Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS5
Previous - Next

Click here to hide the links to concordance

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {1/30}   sarve varṇāḥ sakṛt upadiṣṭāḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {2/30}        ayam hakāraḥ dviḥ upadiśyate pūrvaḥ ca paraḥ ca .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {3/30}        yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ eva .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {4/30}        kaḥ ca atra viśeṣaḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {5/30}        <V>hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam</V> .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {6/30}        hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam kartavyam .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {7/30}        ātaḥ aṭi nityam , śaḥ chaḥ aṭi , dīrghāt aṭi samānapade .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {8/30}        hakāre ca iti vaktavyam iha api yathā syāt : mahā;m hi saḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {9/30}        <V>uttve ca </V>. uttve ca hakāragrahaṇam kartavyam .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {10/30}     ataḥ roḥ aplutāt aplute , haśi ca .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {11/30}     hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati , brāhmaṇaḥ hasati iti .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {12/30}     astu tarhi pūrvopadeśaḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {13/30}     <V>pūrvopadeśe kittvakseḍvidhayaḥ jhalgrahaṇāni ca</V> .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {14/30}     yadi pūrvopadeśaḥ kittvam vidheyam .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {15/30}     snihitvā snehitvā sisnihiṣati sisnehiṣati .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {16/30}     ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {17/30}     ksavidhiḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {18/30}     ksaḥ ca vidheyaḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {19/30}     adhukṣat alikṣat .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {20/30}     śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {21/30}     iḍvidhiḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {22/30}     iṭ ca vidheyaḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {23/30}     rudihi svapihi .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {24/30}     valādilakṣaṇaḥ iṭ na prāpnoti. jhalgrahaṇāni ca .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {25/30}     kim .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {26/30}     ahakārāṇi syuḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {27/30}     tatra kaḥ doṣaḥ .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {28/30}     jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {29/30}     tasmāt pūrvaḥ ca upadeṣṭavyaḥ paraḥ ca .

(;SS 5.1) P. I.27.2 - 20  R I.93 - 94 {30/30}     yadi ca kim cit anyatra api upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {1/36} idam vicāryate : ayam rephaḥ yakāravakārābhyām pūrvaḥ eva upadiśyeta ha ra ya vaṭ iti paraḥ eva yathānyāsam iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {2/36} kaḥ ca atra viśeṣaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {3/36} <V>rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ</V> .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {4/36} rephasya paropadeśe anunāsikadvirvacanaparasavarṇānām pratiṣedhaḥ vaktavyaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {5/36} anunāsikasya : svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ iti anunāsikaḥ prāpnoti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {6/36} dvirvacanasya : bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {7/36} parasavarṇasya : kuṇḍam rathena , vanam rathena .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {8/36} anusvārasya yayi iti parasavarṇaḥ prāpnoti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {9/36} astu tarhi pūrvopadeśaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {10/36}          <V>pūrvopadeśe kittvapratiṣedhaḥ vyalopavacanam ca</V> .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {11/36}          yadi pūrvopadeśaḥ kittvam pratiṣedhyam .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {12/36}          devitvā dideviṣati .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {13/36}          ralaḥ vyupadhāt iti kittvam prāpnoti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {14/36}          na eṣaḥ doṣaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {15/36}          na evam vijñāyate ralaḥ vyupadhāt iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {16/36}          kim tarhi .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {17/36}          ralaḥ avvyupadhāt iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {18/36}          kim idam avvyupadhāt iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {19/36}          avakārāntāt vyuvpadhāt avvyupadhāt iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {20/36}          vyalopavacanam ca .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {21/36}          vyoḥ ca lopaḥ vaktavyaḥ : gaudheraḥ , paceran yajeran .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {22/36}          jīveḥ radānuk : jīradānuḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {23/36}          vali iti lopaḥ na prāpnoti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {24/36}          na eṣaḥ doṣaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {25/36}          rephaḥ api atra nirdiśyate .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {26/36}          lopaḥ vyoḥ vali iti rephe ca vali ca iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {27/36}          atha punaḥ astu paropadeśaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {28/36}          nanu ca uktam rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {29/36}          anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {30/36}          rephoṣmaṇām savarṇāḥ na santi .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {31/36}          dvirvacane api na imau rahau kāryiṇau dvirvacanasya .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {32/36}          kim tarhi .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {33/36}          nimittam imau rahau dvirvacanasya .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {34/36}          tat yathā .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {35/36}          brāhmaṇāḥ bhojyantām .

(;SS 5.2) P I.27.21 - 28.15  R I.95 - 97 {36/36}          māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {1/74}          idam vicāryate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {2/74}          ime ayogavāhāḥ na kva cit upadiśyante śrūyante ca .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {3/74}          teṣām kāryārthaḥ upadeśaḥ kartavyaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {4/74}          ke punaḥ ayogavāhāḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {5/74}            visarjanīyajihvāmūlīyopadhmānīyānusvārānunāsikyayamāḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {6/74}          katham punaḥ ayogavāhāḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {7/74}          yat ayuktāḥ vahanti anupadiṣṭāḥ ca śrūyante .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {8/74}          kva punaḥ eṣām upadeśaḥ kartavyaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {9/74}          <V>ayogavāhānām aṭsu ṇatvam</V> .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {10/74}        ayogavāhānām aṭsu upadeśaḥ kartavyaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {11/74}        kim prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {12/74}        ṇatvam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {13/74}        uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {14/74}        <V>śarṣu jaśbhāvaṣatve</V> .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {15/74}        śarṣu upadeśaḥ kartavyaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {16/74}        kim prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {17/74}        jaśbhāvaṣatve .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {18/74}        ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {19/74}        tasya jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {20/74}        yadi ubjiḥ upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam prāpnoti. dakāropadhe punaḥ nandrāḥ saṃyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {21/74}        yadi dakāropadhaḥ paṭhyate rūpasiddhiḥ : ubjitā ubjitum iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {22/74}        asiddhe bhaḥ udjeḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {23/74}        idam asti stoḥ ścunā ścuḥ iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {24/74}        tataḥ vakṣyāmi bhaḥ udjeḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {25/74}        udjeḥ ścunā sannipāte bhaḥ bhavati iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {26/74}        tat tarhi vaktavyam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {27/74}        na vaktavyam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {28/74}        nipātanāt eva siddham .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {29/74}        kim nipātanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {30/74}        bhujanyubjau paṇyupatapayoḥ iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {31/74}        iha api tarhi prāpnoti abhyudgaḥ , samudgaḥ iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {32/74}        akutvaviṣaye tat nipātanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {33/74}        atha na etat ubjeḥ rūpam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {34/74}        gameḥ dvyuparsargāt ḍaḥ vidhīyate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {35/74}        abhyudgataḥ abhyudgaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {36/74}        samudgataḥ samudgaḥ iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {37/74}        ṣatvam ca prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {38/74}        sarpiḥṣu dhanuḥṣu .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {39/74}        śarvyavāye iti ṣatvam siddham bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {40/74}        numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {41/74}        numaḥ ca api tarhi grahaṇam śakyam akartum .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {42/74}        katham sarpīṃṣi dhanūṃṣi .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {43/74}        anusvāre kṛte śarvyavāye iti eva siddham .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {44/74}        avaśyam numaḥ grahaṇam kartavyam anusvāraviśeṣaṇam numgrahaṇam numaḥ yaḥ anusvāraḥ tatra yathā syāt iha bhūt : puṃsu iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {45/74}        atha aviśeṣeṇa upadeśaḥ kartavyaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {46/74}        kim prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {47/74}        <V>aviśeṣeṇa saṃyogopadhāsañjñālontyadvirvacanasthānivadbhāvapratiṣedhāḥ</V> .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {48/74}        aviśeṣeṇa saṃyogasañjñā prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {49/74}        ūbjaka .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {50/74}        halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {51/74}        upadhāsañjñā ca prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {52/74}        duṣkṛtam , niṣkṛtam , niṣpītam , duṣpītam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {53/74}        idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {54/74}        na etat asti prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {55/74}        na idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {56/74}        kim tarhi .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {57/74}        sakāraḥ viśeṣyate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {58/74}        idudupadhasya sakārasya yaḥ visarjanīyaḥ iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {59/74}        atha upadhāgrahaṇam na kariṣyate .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {60/74}        idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {61/74}        idudbhyām uttarasya visarjanīyasya iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {62/74}        alaḥ antyavidhiḥ prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {63/74}        vṛkṣaḥ tarati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {64/74}        plakṣaḥ tarati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {65/74}        alaḥ antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {66/74}        etat api na asti prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {67/74}        nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {68/74}        dvirvacanam prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {69/74}        uraḥkaḥ , uraḥpaḥ .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {70/74}        anaci ca .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {71/74}        acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {72/74}        sthānivadbhāvapratiṣedhaḥ ca prayojanam .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {73/74}        yathā iha bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt prāpnoti vyūḍhoraskena mahoraskena iti .

(;SS 5.3) P I.28.16 - 29.28  R I.97 - 101 {74/74}        tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {1/101}        kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {2/101}        <V>arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {3/101}        dhātavaḥ ekavarṇāḥ arthavantaḥ dṛśyante : eti , adhyeti , adhīte iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {4/101}        prātipadikani ekavarṇāni arthavanti : ābhyām , ebhiḥ , eṣu .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {5/101}        pratyayāḥ ekavarṇāḥ arthavantaḥ : aupagavaḥ , kāpaṭavaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {6/101}        nipātāḥ ekavarṇāḥ arthavantaḥ : a*apehi .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {7/101}        i*indram paśya .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {8/101}        u*uttiṣṭha .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {9/101}            dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt manyāmahe  arthavantaḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {10/101}      <V>varṇavyatyaye ca arthāntaragamanāt</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {11/101}      varṇavyatyaye ca arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {12/101}      kūpaḥ , sūpaḥ , yūpaḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {13/101}      kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {14/101}      sūpaḥ iti kakārāpāye sakāropajane ca arthāntaram gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {15/101}      yūpaḥ iti kakārasakārāpāye yakāropajane ca arthāntatam gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {16/101}      te manyāmahe : yaḥ kūpe kūpārthaḥ saḥ kakārasya .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {17/101}      yaḥ sūpe sūpārthaḥ saḥ sakārasya .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {18/101}      yaḥ yūpe yūpārthaḥ saḥ yakārasya iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {19/101}      <V>varṇānupalabdhau ca anarthagateḥ</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {20/101}      varṇānupalabdhau ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {21/101}      vṛkṣaḥ , ṛkṣaḥ , kāṇḍīraḥ , āṇḍīraḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {22/101}      vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {23/101}      ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {24/101}      kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {25/101}      āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na gamyate .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {26/101}      kim tarhi ucyate anarthagateḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {27/101}      na sādhīyaḥ hi atra arthasya gatiḥ bhavati .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {28/101}      evam tarhi idam paṭhitavyam syāt .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {29/101}      varṇānupalabdhau ca atadarthagateḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {30/101}      kim idam atadarthagateḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {31/101}      tasya arthaḥ tadarthaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {32/101}      tadarthasya gatiḥ tadarthagatiḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {33/101}      na tadarthagatiḥ atadarthagatiḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {34/101}      atadarthagateḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {35/101}      atha saḥ arthaḥ tadarthaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {36/101}      tadarthasya gatiḥ tadarthagatiḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {37/101}      na tadarthagatiḥ atadarthagatiḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {38/101}      atadarthagateḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {39/101}      saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {40/101}      na kartavyaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {41/101}      uttarapadalopaḥ atra draṣṭavyaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {42/101}      tat yathā: uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukham iva mukham asya kharamukhaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {43/101}      evam atadarthagateḥ anarthagateḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {44/101}      <V>saṅghātārthavattvāt ca</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {45/101}      saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {46/101}      yeṣām saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {47/101}      yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {48/101}      tat yathā: ekaḥ cakṣuṣmān darśane samarthaḥ tatsamudāyaḥ ca śatam api samartham .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {49/101}      ekaḥ ca tilaḥ tailadāne samarthaḥ tatsamudāyaḥ ca khārī api samarthā .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {50/101}      yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {51/101}      tat yathā: ekaḥ andhaḥ darśane asamarthaḥ tatsamudāyaḥ ca śatam api asamartham .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {52/101}      ekā ca sikatā tailadāne asamarthā tatsamudāyaḥ ca khārīśatam api asamartham .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {53/101}      yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni prāpnuvanti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {54/101}      kāni .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {55/101}      arthavat prātipadikam iti prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam iti padasañjñā .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {56/101}      tatra kaḥ doṣaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {57/101}      padasya iti nalopādīni prāpnuvanti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {58/101}      dhanam , vanam iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {59/101}      <V>saṅghātasya aikārthyāt subabhāvaḥ varṇāt</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {60/101}      saṅghātasya ekatvam arthaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {61/101}      tena varṇāt subutpattiḥ na bhaviṣyati .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {62/101}      <V>anarthakāḥ tu prativarṇam arthānupalabdheḥ</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {63/101}      anarthakāḥ tu varṇāḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {64/101}      kutaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {65/101}      prativarṇam arthānupalabdheḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {66/101}      na hi prativarṇam arthāḥ upalabhyante .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {67/101}      kim idam prativarṇam iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {68/101}      varṇam varṇam prati prativarṇam .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {69/101}            <V>varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt</V> .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {70/101}            varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {71/101}      varṇavyatyaye: kṛteḥ tarkuḥ , kaseḥ sikatāḥ , hiṃseḥ siṃhaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {72/101}      varṇavyatyayaḥ na arthavyatyayaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {73/101}      apāyaḥ lopaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {74/101}      ghnanti , ghantu , aghnan .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {75/101}      varṇāpāyaḥ nārthāpāyaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {76/101}      upajanaḥ āgamaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {77/101}      lavitā , lavitum .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {78/101}      varṇopajanaḥ na arthopajanaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {79/101}      vikāraḥ ādeśaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {80/101}      ghātayati , ghātakaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {81/101}      varṇavikāraḥ na arthavikāraḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {82/101}      yathā eva varṇavyatyayāpāyopajanavikārāḥ bhavanti tadvat arthavyatyayāpāyopajanavikāraiḥ bhavitavyam .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {83/101}      na ca iha tadvat .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {84/101}      ataḥ manyāmahe anarthakāḥ varṇāḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {85/101}      ubhayam idam varṇeṣu uktam arthavantaḥ anarthakāḥ iti ca .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {86/101}      kim atra nyāyyam .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {87/101}      ubhayam iti āha .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {88/101}      kutaḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {89/101}      svabhāvataḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {90/101}      tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {91/101}      na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {92/101}      tatra kim asmābhiḥ śakyam kartum .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {93/101}      yat dhātupratyayaprātipadikanipātāḥ ekavarṇāḥ arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {94/101}      katham yaḥ eṣaḥ bhavatā varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ  dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt varṇavyatyaye ca arthāntaragamanāt varṇānupalabdhau ca anarthagateḥ saṅghātārthavattvāt ca iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {95/101}      saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante: kūpaḥ , sūpaḥ , yūpaḥ iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {96/101}      yadi hi varṇavyatyayakṛtam arthāntaragamanam syāt bhūyiṣṭhaḥ kūpārthaḥ sūpe syāt sūpārthaḥ ca kūpe kūpārthaḥ ca yūpe yūpārthaḥ ca kūpe sūpārthaḥ ca yūpe yūpārthaḥ ca sūpe .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {97/101}      yataḥ tu khalu na kaḥ cit kūpasya sūpe sūpasya kūpe kūpasya yūpe yūpasya kūpe sūpasya yūpe yūpasya sūpe ataḥ manyāmahe saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante iti .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {98/101}      idam khalu api bhavatā varṇānām arthavattām bruvatā sādhīyaḥ anarthakatvam dyotitam .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {99/101}      yaḥ manyate yaḥ kūpe kūpārthaḥ saḥ kakārasya sūpe sūpārthaḥ saḥ sakārasya yūpe yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ syāt .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {100/101}    tatra idam aparihṛtam saṅghātārthavattvāt ca .

(;SS 5.4) P I.30.1 - 32.11  R I.101 - 106 {101/101}    etasya api prātipadikasñjñāyām vakṣyati .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {1/29}           a , i , uṇ , ḷk e , oṅ ai , auc .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {2/29}           <V>pratyāhāre anubandhānām katham ajgrahaṇeṣu na</V> .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {3/29}           ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {4/29}           kim ca syāt .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {5/29}           dadhi ṇakārīyati madhu ṇakārīyati iti .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {6/29}           ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {7/29}           <V>ācārāt</V> .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {8/29}           kim idam ācārāt iti .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {9/29}           ācāryāṇām upacārāt .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {10/29}         na eteṣu ācāryāḥ ackāryāṇi kṛtavantaḥ .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {11/29}         <V>apradhānatvāt</V> .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {12/29}         apradhānatvāt ca .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {13/29}         na khalu api eteṣām akṣu prādhānyena upadeśaḥ kriyate .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {14/29}         kva tarhi .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {15/29}         halṣu .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {16/29}         kutaḥ etat .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {17/29}         eṣā hi ācāryasya śailī lakṣyate yat tulyajātīyān tulyajātīyeṣu upadiśati .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {18/29}         acaḥ akṣu halaḥ halṣu .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {19/29}         <V>lopaḥ ca balavattaraḥ</V> .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {20/29}         lopaḥ khalu api tāvat bhavati .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {21/29}         <V>ūkālaḥ ac iti yogaḥ tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na bhaviṣyati</V> .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {22/29}         atha yogavibhāgaḥ kariṣyate .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {23/29}         ūkālaḥ ac .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {24/29}         u ū u3 iti evaṅkālaḥ ac bhavati .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {25/29}         tataḥ hrasvadīrghaplutaḥ .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {26/29}         hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {27/29}         evam api kukkuṭaḥ iti atra api prāpnoti .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {28/29}         tasmāt pūrvoktaḥ eva parihāraḥ .

(;SS 5.5) P I.32.12 - 33.4  R I.107 -108 {29/29}         eṣaḥ eva arthaḥ. aparaḥ āha : <V>hrasvādīnām vacanāt prāk yāvat tāvat eva yogaḥ astu ackāryāṇi yathā syuḥ tatkāleṣu akṣu kāryāṇi</V>

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {1/43} atha kimartham antaḥsthānām aṇsu upadeśaḥ kriyate .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {2/43} iha say;my;myantā sav;mv;mvatsaraḥ yal;m l;mlokam tal;m l;mlokam iti parasavarṇasya asiddhatvāt anusvārasya eva dvirvacanam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {3/43} tatra parasya parasavarṇe kṛte tasya yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ yathā syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {4/43} na etat asti prayojanam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {5/43} vakṣyati etat .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {6/43} dvirvacane parasavarṇatvam siddham vaktavyam iti .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {7/43} yāvatā siddhatvam ucyate parasavarṇaḥ eva tāvad bhavati .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {8/43} parasavarṇe tarhi kṛte tasya yargrahaṇeṇa grahaṇāt dvirvacanam yathā syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {9/43} bhūt dvirvacanam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {10/43}          nanu ca bhedaḥ bhavati. sati dvirvacane triyakāram asati dvirvacane dviyakāram .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {11/43}          na asti bhedaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {12/43}          sati api dvirvacane dviyakāram eva .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {13/43}          katham .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {14/43}          halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {15/43}          evam api bhedaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {16/43}          sati dvirvacane kadā cit dviyakāram kadā cit triyakāram .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {17/43}          saḥ eṣaḥ katham bhedaḥ na syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {18/43}          yadi nityaḥ lopaḥ syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {19/43}          vibhāṣā ca saḥ lopaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {20/43}          yathā abhedaḥ tathā astu .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {21/43}          <V>anuvartate vibhāṣā śaraḥ aci yat vārayati ayam dvitvam</V> .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {22/43}          yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti tat jñāpayati ācāryaḥ anuvartate vibhāṣā iti .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {23/43}          katham kṛtvā jñāpakam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {24/43}          <V>nitye hi tasya lope pratiṣedhārthaḥ na kaḥ cit syāt</V> .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {25/43}          yadi nityaḥ lopaḥ syāt pratiṣedhavacanam anarthakam syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {26/43}          astu atra dvirvacanam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {27/43}          jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {28/43}          paśyati tu ācāryaḥ vibhāṣā saḥ lopaḥ iti .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {29/43}          tataḥ dvirvacanapratiṣedham śāsti .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {30/43}          na etat asti jñāpakam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {31/43}          nitye api tasya lope saḥ pratiṣedhaḥ avaśyam vaktavyaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {32/43}          yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ saḥ vijñāyate .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {33/43}          katham .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {34/43}          yaraḥ iti ucyate .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {35/43}          etāvantaḥ ca yaraḥ yat uta jharaḥ yamaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {36/43}          yadi ca atra nityaḥ lopaḥ syāt dvirvacanam anarthakam syāt .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {37/43}          kim tarhi tayoḥ yogayoḥ udāharaṇam .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {38/43}          yat akṛte dvirvacane trivyañjanaḥ saṃyogaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {39/43}          pratttam , avatttam , ādityyaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {40/43}          iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ na bhavati .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {41/43}          evam iha api lopaḥ na syāt:: karṣati varṣati iti .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {42/43}          tasmāt nitye api lope avaśyam saḥ pratiṣedhaḥ vaktavyaḥ .

(;SS 5.6) P I.33.5 - 34.2  R I.108 - 110 {43/43}          tat etat atyantam sandigdham vartate ācāryāṇām vibhāṣā anuvartate na iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {1/81}  ayam ṇakāraḥ dviḥ anubadhyate pūrvaḥ ca paraḥ ca .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License