Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {1/17} kimartham imau mukhanāsikāvacanau varṇau ubhau api anubadhyete na ñakāra eva anubadhyeta . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {2/17} katham yāni makāreṇa grahaṇāni halaḥ yamām yami lopaḥ iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {3/17} santu ñakāreṇa halaḥ yañām yañi lopaḥ iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {4/17} na evam śakyam. jhakārabhakāraparayoḥ api hi jhakārabhakāryoḥ lopaḥ prasajyeta . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {5/17} na jhakārabhakārau jhakārabhakārayoḥ staḥ . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {6/17} katham pumaḥ khayyi ampare iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {7/17} etat api astu ñakāreṇa pumaḥ khayyi añpare iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {8/17} na evam śakyam . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {9/17} jhakārabhakārapare hi khayyi ruḥ prasajyeta . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {10/17} na jhakārabhakāraparaḥ khay asti .katham ṅamaḥ hrasvāt aci ṅamuṭ nityam iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {11/17} etat api astu ñakāreṇa ṅañaḥ hrasvāt aci ṅañuṭ nityam iti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {12/17} na evam śakyam . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {13/17} jhakārabhakāraparayoḥ api hi padāntayoḥ jhakārabhakārau āgamau syātām . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {14/17} na jhakārabhakārau padāntau staḥ . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {15/17} evam api pañca āgamāḥ trayaḥ āgaminau vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {16/17} santu tāvat yeṣām āgamānām āgaminaḥ santi . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {17/17} jhakārabhakārau padāntau na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {1/6} atha kim idam akṣaram iti . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {2/6} <V>akṣaram na kṣaram vidyāt </V>. na kṣīyate na kṣarati iti vā akṣaram . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {3/6} <V>aśnoteḥ vā saraḥ akṣaram</V> . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {4/6} aśnoteḥ vā punaḥ ayam auṇādikaḥ saranpratyayaḥ . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {5/6} <V>varṇam vā āhuḥ pūrvasūtre</V> . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {6/6} atha vā pūrvasūtre varṇasya akṣaram iti sañjñā kriyate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {1/7} <V>kimartham idam upadiśyate</V> . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {2/7} atha kimartham idam upadiśyate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {3/7} <V>varṇajñānam vāgviṣayaḥ yatra brahma vartate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {4/7} tadartham iṣṭadbuddhyartham laghvartham ca upadiśyate</V> . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {5/7} saḥ ayam akṣarasamāmnāyaḥ vāksamāmnāyaḥ puṣpitaḥ phalitaḥ candratārakavat pratimaṇḍitaḥ veditavyaḥ brahmarāśiḥ . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {6/7} sarvavedapuṇyaphalāvāptiḥ ca asya jñāne bhavati . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {7/7} mātāpitarau ca asya svarge loke mahīyete . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |