Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {2/80} imāni sandhyakṣarāṇi taparāṇi vā upadiśyeran . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {3/80} et , ot , ṅ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {4/80} ait , aut , c iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {5/80} ataparāṇi vā yathānyāsam iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {6/80} kaḥ ca atra viśeṣaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {7/80} <V>sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam</V> . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {8/80} sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {9/80} <V>plutyādiṣu ajvidhiḥ</V> . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {10/80} plutyādiṣu ajāśrayaḥ vidhiḥ na sidhyati . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {11/80} gotrāta nautrāta iti atra anaci ca iti acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam na prāpnoti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {12/80} iha ca pratyaṅ aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {13/80} <V>plutasañjñā ca</V> . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {14/80} plutasañjñā ca na sidhyati . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {15/80} aitikayana aupagava . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {16/80} ūkalaḥ ac hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {17/80} santu tarhi ataparāṇi . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {18/80} <V>atapare ecaḥ ik hrasvādeśe</V> . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {19/80} yadi ataparāṇi ecaḥ ik hrasvādeśe iti vaktavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {20/80} kim prayojanam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {21/80} ecaḥ hrasvādeśaśāsaneṣu ardhaḥ ekāraḥ ardhaḥ okāraḥ vā mā bhūt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {22/80} nanu ca yasya api taparāṇi tena api etat vaktavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {23/80} imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {24/80} tayoḥ hrasvādeśaśāsaneṣu kadā cit avarṇaḥ syāt kadā cit ivarṇovarṇau . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {25/80} mā kadā cit avarṇam bhūt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {26/80} pratyākhyāyate etat : aicoḥ ca uttarabhūyastvāt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {27/80} yadi pratyākhyānapakṣaḥ idam api pratyākhyāyate : siddham eṅaḥ sasthānatvāt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {28/80} nanu ca eṅaḥ sasthānatarau ardhaḥ ekāraḥ ardhaḥ okāraḥ ca . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {29/80} na tau staḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {30/80} yadi hi tau syātām tau eva ayam upadiśet . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {31/80} nanu ca bhoḥ chandogānām sātyamugrirāṇāyanīyāḥ ardham ekāram ardham okāram ca adhīyate : sujāte eśvasūnṛte , adhvaryo odribhiḥ sutam , śukram te enyat yajatam te enyat iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {32/80} pārṣadakṛtiḥ eṣā tatrabhavatām . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {33/80} na eva hi loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ okāraḥ vā asti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {34/80} <V>ekādeśe dīrghagrahaṇam</V> . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {35/80} ekādeśe dīrghagrahaṇam kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {36/80} āt guṇaḥ dīrghaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {37/80} vṛddhiḥ eci dīrghaḥ iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {38/80} kim prayojanam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {39/80} āntaryataḥ trimātracaturnātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti. khaṭvā , indraḥ khaṭvendraḥ , khaṭvā , udakam khaṭvodakam , khaṭvā , īṣā khaṭveṣā , khaṭvā , ūḍhā khaṭvoḍhā , khaṭvā , elakā khaṭvailakā , khaṭvā , odanaḥ khaṭvaudanaḥ , khaṭvā , aitikāyanaḥ khaṭvaitikāyanaḥ , khaṭvā , aupagavaḥ khaṭvaupagavaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {40/80} tat tarhi dīrghagrahaṇam kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {41/80} na kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {42/80} upariṣṭāt yogavibhāgaḥ kariṣyate . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {43/80} akaḥ savarṇe ekaḥ bhavati . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {44/80} tataḥ dīrghaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {45/80} dīrghaḥ ca sa bhavati yaḥ saḥ ekaḥ pūrvaparayoḥ iti evam nirdiṣṭaḥ iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {46/80} iha api tarhi prāpnoti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {47/80} paśum , viddham , pacanti iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {48/80} na eṣaḥ doṣaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {49/80} iha tāvat paśum iti ami ekaḥ iti iyatā siddham . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {50/80} saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti tasya etat prayojanam yathājātīyakaḥ pūrvaḥ tathājātīyakaḥ ubhayoḥ yathā syāt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {51/80} viddham iti pūrvaḥ iti eva anuvartate . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {52/80} atha vā ācāryapravṛttiḥ jñāpayati na anena samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya samprasāraṇasya dīrghatvam śāsti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {53/80} pacanti iti ataḥ guṇe paraḥ iti iyatā siddham . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {54/80} saḥ ayam evam siddhe sati yat rūpagrahaṇam karoti tasya etat prayojanam yathājātīyakam parasya rūpam tathājātīyakam ubhayoḥ yathā syāt iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {55/80} iha tarhi khaṭvarśyaḥ mālarśyaḥ iti dīrghavacanāt akāraḥ na ānantaryāt ekākaukārau na . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {56/80} tatra kaḥ doṣaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {57/80} vigṛhītasya śravaṇam prasajyeta . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {58/80} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {59/80} kim tarhi . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {60/80} yatra kriyamāṇe na doṣaḥ tatra kartavyam iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {61/80} kva ca kriyamāṇe na doṣaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {62/80} sañjñāvidhau . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {63/80} vṛddhīḥ āt aic dīrghaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {64/80} at eṅ guṇaḥ dīrghaḥ iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {65/80} tat tarhi dīrghagrahaṇam kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {66/80} na kartavyam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {67/80} kasmāt eva āntaryataḥ trimātracaturnātrāṇām sthāninam trimātracaturmātrāḥ ādeśāḥ na bhavanti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {68/80} tapare guṇavṛddhī . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {69/80} nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {70/80} na iti āha . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {71/80} tāt api paraḥ taparaḥ iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {72/80} yadi tāt api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt : yavaḥ stavaḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {73/80} lavaḥ pavaḥ iti atra na syāt . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {74/80} na eṣaḥ takāraḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {75/80} kaḥ tarhi . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {76/80} dakāraḥ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {77/80} kim dakāre prayojanam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {78/80} atha kim takāre prayojanam . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {79/80} yadi asandehārthaḥ takāraḥ dakāraḥ api . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {80/80} atha mukhasukhārthaḥ takāraḥ dakāraḥ api . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {1/138} idam vicāryate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {2/138} ye ete varṇeṣu varṇaikadeśāḥ varṇāntarasamānākṛtayaḥ eteṣām avayavagrahaṇena grahaṇam syāt vā na vā iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {3/138} kutaḥ punaḥ iyam vicāraṇā . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {4/138} iha samudāyāḥ api upadiśyante avayavāḥ api . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {5/138} abhyantaraḥ ca samudāye avayavaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {6/138} tat yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {7/138} tatra samudāyasthasya avayavasya avayavagrahaṇena grahaṇam syāt vā na vā iti jāyate vicāraṇā . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {8/138} kaḥ ca atra viśeṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {9/138} v<V>arṇaikadeśāḥ varṇagrahaṇena cet sandhyakṣre samānākṣaravidhipratiṣedhaḥ</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {10/138} varṇaikadeśāḥ varṇagrahaṇena iti cet sandhyakṣare samānākṣarāśrayaḥ vidhiḥ prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {11/138} sa pratiṣedhyaḥ : agne , indram . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {12/138} vāyo , udakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {13/138} akaḥ savarṇe dīrghaḥ iti dīrghatvam prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {14/138} <V>dīrghe hrasvavidhipratiṣedhaḥ</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {15/138} dīrghe hrasvākṣarāśrayaḥ vidhiḥ prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {16/138} sa pratiṣedhyaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {17/138} grāmaṇīḥ , ālūya , pralūya . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {18/138} hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {19/138} na eṣaḥ doṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {20/138} ācāryapravṛttiḥ jñāpayati na dīrghe hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam śāsti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {21/138} na etat asti jñāpakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {22/138} asti hi anyat etasya vacane prayojanam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {23/138} kim . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {24/138} padāntāt vā iti vibhāṣām vakṣyāmi iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {25/138} yat tarhi yogavibhāgam karoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {26/138} itarathā hi dīrghāt padāntāt vā iti eva brūyāt . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {27/138} iha tarhi khaṭvābhiḥ , mālābhiḥ , ataḥ bihsaḥ ais , iti aisbhāvaḥ prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {28/138} taparakaraṇasāmarthyāt na bhaviṣyati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {29/138} iha tarhi yātā vātā , ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {30/138} nanu ca atra api taparakaraṇasāmarthyāt eva na bhaviṣyati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {31/138} asti hi anyat taparakaraṇe prayojanam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {32/138} kim . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {33/138} sarvasya lopaḥ mā bhūt iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {34/138} atha kriyamāṇe api tapare parasya lope kṛte pūrvasya kasmāt na bhavati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {35/138} paralopasya sthānivadbhāvāt asiddhatvāt ca . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {36/138} evam tarhi ācāryapravṛttiḥ jñāpayati nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {37/138} katham kṛtvā jñāpakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {38/138} kitkaraṇe etat prayojanam kiti iti ākārlopaḥ yathā syāt iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {39/138} yadi ca ākārasthasya api akārlopaḥ syāt kitkaraṇam anarthakam syāt . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {40/138} parasya akārasya lope kṛte dvayoḥ akārayoḥ pararūpe hi siddham rūpam syāt: godaḥ , kambaladaḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {41/138} paśyati tu ācāryaḥ nākārasthasya akārasya lopaḥ bhavati iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {42/138} ataḥ kakāram anubandham karoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {43/138} na etat asti jñāpakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {44/138} uttarārtham etat syāt . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {45/138} tundaśokayoḥ parimṛjāpanudoḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {46/138} yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham karoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {47/138} <V>ekavarṇavat ca</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {48/138} ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {49/138} kim prayojanam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {50/138} vācā tarati iti dvyajlakṣaṇaḥ ṭhan mā bhūt iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {51/138} iha ca vācaḥ nimittam , tasya nimittam saṃyogotpāttau iti dvyajlakṣaṇaḥ yat mā bhūt iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {52/138} atra api gonaugrahaṇam jñāpakam dīrghāt dvyajlakṣaṇaḥ vidhiḥ na bhavati iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {53/138} ayam tu sarveṣām parihāraḥ : <V>na avyapavṛktasya avayave tadvidhiḥ yathā dravyeṣu</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {54/138} na avyapavṛktasya avayavsya avayavāśrayaḥ vidhiḥ bhavati yathā dravyeṣu . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {55/138} tat yathā dravyeṣu : saptadaśa sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram kāṣṭham agnau abhyādhīyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {56/138} viṣamaḥ upanyāsaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {57/138} pratyṛcam ca eva hi tat karma codyate asambhavaḥ ca agnau vedyām ca . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {58/138} yathā tarhi saptadaśa prādeśamātrīḥ aśvatthīḥ samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram kāṣṭham abhyādhīyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {59/138} atra api pratipravaṇam ca etat karma codyate tulyaḥ ca asambhavaḥ agnau vedyām ca . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {60/138} yathā tarhi tailam na vikretavyam , māṃsam na vikretavyam iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {61/138} vyapavṛtkam ca na vikrīyate , avyapavṛktam ca gāvaḥ ca sarṣapāḥ ca vikriyante . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {62/138} tathā lomanakham spṛṣṭvā śaucam kartavyam iti , vyapavṛktam spṛṣṭvā niyogataḥ kartavyam avyapavṛkte kāmacāraḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {63/138} yatra tarhi vyapavargaḥ asti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {64/138} kva ca vyapavargaḥ asti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {65/138} sandhyakṣareṣu . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {66/138} <V>sandhyakṣareṣu vivṛtatvāt</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {67/138} yat atra avarṇam vivṛtataram tat anyasmāt avarṇāt . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {68/138} ye*api ivarṇovarṇe vivṛtatare te*anyābhyām ivarṇovarṇābhyām . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {69/138} athavā punaḥ na gṛhyante . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {70/138} <V>agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {71/138} agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkārasya grahaṇam kartavyam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {72/138} tasmāt nuṭ dvihalaḥ , ṛkāre ca iti vaktavyam iha api yathā syāt : ānṛdhatuḥ , ānṛdhuḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {73/138} yasya punaḥ gṛhyante dvihalaḥ iti eva tasya siddham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {74/138} yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {75/138} dvihalgrahaṇam na kariṣyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {76/138} tasmāt nuṭ bhavati iti eva . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {77/138} yadi na kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {78/138} aśnotigrahaṇam niyamārtham bhaviṣyati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {79/138} aśnoteḥ eva avarṇopadhasya na anyasya avarṇopadhasya iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {80/138} lādeśe ca ṛkāragrahaṇam kartavyam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {81/138} kṛpaḥ raḥ laḥ , ṛkārasya ca iti vaktavyam iha api yathā syāt : kḷptaḥ , kḷptavān iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {82/138} yasya punaḥ gṛhyante raḥ iti eva tasya siddham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {83/138} yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {84/138} ṛkāraḥ api atra nirdiśyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {85/138} katham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {86/138} avibhaktikaḥ nirdeśaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {87/138} kṛpa , uḥ , raḥ , laḥ kṛpo ro laḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {88/138} atha vā ubhayataḥ sphoṭamātram nirdiśyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {89/138} raśruteḥ laśrutiḥ bhavati iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {90/138} vināme ṛkāragrahaṇam kartavyam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {91/138} raṣābhyām naḥ ṇaḥ samānapade , ṛkārāt ca iti vaktayvam iha api yathā syāt : mātṛṛṇām , pitṛṛṇām iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {92/138} yasya punaḥ gṛhyante raṣābhyām iti eva tasya siddham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {93/138} na sidhyati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {94/138} yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {95/138} mā bhūt evam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {96/138} aḍvyavāye iti eva siddham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {97/138} na sidhyati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {98/138} varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {99/138} ye vyapavṛktāḥ api varṇāḥ bhavanti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {100/138} yat ca api rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {101/138} evam tarhi yogavibhāgaḥ kariṣyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {102/138} raṣābhyām naḥ ṇaḥ samānapade . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {103/138} tataḥ vyavāye . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {104/138} vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {105/138} tataḥ aṭkupvāṅnumbhiḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {106/138} idam idānīm kimartham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {107/138} niyamārtham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {108/138} etaiḥ eva ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {109/138} yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {110/138} ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam paṭhati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {111/138} na etat asti jñāpakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {112/138} vṛddhyartham etat syāt : nārnamaniḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {113/138} yat tarhi tṛpnotiśabdam paṭhati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {114/138} yat ca api nṛnamanaśabdam paṭhati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {115/138} nanu ca uktam vṛddhyartham etat syāt iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {116/138} bahiraṅgā vṛddhiḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {117/138} antaraṅgam ṇatvam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {118/138} asiddham bahiraṅgam antaraṅge . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {119/138} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {120/138} ṛto naḥ ṇaḥ bhavati . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {121/138} tataḥ chandasi avagrahāt . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {122/138} ṛtaḥ iti eva . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {123/138} <V>plutau aicaḥ idutau</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {124/138} etat ca vaktavyam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {125/138} yasya punaḥ gṛhyante guroḥ ṭeḥ iti eva plutyā tasya siddham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {126/138} yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {127/138} kriyate etat nyāse eva . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {128/138} <V>tulyarūpe saṃyoge dvivyañjanavidhiḥ</V> . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {129/138} tulyarūpe saṃyoge dvivyañjanāśrayaḥ vidhiḥ na sidhyati : kukkuṭaḥ , pippalaḥ , pittam iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {130/138} yasya punaḥ gṛhyante tasya dvau kakārau dvau pakārau dvau takārau . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {131/138} yasya api na gṛhyante tasya api dvau kakārau dvau pakārau dvau takārau . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {132/138} katham . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {133/138} mātrākālaḥ atra gamyate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {134/138} na ca mātrikam vyañjanam asti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {135/138} anupadiṣṭam sat katham śakyam vijñātum . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {136/138} yadi api tāvat atra etat śakyate vaktum yatra etat na asti aṇ savarṇān gṛhṇāti iti iha tu katham say;myantā sav;mvatsaraḥ yal;m lokam tal;m lokam iti yatra etat asti aṇ savarṇān gṛhṇāti iti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {137/138} atra api mātrākalaḥ gṛhyate na ca mātrikam vyañjanam asti . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {138/138} anupadiṣṭam sat katham śakyam pratipattum . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |