Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS2
Previous - Next

Click here to hide the links to concordance

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {1/115}            ḷkāropadeśaḥ kimarthaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {2/115}  kim viśeṣeṇa ḷkāropadeśaḥ codyate na punaḥ anyeṣām api varṇānām upadeśaḥ codyate .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {3/115}  yadi kim cit anyeṣām api varṇānām upadeśe prayojanam asti ḷkāropadeśasya api tat bhavitum arhati .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {4/115}  kaḥ viśeṣaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {5/115}  ayam asti viśeṣaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {6/115}  asya hi ḷkārasya alpīyān ca eva prayogaviṣayaḥ yaḥ ca api prayogaviṣayaḥ saḥ api kḷpisthasya .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {7/115}  kḷpeḥ ca latvam asiddham .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {8/115}  tasya asiddhatvāt ṛkārasya eva ackāryāṇi bhaviṣyanti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {9/115}  na arthaḥ ḷkāropadeśena .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {10/115}           ataḥ uttaram paṭhati : ḷkāropadeśaḥ yadṛcchāśaktijānukaraṇaplutyādyarthaḥ </V>. ḷkāropadeśaḥ kriyate yadṛcchāśabdārthaḥ aśaktijānukaraṇārthaḥ plutyādyarthaḥ ca .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {11/115}           yadṛcchāśabdārthaḥ tāvat .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {12/115}           yadṛcchayā kaḥ cit ḷtakaḥ nāma tasmin ackāryāṇi yathā syuḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {13/115}           dadhi ḷtaka dehi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {14/115}           madhu ḷtaka dehi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {15/115}           udaṅ ḷtakaḥ agamat .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {16/115}           pratyaṅ ḷtakaḥ agamat .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {17/115}           catuṣṭayī śabdānām pravṛttiḥ : jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ yadṛcchāśabdāḥ caturthāḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {18/115}           aśaktijānukaraṇārthaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {19/115}           aśaktyā kayā cit brāhmaṇyā ṛtakaḥ  iti prayoktavye ḷtakaḥ iti prayuktam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {20/115}           tasya anukaraṇam : brāhmaṇī ḷtakaḥ iti āha .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {21/115}           kumārī ḷtakaḥ iti āha iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {22/115}           plutādyarthaḥ ca ḷkāropadeśaḥ kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {23/115}           ke punaḥ plutādayaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {24/115}           plutidvirvacanasvaritāḥ : kḷptaśikha kḷpptaḥ , prakḷptaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {25/115}           plutyādiṣu kāryeṣu kḷpeḥ latvam siddham .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {26/115}           tasya siddhatvāt ackāryāṇi na sidhyanti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {27/115}           tasmāt ḷkāropadeśaḥ kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {28/115}           na etāni santi prayojanāni .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {29/115}           <V>nyāyyabhāvāt kalpanam sañjñādiṣu </V>. nyāyyasya ṛtakaśabdasya bhāvāt kalpanam sañjñādiṣu sādhu manyante .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {30/115}           ṛtakaḥ eva asau na ḷtakaḥ iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {31/115}           aparaḥ āha : nyāyyaḥ ṛtakaśabdaḥ śāstrānvitaḥ asti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {32/115}           saḥ kalpayitavyaḥ sādhuḥ sañjñādiṣu .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {33/115}           ṛtakaḥ eva asau na ḷtakaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {34/115}           ayam tarhi yadṛcchāśabdaḥ aparihāryaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {35/115}           ḷphiḍaḥ ḷphiḍḍaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {36/115}           eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {37/115}           katham .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {38/115}           artipravṛttiḥ ca eva loke lakṣyate phiḍiphiḍḍau auṇādikau pratyayau .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {39/115}           trayī ca śabdānām pravṛttiḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {40/115}           jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {41/115}           na santi yadṛcchāśabdāḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {42/115}           anyathā kṛtvā prayojanam uktam anyathā kṛtvā parihāraḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {43/115}           santi yadṛcchāśabdāḥ iti kṛtvā prayojanam uktam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {44/115}           na santi iti parihāraḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {45/115}           samāne ca arthe śāstrānvitaḥ aśāstrānvitasya nivartakaḥ bhavati .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {46/115}           tat yathā .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {47/115}           devadattaśabdaḥ devadiṇṇaśabdaṃ nivartayati na gāvyādīn .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {48/115}           na eṣa doṣaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {49/115}           pakṣāntaraiḥ api parihārāḥ bhavanti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {50/115}           <V>anukaraṇam śiṣṭāśiṣṭāpratiṣiddheṣu yathā laukikavaidikeṣu </V>. anukaraṇam hi śiṣṭasya sādhu bhavati .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {51/115}           aśiṣṭāpratiṣiddhasya na eva tat doṣāya bhavati na abhyudayāya .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {52/115}           yathā laukikavaidikeṣu .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {53/115}           yathā laukikeṣu vaidikeṣu ca kṛtānteṣu .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {54/115}           loke tāvat : yaḥ evam asau dadāti yaḥ evam asau yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt ca yajeta ca adhīyīta ca saḥ abhyudayena yujyate .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {55/115}           vede api : ye evam viśvasṛjaḥ sattrāṇi adhyāsate iti teṣām anukurvan tadvat sattrāṇi adhyāsīta saḥ api abhyudayena yujyate .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {56/115}           aśiṣṭāpratiṣiddham .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {57/115}           yaḥ evam asau hikkati yaḥ evam asau hasati yaḥ evam asau kaṇḍūyati iti tasya anukurvan hikket ca haset ca kaṇḍūyet ca na eva tat doṣāya syāt na abhyudayāya .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {58/115}           yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam hanyāt surām pibet saḥ api manye patitaḥ syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {59/115}           viṣamaḥ upanyāsaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {60/115}           yaḥ ca evam hanti yaḥ ca anuhanti ubhau tau hataḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {61/115}           yaḥ ca pibati yaḥ ca anupibati ubhau tau pibataḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {62/115}           yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ mālyaguṇakaṇṭhaḥ kadalīstambham chindyāt payaḥ pibet na sa manye patitaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {63/115}           evam iha api yaḥ evam asau apaśabdam prayuṅkte iti tasya anukurvan apaśabdam prayuñjīta saḥ api apaśabdabhāk syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {64/115}           ayam tu anyaḥ apaśabdapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {65/115}           na ca apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {66/115}           avaśyam ca etat evam vijñeyam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {67/115}           yaḥ hi manyeta apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya apaśabdaḥ syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {68/115}           na ca eṣaḥ apaśabdaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {69/115}           ayam khalu api bhūyaḥ anukaraṇaśabdaḥ aparihāryaḥ yadarthaḥ upadeśaḥ kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {70/115}           sādhu ḷkāram adhīte .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {71/115}           madhu ḷkāram adhīte iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {72/115}           kvasthasya punaḥ etat anukaraṇam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {73/115}           kḷpisthasya .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {74/115}           yadi kḷpisthasya kḷpeḥ ca latvam asiddham tasya asiddhatvāt ṛkāre eva ackāryāṇi bhaviṣyanti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {75/115}           bhavet tadarthena na arthaḥ syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {76/115}           ayam tu anyaḥ kḷpisthapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {77/115}           na kartavyaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {78/115}           idam avaśyam vaktavyam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {79/115}           prakṛtivat anukaraṇam bhavati iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {80/115}           kim prayojanam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {81/115}           dviḥ pacantu iti āha .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {82/115}           tiṅ atiṅaḥ iti nighātaḥ yathā syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {83/115}           agnī iti āha .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {84/115}           īdūdet dvivacanam pragṛhyam iti pragṛhyasañjñā yathā syāt .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {85/115}           yadi prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva asau bhavati kumārīḷtakaḥ iti āha .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {86/115}           brahmaṇī ḷtakaḥ iti āha .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {87/115}           apaśabdaḥ hi asya prakṛtiḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {88/115}           na cāpaśabdaḥ prakṛtiḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {89/115}           na hi apaśabdāḥ upadiśyante .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {90/115}           na ca anupadiṣṭā prakṛtiḥ asti. <V>ekadeśavikṛtasya ananyatvāt plutyādayaḥ</V> .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {91/115}           ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {92/115}           yadi ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {93/115}           ekadeśavikṛtam ananyavat ṣaṣṭhīnirdiṣṭasya iti vakṣyāmi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {94/115}           yadi ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ na prāpnoti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {95/115}           na hi atra ṛkāraḥ ṣaṣṭhīnirdiṣṭaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {96/115}           kaḥ tarhi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {97/115}           rephaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {98/115}           ṛkāraḥ api atra ṣaṣṭhīnirdiṣṭaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {99/115}           katham .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {100/115}         avibhaktikaḥ nirdeśaḥ .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {101/115}         kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {102/115}         atha punaḥ astu aviśeṣeṇa .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {103/115}         nanu ca uktam .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {104/115}         rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {105/115}         vakṣyati etat .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {106/115}         śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {107/115}         tat prakṛtam uttaratra anuvartiṣyate .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {108/115}         allopaḥ anaḥ nakārāntasya iti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {109/115}         iha tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {110/115}         <V>ravatpratiṣedhāt ca </V>. ravatpratiṣedhāt ca etat sidhyati .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {111/115}         guroḥ aravataḥ iti vakṣyāmi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {112/115}         yadi aravataḥ iti ucyate hotṛ-ṛkāra , hotṛṛṛkāra , atra na prāpnoti .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {113/115}         guroḥ aravataḥ hrasvasya iti vakṣyāmi .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {114/115}         saḥ eṣaḥ sūtrabhedena ḷkāraḥ plutyādyarthaḥ san pratyākhyāyate .

(;SS 2) P I.19.10 - 21.28  R I.70 - 79 {115/115}         eṣā mahataḥ vaṃśastambāt laṭvā anukṛṣyate .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {1/80}         idam vicāryate .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License