Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 2) P I.19.10 - 21.28 R I.70 - 79 {1/115} ḷkāropadeśaḥ kimarthaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {2/115} kim viśeṣeṇa ḷkāropadeśaḥ codyate na punaḥ anyeṣām api varṇānām upadeśaḥ codyate . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {3/115} yadi kim cit anyeṣām api varṇānām upadeśe prayojanam asti ḷkāropadeśasya api tat bhavitum arhati . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {4/115} kaḥ vā viśeṣaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {5/115} ayam asti viśeṣaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {6/115} asya hi ḷkārasya alpīyān ca eva prayogaviṣayaḥ yaḥ ca api prayogaviṣayaḥ saḥ api kḷpisthasya . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {7/115} kḷpeḥ ca latvam asiddham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {8/115} tasya asiddhatvāt ṛkārasya eva ackāryāṇi bhaviṣyanti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {9/115} na arthaḥ ḷkāropadeśena . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {10/115} ataḥ uttaram paṭhati : ḷkāropadeśaḥ yadṛcchāśaktijānukaraṇaplutyādyarthaḥ </V>. ḷkāropadeśaḥ kriyate yadṛcchāśabdārthaḥ aśaktijānukaraṇārthaḥ plutyādyarthaḥ ca . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {11/115} yadṛcchāśabdārthaḥ tāvat . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {12/115} yadṛcchayā kaḥ cit ḷtakaḥ nāma tasmin ackāryāṇi yathā syuḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {13/115} dadhi ḷtaka dehi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {14/115} madhu ḷtaka dehi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {15/115} udaṅ ḷtakaḥ agamat . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {16/115} pratyaṅ ḷtakaḥ agamat . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {17/115} catuṣṭayī śabdānām pravṛttiḥ : jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ yadṛcchāśabdāḥ caturthāḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {18/115} aśaktijānukaraṇārthaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {19/115} aśaktyā kayā cit brāhmaṇyā ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {20/115} tasya anukaraṇam : brāhmaṇī ḷtakaḥ iti āha . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {21/115} kumārī ḷtakaḥ iti āha iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {22/115} plutādyarthaḥ ca ḷkāropadeśaḥ kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {23/115} ke punaḥ plutādayaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {24/115} plutidvirvacanasvaritāḥ : kḷptaśikha kḷpptaḥ , prakḷptaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {25/115} plutyādiṣu kāryeṣu kḷpeḥ latvam siddham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {26/115} tasya siddhatvāt ackāryāṇi na sidhyanti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {27/115} tasmāt ḷkāropadeśaḥ kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {28/115} na etāni santi prayojanāni . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {29/115} <V>nyāyyabhāvāt kalpanam sañjñādiṣu </V>. nyāyyasya ṛtakaśabdasya bhāvāt kalpanam sañjñādiṣu sādhu manyante . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {30/115} ṛtakaḥ eva asau na ḷtakaḥ iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {31/115} aparaḥ āha : nyāyyaḥ ṛtakaśabdaḥ śāstrānvitaḥ asti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {32/115} saḥ kalpayitavyaḥ sādhuḥ sañjñādiṣu . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {33/115} ṛtakaḥ eva asau na ḷtakaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {34/115} ayam tarhi yadṛcchāśabdaḥ aparihāryaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {35/115} ḷphiḍaḥ ḷphiḍḍaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {36/115} eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {37/115} katham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {38/115} artipravṛttiḥ ca eva loke lakṣyate phiḍiphiḍḍau auṇādikau pratyayau . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {39/115} trayī ca śabdānām pravṛttiḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {40/115} jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {41/115} na santi yadṛcchāśabdāḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {42/115} anyathā kṛtvā prayojanam uktam anyathā kṛtvā parihāraḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {43/115} santi yadṛcchāśabdāḥ iti kṛtvā prayojanam uktam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {44/115} na santi iti parihāraḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {45/115} samāne ca arthe śāstrānvitaḥ aśāstrānvitasya nivartakaḥ bhavati . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {46/115} tat yathā . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {47/115} devadattaśabdaḥ devadiṇṇaśabdaṃ nivartayati na gāvyādīn . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {48/115} na eṣa doṣaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {49/115} pakṣāntaraiḥ api parihārāḥ bhavanti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {50/115} <V>anukaraṇam śiṣṭāśiṣṭāpratiṣiddheṣu yathā laukikavaidikeṣu </V>. anukaraṇam hi śiṣṭasya sādhu bhavati . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {51/115} aśiṣṭāpratiṣiddhasya vā na eva tat doṣāya bhavati na abhyudayāya . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {52/115} yathā laukikavaidikeṣu . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {53/115} yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {54/115} loke tāvat : yaḥ evam asau dadāti yaḥ evam asau yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt ca yajeta ca adhīyīta ca saḥ abhyudayena yujyate . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {55/115} vede api : ye evam viśvasṛjaḥ sattrāṇi adhyāsate iti teṣām anukurvan tadvat sattrāṇi adhyāsīta saḥ api abhyudayena yujyate . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {56/115} aśiṣṭāpratiṣiddham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {57/115} yaḥ evam asau hikkati yaḥ evam asau hasati yaḥ evam asau kaṇḍūyati iti tasya anukurvan hikket ca haset ca kaṇḍūyet ca na eva tat doṣāya syāt na abhyudayāya . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {58/115} yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam hanyāt surām vā pibet saḥ api manye patitaḥ syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {59/115} viṣamaḥ upanyāsaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {60/115} yaḥ ca evam hanti yaḥ ca anuhanti ubhau tau hataḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {61/115} yaḥ ca pibati yaḥ ca anupibati ubhau tau pibataḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {62/115} yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ mālyaguṇakaṇṭhaḥ kadalīstambham chindyāt payaḥ vā pibet na sa manye patitaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {63/115} evam iha api yaḥ evam asau apaśabdam prayuṅkte iti tasya anukurvan apaśabdam prayuñjīta saḥ api apaśabdabhāk syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {64/115} ayam tu anyaḥ apaśabdapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {65/115} na ca apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {66/115} avaśyam ca etat evam vijñeyam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {67/115} yaḥ hi manyeta apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya apaśabdaḥ syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {68/115} na ca eṣaḥ apaśabdaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {69/115} ayam khalu api bhūyaḥ anukaraṇaśabdaḥ aparihāryaḥ yadarthaḥ upadeśaḥ kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {70/115} sādhu ḷkāram adhīte . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {71/115} madhu ḷkāram adhīte iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {72/115} kvasthasya punaḥ etat anukaraṇam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {73/115} kḷpisthasya . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {74/115} yadi kḷpisthasya kḷpeḥ ca latvam asiddham tasya asiddhatvāt ṛkāre eva ackāryāṇi bhaviṣyanti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {75/115} bhavet tadarthena na arthaḥ syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {76/115} ayam tu anyaḥ kḷpisthapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {77/115} na kartavyaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {78/115} idam avaśyam vaktavyam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {79/115} prakṛtivat anukaraṇam bhavati iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {80/115} kim prayojanam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {81/115} dviḥ pacantu iti āha . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {82/115} tiṅ atiṅaḥ iti nighātaḥ yathā syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {83/115} agnī iti āha . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {84/115} īdūdet dvivacanam pragṛhyam iti pragṛhyasañjñā yathā syāt . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {85/115} yadi prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva asau bhavati kumārīḷtakaḥ iti āha . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {86/115} brahmaṇī ḷtakaḥ iti āha . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {87/115} apaśabdaḥ hi asya prakṛtiḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {88/115} na cāpaśabdaḥ prakṛtiḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {89/115} na hi apaśabdāḥ upadiśyante . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {90/115} na ca anupadiṣṭā prakṛtiḥ asti. <V>ekadeśavikṛtasya ananyatvāt plutyādayaḥ</V> . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {91/115} ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {92/115} yadi ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {93/115} ekadeśavikṛtam ananyavat ṣaṣṭhīnirdiṣṭasya iti vakṣyāmi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {94/115} yadi ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ na prāpnoti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {95/115} na hi atra ṛkāraḥ ṣaṣṭhīnirdiṣṭaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {96/115} kaḥ tarhi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {97/115} rephaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {98/115} ṛkāraḥ api atra ṣaṣṭhīnirdiṣṭaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {99/115} katham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {100/115} avibhaktikaḥ nirdeśaḥ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {101/115} kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {102/115} atha vā punaḥ astu aviśeṣeṇa . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {103/115} nanu ca uktam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {104/115} rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {105/115} vakṣyati etat . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {106/115} śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {107/115} tat prakṛtam uttaratra anuvartiṣyate . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {108/115} allopaḥ anaḥ nakārāntasya iti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {109/115} iha tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {110/115} <V>ravatpratiṣedhāt ca </V>. ravatpratiṣedhāt ca etat sidhyati . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {111/115} guroḥ aravataḥ iti vakṣyāmi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {112/115} yadi aravataḥ iti ucyate hotṛ-ṛkāra , hotṛṛṛkāra , atra na prāpnoti . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {113/115} guroḥ aravataḥ hrasvasya iti vakṣyāmi . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {114/115} saḥ eṣaḥ sūtrabhedena ḷkāraḥ plutyādyarthaḥ san pratyākhyāyate . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {115/115} sā eṣā mahataḥ vaṃśastambāt laṭvā anukṛṣyate . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {1/80} idam vicāryate . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |