Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • SS7
Previous - Next

Click here to hide the links to concordance

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {1/17}            kimartham imau mukhanāsikāvacanau varṇau ubhau api anubadhyete na ñakāra eva anubadhyeta .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {2/17}     katham yāni makāreṇa grahaṇāni halaḥ yamām yami lopaḥ iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {3/17}     santu ñakāreṇa halaḥ yañām yañi lopaḥ iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {4/17}     na evam śakyam. jhakārabhakāraparayoḥ api hi jhakārabhakāryoḥ lopaḥ prasajyeta .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {5/17}     na jhakārabhakārau jhakārabhakārayoḥ staḥ .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {6/17}     katham pumaḥ khayyi ampare iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {7/17}     etat api astu ñakāreṇa pumaḥ khayyi añpare iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {8/17}     na evam śakyam .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {9/17}     jhakārabhakārapare hi khayyi ruḥ prasajyeta .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {10/17}   na jhakārabhakāraparaḥ khay asti .katham ṅamaḥ hrasvāt aci ṅamuṭ nityam iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {11/17}   etat api astu ñakāreṇa ṅañaḥ hrasvāt aci ṅañuṭ nityam iti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {12/17}   na evam śakyam .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {13/17}   jhakārabhakāraparayoḥ api hi padāntayoḥ jhakārabhakārau āgamau syātām .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {14/17}   na jhakārabhakārau  padāntau staḥ .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {15/17}   evam api pañca āgamāḥ trayaḥ āgaminau vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {16/17}   santu tāvat yeṣām āgamānām āgaminaḥ santi .

(;SS 7 - 8.1) P I.35.20 - 36.4  R I.115 - 116 {17/17}   jhakārabhakārau  padāntau na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {1/6}           atha kim idam akṣaram iti .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {2/6}           <V>akṣaram na kṣaram vidyāt </V>. na kṣīyate na kṣarati iti akṣaram .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {3/6}           <V>aśnoteḥ saraḥ akṣaram</V> .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {4/6}           aśnoteḥ punaḥ ayam auṇādikaḥ saranpratyayaḥ .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {5/6}           <V>varṇam āhuḥ pūrvasūtre</V> .

(;SS 7 - 8.2) P I.36.5 - 11  R I.117 {6/6}           atha pūrvasūtre varṇasya akṣaram iti sañjñā kriyate .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {1/7}           <V>kimartham idam upadiśyate</V> .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {2/7}           atha kimartham idam upadiśyate .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {3/7}           <V>varṇajñānam vāgviṣayaḥ yatra brahma vartate .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {4/7}           tadartham iṣṭadbuddhyartham laghvartham ca upadiśyate</V> .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {5/7}           saḥ ayam akṣarasamāmnāyaḥ vāksamāmnāyaḥ puṣpitaḥ phalitaḥ candratārakavat pratimaṇḍitaḥ veditavyaḥ brahmarāśiḥ .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {6/7}           sarvavedapuṇyaphalāvāptiḥ ca asya jñāne bhavati .

(;SS 7- 8.3) P I.36.12 - 18  R I.118 - 120 {7/7}           mātāpitarau ca asya svarge loke mahīyete .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License