Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • P15
Previous - Next

Click here to hide the links to concordance

(P 15) P I.13.1 - 14.22  R I.47 -53 {1/80}     atha kimarthaḥ varṇānām upadeśaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {2/80}         <V>vṛttisamavāyārthaḥ upadeśaḥ </V>. vṛttisamavāyārthaḥ varṇānām upadeśaḥ kartavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {3/80}         kim idam vṛttisamavayārthaḥ iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {4/80}         vṛttaye samavāyaḥ vṛttisamavāyaḥ , vṛttyarthaḥ samavāyaḥ vṛttisamavāyaḥ , vṛttiprayojanaḥ vṛttisamavayaḥ

(P 15) P I.13.1 - 14.22  R I.47 -53 {5/80}         punaḥ vṛttiḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {6/80}         śāstrapravṛttiḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {7/80}         atha kaḥ samavayaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {8/80}         varṇānām ānupūrvyeṇa sanniveśaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {9/80}         atha kaḥ upadeśaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {10/80}       uccāraṇam .

(P 15) P I.13.1 - 14.22  R I.47 -53 {11/80}       kutaḥ etat .

(P 15) P I.13.1 - 14.22  R I.47 -53 {12/80}       diśiḥ uccāraṇakriyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {13/80}       uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {14/80}       <V>anubandhakaraṇārthaḥ ca </V>. anubandhakaraṇārthaḥ ca varṇānām upadeśaḥ kartavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {15/80}       anubandhān āsaṅkṣyāmi iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {16/80}       na hi anupadiśya varṇān anubandhāḥ śakyāḥ āsaṅktum .

(P 15) P I.13.1 - 14.22  R I.47 -53 {17/80}       saḥ eṣaḥ varṇānām upadeśaḥ vṛttisamavāyārthaḥ ca anubandhakaraṇārthaḥ ca .

(P 15) P I.13.1 - 14.22  R I.47 -53 {18/80}       vṛttisamavāyaḥ ca anubandhakaraṇārthaḥ ca pratyāhārārtham .

(P 15) P I.13.1 - 14.22  R I.47 -53 {19/80}       pratyāhāraḥ vṛttyarthaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {20/80}       iṣṭabuddhyarthaḥ ca .

(P 15) P I.13.1 - 14.22  R I.47 -53 {21/80}       iṣṭabuddhyarthaḥ ca varṇānām upadeśaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {22/80}       iṣṭān varṇān bhotsye iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {23/80}       <V>iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ </V>. iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ<V> </V>kartavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {24/80}       evaṅguṇāḥ api hi varṇāḥ iṣyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {25/80}       ākṛtyupadeśāt siddham .

(P 15) P I.13.1 - 14.22  R I.47 -53 {26/80}       ākṛtyupadeśāt siddham etat .

(P 15) P I.13.1 - 14.22  R I.47 -53 {27/80}       avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {28/80}       tathā ivarṇakulākṛtiḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {29/80}       tathā uvarṇakulākṛtiḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {30/80}       <V>ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ</V> .

(P 15) P I.13.1 - 14.22  R I.47 -53 {31/80}       ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ vaktavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {32/80}       ke punaḥ saṃvṛtādayaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {33/80}       saṃvṛtaḥ kalaḥ dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {34/80}       aparaḥ āha : grastam nirastam avilambitam nirhatam ambūkṛtam dhmātam atho vikampitam sandaṣṭam eṇīkṛtam ardhakam drutam vikīrṇam etāḥ svaradoṣabhāvanāḥ iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {35/80}       ataḥ anye vyañjanadoṣāḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {36/80}       na eṣaḥ doṣaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {37/80}       gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {38/80}       asti anyat gargādibidādipāṭhe prayojanam .

(P 15) P I.13.1 - 14.22  R I.47 -53 {39/80}       kim .

(P 15) P I.13.1 - 14.22  R I.47 -53 {40/80}       samudāyānām sādhutvam yathā syāt iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {41/80}       evam tarhi aṣṭādaśadhā bhinnām nivṛttakalādikām avarṇasya pratyāpattim vakṣyāmi .

(P 15) P I.13.1 - 14.22  R I.47 -53 {42/80}       tarhi vaktavyā .

(P 15) P I.13.1 - 14.22  R I.47 -53 {43/80}       <V>liṅgārthā tu pratyāpattiḥ</V> .

(P 15) P I.13.1 - 14.22  R I.47 -53 {44/80}       liṅgārtha tarhi bhaviṣyati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {45/80}       tat tarhi vaktavyam .

(P 15) P I.13.1 - 14.22  R I.47 -53 {46/80}       yadi api etat ucyate atha etarhi anubandhaśatam na uccāryam itsañjñā ca na vaktavyā lopaḥ ca na vaktavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {47/80}       yat anubandhaiḥ kriyate tat kalādibhiḥ kariṣyati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {48/80}       sidhyati evam apāṇinīyam tu bhavati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {49/80}       yathānyāsam eva astu .

(P 15) P I.13.1 - 14.22  R I.47 -53 {50/80}       nanu ca uktam ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ iti .parihṛtam etat gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati .

(P 15) P I.13.1 - 14.22  R I.47 -53 {51/80}       nanu ca anyat gargādibidādipāṭhe prayojanam uktam .

(P 15) P I.13.1 - 14.22  R I.47 -53 {52/80}       kim .

(P 15) P I.13.1 - 14.22  R I.47 -53 {53/80}       samudāyānām sādhutvam yathā syāt iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {54/80}       evam tarhi ubhayam anena kriyate .

(P 15) P I.13.1 - 14.22  R I.47 -53 {55/80}       pāṭhaḥ ca eva viśeṣyate kalādayaḥ ca nivartyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {56/80}       katham punaḥ ekena yatnena ubhayam labhyam .

(P 15) P I.13.1 - 14.22  R I.47 -53 {57/80}       labhyam iti āha .

(P 15) P I.13.1 - 14.22  R I.47 -53 {58/80}       katham .

(P 15) P I.13.1 - 14.22  R I.47 -53 {59/80}       dvigatāḥ api hetavaḥ bhavanti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {60/80}       tat yathā : āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {61/80}       tathā vākyāni api ḍviṣṭhāni bhavanti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {62/80}       śvetaḥ dhāvati , alambusānām yātā iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {63/80}       atha idam tāvat ayam praṣṭavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {64/80}       kve ime saṃvṛtādayaḥ śrūyeran iti .

(P 15) P I.13.1 - 14.22  R I.47 -53 {65/80}       āgameṣu .

(P 15) P I.13.1 - 14.22  R I.47 -53 {66/80}       āgamāḥ śuddhāḥ paṭhyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {67/80}       vikāreṣu tarhi .

(P 15) P I.13.1 - 14.22  R I.47 -53 {68/80}       vikārāḥ śuddhāḥ paṭhyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {69/80}       pratyayeṣu tarhi .

(P 15) P I.13.1 - 14.22  R I.47 -53 {70/80}       pratyayāḥ śuddhāḥ paṭhyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {71/80}       dhātuṣu tarhi .

(P 15) P I.13.1 - 14.22  R I.47 -53 {72/80}       dhātavaḥ api śuddhāḥ paṭhyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {73/80}       prātipadikeṣu tarhi .

(P 15) P I.13.1 - 14.22  R I.47 -53 {74/80}       prātipadikāni api śuddhāni paṭhyante .

(P 15) P I.13.1 - 14.22  R I.47 -53 {75/80}       yāni tarhi agrahaṇāni prātipadikāni .

(P 15) P I.13.1 - 14.22  R I.47 -53 {76/80}       eteṣām api svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ .

(P 15) P I.13.1 - 14.22  R I.47 -53 {77/80}       śaśaḥ ṣaṣaḥ iti bhūt .

(P 15) P I.13.1 - 14.22  R I.47 -53 {78/80}       palāśaḥ palāṣaḥ iti bhūt .

(P 15) P I.13.1 - 14.22  R I.47 -53 {79/80}       mañcakaḥ mañjakaḥ iti bhūt .

(P 15) P I.13.1 - 14.22  R I.47 -53 {80/80}       āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License