Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 14) P I.11.14 - 12.27 R I.42 - 47 {1/59} atha vyākaraṇam iti asya śabdasya kaḥ padārthaḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {2/59} sūtram . (P 14) P I.11.14 - 12.27 R I.42 - 47 {3/59} <V>sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {4/59} sūtre vyākaraṇe ṣaṣṭhyarthaḥ na upapadyate vyākaraṇasya sūtram iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {5/59} kim hi tat anyat sūtrāt vyākaraṇam yasya adaḥ sūtram syāt . (P 14) P I.11.14 - 12.27 R I.42 - 47 {6/59} <V>śabdāpratipattiḥ</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {7/59} śabdānām ca apratipattiḥ prāpnoti vyākaraṇāt śabdān pratipadyāmahe iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {8/59} na hi sūtrataḥ eva śabdān pratipadyante . (P 14) P I.11.14 - 12.27 R I.42 - 47 {9/59} kim tarhi . (P 14) P I.11.14 - 12.27 R I.42 - 47 {10/59} vyākhyānataḥ ca . (P 14) P I.11.14 - 12.27 R I.42 - 47 {11/59} nanu ca tat eva sūtram vigṛhītam vyākhyānam bhavati . (P 14) P I.11.14 - 12.27 R I.42 - 47 {12/59} na kevalāni carcāpadāni vyākhyanam vṛddhiḥ āt aic iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {13/59} kim tarhi . (P 14) P I.11.14 - 12.27 R I.42 - 47 {14/59} udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati . (P 14) P I.11.14 - 12.27 R I.42 - 47 {15/59} evam tarhi śabdaḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {16/59} <V>śabde lyuḍarthaḥ</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {17/59} yadi śabdaḥ vyākaraṇam lyuḍarthaḥ na upapadyate vyākriyate anena iti vyākaraṇam . (P 14) P I.11.14 - 12.27 R I.42 - 47 {18/59} na hi śabdena kim cit vyākriyate . (P 14) P I.11.14 - 12.27 R I.42 - 47 {19/59} kena tarhi . (P 14) P I.11.14 - 12.27 R I.42 - 47 {20/59} sūtreṇa . (P 14) P I.11.14 - 12.27 R I.42 - 47 {21/59} <V>bhave</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {22/59} bhave ca taddhitaḥ na upapadyate vyākaraṇe bhavaḥ yogaḥ vaiyākaraṇaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {23/59} na hi śabde bhavaḥ yogaḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {24/59} kva tarhi . (P 14) P I.11.14 - 12.27 R I.42 - 47 {25/59} sūtre . (P 14) P I.11.14 - 12.27 R I.42 - 47 {26/59} <V>proktādayaḥ ca taddhitāḥ</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {27/59} proktādayaḥ ca taddhitāḥ na upapadyante pāṇininā proktam pāṇinīyam , āpiśalam , kāśakṛtsnam iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {28/59} na hi pāṇininā śabdāḥ proktāḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {29/59} kim tarhi . (P 14) P I.11.14 - 12.27 R I.42 - 47 {30/59} sūtram . (P 14) P I.11.14 - 12.27 R I.42 - 47 {31/59} kimartham idam ubhayam ucyate bhave proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ iti eva bhave api taddhitaḥ coditaḥ syāt . (P 14) P I.11.14 - 12.27 R I.42 - 47 {32/59} purastāt idam ācāryeṇa dṛṣṭam bhave taddhitaḥ iti tat paṭhitam . (P 14) P I.11.14 - 12.27 R I.42 - 47 {33/59} tataḥ uttarakālam idam dṛṣṭam proktādayaḥ ca taddhitāḥ iti tat api paṭhitam . (P 14) P I.11.14 - 12.27 R I.42 - 47 {34/59} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {35/59} ayam tāvat adoṣaḥ yat ucyate śabde lyuḍarthaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {36/59} na avaśyam karaṇādhikaraṇayoḥ eva lyuṭ vidhīyate kim tarhi anyeṣu api kārakeṣu kṛtyalyuṭaḥ bahulam iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {37/59} tat yathā praskandanam prapatanam iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {38/59} atha vā śabdaiḥ api śabdāḥ vyākriyante . (P 14) P I.11.14 - 12.27 R I.42 - 47 {39/59} tat yathā gauḥ iti ukte sarve sandehāḥ nivartante na aśvaḥ na gardabhaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {40/59} ayam tarhi doṣaḥ bhave proktādayaḥ ca taddhitāḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {41/59} evam tarhi <V>lakṣyalakṣaṇe vyākaraṇam</V> . (P 14) P I.11.14 - 12.27 R I.42 - 47 {42/59} lakṣyam ca lakṣaṇam ca etat samuditam vyākaraṇam bhavati . (P 14) P I.11.14 - 12.27 R I.42 - 47 {43/59} kim punaḥ lakṣyam lakṣaṇam ca . (P 14) P I.11.14 - 12.27 R I.42 - 47 {44/59} śabdaḥ lakṣyam sūtram lakṣaṇam . (P 14) P I.11.14 - 12.27 R I.42 - 47 {45/59} evam api ayam doṣaḥ samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave na upapadyate . (P 14) P I.11.14 - 12.27 R I.42 - 47 {46/59} sūtrāṇi ca adhīyānaḥ iṣyate vaiyākaraṇaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {47/59} na eṣaḥ doṣaḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {48/59} samudāyeṣu hi śabdāḥ pravṛttāḥ avayaveṣu api vartante . (P 14) P I.11.14 - 12.27 R I.42 - 47 {49/59} tat yathā pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {50/59} evam ayam samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave api vartate . (P 14) P I.11.14 - 12.27 R I.42 - 47 {51/59} atha vā punaḥ astu sūtram . (P 14) P I.11.14 - 12.27 R I.42 - 47 {52/59} nanu ca uktam sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {53/59} na eṣa doṣaḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 {54/59} vyapadeśivadbhāvena bhaviṣyati . (P 14) P I.11.14 - 12.27 R I.42 - 47 {55/59} yat api ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān pratipadyante kim tarhi vyākhyānataḥ ca iti parihṛtam etat tat eva sūtram vigṛhītam vyākhyānam bhavati iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {56/59} nanu ca uktam na kevalāni carcāpadāni vyākhyānam vṛddhiḥ āt aic iti kim tarhi udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati iti . (P 14) P I.11.14 - 12.27 R I.42 - 47 {57/59} avijānataḥ etat evam bhavati . (P 14) P I.11.14 - 12.27 R I.42 - 47 {58/59} sūtrataḥ eva hi śabdān pratipadyante . (P 14) P I.11.14 - 12.27 R I.42 - 47 {59/59} ātaḥ ca sūtrataḥ eva yaḥ hi utsūtram kathayet na adaḥ gṛhyeta . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |