayoge sarvalokasya</V> . (P 13) P I.10.4 -11.14 R I.39 -42 {16/54} yadi prayoge dharmaḥ sarvaḥ lokaḥ abhyudayena yujyeta . (P 13) P I.10.4 -11.14 R I.39 -42 {17/54} kaḥ ca idānīm bhavataḥ matsaraḥ yadi sarvaḥ lokaḥ abhyudayena yujyeta . (P 13) P I.10.4 -11.14 R I.39 -42 {18/54} na khalu kaḥ cit matsaraḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {19/54} prayatnānarthakyam tu bhavati . (P 13) P I.10.4 -11.14 R I.39 -42 {20/54} phalavatā ca nāma prayatnena bhavitavyam na ca prayatnaḥ phalāt vyatirecyaḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {21/54} nanu ca ye kṛtaprayatnāḥ te sādhīyaḥ śabdān prayokṣyante . (P 13) P I.10.4 -11.14 R I.39 -42 {22/54} te eva sādhīyaḥ abhyudayena yokṣyante . (P 13) P I.10.4 -11.14 R I.39 -42 {23/54} vyatirekaḥ api vai lakṣyate . (P 13) P I.10.4 -11.14 R I.39 -42 {24/54} dṛśyante hi kṛtaprayatnāḥ ca apravīṇāḥ akṛtaprayatnāḥ ca pravīṇāḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {25/54} tatra phalavyatirekaḥ api syāt . (P 13) P I.10.4 -11.14 R I.39 -42 {26/54} evam tarhi na api jñāne eva dharmaḥ na api prayoge eva . (P 13) P I.10.4 -11.14 R I.39 -42 {27/54} kim tarhi <V>śāstrapūrvake prayoge abhyudayaḥ tat tulyam vedaśabdena</V> . (P 13) P I.10.4 -11.14 R I.39 -42 {28/54} śāstrapūrvakam yaḥ śabdān prayuṅkte saḥ abhyudayena yujyate . (P 13) P I.10.4 -11.14 R I.39 -42 {29/54} tat tulyam vedaśabdena . (P 13) P I.10.4 -11.14 R I.39 -42 {30/54} vedaśabdāḥ api evam abhivadanti . (P 13) P I.10.4 -11.14 R I.39 -42 {31/54} yaḥ agniṣṭomena yajate yaḥ u ca enam evam veda . (P 13) P I.10.4 -11.14 R I.39 -42 {32/54} yaḥ agnim nāciketam cinute yaḥ u ca enam evam veda . (P 13) P I.10.4 -11.14 R I.39 -42 {33/54} aparaḥ āha : tat tulyam vedaśabdena iti . (P 13) P I.10.4 -11.14 R I.39 -42 {34/54} yathā vedaśabdāḥ niyamapūrvam adhītāḥ phalavantaḥ bhavanti evam yaḥ śāstrapūrvakam śabdān prayuṅkte saḥ abhyudayena yujyate iti . (P 13) P I.10.4 -11.14 R I.39 -42 {35/54} atha vā punaḥ astu jñāne eva dharmaḥ iti . (P 13) P I.10.4 -11.14 R I.39 -42 {36/54} nanu ca uktam jñāne dharmaḥ iti cet tathā adharmaḥ iti . (P 13) P I.10.4 -11.14 R I.39 -42 {37/54} na eṣaḥ doṣaḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {38/54} śabdapramāṇakāḥ vayam . (P 13) P I.10.4 -11.14 R I.39 -42 {39/54} yat śabdaḥ āha tat asmākam pramāṇam . (P 13) P I.10.4 -11.14 R I.39 -42 {40/54} śabdaḥ ca śabdajñāne dharmam āha na apaśabdajñāne adharmam . (P 13) P I.10.4 -11.14 R I.39 -42 {41/54} yat ca punaḥ aśiṣṭāpratiṣiddham na eva tat doṣāya bhavati na abhyudayāya . (P 13) P I.10.4 -11.14 R I.39 -42 {42/54} tat yathā . (P 13) P I.10.4 -11.14 R I.39 -42 {43/54} hikkitahasitakaṇḍūyitāni na eva doṣāya bhavanti na api abhyudayāya . (P 13) P I.10.4 -11.14 R I.39 -42 {44/54} atha vā abhyupāyaḥ eva apaśabdajñānam śabdajñāne . (P 13) P I.10.4 -11.14 R I.39 -42 {45/54} yaḥ apaśabdān jānāti śabdān api asau jānāti . (P 13) P I.10.4 -11.14 R I.39 -42 {46/54} tat evam jñāne dharmaḥ iti bruvataḥ arthāt āpannam bhavati apaśabdajñānapūrvake śabdajñāne dharmaḥ iti . (P 13) P I.10.4 -11.14 R I.39 -42 {47/54} atha vā kūpakhānakavat etat bhavati . (P 13) P I.10.4 -11.14 R I.39 -42 {48/54} tat yathā kūpakhānakaḥ khanan yadi api mṛdā pāṃsubhiḥ ca avakīrṇaḥ bhavati saḥ apsu sañjātāsu tataḥ eva tam guṇam āsādayati yena saḥ ca doṣaḥ nirhaṇyate bhūyasā ca abhyudayena yogaḥ bhavati evam iha api yadi api apaśabdajñāne adharmaḥ tathā api yaḥ tu asau śabdajñāne dharmaḥ tena saḥ ca doṣaḥ nirghāniṣyate bhūyasā ca abhyudayena yogaḥ bhaviṣyati . (P 13) P I.10.4 -11.14 R I.39 -42 {49/54} yat api ucyate ācāre niyamaḥ iti yājñe karmaṇi saḥ niyamaḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {50/54} evam hi śrūyate . (P 13) P I.10.4 -11.14 R I.39 -42 {51/54} yarvāṇaḥ tarvāṇaḥ nāma ṛṣayaḥ babhūvuḥ pratyakṣadharmāṇaḥ parāparajñāḥ viditaveditavyāḥ adhigatayāthātathyāḥ . (P 13) P I.10.4 -11.14 R I.39 -42 {52/54} te tatrabhavantaḥ yat vā naḥ tat vā naḥ iti proyoktavye yar vā ṇaḥ tar vā ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi na apabhāṣante . (P 13) P I.10.4 -11.14 R I.39 -42 {53/54} taiḥ punaḥ asuraiḥ yājñe karmaṇi apabhāṣitam . (P 13) P I.10.4 -11.14 R I.39 -42 {54/54} tataḥ te parābabhūtāḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |