Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {1/30} sarve varṇāḥ sakṛt upadiṣṭāḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {2/30} ayam hakāraḥ dviḥ upadiśyate pūrvaḥ ca paraḥ ca . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {3/30} yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ eva vā . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {4/30} kaḥ ca atra viśeṣaḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {5/30} <V>hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam</V> . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {6/30} hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam kartavyam . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {7/30} ātaḥ aṭi nityam , śaḥ chaḥ aṭi , dīrghāt aṭi samānapade . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {8/30} hakāre ca iti vaktavyam iha api yathā syāt : mahā;m hi saḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {9/30} <V>uttve ca </V>. uttve ca hakāragrahaṇam kartavyam . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {10/30} ataḥ roḥ aplutāt aplute , haśi ca . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {11/30} hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati , brāhmaṇaḥ hasati iti . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {12/30} astu tarhi pūrvopadeśaḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {13/30} <V>pūrvopadeśe kittvakseḍvidhayaḥ jhalgrahaṇāni ca</V> . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {14/30} yadi pūrvopadeśaḥ kittvam vidheyam . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {15/30} snihitvā snehitvā sisnihiṣati sisnehiṣati . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {16/30} ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {17/30} ksavidhiḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {18/30} ksaḥ ca vidheyaḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {19/30} adhukṣat alikṣat . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {20/30} śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {21/30} iḍvidhiḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {22/30} iṭ ca vidheyaḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {23/30} rudihi svapihi . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {24/30} valādilakṣaṇaḥ iṭ na prāpnoti. jhalgrahaṇāni ca . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {25/30} kim . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {26/30} ahakārāṇi syuḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {27/30} tatra kaḥ doṣaḥ . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {28/30} jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {29/30} tasmāt pūrvaḥ ca upadeṣṭavyaḥ paraḥ ca . (;SS 5.1) P. I.27.2 - 20 R I.93 - 94 {30/30} yadi ca kim cit anyatra api upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {1/36} idam vicāryate : ayam rephaḥ yakāravakārābhyām pūrvaḥ eva upadiśyeta ha ra ya vaṭ iti paraḥ eva vā yathānyāsam iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {2/36} kaḥ ca atra viśeṣaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {3/36} <V>rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ</V> . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {4/36} rephasya paropadeśe anunāsikadvirvacanaparasavarṇānām pratiṣedhaḥ vaktavyaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {5/36} anunāsikasya : svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ vā iti anunāsikaḥ prāpnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {6/36} dvirvacanasya : bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {7/36} parasavarṇasya : kuṇḍam rathena , vanam rathena . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {8/36} anusvārasya yayi iti parasavarṇaḥ prāpnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {9/36} astu tarhi pūrvopadeśaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {10/36} <V>pūrvopadeśe kittvapratiṣedhaḥ vyalopavacanam ca</V> . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {11/36} yadi pūrvopadeśaḥ kittvam pratiṣedhyam . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {12/36} devitvā dideviṣati . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {13/36} ralaḥ vyupadhāt iti kittvam prāpnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {14/36} na eṣaḥ doṣaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {15/36} na evam vijñāyate ralaḥ vyupadhāt iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {16/36} kim tarhi . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {17/36} ralaḥ avvyupadhāt iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {18/36} kim idam avvyupadhāt iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {19/36} avakārāntāt vyuvpadhāt avvyupadhāt iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {20/36} vyalopavacanam ca . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {21/36} vyoḥ ca lopaḥ vaktavyaḥ : gaudheraḥ , paceran yajeran . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {22/36} jīveḥ radānuk : jīradānuḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {23/36} vali iti lopaḥ na prāpnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {24/36} na eṣaḥ doṣaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {25/36} rephaḥ api atra nirdiśyate . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {26/36} lopaḥ vyoḥ vali iti rephe ca vali ca iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {27/36} atha vā punaḥ astu paropadeśaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {28/36} nanu ca uktam rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {29/36} anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {30/36} rephoṣmaṇām savarṇāḥ na santi . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {31/36} dvirvacane api na imau rahau kāryiṇau dvirvacanasya . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {32/36} kim tarhi . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {33/36} nimittam imau rahau dvirvacanasya . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {34/36} tat yathā . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {35/36} brāhmaṇāḥ bhojyantām . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {36/36} māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {1/74} idam vicāryate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {2/74} ime ayogavāhāḥ na kva cit upadiśyante śrūyante ca . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {3/74} teṣām kāryārthaḥ upadeśaḥ kartavyaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {4/74} ke punaḥ ayogavāhāḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {5/74} visarjanīyajihvāmūlīyopadhmānīyānusvārānunāsikyayamāḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {6/74} katham punaḥ ayogavāhāḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {7/74} yat ayuktāḥ vahanti anupadiṣṭāḥ ca śrūyante . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {8/74} kva punaḥ eṣām upadeśaḥ kartavyaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {9/74} <V>ayogavāhānām aṭsu ṇatvam</V> . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {10/74} ayogavāhānām aṭsu upadeśaḥ kartavyaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {11/74} kim prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {12/74} ṇatvam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {13/74} uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {14/74} <V>śarṣu jaśbhāvaṣatve</V> . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {15/74} śarṣu upadeśaḥ kartavyaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {16/74} kim prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {17/74} jaśbhāvaṣatve . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {18/74} ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {19/74} tasya jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {20/74} yadi ubjiḥ upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam prāpnoti. dakāropadhe punaḥ nandrāḥ saṃyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {21/74} yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {22/74} asiddhe bhaḥ udjeḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {23/74} idam asti stoḥ ścunā ścuḥ iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {24/74} tataḥ vakṣyāmi bhaḥ udjeḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {25/74} udjeḥ ścunā sannipāte bhaḥ bhavati iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {26/74} tat tarhi vaktavyam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {27/74} na vaktavyam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {28/74} nipātanāt eva siddham . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {29/74} kim nipātanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {30/74} bhujanyubjau paṇyupatapayoḥ iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {31/74} iha api tarhi prāpnoti abhyudgaḥ , samudgaḥ iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {32/74} akutvaviṣaye tat nipātanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {33/74} atha vā na etat ubjeḥ rūpam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {34/74} gameḥ dvyuparsargāt ḍaḥ vidhīyate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {35/74} abhyudgataḥ abhyudgaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {36/74} samudgataḥ samudgaḥ iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {37/74} ṣatvam ca prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {38/74} sarpiḥṣu dhanuḥṣu . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {39/74} śarvyavāye iti ṣatvam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {40/74} numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {41/74} numaḥ ca api tarhi grahaṇam śakyam akartum . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {42/74} katham sarpīṃṣi dhanūṃṣi . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {43/74} anusvāre kṛte śarvyavāye iti eva siddham . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {44/74} avaśyam numaḥ grahaṇam kartavyam anusvāraviśeṣaṇam numgrahaṇam numaḥ yaḥ anusvāraḥ tatra yathā syāt iha mā bhūt : puṃsu iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {45/74} atha vā aviśeṣeṇa upadeśaḥ kartavyaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {46/74} kim prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {47/74} <V>aviśeṣeṇa saṃyogopadhāsañjñālontyadvirvacanasthānivadbhāvapratiṣedhāḥ</V> . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {48/74} aviśeṣeṇa saṃyogasañjñā prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {49/74} ūbjaka . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {50/74} halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {51/74} upadhāsañjñā ca prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {52/74} duṣkṛtam , niṣkṛtam , niṣpītam , duṣpītam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {53/74} idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {54/74} na etat asti prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {55/74} na idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {56/74} kim tarhi . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {57/74} sakāraḥ viśeṣyate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {58/74} idudupadhasya sakārasya yaḥ visarjanīyaḥ iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {59/74} atha vā upadhāgrahaṇam na kariṣyate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {60/74} idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {61/74} idudbhyām uttarasya visarjanīyasya iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {62/74} alaḥ antyavidhiḥ prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {63/74} vṛkṣaḥ tarati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {64/74} plakṣaḥ tarati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {65/74} alaḥ antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {66/74} etat api na asti prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {67/74} nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {68/74} dvirvacanam prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {69/74} uraḥkaḥ , uraḥpaḥ . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {70/74} anaci ca . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {71/74} acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {72/74} sthānivadbhāvapratiṣedhaḥ ca prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {73/74} yathā iha bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt prāpnoti vyūḍhoraskena mahoraskena iti . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {74/74} tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {1/101} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {2/101} <V>arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {3/101} dhātavaḥ ekavarṇāḥ arthavantaḥ dṛśyante : eti , adhyeti , adhīte iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {4/101} prātipadikani ekavarṇāni arthavanti : ābhyām , ebhiḥ , eṣu . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {5/101} pratyayāḥ ekavarṇāḥ arthavantaḥ : aupagavaḥ , kāpaṭavaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {6/101} nipātāḥ ekavarṇāḥ arthavantaḥ : a*apehi . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {7/101} i*indram paśya . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {8/101} u*uttiṣṭha . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {9/101} dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {10/101} <V>varṇavyatyaye ca arthāntaragamanāt</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {11/101} varṇavyatyaye ca arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {12/101} kūpaḥ , sūpaḥ , yūpaḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {13/101} kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {14/101} sūpaḥ iti kakārāpāye sakāropajane ca arthāntaram gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {15/101} yūpaḥ iti kakārasakārāpāye yakāropajane ca arthāntatam gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {16/101} te manyāmahe : yaḥ kūpe kūpārthaḥ saḥ kakārasya . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {17/101} yaḥ sūpe sūpārthaḥ saḥ sakārasya . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {18/101} yaḥ yūpe yūpārthaḥ saḥ yakārasya iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {19/101} <V>varṇānupalabdhau ca anarthagateḥ</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {20/101} varṇānupalabdhau ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {21/101} vṛkṣaḥ , ṛkṣaḥ , kāṇḍīraḥ , āṇḍīraḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {22/101} vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {23/101} ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {24/101} kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {25/101} āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na gamyate . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {26/101} kim tarhi ucyate anarthagateḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {27/101} na sādhīyaḥ hi atra arthasya gatiḥ bhavati . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {28/101} evam tarhi idam paṭhitavyam syāt . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {29/101} varṇānupalabdhau ca atadarthagateḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {30/101} kim idam atadarthagateḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {31/101} tasya arthaḥ tadarthaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {32/101} tadarthasya gatiḥ tadarthagatiḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {33/101} na tadarthagatiḥ atadarthagatiḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {34/101} atadarthagateḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {35/101} atha vā saḥ arthaḥ tadarthaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {36/101} tadarthasya gatiḥ tadarthagatiḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {37/101} na tadarthagatiḥ atadarthagatiḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {38/101} atadarthagateḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {39/101} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {40/101} na kartavyaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {41/101} uttarapadalopaḥ atra draṣṭavyaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {42/101} tat yathā: uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukham iva mukham asya kharamukhaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {43/101} evam atadarthagateḥ anarthagateḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {44/101} <V>saṅghātārthavattvāt ca</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {45/101} saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {46/101} yeṣām saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {47/101} yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {48/101} tat yathā: ekaḥ cakṣuṣmān darśane samarthaḥ tatsamudāyaḥ ca śatam api samartham . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {49/101} ekaḥ ca tilaḥ tailadāne samarthaḥ tatsamudāyaḥ ca khārī api samarthā . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {50/101} yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {51/101} tat yathā: ekaḥ andhaḥ darśane asamarthaḥ tatsamudāyaḥ ca śatam api asamartham . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {52/101} ekā ca sikatā tailadāne asamarthā tatsamudāyaḥ ca khārīśatam api asamartham . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {53/101} yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni prāpnuvanti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {54/101} kāni . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {55/101} arthavat prātipadikam iti prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam iti padasañjñā . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {56/101} tatra kaḥ doṣaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {57/101} padasya iti nalopādīni prāpnuvanti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {58/101} dhanam , vanam iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {59/101} <V>saṅghātasya aikārthyāt subabhāvaḥ varṇāt</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {60/101} saṅghātasya ekatvam arthaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {61/101} tena varṇāt subutpattiḥ na bhaviṣyati . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {62/101} <V>anarthakāḥ tu prativarṇam arthānupalabdheḥ</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {63/101} anarthakāḥ tu varṇāḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {64/101} kutaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {65/101} prativarṇam arthānupalabdheḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {66/101} na hi prativarṇam arthāḥ upalabhyante . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {67/101} kim idam prativarṇam iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {68/101} varṇam varṇam prati prativarṇam . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {69/101} <V>varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt</V> . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {70/101} varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {71/101} varṇavyatyaye: kṛteḥ tarkuḥ , kaseḥ sikatāḥ , hiṃseḥ siṃhaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {72/101} varṇavyatyayaḥ na arthavyatyayaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {73/101} apāyaḥ lopaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {74/101} ghnanti , ghantu , aghnan . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {75/101} varṇāpāyaḥ nārthāpāyaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {76/101} upajanaḥ āgamaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {77/101} lavitā , lavitum . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {78/101} varṇopajanaḥ na arthopajanaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {79/101} vikāraḥ ādeśaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {80/101} ghātayati , ghātakaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {81/101} varṇavikāraḥ na arthavikāraḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {82/101} yathā eva varṇavyatyayāpāyopajanavikārāḥ bhavanti tadvat arthavyatyayāpāyopajanavikāraiḥ bhavitavyam . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {83/101} na ca iha tadvat . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {84/101} ataḥ manyāmahe anarthakāḥ varṇāḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {85/101} ubhayam idam varṇeṣu uktam arthavantaḥ anarthakāḥ iti ca . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {86/101} kim atra nyāyyam . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {87/101} ubhayam iti āha . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {88/101} kutaḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {89/101} svabhāvataḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {90/101} tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {91/101} na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {92/101} tatra kim asmābhiḥ śakyam kartum . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {93/101} yat dhātupratyayaprātipadikanipātāḥ ekavarṇāḥ arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {94/101} katham yaḥ eṣaḥ bhavatā varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt varṇavyatyaye ca arthāntaragamanāt varṇānupalabdhau ca anarthagateḥ saṅghātārthavattvāt ca iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {95/101} saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante: kūpaḥ , sūpaḥ , yūpaḥ iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {96/101} yadi hi varṇavyatyayakṛtam arthāntaragamanam syāt bhūyiṣṭhaḥ kūpārthaḥ sūpe syāt sūpārthaḥ ca kūpe kūpārthaḥ ca yūpe yūpārthaḥ ca kūpe sūpārthaḥ ca yūpe yūpārthaḥ ca sūpe . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {97/101} yataḥ tu khalu na kaḥ cit kūpasya vā sūpe sūpasya vā kūpe kūpasya vā yūpe yūpasya vā kūpe sūpasya vā yūpe yūpasya vā sūpe ataḥ manyāmahe saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante iti . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {98/101} idam khalu api bhavatā varṇānām arthavattām bruvatā sādhīyaḥ anarthakatvam dyotitam . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {99/101} yaḥ manyate yaḥ kūpe kūpārthaḥ saḥ kakārasya sūpe sūpārthaḥ saḥ sakārasya yūpe yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ syāt . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {100/101} tatra idam aparihṛtam saṅghātārthavattvāt ca . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {101/101} etasya api prātipadikasñjñāyām vakṣyati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {1/29} a , i , uṇ ṛ , ḷk e , oṅ ai , auc . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {2/29} <V>pratyāhāre anubandhānām katham ajgrahaṇeṣu na</V> . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {3/29} ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {4/29} kim ca syāt . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {5/29} dadhi ṇakārīyati madhu ṇakārīyati iti . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {6/29} ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {7/29} <V>ācārāt</V> . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {8/29} kim idam ācārāt iti . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {9/29} ācāryāṇām upacārāt . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {10/29} na eteṣu ācāryāḥ ackāryāṇi kṛtavantaḥ . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {11/29} <V>apradhānatvāt</V> . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {12/29} apradhānatvāt ca . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {13/29} na khalu api eteṣām akṣu prādhānyena upadeśaḥ kriyate . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {14/29} kva tarhi . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {15/29} halṣu . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {16/29} kutaḥ etat . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {17/29} eṣā hi ācāryasya śailī lakṣyate yat tulyajātīyān tulyajātīyeṣu upadiśati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {18/29} acaḥ akṣu halaḥ halṣu . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {19/29} <V>lopaḥ ca balavattaraḥ</V> . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {20/29} lopaḥ khalu api tāvat bhavati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {21/29} <V>ūkālaḥ ac iti vā yogaḥ tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na bhaviṣyati</V> . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {22/29} atha vā yogavibhāgaḥ kariṣyate . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {23/29} ūkālaḥ ac . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {24/29} u ū u3 iti evaṅkālaḥ ac bhavati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {25/29} tataḥ hrasvadīrghaplutaḥ . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {26/29} hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {27/29} evam api kukkuṭaḥ iti atra api prāpnoti . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {28/29} tasmāt pūrvoktaḥ eva parihāraḥ . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {29/29} eṣaḥ eva arthaḥ. aparaḥ āha : <V>hrasvādīnām vacanāt prāk yāvat tāvat eva yogaḥ astu ackāryāṇi yathā syuḥ tatkāleṣu akṣu kāryāṇi</V> (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {1/43} atha kimartham antaḥsthānām aṇsu upadeśaḥ kriyate . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {2/43} iha say;my;myantā sav;mv;mvatsaraḥ yal;m l;mlokam tal;m l;mlokam iti parasavarṇasya asiddhatvāt anusvārasya eva dvirvacanam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {3/43} tatra parasya parasavarṇe kṛte tasya yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ yathā syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {4/43} na etat asti prayojanam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {5/43} vakṣyati etat . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {6/43} dvirvacane parasavarṇatvam siddham vaktavyam iti . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {7/43} yāvatā siddhatvam ucyate parasavarṇaḥ eva tāvad bhavati . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {8/43} parasavarṇe tarhi kṛte tasya yargrahaṇeṇa grahaṇāt dvirvacanam yathā syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {9/43} mā bhūt dvirvacanam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {10/43} nanu ca bhedaḥ bhavati. sati dvirvacane triyakāram asati dvirvacane dviyakāram . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {11/43} na asti bhedaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {12/43} sati api dvirvacane dviyakāram eva . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {13/43} katham . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {14/43} halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {15/43} evam api bhedaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {16/43} sati dvirvacane kadā cit dviyakāram kadā cit triyakāram . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {17/43} saḥ eṣaḥ katham bhedaḥ na syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {18/43} yadi nityaḥ lopaḥ syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {19/43} vibhāṣā ca saḥ lopaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {20/43} yathā abhedaḥ tathā astu . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {21/43} <V>anuvartate vibhāṣā śaraḥ aci yat vārayati ayam dvitvam</V> . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {22/43} yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti tat jñāpayati ācāryaḥ anuvartate vibhāṣā iti . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {23/43} katham kṛtvā jñāpakam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {24/43} <V>nitye hi tasya lope pratiṣedhārthaḥ na kaḥ cit syāt</V> . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {25/43} yadi nityaḥ lopaḥ syāt pratiṣedhavacanam anarthakam syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {26/43} astu atra dvirvacanam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {27/43} jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {28/43} paśyati tu ācāryaḥ vibhāṣā saḥ lopaḥ iti . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {29/43} tataḥ dvirvacanapratiṣedham śāsti . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {30/43} na etat asti jñāpakam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {31/43} nitye api tasya lope saḥ pratiṣedhaḥ avaśyam vaktavyaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {32/43} yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ saḥ vijñāyate . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {33/43} katham . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {34/43} yaraḥ iti ucyate . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {35/43} etāvantaḥ ca yaraḥ yat uta jharaḥ vā yamaḥ vā . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {36/43} yadi ca atra nityaḥ lopaḥ syāt dvirvacanam anarthakam syāt . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {37/43} kim tarhi tayoḥ yogayoḥ udāharaṇam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {38/43} yat akṛte dvirvacane trivyañjanaḥ saṃyogaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {39/43} pratttam , avatttam , ādityyaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {40/43} iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ na bhavati . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {41/43} evam iha api lopaḥ na syāt:: karṣati varṣati iti . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {42/43} tasmāt nitye api lope avaśyam saḥ pratiṣedhaḥ vaktavyaḥ . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {43/43} tat etat atyantam sandigdham vartate ācāryāṇām vibhāṣā anuvartate na vā iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {1/81} ayam ṇakāraḥ dviḥ anubadhyate pūrvaḥ ca paraḥ ca . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |