Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS6
Previous - Next

Click here to hide the links to concordance

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {2/81}         tatra aṇgrahaṇeṣu iṇgrahaṇeṣu ca sandehaḥ bhavati pūrveṇa syuḥ pareṇa iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {3/81}  katarasmin tāvat aṇgrahaṇe sandehaḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {4/81}  ḍhralope pūrvasya dīrghaḥ aṇaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {5/81}  asandigdham pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {6/81}  kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {7/81}  parābhāvāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {8/81}  na hi ḍhralope pare aṇaḥ santi .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {9/81}  nanu ca ayam asti : ātṛḍham āvṛḍham iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {10/81}           evam tarhi sāmarthyāt pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {11/81}           yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {12/81}           ḍhralope pūrvasya dīrghaḥ acaḥ iti eva brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {13/81}           atha etat api na brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {14/81}           acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {15/81}           asmin tarhi aṇgrahaṇe sandehaḥ ke aṇaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {16/81}           asandigdham pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {17/81}           kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {18/81}           parābhāvāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {19/81}           na hi ke pare aṇaḥ santi .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {20/81}           nanu ca ayam asti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {21/81}           gokā naukā iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {22/81}           evam tarhi sāmarthyāt pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {23/81}           yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {24/81}           ke acaḥ iti eva brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {25/81}           atha etat api na brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {26/81}           acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {27/81}           asmin tarhi aṇgrahaṇe sandehaḥ aṇaḥ apragṛhyasya anunāsikaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {28/81}           asandigdham pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {29/81}           kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {30/81}           parābhāvāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {31/81}           na hi padāntāḥ pare aṇaḥ santi .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {32/81}           nanu ca ayam asti kartṛ hartṛ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {33/81}           evam tarhi sāmarthyāt pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {34/81}           yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt 'caḥ apragṛhyasya anunāsikaḥ iti eva brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {35/81}           atha etat api na brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {36/81}           acaḥ eva hi pragṛhyāḥ bhavanti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {37/81}           asmin tarhi aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {38/81}           asandigdham pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {39/81}           kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {40/81}           parābhāvāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {41/81}           na hi uḥ sthāne pare aṇaḥ santi .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {42/81}           nanu ca ayam asti kartrartham hartrartham iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {43/81}           kim ca syāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {44/81}           yadi atra raparatvam syāt dvayoḥ rephayoḥ śravaṇam prasajyeta .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {45/81}           halaḥ yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati. vibhāṣā saḥ lopaḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {46/81}           vibhāṣā śravaṇam prasajyeta .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {47/81}           ayam tarhi nityaḥ lopaḥ raḥ ri iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {48/81}           padāntasya iti evam saḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {49/81}           na śakyaḥ padāntasya vijñātum .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {50/81}           iha hi lopaḥ na syāt jargṛdheḥ laṅ ajarghāḥ pāspardheḥ apāspāḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {51/81}           iha tarhi mātṛṛṇām pitṛṛṇām iti raparatvam prasajyeta .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {52/81}           ācāryapravṛttiḥ jñāpayati na atra raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ iti dhātugrahaṇam karoti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {53/81}           katham kṛtvā jñāpakam .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {54/81}           dhātugrahaṇasya etat prayojanam .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {55/81}           iha bhūt : mātṛṛṇām , pitṛṛṇām iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {56/81}           yadi ca atra raparatvam syāt dhātugrahaṇam anarthakam syāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {57/81}           raparatve kṛte anantyatvāt ittvam na bhaviṣyati .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {58/81}           paśyati tu ācāryaḥ na atra raparatvam bhavati iti tataḥ dhātugrahaṇam karoti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {59/81}           iha api tarhi ittvam na prāpnoti cikīrṣati jihīrṣati iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {60/81}           bhūt evam .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {61/81}           upadhāyāḥ ca iti evam bhaviṣyati .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {62/81}           iha api tarhi prāpnoti mātṛṛṇām , pitṛṛṇām iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {63/81}           tasmāt tatra dhātugrahaṇam kartavyam .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {64/81}           evam tarhi aṇgrahaṇasāmarthyāt pūrveṇa na pareṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {65/81}           yadi pareṇa syāt aṇgrahaṇam anarthakam syāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {66/81}           uḥ ac raparaḥ iti eva brūyāt .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {67/81}           asmin tarhi aṇgrahaṇe sandehaḥ : aṇuditsavarṇasya ca apratyayaḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {68/81}           asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {69/81}           <V>savarṇe aṇ taparam hi uḥ ṛt</V> .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {70/81}           yat ayam uḥ ṛt iti ṛkāram taparam karoti tat jñāpayati ācāryaḥ pareṇa na pūrveṇa .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {71/81}           iṇgrahaṇeṣu tarhi sandehaḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {72/81}           asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {73/81}           <V>yvoḥ anyatra pareṇa iṇ syāt</V> .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {74/81}           yatra icchati pūrveṇa sammṛdya grahaṇam tatra karoti yvoḥ iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {75/81}           tat ca guru bhavati .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {76/81}           katham kṛtvā jñāpakam .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {77/81}           tatra vibhaktinirdeśe sammṛdya grahaṇe ardhacatasraḥ mātrāḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {78/81}           pratyāhāragrahaṇe punaḥ tisraḥ mātrāḥ .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {79/81}           saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ pareṇa na pūrveṇa iti .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {80/81}           kim punaḥ varṇotsattau iva ṇakāraḥ dviḥ anubadhyate .

(;SS 6) P I.34.4 - 35.18  R I.111 - 115 {81/81}           etat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti. aṇuditsavarṇam parihāya pūrveṇa aṇgrahaṇam pareṇa iṇgrahaṇam iti vyākhyāsyāmaḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License