Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {1/74} <V>akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ</V> . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {2/74} akārasya vivṛtopadeśaḥ kartavyaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {3/74} kim prayojanam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {4/74} ākāragrahaṇārthaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {5/74} akāraḥ savarṇagragaṇena ākāram api yathā gṛhṇīyāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {6/74} kim ca kāraṇam na gṛhṇīyāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {7/74} vivārabhedāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {8/74} kim ucyate vivārabhedāt iti na punaḥ kālabhedād api . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {9/74} yathā eva hi vivārabhinnaḥ evam kālabhinnaḥ api . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {10/74} satyam etat . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {11/74} vakṣyati tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {12/74} bāhyaḥ ca punaḥ āsyāt kālaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {13/74} tena syāt eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {14/74} kim punaḥ idam vivṛtasya upadiśyamānasya prayojanam anvākhyāyate āhosvit saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {15/74} vivṛtasya upadiśyamānasya prayojanam anvākhyāyate . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {16/74} katham jñāyate . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim śāsti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {18/74} na etat asti jñāpakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {19/74} asti hi anyat etasya vacane prayojanam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {20/74} kim . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {21/74} atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya vivṛtaḥ prāpnoti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {22/74} saṃvṛtaḥ syāt iti evamarthā pratyāpattiḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {23/74} na etat asti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {24/74} na eva loke na ca vede akāro vivṛtaḥ asti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {25/74} kaḥ tarhi . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {26/74} saṃvṛtaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {27/74} yaḥ asti saḥ bhaviṣyati . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {28/74} tat etat pratyāpattivacanam jñāpakam eva bhaviṣyati vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {29/74} kaḥ punaḥ atra viśeṣaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyeta saṃvṛtasya upadiśyamānasya vā vivṛtopadeśaḥ codyeta iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {30/74} na khalu kaḥ cid viśeṣaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {31/74} āhopuruṣikāmātram tu bhavān āha saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {32/74} vayam tu brūmaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti. <V>tasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ savarṇagrahaṇārthaḥ </V>. tasya etasya ākṣarasamāmnāyikasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ kartavyaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {33/74} kva anyatra . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {34/74} dhātuprātipadikapratyayanipātasthasya . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {35/74} kim prayojanam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {36/74} savarṇagrahaṇārthaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {37/74} ākṣarasamāmnāyikena asya grahaṇam yathā syāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {38/74} kim ca kāraṇam na syāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {39/74} vivārabhedāt eva . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {40/74} ācāryapravṛttiḥ jñāpayati bhavati ākṣarasamāmnāyikena dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {41/74} katham kṛtvā jñāpakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {42/74} na hi dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {43/74} na etat asti jñāpakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {44/74} asti hi anyat etasya vacane prayojanam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {45/74} kim. yasya ākṣarasamāmnāyikena grahaṇam asti tadartham etat syāt . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {46/74} khaṭvāḍhakam mālāḍhakam iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {47/74} sati prayojane na jñāpakam bhavati . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {48/74} tasmāt vivṛtopadeśaḥ kartavyaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {49/74} kaḥ eṣaḥ yatnaḥ codyate vivṛtopadeśaḥ nāma . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {50/74} vivṛtaḥ vā upadiśyeta saṃvṛtaḥ vā kaḥ nu atra viśeṣaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {51/74} saḥ eṣaḥ sarvaḥ evamarthaḥ yatnaḥ yāni etāni prātipadikāni agrahaṇāni teṣām etena abhyupāyena upadeśaḥ codyate . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {52/74} tat guru bhavati . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {53/74} tasmāt vaktavyam dhātvādisthaḥ ca vivṛtaḥ iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {54/74} <V>dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ </V>. dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ vivṛtopadeśaḥ kartavyaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {55/74} dīrghaplutau saṃvṛtau mā bhūtām iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {56/74} vṛkṣābhyām devadattā iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {57/74} na eva loke na ca vede dīrghaplutau saṃvṛtau staḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {58/74} kau tarhi . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {59/74} vivṛtau . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {60/74} yau staḥ tau bhaviṣyataḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {61/74} sthānī prakalpayet etau anusvāraḥ yathā yaṇam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {62/74} saṃvṛtaḥ sthānī saṃvṛtau dīrghaplutau prakalpayet anusvāraḥ yathā yaṇam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {63/74} tat yathā say;myantā sav;mvatsaraḥ yal;m lokam tal;m lokam iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {64/74} ansvāraḥ sthānī yaṇam anunāsikam prakalpayati . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {65/74} viṣamaḥ upanyāsaḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {66/74} yuktam yat sataḥ tatra prakḷptiḥ bhavati . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {67/74} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {68/74} dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau staḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {69/74} kau tarhi . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {70/74} vivṛtau . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {71/74} yau staḥ tau bhaviṣyataḥ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {72/74} evam api kutaḥ etat tulyasthānau prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau syātām īkāraḥ ūkāraḥ vā iti . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {73/74} vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya prayojanam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {74/74} yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {1/109} <V>tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {2/109} tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {3/109} asya cvau yasya īti ca . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {4/109} kim kāraṇam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {5/109} anaṇtvāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {6/109} na hi ete aṇaḥ ye anuvṛttau . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {7/109} ke tarhi . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {8/109} ye akṣarasamāmnaye upadiśyante . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {9/109} <V>ekatvāt akārasya siddham</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {10/109} ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye yaḥ ca anuvṛttau yaḥ ca dhātvādisthaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {11/109} <V>anubandhasaṅkaraḥ tu</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {12/109} anubandhasaṅkaraḥ tu prāpnoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {13/109} karmaṇi aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {14/109} <V>ekājanekājgrahaṇeṣu ca anupapattiḥ</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {15/109} ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {16/109} tatra kaḥ doṣaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {17/109} kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {18/109} iha ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {19/109} <V>dravyavat ca upacārāḥ</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {20/109} dravyavat ca upacārāḥ prāpnuvanti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {21/109} tat yathā . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {22/109} dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam karoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {23/109} evam imam akāram na anekaḥ yugapat uccārayet . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {24/109} <V>viṣayeṇa tu nānāliṅgakāraṇāt siddham</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {25/109} yat ayam viṣaye viṣaye nānāliṅgam akāram karoti karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ asti iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {26/109} yadi hi syāt nānāliṅgakaraṇam anarthakam syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {27/109} ekam eva ayam sarvaguṇam uccārayet . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {28/109} na etat asti jñapakam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {29/109} itsañjñāprakḷptyartham etat syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {30/109} na hi ayam anubandhaiḥ śalyakavat śakyaḥ upacetum . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {31/109} itsañjñayām hi doṣaḥ syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {32/109} āyamya hi dvayoḥ itsañjñā syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {33/109} kayoḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {34/109} ādyantayoḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {35/109} evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {36/109} yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {37/109} yadi hi syāt punaḥ liṅgakaraṇam anarthakam syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {38/109} atha vā punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt siddham iti eva . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {39/109} nanu ca uktam itsañjñāprakḷptyartham etat syāt iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {40/109} na eṣa doṣaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {41/109} lokataḥ etat siddham . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {42/109} tat yathā : loke kaḥ cit devadattam āha : iha muṇḍo bhava , iha jaṭī bhava , iha śikhī bhava iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {43/109} yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upatiṣṭhate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {44/109} evam akāraḥ yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upasthāsyate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {45/109} yat api ucyate ekājanekājgrahaṇeṣu ca anupapattiḥ iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {46/109} <V>ekājanekājgrahaṇeṣu ca āvṛttisaṅkhyānāt</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {47/109} ekājanekājgrahaṇeṣu ca āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {48/109} tat yathā saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam bhavati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {49/109} evam iha api āvṛttitaḥ anekāctvam bhaviṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {50/109} bhaved āvṛttitaḥ kāryam parihṛtam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {51/109} iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {52/109} etat api siddham . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {53/109} katham . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {54/109} lokataḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {55/109} tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ dattvā tayā sarve te sahasradakṣiṇaḥ sampannāḥ evam iha api anekāctvam bhaviṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {56/109} yat api ucyate dravyavat ca upacārāḥ prāpnuvanti iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {57/109} bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {58/109} yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {59/109} tat yathā ghaṭasya darśanam sparśanam vā . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {60/109} sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {61/109} <V>ānyabhāvyam tu kālaśabdavyavāyāt</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {62/109} ānyabhāvyam tu akārasya . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {63/109} kutaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {64/109} kālaśabdavyavāyāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {65/109} kālavyavāyāt śabdavyavāyāt ca . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {66/109} kālavyāvāyāt : daṇḍa , agram . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {67/109} śabdavyavāyāt : daṇḍaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {68/109} na ca ekasya ātmanaḥ vyavāyena bhavitavyam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {69/109} bhavati cet bhavati ānyabhāvyam akārasya . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {70/109} <V>yugapat ca deśapṛthaktvadarśanāt</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {71/109} yugapat ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {72/109} yat ayam yugapat deśapṛthaktveṣu upalabhyate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {73/109} aśvaḥ , arkaḥ , arthaḥ iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {74/109} na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām ca . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {75/109} yadi punaḥ ime varṇāḥ śakunivat syuḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {76/109} tat yathā śakunayaḥ āśugamitvāt purastāt utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {77/109} na evam śakyam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {78/109} anityatvam evam syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {79/109} nityāḥ ca śabdāḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {80/109} nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {81/109} yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {82/109} yadi punaḥ ime varṇāḥ ādityavat syuḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {83/109} tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {84/109} viṣamaḥ upanyāsaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {85/109} na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {86/109} akāram punaḥ upalabhate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {87/109} akāram api na upalabhate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {88/109} kim kāraṇam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {89/109} śrotropalabdhiḥ buddhinirgrāhyaḥ prayogeṇa abhijvalitaḥ ākāśadeśaḥ śabdaḥ ekam ca ākāśam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {90/109} ākāśadeśāḥ api bahavaḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {91/109} yāvatā bahavaḥ tasmāt ānyabhāvyam akārasya . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {92/109} <V>ākṛtigrahaṇāt siddham</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {93/109} avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {94/109} tathā ivarṇākṛtiḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {95/109} tathā uvarṇākṛtiḥ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {96/109} <V>tadvat ca taparakaraṇam</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {97/109} evam ca kṛtvā taparāḥ kriyante . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {98/109} ākṛtigrahaṇena atiprasaktam iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {99/109} nanu ca savarṇagrahaṇena atiprasaktam iti kṛtvā taparāḥ kriyeran . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {100/109} pratyākhyāyate tat : savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt ananyatvāt ca iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {101/109} <V>halgrahaṇeṣu ca</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {102/109} kim . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {103/109} ākṛtigrahaṇāt siddham iti eva . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {104/109} jhalo jhali : avāttām avāttam avātta yatra etat na asti : aṇ savarṇān gṛhṇāti iti . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {105/109} <V>rūpasāmanyāt vā</V> . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {106/109} rūpasāmānyāt vā siddham . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {107/109} tat yathā : tān eva śāṭakān ācchādayāmaḥ ye mathurāyām , tān eva śālīn bhuñjmahe ye magadheṣu , tat eva idam bhavataḥ kārṣāpaṇam yat mathurāyām gṛhītam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {108/109} anyasmin ca anyasmin ca rūpasāmānyāt tat eva idam iti bhavati . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {109/109} evam iha api rūpasāmānyāt siddham |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |