Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 15) P I.13.1 - 14.22 R I.47 -53 {1/80} atha kimarthaḥ varṇānām upadeśaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {2/80} <V>vṛttisamavāyārthaḥ upadeśaḥ </V>. vṛttisamavāyārthaḥ varṇānām upadeśaḥ kartavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {3/80} kim idam vṛttisamavayārthaḥ iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {4/80} vṛttaye samavāyaḥ vṛttisamavāyaḥ , vṛttyarthaḥ vā samavāyaḥ vṛttisamavāyaḥ , vṛttiprayojanaḥ vā vṛttisamavayaḥ (P 15) P I.13.1 - 14.22 R I.47 -53 {5/80} kā punaḥ vṛttiḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {6/80} śāstrapravṛttiḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {7/80} atha kaḥ samavayaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {8/80} varṇānām ānupūrvyeṇa sanniveśaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {9/80} atha kaḥ upadeśaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {10/80} uccāraṇam . (P 15) P I.13.1 - 14.22 R I.47 -53 {11/80} kutaḥ etat . (P 15) P I.13.1 - 14.22 R I.47 -53 {12/80} diśiḥ uccāraṇakriyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {13/80} uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {14/80} <V>anubandhakaraṇārthaḥ ca </V>. anubandhakaraṇārthaḥ ca varṇānām upadeśaḥ kartavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {15/80} anubandhān āsaṅkṣyāmi iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {16/80} na hi anupadiśya varṇān anubandhāḥ śakyāḥ āsaṅktum . (P 15) P I.13.1 - 14.22 R I.47 -53 {17/80} saḥ eṣaḥ varṇānām upadeśaḥ vṛttisamavāyārthaḥ ca anubandhakaraṇārthaḥ ca . (P 15) P I.13.1 - 14.22 R I.47 -53 {18/80} vṛttisamavāyaḥ ca anubandhakaraṇārthaḥ ca pratyāhārārtham . (P 15) P I.13.1 - 14.22 R I.47 -53 {19/80} pratyāhāraḥ vṛttyarthaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {20/80} iṣṭabuddhyarthaḥ ca . (P 15) P I.13.1 - 14.22 R I.47 -53 {21/80} iṣṭabuddhyarthaḥ ca varṇānām upadeśaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {22/80} iṣṭān varṇān bhotsye iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {23/80} <V>iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ </V>. iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ<V> </V>kartavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {24/80} evaṅguṇāḥ api hi varṇāḥ iṣyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {25/80} ākṛtyupadeśāt siddham . (P 15) P I.13.1 - 14.22 R I.47 -53 {26/80} ākṛtyupadeśāt siddham etat . (P 15) P I.13.1 - 14.22 R I.47 -53 {27/80} avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati . (P 15) P I.13.1 - 14.22 R I.47 -53 {28/80} tathā ivarṇakulākṛtiḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {29/80} tathā uvarṇakulākṛtiḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {30/80} <V>ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ</V> . (P 15) P I.13.1 - 14.22 R I.47 -53 {31/80} ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ vaktavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {32/80} ke punaḥ saṃvṛtādayaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {33/80} saṃvṛtaḥ kalaḥ dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {34/80} aparaḥ āha : grastam nirastam avilambitam nirhatam ambūkṛtam dhmātam atho vikampitam sandaṣṭam eṇīkṛtam ardhakam drutam vikīrṇam etāḥ svaradoṣabhāvanāḥ iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {35/80} ataḥ anye vyañjanadoṣāḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {36/80} na eṣaḥ doṣaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {37/80} gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati . (P 15) P I.13.1 - 14.22 R I.47 -53 {38/80} asti anyat gargādibidādipāṭhe prayojanam . (P 15) P I.13.1 - 14.22 R I.47 -53 {39/80} kim . (P 15) P I.13.1 - 14.22 R I.47 -53 {40/80} samudāyānām sādhutvam yathā syāt iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {41/80} evam tarhi aṣṭādaśadhā bhinnām nivṛttakalādikām avarṇasya pratyāpattim vakṣyāmi . (P 15) P I.13.1 - 14.22 R I.47 -53 {42/80} sā tarhi vaktavyā . (P 15) P I.13.1 - 14.22 R I.47 -53 {43/80} <V>liṅgārthā tu pratyāpattiḥ</V> . (P 15) P I.13.1 - 14.22 R I.47 -53 {44/80} liṅgārtha sā tarhi bhaviṣyati . (P 15) P I.13.1 - 14.22 R I.47 -53 {45/80} tat tarhi vaktavyam . (P 15) P I.13.1 - 14.22 R I.47 -53 {46/80} yadi api etat ucyate atha vā etarhi anubandhaśatam na uccāryam itsañjñā ca na vaktavyā lopaḥ ca na vaktavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {47/80} yat anubandhaiḥ kriyate tat kalādibhiḥ kariṣyati . (P 15) P I.13.1 - 14.22 R I.47 -53 {48/80} sidhyati evam apāṇinīyam tu bhavati . (P 15) P I.13.1 - 14.22 R I.47 -53 {49/80} yathānyāsam eva astu . (P 15) P I.13.1 - 14.22 R I.47 -53 {50/80} nanu ca uktam ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ iti .parihṛtam etat gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati . (P 15) P I.13.1 - 14.22 R I.47 -53 {51/80} nanu ca anyat gargādibidādipāṭhe prayojanam uktam . (P 15) P I.13.1 - 14.22 R I.47 -53 {52/80} kim . (P 15) P I.13.1 - 14.22 R I.47 -53 {53/80} samudāyānām sādhutvam yathā syāt iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {54/80} evam tarhi ubhayam anena kriyate . (P 15) P I.13.1 - 14.22 R I.47 -53 {55/80} pāṭhaḥ ca eva viśeṣyate kalādayaḥ ca nivartyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {56/80} katham punaḥ ekena yatnena ubhayam labhyam . (P 15) P I.13.1 - 14.22 R I.47 -53 {57/80} labhyam iti āha . (P 15) P I.13.1 - 14.22 R I.47 -53 {58/80} katham . (P 15) P I.13.1 - 14.22 R I.47 -53 {59/80} dvigatāḥ api hetavaḥ bhavanti . (P 15) P I.13.1 - 14.22 R I.47 -53 {60/80} tat yathā : āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {61/80} tathā vākyāni api ḍviṣṭhāni bhavanti . (P 15) P I.13.1 - 14.22 R I.47 -53 {62/80} śvetaḥ dhāvati , alambusānām yātā iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {63/80} atha vā idam tāvat ayam praṣṭavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {64/80} kve ime saṃvṛtādayaḥ śrūyeran iti . (P 15) P I.13.1 - 14.22 R I.47 -53 {65/80} āgameṣu . (P 15) P I.13.1 - 14.22 R I.47 -53 {66/80} āgamāḥ śuddhāḥ paṭhyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {67/80} vikāreṣu tarhi . (P 15) P I.13.1 - 14.22 R I.47 -53 {68/80} vikārāḥ śuddhāḥ paṭhyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {69/80} pratyayeṣu tarhi . (P 15) P I.13.1 - 14.22 R I.47 -53 {70/80} pratyayāḥ śuddhāḥ paṭhyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {71/80} dhātuṣu tarhi . (P 15) P I.13.1 - 14.22 R I.47 -53 {72/80} dhātavaḥ api śuddhāḥ paṭhyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {73/80} prātipadikeṣu tarhi . (P 15) P I.13.1 - 14.22 R I.47 -53 {74/80} prātipadikāni api śuddhāni paṭhyante . (P 15) P I.13.1 - 14.22 R I.47 -53 {75/80} yāni tarhi agrahaṇāni prātipadikāni . (P 15) P I.13.1 - 14.22 R I.47 -53 {76/80} eteṣām api svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . (P 15) P I.13.1 - 14.22 R I.47 -53 {77/80} śaśaḥ ṣaṣaḥ iti mā bhūt . (P 15) P I.13.1 - 14.22 R I.47 -53 {78/80} palāśaḥ palāṣaḥ iti mā bhūt . (P 15) P I.13.1 - 14.22 R I.47 -53 {79/80} mañcakaḥ mañjakaḥ iti mā bhūt . (P 15) P I.13.1 - 14.22 R I.47 -53 {80/80} āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |