Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS1
Previous - Next

Click here to hide the links to concordance

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {1/74}            <V>akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ</V> .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {2/74}   akārasya vivṛtopadeśaḥ kartavyaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {3/74}   kim prayojanam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {4/74}   ākāragrahaṇārthaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {5/74}   akāraḥ savarṇagragaṇena ākāram api yathā gṛhṇīyāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {6/74}   kim ca kāraṇam na gṛhṇīyāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {7/74}   vivārabhedāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {8/74}   kim ucyate vivārabhedāt iti na punaḥ kālabhedād api .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {9/74}   yathā eva hi vivārabhinnaḥ evam kālabhinnaḥ api .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {10/74} satyam etat .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {11/74} vakṣyati tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {12/74} bāhyaḥ ca punaḥ āsyāt kālaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {13/74} tena syāt eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {14/74} kim punaḥ idam vivṛtasya upadiśyamānasya prayojanam anvākhyāyate āhosvit saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {15/74} vivṛtasya upadiśyamānasya prayojanam anvākhyāyate .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {16/74} katham jñāyate .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim śāsti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {18/74} na etat asti jñāpakam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {19/74} asti hi anyat etasya vacane prayojanam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {20/74} kim .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {21/74} atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya vivṛtaḥ prāpnoti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {22/74} saṃvṛtaḥ syāt iti evamarthā pratyāpattiḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {23/74} na etat asti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {24/74} na eva loke na ca vede akāro vivṛtaḥ asti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {25/74} kaḥ tarhi .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {26/74} saṃvṛtaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {27/74} yaḥ asti saḥ bhaviṣyati .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {28/74} tat etat pratyāpattivacanam jñāpakam eva bhaviṣyati vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {29/74} kaḥ punaḥ atra viśeṣaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyeta saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyeta iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {30/74} na khalu kaḥ cid viśeṣaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {31/74} āhopuruṣikāmātram tu bhavān āha saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {32/74} vayam tu brūmaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti. <V>tasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ savarṇagrahaṇārthaḥ </V>. tasya etasya ākṣarasamāmnāyikasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ kartavyaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {33/74} kva anyatra .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {34/74} dhātuprātipadikapratyayanipātasthasya .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {35/74} kim prayojanam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {36/74} savarṇagrahaṇārthaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {37/74} ākṣarasamāmnāyikena asya grahaṇam yathā syāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {38/74} kim ca kāraṇam na syāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {39/74} vivārabhedāt eva .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {40/74} ācāryapravṛttiḥ jñāpayati bhavati ākṣarasamāmnāyikena dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {41/74} katham kṛtvā jñāpakam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {42/74} na hi dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {43/74} na etat asti jñāpakam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {44/74} asti hi anyat etasya vacane prayojanam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {45/74} kim. yasya ākṣarasamāmnāyikena grahaṇam asti tadartham etat syāt .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {46/74} khaṭvāḍhakam mālāḍhakam iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {47/74} sati prayojane na jñāpakam bhavati .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {48/74} tasmāt vivṛtopadeśaḥ kartavyaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {49/74} kaḥ eṣaḥ yatnaḥ codyate vivṛtopadeśaḥ nāma .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {50/74} vivṛtaḥ upadiśyeta saṃvṛtaḥ kaḥ nu atra viśeṣaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {51/74} saḥ eṣaḥ sarvaḥ evamarthaḥ yatnaḥ yāni etāni prātipadikāni agrahaṇāni teṣām etena abhyupāyena upadeśaḥ codyate .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {52/74} tat guru bhavati .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {53/74} tasmāt vaktavyam dhātvādisthaḥ ca vivṛtaḥ iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {54/74} <V>dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ </V>. dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ vivṛtopadeśaḥ kartavyaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {55/74} dīrghaplutau saṃvṛtau bhūtām iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {56/74} vṛkṣābhyām devadattā iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {57/74} na eva loke na ca vede dīrghaplutau saṃvṛtau staḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {58/74} kau tarhi .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {59/74} vivṛtau .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {60/74} yau staḥ tau bhaviṣyataḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {61/74} sthānī prakalpayet etau anusvāraḥ yathā yaṇam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {62/74} saṃvṛtaḥ sthānī saṃvṛtau dīrghaplutau prakalpayet anusvāraḥ yathā yaṇam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {63/74} tat yathā say;myantā sav;mvatsaraḥ yal;m lokam tal;m lokam iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {64/74} ansvāraḥ sthānī yaṇam anunāsikam prakalpayati .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {65/74} viṣamaḥ upanyāsaḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {66/74} yuktam yat sataḥ tatra prakḷptiḥ bhavati .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {67/74} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {68/74} dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau staḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {69/74} kau tarhi .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {70/74} vivṛtau .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {71/74} yau staḥ tau bhaviṣyataḥ .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {72/74} evam api kutaḥ etat tulyasthānau prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau syātām īkāraḥ ūkāraḥ iti .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {73/74} vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya prayojanam .

(;SS 1.1) P I.15.2 - 16.18  R I.54 - 60 {74/74} yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {1/109} <V>tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {2/109} tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {3/109} asya cvau yasya īti ca .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {4/109} kim kāraṇam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {5/109} anaṇtvāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {6/109} na hi ete aṇaḥ ye anuvṛttau .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {7/109} ke tarhi .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {8/109} ye akṣarasamāmnaye upadiśyante .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {9/109} <V>ekatvāt akārasya siddham</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {10/109}          ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye yaḥ ca anuvṛttau  yaḥ ca dhātvādisthaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {11/109}          <V>anubandhasaṅkaraḥ tu</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {12/109}          anubandhasaṅkaraḥ tu prāpnoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {13/109}          karmaṇi aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {14/109}          <V>ekājanekājgrahaṇeṣu ca anupapattiḥ</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {15/109}          ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {16/109}          tatra kaḥ doṣaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {17/109}          kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {18/109}          iha ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {19/109}          <V>dravyavat ca upacārāḥ</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {20/109}          dravyavat ca upacārāḥ prāpnuvanti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {21/109}          tat yathā .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {22/109}          dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam karoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {23/109}          evam imam akāram na anekaḥ yugapat uccārayet .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {24/109}          <V>viṣayeṇa tu nānāliṅgakāraṇāt siddham</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {25/109}          yat ayam viṣaye viṣaye nānāliṅgam akāram karoti karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ asti iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {26/109}          yadi hi syāt nānāliṅgakaraṇam anarthakam syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {27/109}          ekam eva ayam sarvaguṇam uccārayet .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {28/109}          na etat asti jñapakam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {29/109}          itsañjñāprakḷptyartham etat syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {30/109}          na hi ayam anubandhaiḥ śalyakavat śakyaḥ upacetum .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {31/109}          itsañjñayām hi doṣaḥ syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {32/109}          āyamya hi dvayoḥ itsañjñā syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {33/109}          kayoḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {34/109}          ādyantayoḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {35/109}          evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {36/109}          yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {37/109}          yadi hi syāt punaḥ liṅgakaraṇam anarthakam syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {38/109}          atha punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt siddham iti eva .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {39/109}          nanu ca uktam itsañjñāprakḷptyartham etat syāt iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {40/109}          na eṣa doṣaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {41/109}          lokataḥ etat siddham .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {42/109}          tat yathā : loke kaḥ cit devadattam āha : iha muṇḍo bhava , iha jaṭī bhava , iha śikhī bhava iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {43/109}          yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upatiṣṭhate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {44/109}          evam akāraḥ yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upasthāsyate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {45/109}          yat api ucyate ekājanekājgrahaṇeṣu ca anupapattiḥ iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {46/109}          <V>ekājanekājgrahaṇeṣu ca āvṛttisaṅkhyānāt</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {47/109}          ekājanekājgrahaṇeṣu ca āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {48/109}          tat yathā saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam bhavati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {49/109}          evam iha api āvṛttitaḥ anekāctvam bhaviṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {50/109}          bhaved āvṛttitaḥ kāryam parihṛtam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {51/109}          iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {52/109}          etat api siddham .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {53/109}          katham .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {54/109}          lokataḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {55/109}          tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ dattvā tayā sarve te sahasradakṣiṇaḥ sampannāḥ evam iha api anekāctvam bhaviṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {56/109}          yat api ucyate dravyavat ca upacārāḥ prāpnuvanti iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {57/109}          bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {58/109}          yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {59/109}          tat yathā ghaṭasya darśanam sparśanam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {60/109}          sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {61/109}          <V>ānyabhāvyam tu kālaśabdavyavāyāt</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {62/109}          ānyabhāvyam tu akārasya .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {63/109}          kutaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {64/109}          kālaśabdavyavāyāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {65/109}          kālavyavāyāt śabdavyavāyāt ca .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {66/109}          kālavyāvāyāt : daṇḍa , agram .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {67/109}          śabdavyavāyāt : daṇḍaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {68/109}          na ca ekasya ātmanaḥ vyavāyena bhavitavyam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {69/109}          bhavati cet bhavati ānyabhāvyam akārasya .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {70/109}          <V>yugapat ca deśapṛthaktvadarśanāt</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {71/109}          yugapat ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {72/109}          yat ayam yugapat deśapṛthaktveṣu upalabhyate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {73/109}          aśvaḥ , arkaḥ , arthaḥ iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {74/109}          na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām ca .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {75/109}          yadi punaḥ ime varṇāḥ śakunivat syuḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {76/109}          tat yathā śakunayaḥ āśugamitvāt purastāt utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {77/109}          na evam śakyam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {78/109}          anityatvam evam syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {79/109}          nityāḥ ca śabdāḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {80/109}          nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {81/109}          yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {82/109}          yadi punaḥ ime varṇāḥ ādityavat syuḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {83/109}          tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {84/109}          viṣamaḥ upanyāsaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {85/109}          na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {86/109}          akāram punaḥ upalabhate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {87/109}          akāram api na upalabhate .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {88/109}          kim kāraṇam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {89/109}          śrotropalabdhiḥ buddhinirgrāhyaḥ prayogeṇa abhijvalitaḥ ākāśadeśaḥ śabdaḥ ekam ca ākāśam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {90/109}          ākāśadeśāḥ api bahavaḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {91/109}          yāvatā bahavaḥ tasmāt ānyabhāvyam akārasya .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {92/109}          <V>ākṛtigrahaṇāt siddham</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {93/109}          avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {94/109}          tathā ivarṇākṛtiḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {95/109}          tathā uvarṇākṛtiḥ .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {96/109}          <V>tadvat ca taparakaraṇam</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {97/109}          evam ca kṛtvā taparāḥ kriyante .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {98/109}          ākṛtigrahaṇena atiprasaktam iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {99/109}          nanu ca savarṇagrahaṇena atiprasaktam iti kṛtvā taparāḥ kriyeran .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {100/109}        pratyākhyāyate tat : savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt ananyatvāt ca iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {101/109}        <V>halgrahaṇeṣu ca</V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {102/109}        kim .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {103/109}        ākṛtigrahaṇāt siddham iti eva .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {104/109}        jhalo jhali : avāttām avāttam avātta yatra etat na asti : aṇ savarṇān gṛhṇāti iti .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {105/109}        <V>rūpasāmanyāt </V> .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {106/109}        rūpasāmānyāt siddham .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {107/109}        tat yathā : tān eva śāṭakān ācchādayāmaḥ ye mathurāyām , tān eva śālīn bhuñjmahe ye magadheṣu , tat eva idam bhavataḥ kārṣāpaṇam yat mathurāyām gṛhītam .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {108/109}        anyasmin ca anyasmin ca rūpasāmānyāt tat eva idam iti bhavati .

(;SS 1.2) P I.16.19 - 19.8  R I.60 - 69 {109/109}        evam iha api rūpasāmānyāt siddham




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License