Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • P14
Previous - Next

Click here to hide the links to concordance

(P 14) P I.11.14 - 12.27  R I.42 - 47 {1/59} atha vyākaraṇam iti asya śabdasya kaḥ padārthaḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {2/59}      sūtram .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {3/59}      <V>sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {4/59}      sūtre vyākaraṇe ṣaṣṭhyarthaḥ na upapadyate vyākaraṇasya sūtram iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {5/59}      kim hi tat anyat sūtrāt vyākaraṇam yasya adaḥ sūtram syāt .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {6/59}      <V>śabdāpratipattiḥ</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {7/59}      śabdānām ca apratipattiḥ prāpnoti vyākaraṇāt śabdān pratipadyāmahe iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {8/59}      na hi sūtrataḥ eva śabdān pratipadyante .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {9/59}      kim tarhi .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {10/59}   vyākhyānataḥ ca .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {11/59}   nanu ca tat eva sūtram vigṛhītam vyākhyānam bhavati .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {12/59}   na kevalāni carcāpadāni vyākhyanam vṛddhiḥ āt aic iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {13/59}   kim tarhi .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {14/59}   udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {15/59}   evam tarhi śabdaḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {16/59}   <V>śabde lyuḍarthaḥ</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {17/59}   yadi śabdaḥ vyākaraṇam lyuḍarthaḥ na upapadyate vyākriyate anena iti vyākaraṇam .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {18/59}   na hi śabdena kim cit vyākriyate .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {19/59}   kena tarhi .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {20/59}   sūtreṇa .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {21/59}   <V>bhave</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {22/59}   bhave ca taddhitaḥ na upapadyate vyākaraṇe bhavaḥ yogaḥ vaiyākaraṇaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {23/59}   na hi śabde bhavaḥ yogaḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {24/59}   kva tarhi .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {25/59}   sūtre .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {26/59}   <V>proktādayaḥ ca taddhitāḥ</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {27/59}   proktādayaḥ ca taddhitāḥ na upapadyante pāṇininā proktam pāṇinīyam , āpiśalam , kāśakṛtsnam iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {28/59}   na hi pāṇininā śabdāḥ proktāḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {29/59}   kim tarhi .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {30/59}   sūtram .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {31/59}   kimartham idam ubhayam ucyate bhave proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ iti eva bhave api taddhitaḥ coditaḥ syāt .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {32/59}   purastāt idam ācāryeṇa dṛṣṭam bhave taddhitaḥ iti tat paṭhitam .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {33/59}   tataḥ uttarakālam idam dṛṣṭam proktādayaḥ ca taddhitāḥ  iti tat api paṭhitam .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {34/59}   na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {35/59}   ayam tāvat adoṣaḥ yat ucyate śabde lyuḍarthaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {36/59}   na avaśyam karaṇādhikaraṇayoḥ eva lyuṭ vidhīyate kim tarhi  anyeṣu api kārakeṣu kṛtyalyuṭaḥ bahulam iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {37/59}   tat yathā  praskandanam prapatanam iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {38/59}   atha śabdaiḥ api śabdāḥ vyākriyante .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {39/59}   tat yathā gauḥ iti ukte sarve sandehāḥ nivartante na aśvaḥ na gardabhaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {40/59}   ayam tarhi doṣaḥ bhave proktādayaḥ ca taddhitāḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {41/59}   evam tarhi <V>lakṣyalakṣaṇe vyākaraṇam</V> .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {42/59}   lakṣyam ca lakṣaṇam ca etat samuditam vyākaraṇam bhavati .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {43/59}   kim punaḥ lakṣyam lakṣaṇam ca .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {44/59}   śabdaḥ lakṣyam sūtram lakṣaṇam .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {45/59}   evam api ayam doṣaḥ samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave na upapadyate .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {46/59}   sūtrāṇi ca adhīyānaḥ iṣyate vaiyākaraṇaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {47/59}   na eṣaḥ doṣaḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {48/59}   samudāyeṣu hi śabdāḥ pravṛttāḥ avayaveṣu api vartante .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {49/59}   tat yathā pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {50/59}   evam ayam samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave api vartate .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {51/59}   atha punaḥ astu sūtram .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {52/59}   nanu ca uktam sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {53/59}   na eṣa doṣaḥ .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {54/59}   vyapadeśivadbhāvena bhaviṣyati .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {55/59}   yat api ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān pratipadyante kim tarhi vyākhyānataḥ ca iti parihṛtam etat tat eva sūtram vigṛhītam vyākhyānam bhavati iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {56/59}   nanu ca uktam na kevalāni carcāpadāni vyākhyānam vṛddhiḥ āt aic iti kim tarhi udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati iti .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {57/59}   avijānataḥ etat evam bhavati .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {58/59}   sūtrataḥ eva hi śabdān pratipadyante .

(P 14) P I.11.14 - 12.27  R I.42 - 47 {59/59}   ātaḥ ca sūtrataḥ eva yaḥ hi utsūtram kathayet na adaḥ gṛhyeta .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License