Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS3
Previous - Next

Click here to hide the links to concordance

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {2/80}     imāni sandhyakṣarāṇi taparāṇi upadiśyeran .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {3/80}         et , ot , .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {4/80}         ait , aut , c iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {5/80}         ataparāṇi yathānyāsam iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {6/80}         kaḥ ca atra viśeṣaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {7/80}         <V>sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam</V> .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {8/80}         sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {9/80}         <V>plutyādiṣu ajvidhiḥ</V> .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {10/80}       plutyādiṣu ajāśrayaḥ vidhiḥ na sidhyati .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {11/80}       gotrāta nautrāta iti atra anaci ca iti acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam na prāpnoti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {12/80}       iha ca pratyaṅ aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {13/80}       <V>plutasañjñā ca</V> .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {14/80}       plutasañjñā ca na sidhyati .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {15/80}       aitikayana aupagava .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {16/80}       ūkalaḥ ac hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {17/80}       santu tarhi ataparāṇi .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {18/80}       <V>atapare ecaḥ ik hrasvādeśe</V> .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {19/80}       yadi ataparāṇi ecaḥ ik hrasvādeśe iti vaktavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {20/80}       kim prayojanam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {21/80}       ecaḥ hrasvādeśaśāsaneṣu ardhaḥ ekāraḥ ardhaḥ okāraḥ bhūt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {22/80}       nanu ca yasya api taparāṇi tena api etat vaktavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {23/80}       imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {24/80}       tayoḥ hrasvādeśaśāsaneṣu kadā cit avarṇaḥ syāt kadā cit ivarṇovarṇau .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {25/80}       kadā cit avarṇam bhūt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {26/80}       pratyākhyāyate etat : aicoḥ ca uttarabhūyastvāt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {27/80}       yadi pratyākhyānapakṣaḥ idam api pratyākhyāyate : siddham eṅaḥ sasthānatvāt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {28/80}       nanu ca eṅaḥ sasthānatarau ardhaḥ ekāraḥ ardhaḥ okāraḥ ca .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {29/80}       na tau staḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {30/80}       yadi hi tau syātām tau eva ayam upadiśet .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {31/80}       nanu ca bhoḥ chandogānām sātyamugrirāṇāyanīyāḥ ardham ekāram ardham okāram ca adhīyate : sujāte eśvasūnṛte , adhvaryo odribhiḥ sutam , śukram te enyat yajatam te enyat iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {32/80}       pārṣadakṛtiḥ eṣā tatrabhavatām .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {33/80}       na eva hi loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ okāraḥ asti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {34/80}       <V>ekādeśe dīrghagrahaṇam</V> .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {35/80}       ekādeśe dīrghagrahaṇam kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {36/80}       āt guṇaḥ dīrghaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {37/80}       vṛddhiḥ eci dīrghaḥ iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {38/80}       kim prayojanam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {39/80}       āntaryataḥ trimātracaturnātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ bhūvan iti. khaṭvā , indraḥ khaṭvendraḥ , khaṭvā , udakam khaṭvodakam , khaṭvā , īṣā khaṭveṣā , khaṭvā , ūḍhā khaṭvoḍhā , khaṭvā , elakā khaṭvailakā , khaṭvā , odanaḥ khaṭvaudanaḥ , khaṭvā , aitikāyanaḥ khaṭvaitikāyanaḥ , khaṭvā , aupagavaḥ khaṭvaupagavaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {40/80}       tat tarhi dīrghagrahaṇam kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {41/80}       na kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {42/80}       upariṣṭāt yogavibhāgaḥ kariṣyate .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {43/80}       akaḥ savarṇe ekaḥ bhavati .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {44/80}       tataḥ dīrghaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {45/80}       dīrghaḥ ca sa bhavati yaḥ saḥ ekaḥ pūrvaparayoḥ iti evam nirdiṣṭaḥ iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {46/80}       iha api tarhi prāpnoti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {47/80}       paśum , viddham , pacanti iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {48/80}       na eṣaḥ doṣaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {49/80}       iha tāvat paśum iti ami ekaḥ iti iyatā siddham .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {50/80}       saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti tasya etat prayojanam yathājātīyakaḥ pūrvaḥ tathājātīyakaḥ ubhayoḥ yathā syāt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {51/80}       viddham iti pūrvaḥ iti eva anuvartate .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {52/80}       atha ācāryapravṛttiḥ jñāpayati na anena samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya samprasāraṇasya dīrghatvam śāsti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {53/80}       pacanti iti ataḥ guṇe paraḥ iti iyatā siddham .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {54/80}       saḥ ayam evam siddhe sati yat rūpagrahaṇam karoti tasya etat prayojanam yathājātīyakam parasya rūpam tathājātīyakam ubhayoḥ yathā syāt iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {55/80}       iha tarhi khaṭvarśyaḥ mālarśyaḥ iti dīrghavacanāt akāraḥ na ānantaryāt ekākaukārau na .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {56/80}       tatra kaḥ doṣaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {57/80}       vigṛhītasya śravaṇam prasajyeta .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {58/80}       na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {59/80}       kim tarhi .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {60/80}       yatra kriyamāṇe na doṣaḥ tatra kartavyam iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {61/80}       kva ca kriyamāṇe na doṣaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {62/80}       sañjñāvidhau .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {63/80}       vṛddhīḥ āt aic dīrghaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {64/80}       at eṅ guṇaḥ dīrghaḥ iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {65/80}       tat tarhi dīrghagrahaṇam kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {66/80}       na kartavyam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {67/80}       kasmāt eva āntaryataḥ trimātracaturnātrāṇām sthāninam trimātracaturmātrāḥ ādeśāḥ na bhavanti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {68/80}       tapare guṇavṛddhī .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {69/80}       nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {70/80}       na iti āha .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {71/80}       tāt api paraḥ taparaḥ iti .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {72/80}       yadi tāt api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt : yavaḥ stavaḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {73/80}       lavaḥ pavaḥ iti atra na syāt .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {74/80}       na eṣaḥ takāraḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {75/80}       kaḥ tarhi .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {76/80}       dakāraḥ .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {77/80}       kim dakāre prayojanam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {78/80}       atha kim takāre prayojanam .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {79/80}       yadi asandehārthaḥ takāraḥ dakāraḥ api .

(;SS 3 - 4.1) P I.22.2 - 23.23  R I.79 - 84 {80/80}       atha mukhasukhārthaḥ takāraḥ dakāraḥ api .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {1/138}     idam vicāryate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {2/138}     ye ete varṇeṣu varṇaikadeśāḥ varṇāntarasamānākṛtayaḥ eteṣām avayavagrahaṇena grahaṇam syāt na iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {3/138}     kutaḥ punaḥ iyam vicāraṇā .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {4/138}     iha samudāyāḥ api upadiśyante avayavāḥ api .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {5/138}     abhyantaraḥ ca samudāye avayavaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {6/138}     tat yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {7/138}     tatra samudāyasthasya avayavasya avayavagrahaṇena grahaṇam syāt na iti jāyate vicāraṇā .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {8/138}     kaḥ ca atra viśeṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {9/138}     v<V>arṇaikadeśāḥ varṇagrahaṇena cet sandhyakṣre samānākṣaravidhipratiṣedhaḥ</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {10/138}   varṇaikadeśāḥ varṇagrahaṇena iti cet sandhyakṣare samānākṣarāśrayaḥ vidhiḥ prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {11/138}   sa pratiṣedhyaḥ : agne , indram .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {12/138}   vāyo , udakam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {13/138}   akaḥ savarṇe dīrghaḥ iti dīrghatvam prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {14/138}   <V>dīrghe hrasvavidhipratiṣedhaḥ</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {15/138}   dīrghe hrasvākṣarāśrayaḥ vidhiḥ prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {16/138}   sa pratiṣedhyaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {17/138}   grāmaṇīḥ , ālūya , pralūya .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {18/138}   hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {19/138}   na eṣaḥ doṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {20/138}   ācāryapravṛttiḥ jñāpayati na dīrghe hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam śāsti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {21/138}   na etat asti jñāpakam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {22/138}   asti hi anyat etasya vacane prayojanam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {23/138}   kim .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {24/138}   padāntāt iti vibhāṣām vakṣyāmi iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {25/138}   yat tarhi yogavibhāgam karoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {26/138}   itarathā hi dīrghāt padāntāt iti eva brūyāt .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {27/138}   iha tarhi khaṭvābhiḥ , mālābhiḥ , ataḥ bihsaḥ ais , iti aisbhāvaḥ prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {28/138}   taparakaraṇasāmarthyāt na bhaviṣyati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {29/138}   iha tarhi yātā vātā , ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {30/138}   nanu ca atra api taparakaraṇasāmarthyāt eva na bhaviṣyati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {31/138}   asti hi anyat taparakaraṇe prayojanam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {32/138}   kim .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {33/138}   sarvasya lopaḥ bhūt iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {34/138}   atha kriyamāṇe api tapare parasya lope kṛte pūrvasya kasmāt na bhavati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {35/138}   paralopasya sthānivadbhāvāt asiddhatvāt ca .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {36/138}   evam tarhi ācāryapravṛttiḥ jñāpayati nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {37/138}   katham kṛtvā jñāpakam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {38/138}   kitkaraṇe etat prayojanam kiti iti ākārlopaḥ yathā syāt iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {39/138}   yadi ca ākārasthasya api akārlopaḥ syāt kitkaraṇam anarthakam syāt .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {40/138}   parasya akārasya lope kṛte dvayoḥ akārayoḥ pararūpe hi siddham rūpam syāt: godaḥ , kambaladaḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {41/138}   paśyati tu ācāryaḥ nākārasthasya akārasya lopaḥ bhavati iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {42/138}   ataḥ kakāram anubandham karoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {43/138}   na etat asti jñāpakam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {44/138}   uttarārtham etat syāt .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {45/138}   tundaśokayoḥ parimṛjāpanudoḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {46/138}   yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham karoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {47/138}   <V>ekavarṇavat ca</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {48/138}   ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {49/138}   kim prayojanam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {50/138}   vācā tarati iti dvyajlakṣaṇaḥ ṭhan bhūt iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {51/138}   iha ca vācaḥ nimittam , tasya nimittam saṃyogotpāttau iti dvyajlakṣaṇaḥ yat bhūt iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {52/138}   atra api gonaugrahaṇam jñāpakam dīrghāt dvyajlakṣaṇaḥ vidhiḥ na bhavati iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {53/138}   ayam tu sarveṣām parihāraḥ : <V>na avyapavṛktasya avayave tadvidhiḥ yathā dravyeṣu</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {54/138}   na avyapavṛktasya avayavsya avayavāśrayaḥ vidhiḥ bhavati yathā dravyeṣu .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {55/138}   tat yathā dravyeṣu : saptadaśa sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram kāṣṭham agnau abhyādhīyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {56/138}   viṣamaḥ upanyāsaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {57/138}   pratyṛcam ca eva hi tat karma codyate asambhavaḥ ca agnau vedyām ca .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {58/138}   yathā tarhi saptadaśa prādeśamātrīḥ aśvatthīḥ samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram kāṣṭham abhyādhīyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {59/138}   atra api pratipravaṇam ca etat karma codyate tulyaḥ ca asambhavaḥ agnau vedyām ca .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {60/138}   yathā tarhi tailam na vikretavyam , māṃsam na vikretavyam iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {61/138}   vyapavṛtkam ca na vikrīyate , avyapavṛktam ca gāvaḥ ca sarṣapāḥ ca vikriyante .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {62/138}   tathā lomanakham spṛṣṭvā śaucam kartavyam iti , vyapavṛktam spṛṣṭvā niyogataḥ kartavyam avyapavṛkte kāmacāraḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {63/138}   yatra tarhi vyapavargaḥ asti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {64/138}   kva ca vyapavargaḥ asti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {65/138}   sandhyakṣareṣu .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {66/138}   <V>sandhyakṣareṣu vivṛtatvāt</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {67/138}   yat atra avarṇam vivṛtataram tat anyasmāt avarṇāt .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {68/138}   ye*api ivarṇovarṇe vivṛtatare te*anyābhyām ivarṇovarṇābhyām .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {69/138}   athavā punaḥ na gṛhyante .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {70/138}   <V>agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {71/138}   agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkārasya grahaṇam kartavyam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {72/138}   tasmāt nuṭ dvihalaḥ , ṛkāre ca iti vaktavyam iha api yathā syāt : ānṛdhatuḥ , ānṛdhuḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {73/138}   yasya punaḥ gṛhyante dvihalaḥ iti eva tasya siddham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {74/138}   yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {75/138}   dvihalgrahaṇam na kariṣyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {76/138}   tasmāt nuṭ bhavati iti eva .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {77/138}   yadi na kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {78/138}   aśnotigrahaṇam niyamārtham bhaviṣyati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {79/138}   aśnoteḥ eva avarṇopadhasya na anyasya avarṇopadhasya iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {80/138}   lādeśe ca ṛkāragrahaṇam kartavyam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {81/138}   kṛpaḥ raḥ laḥ , ṛkārasya ca iti vaktavyam iha api yathā syāt : kḷptaḥ , kḷptavān iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {82/138}   yasya punaḥ gṛhyante raḥ iti eva tasya siddham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {83/138}   yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {84/138}   ṛkāraḥ api atra nirdiśyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {85/138}   katham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {86/138}   avibhaktikaḥ nirdeśaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {87/138}   kṛpa , uḥ , raḥ , laḥ kṛpo ro laḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {88/138}   atha ubhayataḥ sphoṭamātram nirdiśyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {89/138}   raśruteḥ laśrutiḥ bhavati iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {90/138}   vināme ṛkāragrahaṇam kartavyam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {91/138}   raṣābhyām naḥ ṇaḥ samānapade , ṛkārāt ca iti vaktayvam iha api yathā syāt : mātṛṛṇām , pitṛṛṇām iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {92/138}   yasya punaḥ gṛhyante raṣābhyām iti eva tasya siddham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {93/138}   na sidhyati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {94/138}   yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {95/138}   bhūt evam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {96/138}   aḍvyavāye iti eva siddham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {97/138}   na sidhyati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {98/138}   varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {99/138}   ye vyapavṛktāḥ api varṇāḥ bhavanti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {100/138}            yat ca api rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {101/138}            evam tarhi yogavibhāgaḥ kariṣyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {102/138}            raṣābhyām naḥ ṇaḥ samānapade .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {103/138}            tataḥ vyavāye .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {104/138}            vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {105/138}            tataḥ aṭkupvāṅnumbhiḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {106/138}            idam idānīm kimartham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {107/138}            niyamārtham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {108/138}            etaiḥ eva ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {109/138}            yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {110/138}            ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam paṭhati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {111/138}            na etat asti jñāpakam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {112/138}            vṛddhyartham etat syāt : nārnamaniḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {113/138}            yat tarhi tṛpnotiśabdam paṭhati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {114/138}            yat ca api nṛnamanaśabdam paṭhati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {115/138}            nanu ca uktam vṛddhyartham etat syāt iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {116/138}            bahiraṅgā vṛddhiḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {117/138}            antaraṅgam ṇatvam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {118/138}            asiddham bahiraṅgam antaraṅge .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {119/138}            atha upariṣṭāt yogavibhāgaḥ kariṣyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {120/138}            ṛto naḥ ṇaḥ bhavati .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {121/138}            tataḥ chandasi avagrahāt .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {122/138}            ṛtaḥ iti eva .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {123/138}            <V>plutau aicaḥ idutau</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {124/138}            etat ca vaktavyam .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {125/138}            yasya punaḥ gṛhyante guroḥ ṭeḥ iti eva plutyā tasya siddham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {126/138}            yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {127/138}            kriyate etat nyāse eva .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {128/138}            <V>tulyarūpe saṃyoge dvivyañjanavidhiḥ</V> .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {129/138}            tulyarūpe saṃyoge dvivyañjanāśrayaḥ vidhiḥ na sidhyati : kukkuṭaḥ , pippalaḥ , pittam iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {130/138}            yasya punaḥ gṛhyante tasya dvau kakārau dvau pakārau dvau takārau .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {131/138}            yasya api na gṛhyante tasya api dvau kakārau dvau pakārau dvau takārau .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {132/138}            katham .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {133/138}            mātrākālaḥ atra gamyate .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {134/138}            na ca mātrikam vyañjanam asti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {135/138}            anupadiṣṭam sat katham śakyam vijñātum .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {136/138}            yadi api tāvat atra etat śakyate vaktum yatra etat na asti aṇ savarṇān gṛhṇāti iti iha tu katham say;myantā sav;mvatsaraḥ yal;m lokam tal;m lokam iti yatra etat asti aṇ savarṇān gṛhṇāti iti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {137/138}            atra api mātrākalaḥ gṛhyate na ca mātrikam vyañjanam asti .

(;SS 3 - 4.2) P I.23.24 - 26.27  R I.84 - 93 {138/138}            anupadiṣṭam sat katham śakyam pratipattum .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License