Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 2
Previous - Next

Click here to hide the links to concordance

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {1/54}       <V>ṅitkidvacane tayoḥ abhāvāt aprasiddhiḥ</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {2/54}   ṅitkidvacane tayoḥ abhāvāt , ṅakārakakārayoḥ abhāvāt , ṅittvakittvayoḥ aprasiddhiḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {3/54}   satā hi abhisambandhaḥ śakyate kartum na ca atra ṅakārakakārau itau paśyāmaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {4/54}   tat yathā citraguḥ devadattaḥ iti : yasya tāḥ gāvaḥ santi saḥ eva tābhyām śabdābhyām śakyate abhisambandhum .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {5/54}   bhāvyete tarhi anena .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {6/54}   gāṅkuṭādibhyaḥ añṇit ṅit bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {7/54}   asaṃyogāt liṭ kit bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {8/54}   <V>bhavati iti cet ādeśapratiṣedhaḥ</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {9/54}   bhavati iti cet ādeśasya pratiṣedhaḥ vaktavyaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {10/54} ṅakārakakārau itau ādeśau prāpnutaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {11/54} katham punaḥ itsañjñaḥ nāma ādeśaḥ syāt .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {12/54} kim hi vacanāt na bhavati .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {13/54} evam tarhi ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {14/54} gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {15/54} sañjñākaraṇam tarhi idam .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {16/54} gāṅkuṭādibhyaḥ añṇit ṅitsañjñaḥ bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {17/54} asaṃyogāt liṭ kitsañjñaḥ  bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {18/54} <V>sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ śabdabhedāt</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {19/54} sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ syāt .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {20/54} kim kāraṇam .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {21/54} śabdabhedāt .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {22/54} anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti ca .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {23/54} tathā kidgrahaṇeṣu ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ syāt .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {24/54} tadvadatideśaḥ tarhi ayam : gāṅkuṭādibhyaḥ añṇit ṅidvat bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {25/54} asaṃyogāt liṭ kidvat bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {26/54} saḥ tarhi vatinirdeśaḥ kartavyaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {27/54} na hi antareṇa vatim atideśaḥ gamyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {28/54} antareṇa api vatim atideśaḥ gamyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {29/54} tat yathā : eṣaḥ brahmadattaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {30/54} abrahmadattam brahmadattaḥ iti āha .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {31/54} te manyāmahe brahmadattavat ayam bhavati iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {32/54} evam iha api aṅitam ṅit iti āha .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {33/54} ṅidvat iti gamyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {34/54} akitam kit iti āha .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {35/54} kidvat iti gamyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {36/54} <V>tadvadatideśe akidvidhiprasaṅgaḥ </V>. tadvadatideśe akidvidhiḥ api prāpnoti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {37/54} sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : akillakṣaṇaḥ amāgamaḥ prāpnoti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {38/54} <V>siddham tu prasajyapratiṣedhāt</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {39/54} siddham etat .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {40/54} katham .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {41/54} prasajya ayam pratiṣedhaḥ kriyate : kiti na iti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {42/54} <V>sarvatra sanantāt ātmanepadapratiṣedhaḥ</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {43/54} sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {44/54} uccukuṭiṣati nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {45/54} tasya pratiṣedhaḥ vaktavyaḥ .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {46/54} <V>siddham tu pūrvasya kāryātideśāt</V> .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {47/54} siddham etat .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {48/54} katham .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {49/54} pūrvasya yat kāryam tat atidiśyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {50/54} kim vaktavyam etat .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {51/54} na hi .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {52/54} katham anucyamānam gaṃsyate .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {53/54} saptamyarthe api vatiḥ bhavati .

(1.2.1.1) P I.191.2 - 192.12  R II.3 - 7 {54/54} tat yathā : mathurāyām iva mathurāvat pāṭaliputre iva pāṭaliputravat evam ṅiti iva ṅidvat .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {1/35}          atha kimartham pṛthak ṅitkitau kriyete na sarvam kit eva syāt ṅit eva .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {2/35}          <V>pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātukacaṅādiṣu</V> .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {3/35}          pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātuke caṅādiṣu ca. sārvadhātuke prayojanam : yathā iha bhavati suptaḥ , suptavān iti evam svapitaḥ , svapithaḥ : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {4/35}          caṅādiṣu prayojanam .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {5/35}          ke punaḥ caṅādayaḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {6/35}          caṅaṅnajiṅṅvanibathaṅnaṅaḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {7/35}          caṅ : yathā iha bhavati śūnaḥ , śūnavān iti evam aśiśviyat : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {8/35}          aṅ : yathā iha bhavati śūnaḥ , uktaḥ iti evam aśvat , avocat : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {9/35}          najiṅ : yathā iha bhavati suptaḥ iti evam svapnak : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {10/35}        ṅvanip : yathā iha bhavati iṣṭaḥ iti evam yajvā : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {11/35}        athaṅ : yathā iha bhavati uṣitaḥ iti evam āvasathaḥ : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {12/35}        naṅ : yathā iha bhavati iṣṭam evam yajñaḥ : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {13/35}        <V>jāgraḥ aguṇavidhiḥ</V> .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {14/35}        jāgarteḥ aguṇavidhiḥ prayojanam .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {15/35}        yathā iha bhavati jāgṛtaḥ , jāgṛthaḥ iti aṅiti iti paryudāsaḥ evam jāgaritaḥ, jāgaritavān iti atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {16/35}        aparaḥ āha : jāgraḥ guṇavidhiḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {17/35}        jāgarteḥ guṇavidhiḥ prayojanam .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {18/35}        yathā iha bhavati jāgaritaḥ , jāgaritavān evam jāgṛtaḥ jāgṛthaḥ iti atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {19/35}        <V>kuṭādīnām iṭpratiṣedhaḥ</V> .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {20/35}        kuṭādīnām iṭpratiṣedhaḥ prayojanam .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {21/35}        yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitā dhuvitā : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {22/35}        <V>ktvāyām kitpratiṣedhaḥ ca</V> .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {23/35}        ktvāyām kitpratiṣedhaḥ ca prayojanam .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {24/35}        kim ca .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {25/35}        iṭpratiṣedhaḥ ca .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {26/35}        na iti āha .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {27/35}        adeśe ayam caḥ paṭhitaḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {28/35}        ktvāyām ca kitpratiṣedhaḥ iti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {29/35}        yathā iha bhavati devitvā sevitvā na ktvā seṭ iti pratiṣedhaḥ evam kuṭitvā puṭitvā : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {30/35}        atha deśe eva ayam caḥ paṭhitaḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {31/35}        ktvāyām kitpratiṣedhaḥ ca iṭpratiṣedhaḥ ca .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {32/35}        iṭpratiṣedhaḥ : yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitvā dhuvitvā : atra api prāpnoti .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {33/35}        syāt etat prayojanam yadi atra niyogataḥ ātideśikena ṅittvena aupadeśikam kittvam bādhyeta .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {34/35}        sati api tu ṅittve kit eva eṣaḥ .

(1.2.1.2) P I.192.13 - 193.13  R II.7 - 10 {35/35}        tasmāt nūtvā dhūtvā iti eva bhavitavyam .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {1/13}    sārvadhātukagrahaṇam kimartham .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {2/13}    apit iti iyati ucyamāne ārdhadhātukasya api apitaḥ ṅittvam prasajyeta : kartā hartā .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {3/13}    na eṣaḥ doṣaḥ .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {4/13}    ācāryapravṛttiḥ jñāpayati na anena ārdhadhātukasya ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit ṅitaḥ karoti : caṅaṅnajiṅṅvanibathaṅnaṅaḥ .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {5/13}    sārvadhātuke api etat jñāpakam syāt .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {6/13}    na iti āha .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {7/13}    tulyajātīyasya jñāpakam .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {8/13}    kaḥ ca tulyajātīyaḥ .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {9/13}    yathājātīyakāḥ caṅaṅnajiṅṅvanibathaṅnaṅaḥ .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {10/13}  kathañjātīyakāḥ ca ete .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {11/13}  ārdhadhātukāḥ .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {12/13}  yadi etat asti tulyajātīyasya jñāpakam iti caṅaṅau luṅvikaraṇānam jñāpakau syātām najiṅ vartamānakālānām ṅvanip bhūtakālānām athaṅśabdaḥ auṇādikānām naṅśabdaḥ ghañarthānām .

(1.2.4.1) P I.193.15 - 22  R II.10 - 11 {13/13}  tasmāt sārvadhātukagrahaṇam kartavyam .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {1/19}          kim punaḥ ayam paryudāsaḥ : yat anyat pitaḥāhosvit prasajya ayam pratiṣedhaḥ : pit na iti .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {2/19}          kaḥ ca atra viśeṣaḥ .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {3/19}          <V>apit ṅit iti cet śabdekādeśapratiṣedhaḥ ādivattvāt</V> .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {4/19}          apit ṅit iti cet śabdekādeśe pratiṣedhaḥ vaktavyaḥ : cyavante plavante .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {5/19}          kim kāraṇam .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {6/19}          ādivattvāt .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {7/19}          pidapitoḥ ekādeśaḥ apitaḥ ādivat syāt .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {8/19}          asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {9/19}          astu tarhi prasajyapratiṣedhaḥ : pit na iti .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {10/19}        <V>na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ</V> .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {11/19}        pit na iti cet uttamaikādeśe pratiṣedhaḥ prāpnoti : tudāni likhāni .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {12/19}        kim kāraṇam .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {13/19}        ādivattvāt eva .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {14/19}        pidapitoḥ ekādeśaḥ pitaḥ ādivat syāt .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {15/19}        tatra pit na iti pratiṣedhaḥ prāpnoti .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {16/19}        yathā icchasi tathā astu .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {17/19}        nanu ca uktam ubhayathā api doṣaḥ iti .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {18/19}        ubhayathā api na doṣaḥ .

(1.2.4.2) P I.193.23 - 194.7  R II.11 - 12 {19/19}        ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {1/14}         ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt vipratiṣedhena</V> .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {2/14}         ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt bhavati vipratiṣedhena : vavṛte vavṛdhe .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {3/14}         <V>uktam </V> .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {4/14}         kim uktam .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {5/14}         na ksasya anavakāśatvāt apavādaḥ guṇasya iti .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {6/14}         viṣamaḥ upanyāsaḥ .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {7/14}         yuktam tatra yat anavakāśam kitkaraṇam guṇam bādhate .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {8/14}         iha punaḥ ubhayam sāvakāśam .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {9/14}         kitkaraṇasya avakāśaḥ: ījatuḥ ījuḥ .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {10/14}       guṇasya avakāśaḥ : vartitvā vardhitvā .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {11/14}       iha ubhayam prāpnoti : vavṛte vavṛdhe .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {12/14}       paratvāt guṇaḥ prāpnoti .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {13/14}       idam tarhi uktam : iṣṭavācī paraśabdaḥ .

(1.2.5) P I.194.9 - 16  R II.12 - 13 {14/14}       vipratiṣedhe param yat iṣṭam tat bhavati itI .

(1.2.6) P I.194.18 - 195.2  R II.14 {1/13}         kimartham idam ucyate .

(1.2.6) P I.194.18 - 195.2  R II.14 {2/13}         indheḥ samyogārtham vacanam bhavateḥ pidartham .

(1.2.6) P I.194.18 - 195.2  R II.14 {3/13}         ayam yogaḥ śakyaḥ avaktum .

(1.2.6) P I.194.18 - 195.2  R II.14 {4/13}         katham .

(1.2.6) P I.194.18 - 195.2  R II.14 {5/13}         <V>indheḥ chandoviṣayatvāt bhuvaḥ vukaḥ nityatvāt tābhyām kidvacanānarthakyam</V> .

(1.2.6) P I.194.18 - 195.2  R II.14 {6/13}         indheḥ chandoviṣayaḥ liṭ .

(1.2.6) P I.194.18 - 195.2  R II.14 {7/13}         na hi antareṇa chandaḥ indheḥ anantaraḥ liṭ labhyaḥ .

(1.2.6) P I.194.18 - 195.2  R II.14 {8/13}         āmā bhāṣāyām bhavitavyam .

(1.2.6) P I.194.18 - 195.2  R II.14 {9/13}         bhuvaḥ vukaḥ nityatvāt .

(1.2.6) P I.194.18 - 195.2  R II.14 {10/13}       bhavateḥ api nityaḥ vuk .

(1.2.6) P I.194.18 - 195.2  R II.14 {11/13}       kṛte api prāpnoti akṛte api .

(1.2.6) P I.194.18 - 195.2  R II.14 {12/13}       tābhyām kidvacanānarthakyam .

(1.2.6) P I.194.18 - 195.2  R II.14 {13/13}       tābhyām indhibhavitibhyām kidvacanam anarthakam .

(1.2.7) P I.195.4 - 12  R II.15 {1/16}     kimartham mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate .

(1.2.7) P I.195.4 - 12  R II.15 {2/16}     kit eva hi ktvā .

(1.2.7) P I.195.4 - 12  R II.15 {3/16}     na ktvā seṭ iti pratiṣedhaḥ prāpnoti tadbādhanārtham .

(1.2.7) P I.195.4 - 12  R II.15 {4/16}     yadi tarhi mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate na arthaḥ na ktvā seṭ iti anena kittvapratiṣedhena .

(1.2.7) P I.195.4 - 12  R II.15 {5/16}     idam niyamārtham bhaviṣyati : mṛḍādibhyaḥ eva parasya ktvaḥ kittvam bhavati na anyebhyaḥ iti .

(1.2.7) P I.195.4 - 12  R II.15 {6/16}     yadi niyamaḥ kriyate iha api tarhi niyamān na prāpnoti : lūtvā pūtvā .

(1.2.7) P I.195.4 - 12  R II.15 {7/16}     atra api akittvam prāpnoti .

(1.2.7) P I.195.4 - 12  R II.15 {8/16}     tulyajātīyasya niyamaḥ .

(1.2.7) P I.195.4 - 12  R II.15 {9/16}     kaḥ ca tulyajātīyaḥ .

(1.2.7) P I.195.4 - 12  R II.15 {10/16}   yathājātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā .

(1.2.7) P I.195.4 - 12  R II.15 {11/16}   kathañjātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā .

(1.2.7) P I.195.4 - 12  R II.15 {12/16}   seṭ .

(1.2.7) P I.195.4 - 12  R II.15 {13/16}   evam api asti atra kaḥ cit vibhāṣiteṭ .

(1.2.7) P I.195.4 - 12  R II.15 {14/16}   saḥ aniṭām niyāmakaḥ syāt .

(1.2.7) P I.195.4 - 12  R II.15 {15/16}   astu tāvat ye seṭaḥ teṣām grahaṇam niyamāṛtham .

(1.2.7) P I.195.4 - 12  R II.15 {16/16}   yaḥ idānīm vibhāṣiteṭ tasya grahaṇam vidhyartham bhaviṣyati .

(1.2.8) P I.195.14  R II.16 {1/1} svapipracchyoḥ sanartham grahaṇam kit eva hi ktvā .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {1/56}          kimartham ikaḥ parasya sanaḥ kittvam ucyate .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {2/56}          <V>ikaḥ kittvam guṇaḥ bhūt</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {3/56}          ikaḥ kittvam ucyate guṇaḥ bhūt iti : cicīṣati tuṣṭūṣati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {4/56}          na etat asti prayojanam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {5/56}          <V>dīrghārambhāt</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {6/56}          dīrghatvam atra bādhakam bhaviṣyati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {7/56}          <V>kṛte bhavet</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {8/56}          kṛte khalu dīrghatve guṇaḥ prāpnoti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {9/56}          <V>anarthakam tu</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {10/56}        anarthakam evam sati dīrghatvam syāt .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {11/56}        na anarthakam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {12/56}        <V>hrasvārtham</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {13/56}        hrasvānām dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {14/56}        bhavet hrasvānām dīrghavacanasāmarthyāt guṇaḥ na syāt .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {15/56}        <V>dīrghāṇām tu prasajyate</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {16/56}        dīrghāṇām tu khalu guṇaḥ prāpnoti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {17/56}        nanu ca dīrghāṇām api dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {18/56}        na dīrghāṇām dīrghāḥ prāpnuvanti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {19/56}        kim kāraṇam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {20/56}        na hi bhuktavān punaḥ bhuṅkte na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {21/56}        nanu ca punaḥ pravṛttiḥ api dṛṣṭā .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {22/56}        bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {23/56}        <V>sāmarthyāt hi punaḥ bhāvyam</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {24/56}        sāmarthyāt tatra punaḥ pravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {25/56}        dīrghāṇām punaḥ dīrghatvavacane na kim cit prayojanam asti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {26/56}        akṛtakāri khalu api śāstram agnivat .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {27/56}        tat yathā agniḥ yad adagdham tat dahati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {28/56}        dīrghāṇām api dīrghavacane etat prayojanam guṇaḥ bhūt iti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {29/56}        kṛtakāri khalu api śāstram parjanyavat .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {30/56}        tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {31/56}        yathā eva tarhi dīrghavacanasāmarthyāt guṇaḥ na bhavati evam ṛṛdittvam api na prāpnoti : cikīrṣati jihīrṣati iti. ṛṛdittvam dīrghasaṃśrayam</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {32/56}        na akṛte dīrghe ṛṛdittvam prāpnoti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {33/56}        kim kāraṇam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {34/56}        ṛṛtaḥ iti ucyate .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {35/56}        bhavet hrasvānām na akṛte dīrghe ṛṛdittvam syāt dīrghāṇām tu khalu akṛte api dīrghatve ṛṛdittvam prāpnoti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {36/56}        <V>dīrghāṇām na akṛte dīrghe</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {37/56}        dīrghāṇām api na akṛte dīrghe ṛṛdittvam prāpnoti .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {38/56}        yadā dīrghatvena guṇaḥ bādhitaḥ tataḥ uttarakālam ṛṛdittvam bhavati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {39/56}        <V>ṇilopaḥ tu prayojanam</V> .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {40/56}        idam tarhi prayojanam : ṇilopaḥ yathā syāt iti : jñīpsati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {41/56}        kva astāḥ kva nipatitāḥ kva kittvam kva ṇilopaḥ .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {42/56}        kaḥ abhisambandhaḥ yat sati kittve ṇilopaḥ syāt asati na syāt .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {43/56}        eṣaḥ abhisambandhaḥ yat sati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {44/56}        asati punaḥ kittve anavakāśam dīrghatvam yathā eva guṇam bādhate evam ṇilopam api bādheta .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {45/56}        tatra ṇilopasya avakāśaḥ : kāraṇā hāraṇā .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {46/56}        dīrghatvasya avakāśaḥ : cicīṣati tuṣṭūṣati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {47/56}        iha ubhayam prāpnoti : jñīpsati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {48/56}        paratvāt ṇilopaḥ .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {49/56}        asati api kittve sāvakāśam dīrghatvam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {50/56}        kaḥ avakāśaḥ .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {51/56}        isbhāvaḥ .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {52/56}        nimitsati pramitsati .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {53/56}        mīnātiminotyoḥ dīrghatve kṛte mīgrahaṇena grahaṇam yathā syāt .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {54/56}        yathā eva tarhi asati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate evam guṇaḥ api bādheta .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {55/56}        tasmāt kittvam vaktavyam .

(1.2.9). P I.195.16 - 197.11  R II.16 - 21 {56/56}        ikaḥ kittvam guṇaḥ bhūt dīrghārambhāt kṛte bhavet | anarthakam tu hrasvārtham dīrghāṇām tu prasajyate || sāmarthyāt hi punaḥ bhāvyam ṛṛdittvam dīrghasaṃśrayam dīrghāṇām na akṛte dīrghe ṇilopaḥ tu prayojanam .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {1/22}     ayuktaḥ ayam nirdeśaḥ .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {2/22}     katham hi ikaḥ nāma hal antaḥ syāt anyasya anyaḥ .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {3/22}     katham tarhi nirdeśaḥ kartavyaḥ .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {4/22}     igvataḥ halaḥ iti .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {5/22}     yadi evam yiyakṣati atra api prāpnoti .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {6/22}     evam tarhi igupadhāt halantāt iti vakṣyāmi .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {7/22}     evam api dambheḥ na prāpnoti .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {8/22}     sūtram ca bhidyate .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {9/22}     yathānyāsam eva astu .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {10/22}   nanu ca uktam ayuktaḥ ayam nirdeśaḥ iti .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {11/22}   na ayuktaḥ .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {12/22}   antaśabdaḥ ayam asti eva avayavavācī .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {13/22}   tat yathā vastrāntaḥ , vasanāntaḥ : vastrāvayavaḥ , vasanāvayavaḥ iti gamyate .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {14/22}   asti sāmīpye vartate .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {15/22}   tat yathā udakāntam gataḥ iti .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {16/22}   udakasamīpam gataḥ iti gamyate .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {17/22}   tat yaḥ sāmīpye vartate tasya idam grahaṇam .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {18/22}   evam api dambheḥ na sidhyati .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {19/22}   yaḥ atra iksamīpe hal na tasmāt uttaraḥ san .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {20/22}   yasmāt uttaraḥ san na asau iksamīpe hal .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {21/22}   evam tarhi <V>dambheḥ halgrahaṇasya jātivācakatvāt siddham</V> .

(1.2.10) P I.197.13 - 22  R II.22 - 23 {22/22}   haljātiḥ nirdiśyate : ikaḥ uttarā haljātiḥ iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {1/36}         katham idam vijñāyate : ātmanepadam yau liṅsicau iti āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {2/36}         kim ca ataḥ. yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ sic aviśeṣitaḥ .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {3/36}         atha vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ liṅ aviśeṣitaḥ .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {4/36}         yathā icchasi tathā astu .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {5/36}         astu tāvat ātmanepadam yau liṅsicau iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {6/36}         nanu ca uktam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {7/36}         liṅ viśeṣitaḥ sic aviśeṣitaḥ iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {8/36}         sic ca viśeṣitaḥ .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {9/36}         katham .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {10/36}       ātmanepadam sic na asti iti kṛtvā ātmanepadapare sici kāryam vijñāsyate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {11/36}       atha punaḥ astu ātmanepadeṣu parataḥ yau liṅsicau iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {12/36}       nanu ca uktam sic viśeṣitaḥ liṅ aviśeṣitaḥ iti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {13/36}       liṅ ca viśeṣitaḥ .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {14/36}       katham .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {15/36}       ātmanepadeṣu parataḥ liṅ na asti iti kṛtvā ātmanepade liṅi kāryam vijñāsyate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {16/36}       na eva punaḥ arthaḥ liṅviśeṣaṇena ātmanepadagrahaṇena .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {17/36}       kim kāraṇam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {18/36}       jhal iti vartate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {19/36}       ātmanepadeṣu ca eva liṅ jhalādiḥ na parasmaipadeṣu .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {20/36}       tat etat sijviśeṣaṇam ātmanepadagrahaṇam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {21/36}       atha sijviśeṣaṇe ātmanepadagrahaṇe sati kim prayojanam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {22/36}       iha bhūt : ayākṣīt , avātsīt .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {23/36}       na etat asti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {24/36}       ikaḥ iti vartate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {25/36}       evam api anaiṣīt , acaiṣīt : atra api prāpnoti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {26/36}       etat api na asti prayojanam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {27/36}       halantāt iti vartate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {28/36}       evam api akoṣīt , amoṣīt : atra api prāpnoti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {29/36}       na etat asti prayojanam .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {30/36}       jhal iti vartate .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {31/36}       evam api abhaitsīt , acchaitsīt : atra api prāpnoti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {32/36}       na etat asti .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {33/36}       iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {34/36}       idam tarhi prayojanam : iha bhūt : adrākṣīt , asrākṣīt .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {35/36}       kim ca syāt .

(1.2.11) P I.197.24 - 198.16  R II.24 - 25 {36/36}       akillakṣaṇaḥ amāgamaḥ na syāt .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {1/13}           <V>it ca kasya takārettvam</V> .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {2/13}           kasya hetoḥ ikāraḥ taparaḥ kriyate .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {3/13}           <V>dīrghaḥ bhūt</V> .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {4/13}           dīrghaḥ bhūt iti .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {5/13}           ṛte api saḥ</V> .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {6/13}           antareṇa api ārambham siddhaḥ atra dīrghaḥ : ghumāsthāgāpājahāti iti .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {7/13}           <V>anantare plutaḥ bhūt</V> .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {8/13}           idam tarhi prayojanam : anantare plutaḥ bhūt iti .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {9/13}           kutaḥ nu khalu etat anantarārthe ārambhe hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {10/13}         <V>plutaḥ ca viṣaye smṛtaḥ</V> .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {11/13}         viṣaye khalu plutaḥ ucyate .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {12/13}         yadā ca saḥ viṣayaḥ bhavitavyam eva tadā plutena .

(1.2.17) P I.198.18 - 199.4  R II.25 - 27 {13/13}         <V>it ca kasya takārettvam dīrghaḥ bhūt ṛte api saḥ | anantare plutaḥ bhūt plutaḥ ca viṣaye smṛtaḥ</V>

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {1/68}           <V>na seṭ iti kṛte akittve</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {2/68}           na seṭ iti eva siddham .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {3/68}           na arthaḥ ktvāgrahaṇena .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {4/68}           niṣṭhāyam api tarhi prāpnoti : gudhitaḥ gudhitavān iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {5/68}           <V>niṣṭhāyām avadhāraṇāt</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {6/68}           niṣṭhāyām avadhāraṇāt na bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {7/68}           kim avadhāraṇam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {8/68}           niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {9/68}           parokṣāyām tarhi prāpnoti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {10/68}         kim ca syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {11/68}         papiva papima : kṅiti iti ākāralopaḥ na syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {12/68}         bhūt evam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {13/68}         iṭi iti evam bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {14/68}         idam tarhi : jagmiva jaghniva .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {15/68}         kṅiti iti upadhālopaḥ na syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {16/68}         <V>jñāpakāt na parokṣāyām</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {17/68}         jñāpakāt parokṣāyām na bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {18/68}         kim jñāpakam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {19/68}         <V>sani jhalgrahaṇam viduḥ</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {20/68}         yat ayam ikaḥ jhal iti jhalgrahaṇam karoti tat jñāpayati ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {21/68}         katham kṛtvā jñāpakam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {22/68}         jhalgrahaṇasya etat prayojanam : iha bhūt : śiśayiṣate iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {23/68}         yadi ca atra ātideśikasya kittvasya pratiṣedhaḥ syāt jhalgrahaṇam anarthakam syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {24/68}         astu atra kittvam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {25/68}         na seṭ iti pratiṣedhaḥ bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {26/68}         paśyati tu ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {27/68}         tataḥ jhalgrahaṇam karoti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {28/68}         na etat asti prayojanam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {29/68}         uttarārtham etat syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {30/68}         sthāghvoḥ it ca jhalādau yathā syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {31/68}         iha bhūt : upāsthāyiṣātām upāsthāyiṣata .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {32/68}         <V>ittvam kitsanniyogena</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {33/68}         kitsanniyogena ittvam ucyate .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {34/68}         tena asati kittve ittvam na bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {35/68}         <V>reṇa tulyam sudhīvani</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {36/68}         tat yathā sudhīvā supīvā : ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {37/68}         atha astu atra ittvam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {38/68}         rūpasiddhiḥ .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {39/68}         vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {40/68}         <V>vasvartham</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {41/68}         vasvartham tarhi ktvāgrahaṇam kartavyam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {42/68}         vasau hi aupadeśikam kittvam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {43/68}         kim ca syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {44/68}         papivān papimān : kṅiti iti ākāralopaḥ na syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {45/68}         bhūt evam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {46/68}         iṭi iti evam bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {47/68}         idam tarhi : jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {48/68}         <V>kidatīdeśāt</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {49/68}         astu atra aupadeśikasya kittvasya pratiṣedhaḥ .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {50/68}         ātideśikasya kittvam bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {51/68}         yatra tarhi tat pratiṣidhyate : añjeḥ ājivān iti .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {52/68}         evam tarhi chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api bhavati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {53/68}         tatra sārvadhātukam apit ṅit bhavati iti ṅiti upadhālopaḥ bhaviṣyati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {54/68}         <V>nigṛhītiḥ</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {55/68}         nigṛhītiḥ prayojanam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {56/68}         idam tarhi prayojanam : iha bhūt : nigṛhītiḥ , upasannihitiḥ , nikucitiḥ .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {57/68}         tat tarhi ktvāgrahaṇam kartavyam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {58/68}         na kartavyam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {59/68}         <V>ktvā ca vigrahāt</V> .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {60/68}         upariṣṭāt yogavibhāgaḥ kariṣyatena seṭ niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {61/68}         mṛṣaḥ titikṣāyām .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {62/68}         udupadhāt bhāvādikarmaṇoḥ anyatarasyām .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {63/68}         tataḥ pūṅaḥ .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {64/68}         pūṅaḥ niṣṭhā seṭ na kit bhavati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {65/68}         tataḥ ktvā .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {66/68}         ktvā ca seṭ na kit bhavati .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {67/68}         pūṅ iti nivṛttam .

(1.2.18) P I.199.6 - 200.24  R II.27 - 31 {68/68}         <V>na seṭ iti kṛte akittve niṣṭhāyām avadhāraṇāt</V> | <V>jñāpakāt na parokṣāyām sani jhalgrahaṇam viduḥ </V>||<V> ittvam kitsanniyogena reṇa tulyam sudhīvani </V>| <V>vasvartham kidatīdeśāt nigṛhītiḥ ktvā ca vigrahāt</V> ||

(1.2.21) P I.201.2 - 4  R II.31 {1/4}        iha kasmāt na bhavati .

(1.2.21) P I.201.2 - 4  R II.31 {2/4}        gudhitaḥ gudhitavān iti .

(1.2.21) P I.201.2 - 4  R II.31 {3/4}        <V>udupadhāt śapaḥ</V> .

(1.2.21) P I.201.2 - 4  R II.31 {4/4}        śabvikaraṇebhyaḥ iṣyate .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {1/21}       <V>pūṅaḥ ktvāniṣṭhayoḥ iṭi vāprasaṅgaḥ seṭprakaraṇāt</V> .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {2/21}       pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā prāpnoti .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {3/21}       kim kāraṇam .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {4/21}       seṭprakaraṇāt .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {5/21}       seṭ iti vartate .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {6/21}       <V>na seṭtvasya akidāśrayatvāt aniṭi kittvam</V> .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {7/21}       na eṣaḥ doṣaḥ .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {8/21}       kim kāraṇam .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {9/21}       seṭtvasya akidāśrayatvāt .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {10/21}     akidāśrayam seṭtvam .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {11/21}     yadā akittvam tadā iṭā bhavitavyam .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {12/21}     seṭtvasya akidāśrayatvāt aniṭi eva vibhāṣā kittvam bhaviṣyati .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {13/21}     iḍvidhau pūṅaḥ grahaṇam kriyate .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {14/21}     tena vacanāt iṭ seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {15/21}     <V>iḍvidhau hi agrahaṇam</V> .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {16/21}     iḍvidhau hi pūṅaḥ grahaṇam na kartavyam bhavati .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {17/21}     bhāradvājīyāḥ paṭhanti : <V>nityam akittvam iḍādyoḥ </V>.<V> ktvāgrahaṇam uttarārtham </V>. nityam akittvam iḍādyoḥ siddham .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {18/21}     katham. vibhāṣāmadhye ayam yogaḥ kriyate .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {19/21}     vibhāṣāmadhye ca ye vidhayaḥ te nityāḥ bhavanti .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {20/21}     kimartham tarhi ktvāgrahaṇam .

(1.2.22) P I.201.6 - 19  R II.31 - 32 {21/21}     ktvāgrahaṇam uttarārtham<V> </V>. uttarārtham ktvāgrahaṇam kriyate : nopadhāt thapāntāt vañciluñcyṛtaḥ ca iti .

(1.2.25) P I.201.21  R II.33 {1/2}           kāśyapagrahaṇam kimartham. kāśyapagrahaṇam pūjārtham .

(1.2.25) P I.201.21  R II.33 {2/2}           iti eva hi vartate .

(1.2.26) P I.202.2 - 7 R II.33 {1/13}      kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate .

(1.2.26) P I.202.2 - 7 R II.33 {2/13}      kim ca ataḥ .

(1.2.26) P I.202.2 - 7 R II.33 {3/13}      yadi vidhīyate ktvāgrahaṇam anarthakam .

(1.2.26) P I.202.2 - 7 R II.33 {4/13}      kit eva hi ktvā .

(1.2.26) P I.202.2 - 7 R II.33 {5/13}      atha pratiṣidhyate sangrahaṇam anarthakam .

(1.2.26) P I.202.2 - 7 R II.33 {6/13}      akit eva hi san .

(1.2.26) P I.202.2 - 7 R II.33 {7/13}      ataḥ uttaram paṭhati : <V>ralaḥ ktvāsanoḥ kittvam</V> .

(1.2.26) P I.202.2 - 7 R II.33 {8/13}      ralaḥ ktvāsanoḥ kittvam vidhīyate .

(1.2.26) P I.202.2 - 7 R II.33 {9/13}      nanu ca uktam : ktvāgrahaṇam anarthakam .

(1.2.26) P I.202.2 - 7 R II.33 {10/13}    kit eva hi ktvā iti .

(1.2.26) P I.202.2 - 7 R II.33 {11/13}    na anarthakam .

(1.2.26) P I.202.2 - 7 R II.33 {12/13}    na ktvā seṭ iti pratiṣedhaḥ prāpnoti .

(1.2.26) P I.202.2 - 7 R II.33 {13/13}    tadbādhanārtham .

(1.2.27.1) P I.202.9 - 15 R II.34 {1/14} ayuktaḥ ayam nirdeśaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {2/14} ū iti anena kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {3/14} tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam .

(1.2.27.1) P I.202.9 - 15 R II.34 {4/14} katham tarhi nirdeśaḥ kartavyaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {5/14} ūkālakālasya iti .

(1.2.27.1) P I.202.9 - 15 R II.34 {6/14} kim idam ūkālakālasya iti .

(1.2.27.1) P I.202.9 - 15 R II.34 {7/14} ū iti etasya kālaḥ ūkālaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {8/14} ūkālaḥ kālaḥ asya ūkālakālaḥ iti .

(1.2.27.1) P I.202.9 - 15 R II.34 {9/14} saḥ tarhi tathā nirdeśaḥ kartavyaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {10/14}          na kartavyaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {11/14}          uttarapadalopaḥ atra draṣṭavyaḥ .

(1.2.27.1) P I.202.9 - 15 R II.34 {12/14}          tat yathā uṣṭramukham mukham asya uṣṭramukhaḥ , kharamukhaḥ evam ūkālakālaḥ ūkālaḥ iti .

(1.2.27.1) P I.202.9 - 15 R II.34 {13/14}          atha sāhacaryāt tācchabdyam bhaviṣyati .

(1.2.27.1) P I.202.9 - 15 R II.34 {14/14}          kālasahacaritaḥ varṇaḥ api kālaḥ eva .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {1/91}      <V>hrasvādiṣu samasaṅkhyāprasiddhiḥ nirdeśavaiṣamyāt</V> .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {2/91}      hrasvādiṣu samasaṅkhyatvasya aprasiddhiḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {3/91}      kim kāraṇam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {4/91}      nirdeśavaiṣamyāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {5/91}      tisraḥ sañjñāḥ ekā sañjñī .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {6/91}      vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {7/91}      <V>siddham tu samasṅkhyatvāt</V> .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {8/91}      siddham etat .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {9/91}      katham .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {10/91}   samasaṅkhyatvāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {11/91}   katham samasaṅkhyatvam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {12/91}   <V>trayāṇām hi vikāranirdeśaḥ</V> .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {13/91}   trayāṇām ayam praśliṣṭanirdeśaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {14/91}   katham punaḥ jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {15/91}   tisṛṇām sañjñānām karaṇasāmarthyāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {16/91}   yadi api tāvat tisṛṇām sañjñānām karaṇasāmarthyāt jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti kutaḥ tu etat : etena ānupūrvyeṇa sanniviṣṭānām sañjñāḥ bhaviṣyanti iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {17/91}   ādau mātrikaḥ tataḥ dvimātraḥ tataḥ trimātraḥ iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {18/91}   na punaḥ mātrikaḥ madhye ante syāt tathā dvimātraḥ ādau ante syāt tathā trimātraḥ ādau madhye syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {19/91}   ayam tāvat trimātraḥ aśakyaḥ ādau madhye kartum .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {20/91}   kutaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {21/91}   plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {22/91}   mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {23/91}   yat tāvat ucyate ayam tāvat trimātraḥ aśakyaḥ ādau madhye kartum  .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {24/91}   plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {25/91}   plutāśrayaḥ prakṛtibhāvaḥ plutasañjñā ca anena eva .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {26/91}   yadi ca trimātraḥ ādau madhye syāt plutasañjñā eva asya na syāt kutaḥ pratkṛtibhāvaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {27/91}   yat api ucyate mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {28/91}   hrasvāśrayā hi ghisañjñā hrasvasañjñā ca anena eva. yadi ca mātrikaḥ madhye ante syāt hrasvasañjñā eva asya na syāt kutaḥ ghisañjñā kutaḥ pūrvanipātaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {29/91}   evam eṣā vyavasthā na prakalpate .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {30/91}   evam tarhi ācāryapravṛttiḥ jñāpayati na mātrikaḥ ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane heḥ iti mātrikasya plutam śāsti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {31/91}   katham kṛtvā jñāpakam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {32/91}   yaḥ ante saḥ plutasañjñakaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {33/91}   yadi ca mātrikaḥ ante syāt plutasañjñā asya syāt. tatra mātrākālasya mātrākālavacanam anarthakam syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {34/91}   madhye tarhi syāt iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {35/91}   atra api ācāryapravṛttiḥ jñāpayati na mātrikaḥ madhye bhavati iti yat ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {36/91}   katham kṛtvā jñāpakam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {37/91}   yaḥ madhye saḥ dīrghasañjñakaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {38/91}   yadi ca mātrikaḥ madhye syāt dīrghasañjñā asya syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {39/91}   tatra mātrākālasya mātrākālavacanam anarthakam syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {40/91}   dvimātraḥ tarhi ante syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {41/91}   atra api ācāryapravṛttiḥ jñāpayati na dvimātraḥ ante bhavati iti yat ayam om abhyādāne iti dvimātrikasya plutam śāsti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {42/91}   katham kṛtvā jñāpakam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {43/91}   yaḥ ante saḥ plutasañjñakaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {44/91}   yadi ca dvimātrikaḥ ante syāt plutasañjñā asya syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {45/91}   tatra dvimātrakālasya dvimātrakālavacanam anarthakam syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {46/91}   mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ iti kṛtvā kva anyatra utsahate bhavitum anyat ataḥ madhyāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {47/91}   evam eṣā vyavasthā prakḷptā .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {48/91}   bhavet vyavasthā prakḷptā .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {49/91}   <V>dīrghaplutayoḥ tu pūrvasañjñāprasaṅgaḥ </V>. dīrghaplutayoḥ api pūrvasañjñā prāpnoti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {50/91}   .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {51/91}   hrasvasañjñā .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {52/91}   kim kāraṇam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {53/91}   aṇ savarṇān gṛhṇāti iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {54/91}   <V>siddham tu taparanirdeśāt</V> .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {55/91}   siddham etat .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {56/91}   katham .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {57/91}   taparanirdeśaḥ kartavyaḥ : udūkālaḥ iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {58/91}   yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {59/91}   <V>drutādiṣu ca uktam</V> .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {60/91}   kim utktam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {61/91}   siddham tu .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {62/91}   avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {63/91}   saḥ tarhi taparanirdeśaḥ kartavyaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {64/91}   na kartavyaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {65/91}   iha kālagrahaṇam kriyate .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {66/91}   yāvat ca taparakaraṇam tāvat kālagrahaṇam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {67/91}   pratyekam ca kālaśabdaḥ parisamāpyate : ukālaḥ ūkālaḥ ū3kālaḥ iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {68/91}   atha ekasañjñādhikāre ayam yogaḥ kartavyaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {69/91}   tatra ekā sañjñā bhavati parā anavakāśā ca iti evam hi dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {70/91}   atha svam rūpam śabdasya aśabdasañjñā iti ayam yogaḥ pratyākhyāyate .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {71/91}   tatra yat etat aśabdasañjñā iti etat yayā vibhaktyā nirdiśyamānam arthavat bhavati tayā nirdiṣṭam anuvartiṣyate : aṇudit savarṇasya ca apratyayaḥ aśabdasañjñāyām iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {72/91}   atha hrasvasañjñāvacanasāmarthyāt dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {73/91}   nanu ca idam prayojanam syāt : sañjñayā vidhāne niyamam vakṣyāmi iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {74/91}   hrasvasañjñayā yat ucyate tat acaḥ sthāne yathā syāt iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {75/91}   syāt etat prayojanam yadi kiñcitkarāṇi hrasvaśāsanāni syuḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {76/91}   yataḥ tu khalu yāvat ajgrahaṇam tāvat hrasvagrahaṇam ataḥ akiñcitkarāṇi hrasvaśāsanāni .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {77/91}   idam tarhi prayojanam : ecaḥ ik hrasvādeśe iti vakṣyāmi iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {78/91}   anucyamāne hi etasmin hrasvapradeśeṣu ecaḥ ik bhavati iti vaktavyam syāt .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {79/91}   hrasvaḥ napuṃsake prātipadikasya ecaḥ ik bhavati iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {80/91}   ṇau caṅi upadhāyāḥ hrasvaḥ ecaḥ ik bhavati iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {81/91}   hrasvaḥ halādiḥ śeṣaḥ ecaḥ ik bhavati iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {82/91}   sañjñā ca nāma yataḥ na laghīyaḥ .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {83/91}   kutaḥ etat .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {84/91}   laghvartham hi sañjñākaraṇam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {85/91}   laghīyaḥ ca triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti na punaḥ sañjñākaraṇam .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {86/91}   triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti ṣaṭ grahaṇāni .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {87/91}   sañjñākaraṇe punaḥ aṣṭau .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {88/91}   hrasvasañjñā vaktavyā .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {89/91}   triḥ hrasvapradeśeṣu hrasvagrahaṇam kartavyam hrasvaḥ hrasvaḥ hrasvaḥ iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {90/91}   ecaḥ ik hrasvādeśe iti .

(1.2.27.2) P I.202.16 - 204.24  R II.34 - 40 {91/91}   saḥ ayam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tasya etat prayojanam dīrghaplutayoḥ tu pūrvasañjñā bhūt iti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {1/39}        kim ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {2/39}        katham ca ayam taccheṣaḥ syāt katham tadapavādaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {3/39}        yadi ekam vākyam tat ca idam ca : alaḥ antyasya vidhayaḥ bhavanti acaḥ hrasvadīrghaplutāḥ antyasya iti tataḥ ayam taccheśaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {4/39}        atha nānā vākyam : alaḥ antyasya vidhayaḥ bhavanti , acaḥ hrasvadīrghaplutāḥ antyasya anantyasya ca iti tataḥ ayam tadapavādaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {5/39}        kaḥ ca atra viśeṣaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {6/39}        <V>hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam</V> .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {7/39}        hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam kartavyam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {8/39}        vacipracchyoḥ dīrghaḥ acaḥ iti vaktavyam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {9/39}        anantyatvāt na prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {10/39}      śamādīnām dīrghaḥ acaḥ iti vaktavyam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {11/39}      anantyatvāt na prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {12/39}      hanigamyoḥ dīrghaḥ acaḥ iti vaktavyam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {13/39}      anantyatvāt na prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {14/39}      astu tarhi tadapavādaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {15/39}      <V>acaḥ cet napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ</V> .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {16/39}      acaḥ cet napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ vaktavyaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {17/39}      hrasvaḥ napuṃsake prātipadikasya : yathā iha bhavati : rai : atiri nau : atinau evam suvāk brāhmaṇakulam iti atra api prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {18/39}      akṛtsārvadhātukayoḥ dīrghaḥ : yathā iha bhavati : cīyate stūyate evam bhidyate atra api prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {19/39}      nāmi dīrghaḥ : yathā iha bhavati : agnīnām , vāyūnām evam atra api prāpnoti : ṣaṇṇām .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {20/39}      na eṣaḥ doṣaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {21/39}      nopadhyāyāḥ iti etat niyamārtham bhaviṣyati .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {22/39}      prakṛtasya eṣaḥ niyamaḥ syāt. kim ca prakṛtam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {23/39}      nāmi iti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {24/39}      tena bhavet iha niyamāt na syāt : ṣaṇṇām .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {25/39}      anyate tanyate atra api prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {26/39}      atha api evam niyamaḥ syāt : nopadhāyāḥ nāmi eva iti evam api bhavet iha niyamāt na syāt : anyate tanyate .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {27/39}      ṣaṇṇām iti atra prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {28/39}      atha api ubhayataḥ niyamaḥ syāt : nopadhāyāḥ eva nāmi nāmi eva nopadadhyāyāḥ iti evam api bhidyate suvāk brāhmaṇakulam ita atra api prāpnoti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {29/39}      evam tarhi hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {30/39}      kim kṛtam bhavati .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {31/39}      dvitīyā ṣaṣṭhī prāduḥ bhāvyate .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {32/39}      tatra kāmacāraḥ : gṛhyamāṇena acam viśeṣayitum acā gṛhyamāṇaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {33/39}      yāvatā kāmacāraḥ iha tāvat vacipracchiśamādiprabhṛtihanigamidīrgheṣu gṛhyamāṇena acam viśeṣayiṣyāmaḥ : eṣām acaḥ dīrghaḥ bhavati iti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {34/39}      iha idānīm napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu acā gṛhyamāṇam viśeṣayiṣyāmaḥ : napuṃsakasya hrasvaḥ bhavati acaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {35/39}      ajantasya iti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {36/39}      akṛtsārvadhātukayoḥ dīrghaḥ acaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {37/39}      ajantasya iti .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {38/39}      nāmi dīrghaḥ bhavati acaḥ .

(1.2.28.1) P I.204.26 - 206.2  R II.40 - 41 {39/39}      ajantasya iti .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {1/15}    iha kasmāt na bhavati : dyauḥ , panthāḥ , saḥ iti .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {2/15}    <V>sañjñayā vidhāne niyamaḥ</V> .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {3/15}    sañjñayā ye vidhīyante teṣu niyamaḥ .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {4/15}    kim vaktavyam etat .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {5/15}    na hi .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {6/15}    katham anucyamānam gaṃsyate .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {7/15}    ac iti vartate .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {8/15}    tatra evam abhisambandhaḥ kariṣyate : acaḥ ac bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {9/15}    atha pūrvasmin yoge ajgrahaṇe sati kim prayojanam .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {10/15}  <V>ajgrahaṇam saṃyogācsamudāyanivṛttyartham</V> .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {11/15}  ajgrahaṇam kriyate saṃyognivṛttyartham acsamudāyanivṛttyartham ca .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {12/15}  saṃyognivṛttyartham tāvat : pratakṣya prarakṣya .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {13/15}  hrasvasya piti kṛti tuk iti tuk bhūt iti .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {14/15}  acsamudāyanivṛttyartham : titaucchatram , titaucchāyā .

(1.2.28.2) P I.206.3 - 12  R II.41 - 43 {15/15}  dīrghāt padāntāt iti vibhāṣā bhūt .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {1/23}      kim ṣaṣṭhīnirdiṣṭam ajgrahaṇam anuvartate utāho na .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {2/23}      kim ca ataḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {3/23}      yadi anuvartate halsvaraprāptau vyañjanam avidyamānavat iti paribhāṣā na prakalpate .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {4/23}      katham halaḥ nāma svaraprāptiḥ syāt .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {5/23}      evam tarhi nivṛttam .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {6/23}      bahūni etasyāḥ paribhāṣāyāḥ prayojanāni .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {7/23}      atha prathamānirdiṣṭam ajgrahaṇam anuvartate utāho na .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {8/23}      kim ca arthaḥ anuvṛttyā .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {9/23}      bāḍham arthaḥ yadi ete vyañjanasya api guṇāḥ lakṣyante .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {10/23}   nanu ca pratyakṣam upalabhyante : iṣe tvā ūrje tvā .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {11/23}   na ete vyañjanasya guṇāḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {12/23}   acaḥ ete guṇāḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {13/23}   tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {14/23}   tat yathā .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {15/23}   dvayoḥ raktayoḥ vastrayoḥ madhye śuklam vastram tadguṇam upalabhyate badarapiṭake riktakaḥ lohakaṃsaḥ tadguṇaḥ upalabhyate .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {16/23}   kutaḥ nu khalu etat acaḥ ete guṇāḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {17/23}   tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate iti .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {18/23}   na punaḥ vyañjanasya ete guṇāḥ syuḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {19/23}   tatsāmīpyāt tu ac api tadguṇaḥ upalabhyate iti .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {20/23}   antareṇa api vyañjanam  acaḥ eva ete guṇāḥ lakṣyante .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {21/23}   na punaḥ antareṇa acam vyañjanasya uccāraṇam api bhavati .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {22/23}   anvartham khalu api nirvacanam : svayam rājante svarāḥ .

(1.2.29 - 30.1) P I.206.14 - 25  R II.43 - 45 {23/23}   anvak bhavati vyañjanam iti .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {1/28}        <V>uccanīcasya anavasthitatvāt sañjñāprasiddhiḥ</V> .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {2/28}        idam uccanīcam anavasthitapadarthakam .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {3/28}        tat eva hi kam cit prati uccaiḥ bhavati kam cit prati nīcaiḥ .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {4/28}        evam kam cit kaḥ cit adhīyānam āha : kim uccaiḥ rorūyase .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {5/28}        atha nīcaiḥ vartatām iti .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {6/28}        tam eva tathā adhīyānam aparaḥ āha : kim antardantakena adhīṣe .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {7/28}        uccaiḥ vartatām iti .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {8/28}        evam uccanīcam anavasthitapadarthakam .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {9/28}        tasya anavasthānāt sañjñāyāḥ aprasiddhiḥ .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {10/28}      evam tarhi lakṣaṇam kariṣyate : āyāmaḥ dāruṇyam aṇutā khasya iti uccaiḥkarāṇi śabdasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {11/28}      āyāmaḥ gātrāṇām nigrahaḥ .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {12/28}      dāruṇyam svarasya dāruṇatā rūkṣatā .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {13/28}      aṇutā khasya kaṇṭhasya saṃvṛtatā .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {14/28}      uccaiḥkarāṇi śabdasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {15/28}      atha nīcaiḥkarāṇi śabdasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {16/28}      anvavasargaḥ mārdavam urutā khasya iti nīcaiḥkarāṇi śabdasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {17/28}      anvavasargaḥ gātrāṇām śithilatā .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {18/28}      mārdavam svarasya mṛdutā snigdhatā .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {19/28}      urutā khasya mahattā kaṇṭhasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {20/28}      iti nīcaiḥkarāṇi  śabdasya .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {21/28}      etat api anaikāntikam .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {22/28}      yat alpaprāṇasya sarvoccaiḥ tat mahāprāṇasya sarvanīcaiḥ .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {23/28}      <V>siddham tu samānaprakramavacanāt</V> .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {24/28}      siddham etat .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {25/28}      katham .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {26/28}      samāne prakrame iti vaktavyam .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {27/28}      kaḥ punaḥ prakramaḥ .

(1.2.29 - 30.2) P I.207.1 - 17  R II.45 - 46 {28/28}      uraḥ kaṇṭhaḥ śiraḥ iti .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {1/37}           samāhāraḥ svaritaḥ iti ucyate .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {2/37}           kasya samāhāraḥ svaritasañjñaḥ bhavati .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {3/37}           acoḥ iti āha .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {4/37}           <V>samāhāraḥ acoḥ cet na abhāvāt</V> .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {5/37}           samāhāraḥ acoḥ cet tat na .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {6/37}           kim kāraṇam .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {7/37}           abhāvāt .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {8/37}           na hi acoḥ samāhāraḥ asti .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {9/37}           nanu ayam asti gāṅgenūpe iti .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {10/37}         na eṣaḥ acoḥ samāhāraḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {11/37}         anyaḥ ayam udāttānudāttayoḥ sthāne ekaḥ ādiśyate .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {12/37}         evam tarhi guṇayoḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {13/37}         guṇayoḥ cet na acprakaraṇāt .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {14/37}         guṇayoḥ samahāraḥ iti cet tat na .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {15/37}         kim kāraṇam .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {16/37}         acprakaraṇāt .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {17/37}         ac iti vartate .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {18/37}         <V>siddham tu acsamudāyasya abhāvāt tadguṇe sampratyayaḥ</V> .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {19/37}         siddham etat .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {20/37}         katham .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {21/37}         acsamudāyaḥ na asti iti kṛtvā tadguṇasya acaḥ samāhāraguṇasya sampratyayaḥ bhaviṣyati .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {22/37}         katham punaḥ samāhāraḥ iti anena ac śakyaḥ pratinirdeṣṭum .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {23/37}         matublopaḥ atra draṣṭavyaḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {24/37}         tat yathā puṣpakāḥ eṣām te puṣpakāḥ , kālakāḥ eṣām te kālakāḥ iti evam samāhāravān samāhāraḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {25/37}         atha akāraḥ matvarthīyaḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {26/37}         tat yathā tundaḥ , ghāṭaḥ iti .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {27/37}         yadi evam traisvaryam na prakalpate .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {28/37}         tatra kaḥ doṣaḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {29/37}         traisvaryam adhīmahe iti etat na upapadyate .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {30/37}         na etat guṇāpekṣam .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {31/37}         kim tarhi .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {32/37}         ajapekṣam .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {33/37}         traisvaryam adhīmahe : triprakāraiḥ ajbhiḥ adhīmahe kaiḥ cit udāttaguṇaiḥ kaiḥ cit anudāttaguṇaiḥ kaiḥ cit ubhayaguṇaiḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {34/37}         tat yathā : śuklaguṇaḥ śuklaḥ kṛṣṇaguṇaḥ kṛṣṇaḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {35/37}         yaḥ idānīm ubhayaguṇaḥ saḥ tṛtīyām ākhyām labhate kalmāṣaḥ iti sāraṅgaḥ iti .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {36/37}         evam iha api udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ .

(1.2.31) P I.207.16 - 208.9  R II.46 - 48 {37/37}         yaḥ idānīm ubhayavān sa tṛtīyām ākhyām labhate svaritaḥ iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {1/34}        ardhahrasvam iti ucyate .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {2/34}        tatra dīrghaplutayoḥ na prāpnoti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {3/34}        kanyā śaktike3 śaktike .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {4/34}        na eṣaḥ doṣaḥ .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {5/34}        mātracaḥ atra lopaḥ draṣṭavyaḥ .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {6/34}        ardhahrasvamātram ardhahrasvam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {7/34}        kimartham idam ucyate .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {8/34}        āmiśrībhūtam iva idam bhavati .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {9/34}        tat yathā : kṣīrodake sampṛkte* āmiśrībhūtatvāt na jñāyate : kiyat kṣīram kiyat udakam kasmin avakāśe kṣīram kasmin avakāśe udakam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {10/34}      evam iha api āmiśrībhūtatvāt na jñāyate : kiyat udāttam kiyat anudāttam kasmin avakāśe udāttam kasmin avakāśe anudāttam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {11/34}      tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : iyat udāttam iyat anudāttam asmin avakāśe udāttam asmin avakāśe anudāttam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {12/34}      yadi ayam evam suhṛt kim anyāni api evañjātīyakāni na upadiśati .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {13/34}      kāni punaḥ tāni .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {14/34}      sthānakaraṇānupradānāni .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {15/34}      vyākaraṇam nāma iyam uttarā vidyā .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {16/34}      saḥ asau chandaḥśāstreṣu abhivinītaḥ upalabdhyā avagantum utsahate .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {17/34}      yadi evam na arthaḥ anena .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {18/34}      idam api upalabdhyā gamiṣyati .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {19/34}      sañjñākaraṇam tarhi idam : tasya svaritasya āditaḥ ardhahrasvam udāttasañjñam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {20/34}      kim kṛtam bhavati .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {21/34}      triḥ udāttapradeśeṣu svaritagrahaṇam na kartavyam bhavati : udāttasvaritaparasya sannataraḥ , udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya na udāttasvaritodayam iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {22/34}      sañjñākaraṇam hi nāma yataḥ na laghīyaḥ .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {23/34}      kutaḥ etat .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {24/34}      laghvartham hi sañjñākaraṇam .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {25/34}      laghīyaḥ ca triḥ udāttapradeśeṣu svaritagrahaṇam na punaḥ sañjñākaraṇam .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {26/34}      triḥ udāttapradeśeṣu svaritagrahaṇe nava akṣarāṇi sañjñākaraṇe punaḥ ekādaśa .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {27/34}      evam tarhi ubhayam anena kriyate anvākhyānam ca sañjñā ca .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {28/34}      katham punaḥ ekena yatnena ubhayam labhyam .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {29/34}      labhyam iti āha .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {30/34}      katham .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {31/34}      anvarthagrahaṇam vijñāsyate : tasya svaritasya āditaḥ ardhahrasvram udāttasañjñam bhavati iti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {32/34}      ūrdhvam āttam iti ca ataḥ udāttam .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {33/34}      yadi tarhi sañjñākaraṇam udāttādeḥ yat ucyate tat svaritādeḥ api prāpnoti .

(1.2.32.1) P I.208.11 - 209.4  R II.48 - 50 {34/34}      anvākhyānam eva tarhi idam mandabuddheḥ .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {1/29}    <V>svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannatarāt ūrdhvam udāttādanudāttasyasvaritāt kāryam svaritāt iti siddhyartham</V> .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {2/29}    svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannataraḥ iti etasmāt sūtrāt idam sūtrakāṇḍam ūrdhvam udāttāt anudāttasya svaritaḥ iti ataḥ kāryam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {3/29}    kim prayojanam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {4/29}    svaritāt iti siddhyartham .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {5/29}    svaritāt iti siddhiḥ yathā syāt .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {6/29}    svaritāt saṃhitāyām anudāttānām iti : imam me gaṅge yamune sarasvati śutudri .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {7/29}    kva tarhi syāt .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {8/29}    yaḥ siddhaḥ svaritaḥ : kāryam devadattayajñadattau .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {9/29}    <V>svaritodāttārtham ca</V> .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {10/29}  svaritodāttārtham ca tatra eva kartavyam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {11/29}  na subrahmaṇyāyām svaritasya tu udāttaḥ : indra agaccha .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {12/29}  kva tarhi syāt .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {13/29}  yaḥ siddhaḥ svaritaḥ : subrahmaṇyom indra agaccha .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {14/29}  <V>svaritodāttāt ca asvaritārtham</V> .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {15/29}  svaritodāttāt ca asvaritārtham tatra eva kartavyam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {16/29}  indra agaccha harivaḥ agaccha .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {17/29}  <V>svaritaparasannatarārtham ca</V> .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {18/29}  svaritaparasannatarārtham ca tatra eva kartavyam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {19/29}  udāttasvaritaparasya sannataraḥ : maṇavaka jaṭilakādhyāpaka nyaṅ .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {20/29}  kva tarhi syāt .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {21/29}  yaḥ siddhaḥ svaritaḥ : maṇavaka jaṭilakābhirūpaka kva .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {22/29}  tat tarhi vaktavyam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {23/29}  na vaktavyam .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {24/29}  <V>devabrahmaṇoḥ anudāttavacanam jñāpakam svaritāt iti siddhatvasya</V> .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {25/29}  devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {26/29}  yadi etat jñāpyate svaritodāttaparasya anudāttasya svaritatvam prāpnoti .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {27/29}  na brūmaḥ devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {28/29}  kim tarhi .

(1.2.32.2) P I.209.5 - 25  R II.50 - 52 {29/29}  param etat kāṇḍam iti .

(1.2.33.1) P I.210.2 - 4  RII.53 {1/5}     kim idam pāribhāṣikyāḥ sambuddheḥ grahaṇam : ekavacanam sambuddhiḥ āhosvit anvarthagrahaṇam : sambodhanam sambuddhiḥ iti .

(1.2.33.1) P I.210.2 - 4  RII.53 {2/5}     kim ca ataḥ .

(1.2.33.1) P I.210.2 - 4  RII.53 {3/5}     yadi pāribhāṣikyāḥ devāḥ brahmāṇaḥ iti atra na prāpnoti .

(1.2.33.1) P I.210.2 - 4  RII.53 {4/5}     atha anvarthagrahaṇam na doṣaḥ .

(1.2.33.1) P I.210.2 - 4  RII.53 {5/5}     yathā na doṣaḥ tathā astu .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {1/30}    kim punaḥ iyam ekaśrutiḥ udāttā āhosvit anudāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {2/30}    na udāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {3/30}    katham jñāyate .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {4/30}    yat ayam uccaistarām vaṣaṭkāraḥ iti āha .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {5/30}    katham kṛtvā jñāpakam .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {6/30}    atantram taranirdeśaḥ .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {7/30}    yāvat uccaiḥ tāvat uccaistarām iti .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {8/30}    yadi tarhi na udāttā anudāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {9/30}    anudāttā ca na .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {10/30}  katham jñāyate .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {11/30}  yat ayam udāttasvaritaparasya sannataraḥ iti āha .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {12/30}  katham kṛtvā jñāpakam .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {13/30}  atantram taranirdeśaḥ .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {14/30}  yāvat sannaḥ tāvat sannataraḥ iti .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {15/30}  eṣā jñāpakābhyām udāttānudāttayoḥ madhyam ekaśrutiḥ antarālam hriyate .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {16/30}  aparaḥ āha : kim punaḥ iyam ekaśrutiḥ udāttā uta anudāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {17/30}  udāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {18/30}  katham jñāyate .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {19/30}  yat ayam uccaistarām vaṣaṭkāraḥ iti āha .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {20/30}  katham kṛtvā jñāpakam .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {21/30}  tantram taranirdeśaḥ .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {22/30}  uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {23/30}  yadi tarhi udāttā na anudāttā .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {24/30}  anudāttā ca .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {25/30}  katham jñāyate .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {26/30}  yat ayam udāttasvaritaparasya sannataraḥ iti āha .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {27/30}  katham kṛtvā jñāpakam .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {28/30}  tantram taranirdeśaḥ .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {29/30}  sannam dṛṣṭvā sannataraḥ iti etat bhavati .

(1.2.33.2) P I.210.5 - 17  R II.53 - 54 {30/30}  te ete tantre taranirdeśe sapta svarāḥ bhavanti : udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , svarite yaḥ udāttaḥ saḥ anyena viśiṣtaḥ , ekaśrutiḥ saptamaḥ .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {1/23}          <V>subrahmaṇyāyam okāraḥ udāttaḥ</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {2/23}          subrahmaṇyāyam okāraḥ udāttaḥ bhavati : subrahmaṇyom .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {3/23}          <V>ākāraḥ ākhyāte parādiḥ ca</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {4/23}          ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : indra agaccha .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {5/23}          harivaḥ agaccha .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {6/23}          <V>vākyādau ca dve dve</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {7/23}          vākyādau ca dve dve udātte bhavataḥ : indra agaccha .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {8/23}          harivaḥ agaccha .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {9/23}          <V>maghavanvarjam </V>. agaccha maghavan .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {10/23}        <V>sutyāparāṇām antaḥ</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {11/23}        sutyāparāṇām antaḥ udāttaḥ bhavati : dvyahe sutyam .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {12/23}        tryahe sutyam .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {13/23}        <V>asau iti antaḥ</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {14/23}        asau iti antaḥ udāttaḥ bhavati : gārgyaḥ yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {15/23}        vātsyaḥ yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {16/23}        <V>amuṣya iti antaḥ </V>. amuṣya iti antaḥ : dākṣeḥ pita yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {17/23}        <V>syāntasya upottamam ca</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {18/23}        syāntasya upottamam udāttam bhavati antaḥ ca .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {19/23}        gārgyasya pita yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {20/23}        vātsyasya pita yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {21/23}        <V> nāmadheyasya</V> .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {22/23}        nāmadheyasya syāntasya upottamam udāttam bhavati : devadattasya pita yajate .

(1.2.37) P I.210.19 -211.14  R II.55 - 56 {23/23}        devadattasya pita yajate .

(1.2.38) P I.211.16 - 17  R II.56 - 57 {1/3}       <V>devabrahmaṇoḥ anudāttatvam eke</V> .

(1.2.38) P I.211.16 - 17  R II.56 - 57 {2/3}       devabrahmaṇoḥ anudāttatvam eke icchanti : devāḥ brahmāṇaḥ .

(1.2.38) P I.211.16 - 17  R II.56 - 57 {3/3}       devāḥ brahmāṇaḥ .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {1/31}        <V>svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam</V> .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {2/31}        svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyam vaktavyam : agniveśyaḥ pacati .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {3/31}        kim punaḥ kāraṇam na sidhyati .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {4/31}        bahuvacanena nirdeśaḥ kriyate .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {5/31}        tena bahūnām aikaśrutyam syāt dvyekayoḥ na syāt .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {6/31}        na eṣaḥ doṣaḥ .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {7/31}        na atra nirdeśaḥ tantram .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {8/31}        katham punaḥ tena eva nirdeśaḥ kriyate tat ca atantram syāt .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {9/31}        tatkārī ca bhavān taddveṣī ca .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {10/31}      nāntarīyakatvāt atra bahuvacanena nirdeśaḥ kriyate : avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ iti .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {11/31}      tat yathā : kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {12/31}      saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {13/31}      tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {14/31}      saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {15/31}      evam iha api nāntarīyakatvāt bahuvacanena nirdeśaḥ kriyate .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {16/31}      aviśeṣeṇa aikaśrutyam .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {17/31}      <V>aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aprasiddhiḥ</V> .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {18/31}      aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aikaśrutyam na prāpnoti : imam me gaṅge yamune sarasvati śutudri .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {19/31}      <V>anekam api iti tu vacanāt siddham</V> .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {20/31}      anekam api ekam api svaritāt param saṃhitāyām ekaśruti bhavati iti vaktavyam .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {21/31}      sidhyati .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {22/31}      sūtram tarhi bhidyate .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {23/31}      yathānyāsam eva astu .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {24/31}      nanu ca uktam : svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {25/31}      aviśeṣeṇa aikaśrutyam vyavahitānām aprasiddhiḥ iti .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {26/31}      na eṣaḥ doṣaḥ .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {27/31}      katham .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {28/31}      ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām iti .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {29/31}      evam api ṣaṭprabhṛtīnām eva prāpnoti .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {30/31}      ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate .

(1.2.39). P I.211.19 - 212.17  R II.57 - 59 {31/31}      pratyekam vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {1/53}         <V>apṛktasañjñāyām halgrahaṇam svādilope halaḥ agrahaṇārtham</V> .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {2/53}         apṛktasañjñāyām halgrahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {3/53}         ekahal pratyayaḥ apṛktasañjñaḥ bhavati iti vaktavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {4/53}         kim prayojanam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {5/53}         svādilope halaḥ agrahaṇārtham .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {6/53}         svādilope halaḥ grahaṇam na kartavyam bhavati : halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti apṛktasya iti eva siddham .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {7/53}         aṇiñoḥ lugartham algrahaṇam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {8/53}         aṇiñoḥ lugartham algrahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {9/53}         kim prayojanam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {10/53}       aṇiñoḥ luki grahaṇam na kartavyam bhavati : ṇyakṣatriyārṣañitaḥ yūni luk aṇiñoḥ iti apṛktasya iti eva siddham .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {11/53}       <V>aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ</V> .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {12/53}       aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ bhavati .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {13/53}       iha api prāpnoti : phāṇṭāhṛteḥ apatyam māṇavakaḥ pḥāṇṭāhṛtaḥ iti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {14/53}       ṇavacanasāmārthyāt na bhaviṣyati .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {15/53}       <V>vacanaprāmāṇyāt iti cet phagnivṛttyartham vacanam</V> .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {16/53}       vacanaprāmāṇyāt iti cet phagnivṛttyartham etat syāt : phak ataḥ bhūt iti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {17/53}       <V>pailādiṣu vacanāt siddham</V> .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {18/53}       yadi etāvat prayojanam syāt pailādiṣu eva pāṭham kurvīta .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {19/53}       tatra pāṭhāt anyeṣām api phakaḥ nivṛttiḥ bhavati .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {20/53}       evam siddhe sati yat ayam ṇam śāsti tat jñāpayati ācāryaḥ na asya luk bhavati iti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {21/53}       tāni etāni trīṇi grahaṇāni bhavanti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {22/53}       apṛktasañjñāyām halgrahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {23/53}       svādilope halaḥ grahaṇam na kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {24/53}       aṇiñoḥ luki grahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {25/53}       algrahaṇe api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {26/53}       apṛktasañjñāyām algrahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {27/53}       svādilope halaḥ grahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {28/53}       aṇiñoḥ luki grahaṇam na kartavyam bhavati .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {29/53}       apṛktagrahaṇam kartavyam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {30/53}       tatra na asti lāghavakṛtaḥ viśeṣaḥ .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {31/53}       ayam asti viśeṣaḥ : algrahaṇe kriyamāṇe ekagrahaṇam na kariṣyate .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {32/53}       kasmāt na bhavati darviḥ , jāgṛviḥ .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {33/53}       al eva yaḥ pratyayaḥ .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {34/53}       kim vaktavyam etat .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {35/53}       na hi .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {36/53}       katham anucyamānam gaṃsyate .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {37/53}       algrahaṇasāmarthyāt .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {38/53}       yadi yaḥ al ca anyaḥ ca tatra syāt algrahaṇam anarthakam syāt .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {39/53}       halgrahaṇe api kriyamāṇe ekagrahaṇam na kariṣyate .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {40/53}       kasmāt na bhavati darviḥ jāgṛviḥ .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {41/53}       hal eva yaḥ pratyayaḥ .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {42/53}       kim vaktavyam etat .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {43/53}       na hi .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {44/53}       katham anucyamānam gaṃsyate .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {45/53}       halgrahaṇasāmarthyāt .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {46/53}       yadi yaḥ hal ca anyaḥ ca tatra syāt halgrahaṇam anarthakam syāt .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {47/53}       asti anyat halgrahaṇasya prayojanam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {48/53}       kim .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {49/53}       halantasya yathā syāt alantasya bhūt iti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {50/53}       evam tarhi siddhe sati yat algrahaṇe kriyamāṇe ekagrahaṇam karoti tat jñāpayati ācāryaḥ anyatra varṇagrahaṇe jātigrahaṇam bhavati iti .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {51/53}       kim etasya jñāpane prayojanam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {52/53}       dambheḥ halgrahaṇasya jātivācakatvāt siddham iti uktam .

(1.2.41) P I.212.19 - 213.24  R II.59 - 62 {53/53}       tat upapannam bhavati .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {1/15}      <V>tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ</V> .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {2/15}      tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt sañjñāyāḥ aprasiddhiḥ .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {3/15}      ekaḥ ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {4/15}      <V>siddham tu padasāmānādhikaraṇyāt</V> .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {5/15}      siddham etat .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {6/15}      katham .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {7/15}      tatpuruṣaḥ samānādhikaraṇapadaḥ karmadhārayasañjñaḥ bhavati iti vaktavyam .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {8/15}      sidhyati .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {9/15}      sūtram tarhi bhidyate .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {10/15}    yathānyāsam eva astu .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {11/15}    nanu ca uktam tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ  iti .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {12/15}    na eṣaḥ doṣaḥ .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {13/15}    ayam tatpuruṣaḥ asti prāthamakalpikaḥ yasmin aikapadyam aikasvaryam ekavibhaktikatvam ca .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {14/15}    asti tādarthyāt tācchabdyam ; tatpuruṣārthāni padāni tatpuruṣaḥ iti .

(1.2.42). P I.214.2 - 11  R II.62 - 63 {15/15}    tat yaḥ tādarthyāt tācchabdyam tasya iha grahaṇam .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {1/11}  <V>prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāprasiddhiḥ</V> .prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāyāḥ aprasiddhiḥ .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {2/11}  na hi kaṣṭādīnām samāse prathamām paśyāmaḥ .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {3/11}  <V>siddham tu samāsavidhāne vacanāt</V> .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {4/11}  siddham etat .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {5/11}  katham .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {6/11}  samāsavidhāne prathamānirdiṣṭam upasarjanasañjñam bhavati iti vaktavyam .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {7/11}  tat tarhi vaktavyam .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {8/11}  <V>na tādarthyāt tācchabdyam</V> .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {9/11}  na vaktavyam .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {10/11}           kim kāraṇam .

(1.2.43.1) P I.214.13 - 22  R II.63 - 64 {11/11}           tādarthyāt tācchabdyam bhavati. samāsārtham śāstram samāsaḥ iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {1/31}    <V>yasya vidhau prathamānirdeśaḥ tataḥ anyatra api upasarjanasañjñāprasaṅgaḥ</V> .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {2/31}    yasya vidhau prathamānirdeśaḥ kriyate tataḥ anyatra api tasya upasarjanasañjñā prāpnoti : rajñaḥ kumārīm rājakumārīm śritaḥ .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {3/31}    śritādisamāse dvitīyāntam prathamānirdiṣṭam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {4/31}    tasya ṣaṣṭhīsamāse api upasarjanasañjñā prāpnoti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {5/31}    <V>siddham tu yasya vidhau tam prati iti vacanāt</V> .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {6/31}    siddham etat .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {7/31}    katham .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {8/31}    yasya vidhau yat prathamānirdiṣṭam tam prati tat upasarjanasañjñam bhavati iti vaktavyam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {9/31}    tat tarhi vaktavyam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {10/31}  na vaktavyam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {11/31}  upasarjanam iti mahatī sañjñā kriyate .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {12/31}  sañjñā ca nāma yataḥ na laghīyaḥ .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {13/31}  kutaḥ etat .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {14/31}  laghvartham hi sañjñākaraṇam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {15/31}  tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {16/31}  apradhānam upasarjanam iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {17/31}  pradhānam upasarjanam iti ca sambandhiśabdau etau .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {18/31}  tatra sambandhāt etat gantavyam : yam prati yat apradhānam tam prati tat upasarjanasñjñam bhavati iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {19/31}  atha yatra dve ṣaṣṭhyante kasmāt tatra pradhānasya upasarjanasañjñā na bhavati : rājñaḥ puruṣasya rājapuruṣasya iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {20/31}  ṣaṣṭhyantayoḥ upasarjanatve uktam</V> .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {21/31}  kim uktam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {22/31}  ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {23/31}  evam na ca idam akṛtam bhavet upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {24/31}  yadi api tāvat etat upasarjanakāryam parihṛtam idam aparam prāpnoti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {25/31}  rājñaḥ kumāryāḥ rājakumāryāḥ .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {26/31}  gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {27/31}  <V>uktam </V> .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {28/31}  kim uktam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {29/31}  paravat liṅgam iti śabdaśabdārthau iti .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {30/31}  tatra aupadeśikasya hrasvatvam .

(1.2.43.2) P I.215.1 - 21  R II.64 - 67 {31/31}  ātideśikasya śravaṇam bhaviṣyati .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {1/15}        dvitīyādīnām api anena upasarjanasañjñā prāpnoti .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {2/15}        tatra kaḥ doṣaḥ .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {3/15}        tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {4/15}        na apratiṣedhāt .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {5/15}        na ayam prasajyapratiṣedhaḥ : pūrvanipāte na iti .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {6/15}        kim tarhi .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {7/15}        paryudāsaḥ ayam : yat anyat pūrvanipātāt iti .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {8/15}        pūrvanipāte avyāpāraḥ .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {9/15}        yadi kena cit prāpnoti tena bhaviṣyati .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {10/15}      pūrveṇa ca prāpnoti .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {11/15}      tena bhaviṣyati .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {12/15}      aprāpteḥ .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {13/15}      atha anantarā prāptiḥ pratiṣidhyate .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {14/15}      kutaḥ etat .

(1.2.44.1) P I.215 23 - 216.5  R II.67 - 68 {15/15}      anantarasya vidhiḥ bhavati pratiṣedhaḥ iti

(1.2.44.2) P I.216.6 - 11  R II.68 {1/8}  <V>ekavibhaktau aṣaṣṭhyantavacanam</V> .

(1.2.44.2) P I.216.6 - 11  R II.68 {2/8}  ekavibhaktau aṣaṣṭhyantānām iti vaktavyam .

(1.2.44.2) P I.216.6 - 11  R II.68 {3/8}  iha bhūt : ardham pippalyāḥ ardhapippalī iti .

(1.2.44.2) P I.216.6 - 11  R II.68 {4/8}  <V>uktam </V> .

(1.2.44.2) P I.216.6 - 11  R II.68 {5/8}  kim uktam .

(1.2.44.2) P I.216.6 - 11  R II.68 {6/8}  paravat liṅgam iti śabdaśardārthau iti .

(1.2.44.2) P I.216.6 - 11  R II.68 {7/8}  tatra aupadeśikasya hrasvatvam .

(1.2.44.2) P I.216.6 - 11  R II.68 {8/8}  ātideśikasya śravaṇam bhaviṣyati .

(1.2.44.3) P I.216.12 - 16  R II.68 {1/7}            kāni punaḥ asya yogasya prayojanāni .

(1.2.44.3) P I.216.12 - 16  R II.68 {2/7}            <V>prayojanam dviguprāptāpannālampūrvopasargāḥ ktārthe</V> .

(1.2.44.3) P I.216.12 - 16  R II.68 {3/7}            dviguḥ : pañcabhiḥ gobhiḥ krītaḥ pañcaguḥ .

(1.2.44.3) P I.216.12 - 16  R II.68 {4/7}            prāptāpanna : prāptaḥ jivikām prāptajīvikaḥ .

(1.2.44.3) P I.216.12 - 16  R II.68 {5/7}            āpannaḥ jīvikām āpannajīvikaḥ .

(1.2.44.3) P I.216.12 - 16  R II.68 {6/7}            alampūrva : alam kumāryai alaṅkumāriḥ .

(1.2.44.3) P I.216.12 - 16  R II.68 {7/7}            upasargāḥ ktārthe : niṣkauśāmbiḥ nirvārāṇasiḥ .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {1/15}    arthavat iti vyapadeśāya : varṇānām ca bhūt iti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {2/15}    kim ca syāt .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {3/15}    vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {4/15}    adhātuḥ iti kimartham .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {5/15}    ahan vṛtram iti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {6/15}    adhātuḥ iti śakyam akartum .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {7/15}    kasmāt na bhavati ahan vṛtram iti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {8/15}    ācāryapravṛttiḥ jñāpayati na dhātoḥ prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {9/15}    na etat asti jñāpakam .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {10/15}  pratiṣiddhārtham etat syāt : api kākaḥ śyenāyate iti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {11/15}  apratyayaḥ iti kimartham .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {12/15}  kāṇḍe kuḍye .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {13/15}  apratyayaḥ iti śakyam akartum .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {14/15}  kasmāt na bhavati kāṇḍe kuḍye* iti .

(1.2.45.1) P I.217.2 - 10  R II.69 - 71 {15/15}  kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhavati na anyasya iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {1/66}        <V>arthavati anekapadaprasaṅgaḥ</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {2/66}        arthavati prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {3/66}        samudāyaḥ anarthakaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {4/66}        <V>samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam yathā loke</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {5/66}        samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ samudāyāḥ api arthavantaḥ bhavanti yathā loke .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {6/66}        tat yathā loke āḍhyam idam nagaram , gomat idam nagaram iti ucyate na ca tatra sarve āḍhyāḥ bhavanti sarve gomantaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {7/66}        yathā loke iti ucyate loke ca avayavāḥ eva arthavantaḥ na samudāyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {8/66}        ātaḥ ca avayavāḥ eva arthavantaḥ na samudāyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {9/66}        yasya hi tat dravyam bhavati saḥ tena kāryam karoti yasya ca gāvaḥ santi saḥ tāsām kṣīram ghṛtam ca upabhuṅkte .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {10/66}      anyaiḥ etat draṣṭum api aśakyam .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {11/66}      tarhi iyam vācoyuktiḥ : āḍhyam idam nagaram , gomat idam iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {12/66}      eṣā eṣā vācoyuktiḥ : iha tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {13/66}      gomat idam iti matvantāt matvarthīyaḥ lupyate .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {14/66}      evam api <V>vākyapratiṣedhaḥ arthavattvāt</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {15/66}      vākyasya prātipadikasñjñāyāḥ pratiṣedhaḥ vaktavyaḥ : devadatta gām abhyāja śuklām .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {16/66}      devadatta gām abhyāja kṛṣṇām iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {17/66}      kim kāraṇam .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {18/66}      arthavattvāt .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {19/66}      arthavat hi etat vākyam bhavati .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {20/66}      na vai padārthāt anyasya arthasya upalabdhiḥ bhavati vākye .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {21/66}      <V>padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya upalabdhiḥ</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {22/66}      padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya upalabdhiḥ bhavati vākye .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {23/66}      iha devadatta iti ukte kartā nirdiṣṭaḥ karma kriyāguṇau ca anirdiṣṭau .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {24/66}      gām iti ukte karma nirdiṣṭam kartā kriyāguṇau ca anirdiṣṭau .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {25/66}      abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī guṇaḥ ca anirdiṣṭaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {26/66}      śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {27/66}      iha idānīm devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati : devadattaḥ eva kartā na anyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {28/66}      gauḥ eva karma na anyat .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {29/66}      abhyājiḥ eva kriyā na anyā .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {30/66}      śuklām eva na kṛṣṇām iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {31/66}      eteṣām padānām sāmānye vartamānānām yadviśeṣe avasthānam saḥ vākyārthaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {32/66}      <V>tasmāt pratiṣedhaḥ</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {33/66}      tasmāt pratiṣedhaḥ vaktavyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {34/66}      na vaktavyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {35/66}      <V>arthavatsamudāyānām samāsagrahaṇam niyamārtham</V> .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {36/66}      arthavatsamudāyānām samāsagrahaṇam niyamārtham bhaviṣyati : samāsaḥ eva arthavatām samudāyāyānām prātipadikasañjñaḥ bhavati na anyaḥ iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {37/66}      yadi niyamaḥ kriyate prakṛtipratyayasamudāyasya prātipadikasañjñā na prāpnoti : bahupaṭavaḥ , uccakaiḥ iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {38/66}      kim punaḥ atra prātipadikasañjñayā prārthyate .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {39/66}      prātipadikāt iti svādyutpattiḥ yathā syāt .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {40/66}      na eṣaḥ doṣaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {41/66}      yathā eva atra aprātipadikatvāt svādyutpattiḥ na bhavati evam luk api na bhaviṣyati .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {42/66}      tatra eva antarvartinī vibhaktiḥ tasyāḥ eva śravaṇam bhaviṣyati .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {43/66}      na evam śakyam .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {44/66}      svare hi doṣaḥ syāt .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {45/66}      bahupaṭavaḥ iti evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {46/66}      paṭhiṣyati hi ācāryaḥ : citaḥ saprakṛteḥ bahvakajartham iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {47/66}      tasyām punaḥ luptāyam anyā vibhaktiḥ utpadyate tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {48/66}      evam tarhi ācāryapravṛttiḥ jñāpayati bhavati prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {49/66}      saḥ ca tadantapratiṣedhaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {50/66}      saḥ tarhi jñāpakārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {51/66}      nanu ca ayam prāptyarthaḥ api vaktavyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {52/66}      na arthaḥ prāptyarthena .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {53/66}      kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {54/66}      saḥ eṣaḥ ananyārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ prakṛtipratyayasamudāyasya prātipadikasañjñā vaktavyā .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {55/66}      ubhayam na vaktavyam .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {56/66}      tulyajātīyasya niyamaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {57/66}      kaḥ ca tulyajātīyaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {58/66}      yathājātīyakānām samāsaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {59/66}      kathañjātīyakānām samāsaḥ .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {60/66}      subantānām .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {61/66}      suptiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {62/66}      suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā bahulam ābhīkṣṇye kartāram ca abhidadhāti iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {63/66}      tat niyamārtham bhaviṣyati : etasya eva suptiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {64/66}      tiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {65/66}      tiṅsamudāyasya api prātipadikasañjñā ārabhyate : ākhyātam ākhyātena kriyāsātatye iti .

(1.2.45.2) P I.217.11 - 219.9  R II.71 - 77 {66/66}      tat niyamārtham bhaviṣyati : etasya eva tiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {1/40}        <V>arthavattā na upapadyate kevalena avacanāt</V> .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {2/40}        arthavattā na upapadyate vṛkṣaśabdasya .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {3/40}        kim kāraṇam .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {4/40}        kevalena avacanāt .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {5/40}        na kevalena vṛkṣaśabdena arthaḥ gamyate .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {6/40}        kena tarhi .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {7/40}        sapratyayakena .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {8/40}        <V>na pratyayena nityasambandhāt kevalasya aprayogaḥ</V> .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {9/40}        na eṣaḥ doṣaḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {10/40}      kim kāraṇam .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {11/40}      pratyayena nityasambandhāt .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {12/40}      nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {13/40}      pratyayena nityasambandhāt kevalasya aprayogaḥ na bhaviṣyati .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {14/40}      anyat bhavān pṛṣṭaḥ anyat ācaṣṭe .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {15/40}      āmrān pṛṣṭaḥ kovidārān ācaṣṭe .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {16/40}      arthavattā na upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ kevalasya aprayoge hetum āha .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {17/40}      evam ca kila nāma kṛtvā codyate : samudāyasya arthe prayogāt avayavānām aprasiddhiḥ iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {18/40}      <V>siddham tu anvayavyatirekābhyām</V> .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {19/40}      siddham etat .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {20/40}      katham .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {21/40}      anvayāt vyatirekāt ca .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {22/40}      kaḥ asau anvayaḥ vyatirekaḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {23/40}      iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ sakārāntaḥ ca pratyayaḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {24/40}      arthaḥ api kaḥ cit gamyate : mūlaskandhaphalapalāśavān ekatvam ca .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {25/40}      vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : sakāraḥ hīyate , aukāraḥ upajāyate vṛkṣaśabdaḥ akārāntaḥ anvayī .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {26/40}      arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : ekatvam hīyate dvitvam upajāyate mūlaskandhaphalapalāśavān anvayī .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {27/40}      te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {28/40}      yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {29/40}      yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī. viṣamaḥ upanyāsaḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {30/40}      bahavaḥ hi śabdāḥ ekārthāḥ bhavanti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {31/40}      tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {32/40}      ekaḥ ca śabdaḥ bahvarthaḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {33/40}      tat yathā : akṣāḥ pādāḥ māṣāḥ iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {34/40}      ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {35/40}      na brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {36/40}      tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {37/40}      sāmānyaśabdāḥ ete evam syuḥ .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {38/40}      sāmānyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam viśeṣeṣu avatiṣṭhante .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {39/40}      yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin cid arthe pratītiḥ upajāyate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .

(1.2.45.3) P I.219.10 - 220.8  R II.77 - 79 {40/40}      na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {1/23}    kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {2/23}    <V>varṇasya arthavadanarthakatve uktam</V> .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {3/23}    kim uktam .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {4/23}    arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {5/23}    varṇavyatyaye ca arthāntaragamanāt .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {6/23}    varṇānupalabdhau ca anarthagateḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {7/23}    saṅghātārthavattvāt ca .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {8/23}    saṅghātasya aikārthyāt subabhāvaḥ varṇāt .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {9/23}    anarthakāḥ tu prativarṇam arthānupalabdheḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {10/23}  varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {11/23}  tatra idam aparihṛtam : saṅghātārthavattvāt ca iti .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {12/23}  tasya parihāraḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {13/23}  <V>saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena guṇena guṇinaḥ arthabhāvaḥ</V> .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {14/23}  saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena guṇinaḥ arthabhāvaḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {15/23}  tat yathā .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {16/23}  ekaḥ tantuḥ tvaktrāṇe asamarthaḥ tatsamudāyaḥ ca kambalaḥ samarthaḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {17/23}  ekaḥ taṇḍulaḥ kṣutpratighāte asamarthaḥ tatsamudāyaḥ ca vardhatikam samarthaḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {18/23}  ekaḥ ca balvajaḥ bandhane asamarthaḥ tatsamudāyaḥ ca rajjuḥ samarthā bhavati .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {19/23}  viṣamaḥ upanyāsaḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {20/23}  bhavati hi tatra ca yāvatī ca arthamātrā .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {21/23}  bhavati hi kim cit prati ekaḥ tantuḥ tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane samarthaḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {22/23}  ime punaḥ varṇāḥ atyantāya eva anarthakāḥ .

(1.2.45.4) P I.220.9 - 24  R II.79 - 80 {23/23}  yathā tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām varṇānām samudāyāḥ arthavantaḥ avayavāḥ anarthakāḥ iti .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {1/21}     <V>nipātasya anarthakasya prātipadikatvam</V> .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {2/21}     nipātasya anarthakasya prātipadikasañjñā vaktavyā .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {3/21}     khañjati nikhañjati lambate pralambate .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {4/21}     kim punaḥ atra prātipadikasañjñayā prārthyate .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {5/21}     prātipadikāt iti svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ yathā syāt .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {6/21}     na etat asti prayojanam .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {7/21}     satyām api prātipadikasañjñāyām svādyutpattiḥ na prāpnoti .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {8/21}     kim kāraṇam .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {9/21}     na hi prātipadikasañjñāyām eva svādyutpattiḥ pratibaddhā .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {10/21}  kim tarhi .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {11/21}  ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca eṣām ekatvādayaḥ santi .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {12/21}  na eṣaḥ doṣaḥ .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {13/21}  aviśeṣeṇa utpadyante .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {14/21}  utpannānām niyamaḥ kriyate .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {15/21}  atha prakṛtārthān apekṣya niyamaḥ .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {16/21}  ke ca prakṛtāḥ .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {17/21}  ekatvādayaḥ .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {18/21}  ekasmin eva arthe ekavacanam na dvayoḥ na bahuṣu .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {19/21}  dvayoḥ eva dvivacanam na ekasmin na bahuṣu .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {20/21}  bahuṣu eva artheṣu bahuvacanam na ekasmin na dvayoḥ iti .

(1.2.45.5). P I.220.25 - 221.10  R II.81 - 82 {21/21}  atha ācāryapravṛttiḥ jñāpayati anarthakānām api eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām karmapravacanīyasañjñām śāsti

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {1/34}        kim punaḥ ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : pratyayaḥ na iti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {2/34}        kaḥ ca atra viśeṣaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {3/34}        <V>apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt</V> .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {4/34}        apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ vaktavyaḥ : kāṇḍe kuḍye .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {5/34}        kim kāraṇam .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {6/34}        antavattvāt .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {7/34}        tibatipoḥ ekādeśaḥ atipaḥ antavat syāt .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {8/34}        asti anyat tipaḥ iti kṛtvā prātipadikasañjñā prāpnoti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {9/34}        astu tarhi prasajyapratiṣedhaḥ : pratyayaḥ na iti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {10/34}      <V>na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ ādivattvāt</V> .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {11/34}      na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ prāpnoti : brahmabandhūḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {12/34}      kim kāraṇam .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {13/34}      ādivattvāt .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {14/34}      pratyayāpratyayayoḥ pratyayasya ādivat syāt .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {15/34}      tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {16/34}      na eṣaḥ doṣaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {17/34}      ācāryapravṛttiḥ jñāpayati utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham śāśti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {18/34}      atha dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {19/34}      tatra avayavasya prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {20/34}      <V>sublope ca pratyayalakṣaṇatvāt</V> .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {21/34}      sublope ca pratyayalakṣaṇena pratiṣedhaḥ prāpnotirājā takṣā .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {22/34}      pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {23/34}      na eṣaḥ doṣaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {24/34}      ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {25/34}      atha punaḥ astu paryudāsaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {26/34}      nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt iti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {27/34}      prasajyapratiṣedhe api eṣaḥ doṣaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {28/34}      dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {29/34}      gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {30/34}      tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {31/34}      kim ca napuṃsake .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {32/34}      napuṃsakam yasya guṇaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {33/34}      kasya ca napuṃsakam guṇaḥ .

(1.2.45.6) P I.221.11 - 222.7  R II.82 - 85 {34/34}      prātipadikasya .

(1.2.46) P I.222.9 -11  R II.85 {1/4}      samāsagrahaṇam kimartham .

(1.2.46) P I.222.9 -11  R II.85 {2/4}      <V>samāsagrahaṇe uktam</V> .

(1.2.46) P I.222.9 -11  R II.85 {3/4}      kim uktam .

(1.2.46) P I.222.9 -11  R II.85 {4/4}      arthavatsamudāyānām samāsagrahaṇam niyamārtham iti .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {1/34}     prātipadikagrahaṇam kimartham .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {2/34}     <V>napuṃsakahrasvatve prātipadikagrahaṇam tibnivṛttyartham </V>. napuṃsakahrasvatve prātipadikagrahaṇam kriyate tibnivṛttyartham .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {3/34}     tibantasya hrasvatvam bhūt : kāṇḍe kuḍye .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {4/34}     ramate brāhmaṇakulam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {5/34}     <V>avyayapratiṣedhaḥ</V> .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {6/34}     avyayānām pratiṣedhaḥ vaktavyaḥ : doṣā brāhmaṇakulam divā brāhmaṇakulam iti .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {7/34}     saḥ tarhi vaktavyaḥ .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {8/34}     na vaktavyaḥ .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {9/34}     na atra avyayam napuṃsake vartate .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {10/34}  kim tarhi .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {11/34}  adhikaraṇam atra avyayam napuṃsakasya .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {12/34}  iha tarhi prāpnoti : kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam iti .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {13/34}  <V>na liṅgābhāvāt</V> .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {14/34}  na vaktavyam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {15/34}  kim kāraṇam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {16/34}  liṅgābhāvāt .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {17/34}  aliṅgam avyayam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {18/34}  kim punaḥ ayam avyayasya eva parihāraḥ āhosvit tibantasya api .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {19/34}  tibantasya api iti āha .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {20/34}  katham .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {21/34}  avyayam hi kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {22/34}  uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {23/34}  tibantam ca api kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {24/34}  kāṇḍe kuḍye* iti vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {25/34}  na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {26/34}  avaśyam ca etat evam vijñeyam .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {27/34}  kriyamāṇe api hi prātipadikagrahaṇe iha prasajyeta : kāṇḍe kuḍye .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {28/34}  dve hi atra prātipadikasañjñe avayavasya api samudāyasya api .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {29/34}  gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {30/34}  tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {31/34}  kim ca napuṃsake .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {32/34}  napuṃsakam yasya guṇaḥ .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {33/34}  kasya ca napuṃsakam guṇaḥ .

(1.2.47.1). P I.222.13 - 223.11  R II.85 - 88 {34/34}  prātipadikasya .

(1.2.47.2) P I.223.12 - 16  R II.88 {1/6}            <V>yañekādeśadīrghaittveṣu pratiṣedhaḥ</V> .

(1.2.47.2) P I.223.12 - 16  R II.88 {2/6}            yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ .

(1.2.47.2) P I.223.12 - 16  R II.88 {3/6}            <V>yañekādeśadīrghaittveṣu bahiraṅgalakṣaṇatvāt siddham</V> .

(1.2.47.2) P I.223.12 - 16  R II.88 {4/6}            bahiraṅgāḥ ete vidhayaḥ .

(1.2.47.2) P I.223.12 - 16  R II.88 {5/6}            antaraṅgam hrasvatvam .

(1.2.47.2) P I.223.12 - 16  R II.88 {6/6}            asiddham bahiraṅgam antaraṅge

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {1/10}  <V>upasarjanahrasvatve ca</V> .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {2/10}  upasarjanahrasvatve ca .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {3/10}  kim .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {4/10}  yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : atikhaṭvāya atikhaṭvārtham atikhaṭvebhyaḥ .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {5/10}  upasarjanahrasvatve ca .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {6/10}  kim .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {7/10}  bahiraṅgalakṣaṇatvāt siddham iti eva .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {8/10}  bahiraṅgāḥ ete vidhayaḥ .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {9/10}  antaraṅgam hrasvatvam .

(1.2.48.1) P I.223.18 - 21  R II.88 - 89 {10/10}           asiddham bahiraṅgam antaraṅge

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {1/70}      <V>goṭāṅgrahaṇam kṛnnivṛttyartham</V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {2/70}      goṭāṅgrahaṇam kartavyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {3/70}      kim idam ṭāṅ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {4/70}      pratyāhāragrahaṇam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {5/70}      kva sanniviṣṭānām pratyāhāraḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {6/70}      ṭāpaḥ prabhṛti ā ṣyaṅaḥ ṅakārāt .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {7/70}      kim prayojanam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {8/70}      kṛnnivṛttyartham .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {9/70}      kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam bhūt iti : atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {10/70}   tat tarhi vaktavyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {11/70}   na vaktavyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {12/70}   strīgrahaṇam svaryate .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {13/70}   tatra svaritena adhikāragatiḥ bhavati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {14/70}   striyām iti evam prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {15/70}   svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {16/70}   yadi evam pratyayagrahaṇam idam bhavati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {17/70}   tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ , atisenānīkumāriḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {18/70}   astrīpratyayena iti evam tat .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {19/70}   <V>īyasaḥ bahuvrīhau puṃvadvacanam</V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {20/70}   īyasaḥ bahuvrīhau puṃvadbhāvaḥ vaktavyaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {21/70}   bahvyaḥ śreyasyaḥ asya bahuśreyasī vidyamānaśreyasī .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {22/70}   <V>pūrvapadasya ca pratiṣedhaḥ gosamāsanivṛttyartham</V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {23/70}   pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {24/70}   kim prayojanam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {25/70}   gosamāsanivṛttyartham .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {26/70}   gonivṛttyartham samāsanivṛttyartham ca .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {27/70}   gonivṛttyartham tāvat : gokulam , gokṣīram , gopālakaḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {28/70}   samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {29/70}   kim ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim cit pūrvapadam yadarthaḥ pratiṣedhaḥ syāt .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {30/70}   stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam stryantam prātipadikam upasarjanam asti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {31/70}   nanu ca idam asti : khaṭvāpādaḥ , mālāpādaḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {32/70}   ekādeśe kṛte antādivadbhāvāt prāpnoti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {33/70}   ubhayataḥ āśraye na antādivat .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {34/70}   gonivṛttyarthena tāvat na arthaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {35/70}   gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {36/70}   nanu ca etat api vyapadeśivadbhāvena gontam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {37/70}   vyapadeśivadbhāvaḥ aprātipadikena .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {38/70}   samāsanivṛttyarthena ca api na arthaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {39/70}   stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {40/70}   pradhānam upasarjanam iti ca sambandhiśabdau etau .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {41/70}   tatra sambandhāt etat gantavyam : yam prati yat apradhānam tasya cet saḥ antaḥ bhavati iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {42/70}   avaśyam ca etat evam vijñeyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {43/70}   ucyamāne api hi pratiṣedhe iha prasajyeta : pañca kumāryaḥ priyāḥ asya pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {44/70}   <V>kapi ca</V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {45/70}   kapi ca pratiṣedhaḥ vaktavyaḥ : bahukumārīkaḥ , bahuvṛṣalīkaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {46/70}   <V>dvandve ca</V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {47/70}   dvandve ca pratiṣedhaḥ vaktavyaḥ : kukkuṭamayūryau .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {48/70}   <V>uktam </V> .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {49/70}   kim uktam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {50/70}   kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {51/70}   na etat asti uktam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {52/70}   ke aṇaḥ iti hrasvaprāptiḥ tasyāḥ pratiṣedhaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {53/70}   kutaḥ etat .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {54/70}   anantarasya vidhiḥ bhavati pratiṣedhaḥ iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {55/70}   avaśyam ca etat evam vijñeyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {56/70}   yaḥ hi manyate ca yāvatīca hrasvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ prasajyeta : priyam grāmaṇi brāhmaṇakulam asya priyagrāmaṇikaḥ .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {57/70}   idam tarhi uktam : kapi kṛte anantyatvāt hrasvatvam na bhaviṣyati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {58/70}   idam iha sampradhāryam : kap kriyatām hrasvatvam iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {59/70}   kim atra kartavyam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {60/70}   paratvāt kap .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {61/70}   antaraṅgam hrasvatvam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {62/70}   antaraṅgataraḥ kap .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {63/70}   nanu ca ayam kap samāsāntaḥ ici ucyate .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {64/70}   tādarthyāt tācchabdyam bhaviṣyati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {65/70}   yeṣām padānām samāsaḥ na tāvat teṣām anyat bhavati .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {66/70}   kapam tāvat pratīkṣate .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {67/70}   dvandve api uktam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {68/70}   kim uktam .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {69/70}   paravat liṅgam iti śabdaśabdārthau iti .

(1.2.48.2) P I.223.22 - 225.14  R II.89 - 94 {70/70}   tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati .

(1.2.49) P I.225.16 - 23  R II.95 {1/18} <V>taddhitaluki avantyādīnām pratiṣedhaḥ</V> .

(1.2.49) P I.225.16 - 23  R II.95 {2/18} taddhitaluki avantyādīnām pratiṣedhaḥ vaktavyaḥ : avantī kuntī kurūḥ .

(1.2.49) P I.225.16 - 23  R II.95 {3/18} <V>taddhitaluki avantyādīnām apratiṣedhaḥ alukparatvāt</V> .

(1.2.49) P I.225.16 - 23  R II.95 {4/18} taddhitaluki avantyādīnām apratiṣedhaḥ .

(1.2.49) P I.225.16 - 23  R II.95 {5/18} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(1.2.49) P I.225.16 - 23  R II.95 {6/18} luk kasmāt na bhavati .

(1.2.49) P I.225.16 - 23  R II.95 {7/18} alukparatvāt .

(1.2.49) P I.225.16 - 23  R II.95 {8/18} luki iti ucyate .

(1.2.49) P I.225.16 - 23  R II.95 {9/18} na ca atra lukam paśyāmaḥ .

(1.2.49) P I.225.16 - 23  R II.95 {10/18}          luki iti na eṣā parasaptamī śakyā vijñātum .

(1.2.49) P I.225.16 - 23  R II.95 {11/18}          na hi lukā paurvāparyam asti .

(1.2.49) P I.225.16 - 23  R II.95 {12/18}          tarhi .

(1.2.49) P I.225.16 - 23  R II.95 {13/18}          satsaptamī : luki sati iti .

(1.2.49) P I.225.16 - 23  R II.95 {14/18}          satsaptamī cet prāpnoti .

(1.2.49) P I.225.16 - 23  R II.95 {15/18}          evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati .

(1.2.49) P I.225.16 - 23  R II.95 {16/18}          kim .

(1.2.49) P I.225.16 - 23  R II.95 {17/18}          upasarjanasya iti vartate .

(1.2.49) P I.225.16 - 23  R II.95 {18/18}          na ca jātiḥ upasarjanam .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {1/20}       <V>it goṇyāḥ na iti vaktavyam </V>. goṇyāḥ na iti eva vaktavyam .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {2/20}       na arthaḥ ittvena .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {3/20}       rūpasiddhiḥ : pañcagoṇiḥ , daśagoṇiḥ .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {4/20}       <V>hrasvatā hi vidhīyate</V> .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {5/20}       hrasvatvam atra vidhīyate : gostriyoḥ upasarjanasya iti .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {6/20}       <V>iti vacane tāvat</V> .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {7/20}       it iti ucyeta na iti kaḥ nu atra viśeṣaḥ .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {8/20}       <V>mātrārtham kṛtam bhavet </V>. atha mātrārtham idam vaktavyam : goṇīmātram idam goṇiḥ .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {9/20}       aparaḥ āha<V> </V>:<V> goṇyāḥ ittvam prakaraṇāt</V> .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {10/20}     aśiṣyam goṇyāḥ ittvam .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {11/20}     kim kāraṇam .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {12/20}     prakaraṇāt .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {13/20}     prakṛtam hrasvatvam .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {14/20}     hrasvaḥ iti vartate .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {15/20}     nanu sūcyāḥ .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {16/20}     <V>sūcyādyartham atha api </V> .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {17/20}     sūcyādyartham idam draṣṭavyam : pañcasūciḥ , daśasūcīḥ .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {18/20}     it goṇyāḥ na iti vaktavyam hrasvatā hi vidhīyate | iti vacane tāvat .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {19/20}     mātrārtham kṛtam bhavet || goṇyāḥ ittvam prakaraṇāt .

(1.2.50) P I.226.2 - 18  R II.96 - 98 {20/20}     sūcyādyartham atha api .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {1/21}   vyaktivacane iti kimartham .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {2/21}   śirīṣāṇām adūrabhavaḥ grāmaḥ śirīṣāḥ .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {3/21}   tasya grāmasya vanam śirīṣavanam .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {4/21}   kim ca syāt .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {5/21}   vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {6/21}   aparaḥ āha : kaṭubadaryāḥ adūrabhavaḥ grāmaḥ kaṭubadarī .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {7/21}   ṣaṣṭhī yuktavadbhāvena bhūt iti .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {8/21}   atha vyaktivacane iti api ucyamāne kasmāt eva atra na bhavati .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {9/21}   ṣaṣṭhī api hi vacanam .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {10/21} na idam pāribhāṣikasya vacanasya grahaṇam .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {11/21} kim tarhi .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {12/21} anvarthagrahaṇam : ucyate vacanam iti .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {13/21} evam api ṣaṣṭhī prāpnoti .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {14/21} ṣaṣṭhī api hi ucyate .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {15/21} lupā uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {16/21} ātideśikī tarhi prāpnoti .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {17/21} evam tarhi <V>prāk api vṛtteḥ yuktam vṛttam ca api</V> .<V> iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk vṛtteḥ liṅgasaṅkhye ye</V> .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {18/21} prāk api vṛtteḥ yuktam vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ nagaram .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {19/21} vṛtte ca yuktavadbhāvaḥ vidhīyate .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {20/21} kāmacāraḥ ca prayoktuḥ prāk vṛtteḥ ye liṅgasaṅkhye te* atideṣṭum vṛttasya ye liṅgasaṅkhye .

(1.2.51.1) P I.226.20 - 227.10  R II.98 - 100 {21/21} yāvatā kārmacāraḥ vṛttasya ye liṅgasaṅkhye te* atidiśyete na prāk vṛtteḥ ye .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {1/22}         kimartham punaḥ idam ucyate .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {2/22}         <V>anyatra abhidheyavyaktivacanabhāvāt lupi yuktavadanudeśaḥ</V> .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {3/22}         anyatra abhidheyavat liṅgavacanāni bhavanti .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {4/22}         kva anyatra .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {5/22}         luki : lavaṇaḥ supaḥ , lavaṇā yavāguḥ , lavaṇam śākam iti .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {6/22}         anyatra abhidheyavat liṅgavacanāni bhavanti luki. iha api anyatra abhidheyavat liṅgavacanāni prāpnuvanti .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {7/22}         iṣyante ca abhidhānavat syuḥ iti .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {8/22}         tat ca antareṇa yatnam na sidhyati iti lupi yuktavadanudeśaḥ .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {9/22}         evamartham idam ucyate .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {10/22}       asti prayojanam etat .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {11/22}       kim tarhi iti .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {12/22}       <V>lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate</V> .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {13/22}       lup nāma iyam adarśanasya sañjñā kriyate .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {14/22}       na ca adarśanasya liṅgasaṅkhye śakyete* atideṣṭum .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {15/22}       lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {16/22}       <V>na adarśanasya aśakyatvāt arthagatiḥ sāhacaryāt</V> .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {17/22}       na eṣaḥ doṣaḥ .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {18/22}       kim kāraṇam .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {19/22}       adarśanasya aśakyatvāt .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {20/22}       adarśanasya liṅgasaṅkhye* aśakye* atideṣṭum iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {21/22}       <V>yogābhāvāt ca anyasya</V> .

(1.2.51.2) P I.227.11 - 26  R II.100 - 102 {22/22}       adarśanena ca yogaḥ na asti iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt

(1.2.51.3) P I.228.1 - 3  R II.102 {1/7}  <V>samāse uttarapadasya bahuvacanasya lupaḥ</V> .

(1.2.51.3) P I.228.1 - 3  R II.102 {2/7}  samāse uttarapadasya bahuvacanasya lupaḥ yuktavadbhāvaḥ vaktavyaḥ : madhurāpañcālāḥ .

(1.2.51.3) P I.228.1 - 3  R II.102 {3/7}  kim prayojanam .

(1.2.51.3) P I.228.1 - 3  R II.102 {4/7}  niyamārtham .

(1.2.51.3) P I.228.1 - 3  R II.102 {5/7}  samāse uttarapadasya eva .

(1.2.51.3) P I.228.1 - 3  R II.102 {6/7}  kva bhūt .

(1.2.51.3) P I.228.1 - 3  R II.102 {7/7}  pañcālamadhure* iti .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {1/9}  katham idam vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni iti .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {2/9}  kim ca ataḥ .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {3/9}  yadi vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ iti .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {4/9}  subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti na sidhyati .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {5/9}  atha vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {6/9}  pañcālāḥ janapadaḥ iti na sidhyati .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {7/9}  evam tarhi na evam vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni iti .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {8/9}  katham tarhi .

(1.2.52.1) P I.228.5 - 10  R II.102 - 103 {9/9}  viśeṣaṇānām yuktavadbhāvaḥ bhavati ā jātiprayogāt .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {1/17}         kimartham punaḥ idam ucyate .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {2/17}         <V>viśeṣaṇānām vacanam jātinivṛttyartham</V> .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {3/17}         jātinivṛttyarthaḥ ayam ārambhaḥ .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {4/17}         kim ucyate jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api yuktavadbhāvaḥ yathā syāt iti .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {5/17}         <V>samānādhikaraṇatvāt siddham</V> .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {6/17}         samānādhikaraṇatvāt viśeṣaṇānām yuktavadbhāvaḥ bhaviṣyati .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {7/17}         yadi evam na arthaḥ anena .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {8/17}         lupaḥ anyatra api jāteḥ yuktavadbhāvaḥ na bhavati .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {9/17}         kva anyatra .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {10/17}       badarī sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {11/17}       kim punaḥ kāraṇam anyatra api jāteḥ yuktavadbhāvaḥ na bhavati .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {12/17}       āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt na tat liṅgam jahāti .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {13/17}       na tarhi idānīm ayam yogaḥ vaktavyaḥ .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {14/17}       vaktavyaḥ ca .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {15/17}       kim prayojanam .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {16/17}       idam tatra tatra ucyate guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti .

(1.2.52.2) P I.228.11 - 21  R II.103 - 104 {17/17}       tat anena kriyate

(1.2.52.3) P I.228.22 - 229.5  R II.104 - 105 {1/5}      <V>harītakyādiṣu vyaktiḥ </V>. harītakyādiṣu vyaktiḥ bhavati yuktavadbhāvena : harītakyāḥ phalāni harītakyaḥ phalāni .

(1.2.52.3) P I.228.22 - 229.5  R II.104 - 105 {2/5}      <V>khalatikādiṣu vacanam</V> .

(1.2.52.3) P I.228.22 - 229.5  R II.104 - 105 {3/5}      khalatikādiṣu vacanam bhavati yuktavadbhāvena : khalatikasya parvatasya adūrabhavāni vanāni khalatikam vanāni .

(1.2.52.3) P I.228.22 - 229.5  R II.104 - 105 {4/5}      <V>manuṣyalupi pratiṣedhaḥ</V> .

(1.2.52.3) P I.228.22 - 229.5  R II.104 - 105 {5/5}      manuṣyalupi pratiṣedhaḥ vaktavyaḥ : cañcā abhirūpaḥ , vadhrikā darśanīyaḥ .

(1.2.53) P I.229.7 - 8  R II.106 {1/3}     kim yāḥ etāḥ kṛtrimāḥ ṭighubhādisañjñāḥ tatprāmāṇyāt aśiṣyam .

(1.2.53) P I.229.7 - 8  R II.106 {2/3}     na iti āha .

(1.2.53) P I.229.7 - 8  R II.106 {3/3}     sañjñānam sañjñā .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {1/53}    idam ayuktam vartate .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {2/53}    kim atra ayuktam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {3/53}    bahavaḥ te arthāḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {4/53}    tatra yuktam bahuvacanam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {5/53}    tat yat ekavacane śāsitavye bahuvacanam śiṣyate etat ayuktam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {6/53}    bahuṣu ekavacanam iti nāma vaktavyam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {7/53}    ataḥ uttaram paṭhati : <V>jātyākhyāyām sāmānyābhidhānāt aikārthyam </V>. jātyākhyāyām sāmānyābhidhānāt aikārthyam bhaviṣyati .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {8/53}    yat tat vrīhau vrīhitvam yave yavatvam gārgye gārgyatvam tat ekam tac ca vivakṣitam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {9/53}    tasya ekatvāt ekavacanam eva prāpnoti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {10/53}  iṣyate ca bahuvacanam syāt iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {11/53}  tat ca antareṇa yatnam na sidhyati iti jātyākhyāyam ekasmin bahuvacanam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {12/53}  evamartham idam ucyate .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {13/53}  asti prayojanam etat .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {14/53}  kim tarhi iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {15/53}  <V>tatra ekavacanādeśe uktam</V> .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {16/53}  kim uktam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {17/53}  vrīhibhyaḥ āgataḥ  iti atra gheḥ ṅiti iti guṇaḥ prāpnoti iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {18/53}  na eṣaḥ doṣaḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {19/53}  <V>arthātideśāt siddham </V>. arthātideśaḥ ayam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {20/53}  na idam pāribhāṣikasya vacanasya grahaṇam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {21/53}  kim tarhi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {22/53}  anvarthagrahaṇam : ucyate vacanam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {23/53}  bahūnām arthānām vacanam bahuvacanam iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {24/53}  yāvat brūyāt ekaḥ arthaḥ bahuvat bhavati iti tāvat ekasmin bahuvacanam iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {25/53}  <V>saṅkhyāprayoge pratiṣedhaḥ </V>. saṅkhyāprayoge pratiṣedhaḥ  vaktavyaḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {26/53}  ekaḥ vrīhiḥ sampannaḥ subhikṣam karoti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {27/53}  <V>asmadaḥ nāmayuvapratyayayoḥ ca </V>. asmadaḥ nāmaprayoge yuvapratyayaprayoge ca pratiṣedhaḥ vaktavyaḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {28/53}  nāmaprayoge : aham devadattaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {29/53}  aham yajñadattaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {30/53}  yuvapratyayaprayoge : ahaṃ gārgyāyaṇaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {31/53}  aham vātsyāyanaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {32/53}  yuvagrahaṇena nārthaḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {33/53}  asmadaḥ nāmapratyayaprayoge na iti  eva .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {34/53}  idam api siddham bhavati : aham gārgyaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {35/53}  aham vātsyaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {36/53}  aparaḥ āha : asmadaḥ saviśeṣaṇasya prayoge na iti eva .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {37/53}  idam api siddham bhavati : aham paṭuḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {38/53}  aham paṇḍitaḥ bravīmi .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {39/53}  <V>aśiṣyam bahuvat pṛthakttvābhidhānāt</V> .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {40/53}  aśiṣyaḥ bahuvadbhāvaḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {41/53}  kim kāraṇam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {42/53}  pṛthaktvābhidhānāt .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {43/53}  pṛthaktvena hi dravyāṇi abhidhīyante .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {44/53}  bahavaḥ  te arthāḥ .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {45/53}  tatra yuktam bahuvacanam .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {46/53}  kim ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam : jātyākhyāyām sāmānyābhidhānāt aikārthyam iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {47/53}  <V>jātiśabdena hi dravyābhidhānam </V>. jātiśabdena hi dravyam api abhidhīyate jātiḥ api .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {48/53}  katham punaḥ jñāyate jātiśabdena dravyam api abhidhīyate iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {49/53}  evam hi kaḥ cit mahati gomaṇḍale gopālakam āsīnam pṛcchati : asti atra kām cid gām paśyasi iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {50/53}  saḥ paśyati : paśyati ca ayam gāḥ pṛcchati ca kām cid atra gām paśyasi iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {51/53}  nūnam asya dravyam vivakṣitam iti .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {52/53}  tat yadā dravyābhidhānam tadā bahuvacanam bhaviṣyati .

(1.2.58) P I.229.10 - 230.21  R II.106 - 109 {53/53}  yadā sāmānyābhidhānam tadā ekavacanam bhaviṣyati .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {1/9}         ayam api yogaḥ śakyaḥ avaktum .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {2/9}         katham aham bravīmi , āvām brūvaḥ , vayam brūmaḥ .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {3/9}         imāni indriyāṇi kadā cit svātantryeṇa vivakṣitāni bhavanti .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {4/9}         tat yathā : idam me akṣi suṣṭhu paśyati .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {5/9}         ayam me karṇaḥ suṣṭhu śṛṇoti iti .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {6/9}         kadā cit pāratantryeṇa :anena akṣṇā suṣṭhu paśyāmi .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {7/9}         anena karṇena suṣṭhu śṛṇomi iti .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {8/9}         tat yadā svātantryeṇa vivakṣā tadā bahuvacanam bhaviṣyati .

(1.2.59) P I.230.23 - 231.2  R II.109 - 110 {9/9}         yadā pāratantryeṇa tadā ekavacanadvivacane bhaviṣyataḥ .

(1.2.60) P I.231.4 - 7 R II.110 {1/6}      ayam api yogaḥ śakyaḥ avaktum .

(1.2.60) P I.231.4 - 7 R II.110 {2/6}      katham udite pūrve phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , udite pūrve proṣṭhapade , uditāḥ pūrvāḥ proṣṭhapadāḥ .

(1.2.60) P I.231.4 - 7 R II.110 {3/6}      phalgunīsampīpagate candramasi phalgunīśabdaḥ vartate .

(1.2.60) P I.231.4 - 7 R II.110 {4/6}      bahavaḥ te arthāḥ .

(1.2.60) P I.231.4 - 7 R II.110 {5/6}      tatra yuktam bahuvacanam .

(1.2.60) P I.231.4 - 7 R II.110 {6/6}      yadā tayoḥ eva abhidhānam tadā dvivacanam bhaviṣyati .

(1.2.61 - 62) P I.231.10 - 12  R II.110 {1/4}     imau api yogau śakyau avaktum .

(1.2.61 - 62) P I.231.10 - 12  R II.110 {2/4}     katham .

(1.2.61 - 62) P I.231.10 - 12  R II.110 {3/4}     <V>punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti siddham</V> .

(1.2.61 - 62) P I.231.10 - 12  R II.110 {4/4}     punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti eva siddham

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {1/24}          tiṣyapunarvasvoḥ iti kimartham .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {2/24}          kṛttikārohiṇyaḥ .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {3/24}          nakṣatra iti kimartham .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {4/24}          tiṣyaḥ ca māṇavakaḥ punarvasū maṇavakau tiṣyapunarvasavaḥ .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {5/24}          atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam kimartham .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {6/24}          ayam tiṣyapunarvasuśabdaḥ asti eva jyotiṣi vartate .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {7/24}          asti ca kālavācī .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {8/24}          tat yathā : bahavaḥ tiṣyapunarvasavaḥ atikrāntāḥ .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {9/24}          katareṇa tiṣyeṇa gataḥ iti .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {10/24}        tat yaḥ jyotiṣi vartate tasya idam grahaṇam .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {11/24}        atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya etat prayojanam : videśastham api tiṣyapunarvasvoḥ kāryam tat api nakṣatrasya eva yathā syāt : tiṣyapuṣyayoḥ nakṣatrāṇi yalopaḥ vaktavyaḥ iti nakṣatragrahaṇam na kartavyam bhavati .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {12/24}        atha atha nakṣatre iti vartamāne punaḥ nakṣatra grahaṇasya etat prayojanam : tiṣyapunarvasuparyāyavācinām api yathā syāt : puṣyapunarvasū sidhyapunarvasū .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {13/24}        atha dvandve iti kimartham .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {14/24}        yaḥ tiṣyaḥ tau punarvasū yeṣām te ime tiṣyapunarvasavaḥ unmugdhāḥ .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {15/24}        bahuvacanasya iti kimartham .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {16/24}        uditam tiṣyapunarvasū .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {17/24}        katham ca atra ekavacanam .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {18/24}        jātidvandvaḥ ekavat bhavati iti .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {19/24}        aprāṇinām iti pratiṣedhaḥ prāpnoti .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {20/24}        evam tarhi siddhe sati yat bahuvacanagrahaṇam karoti tat jñāpayati ācāryaḥ : sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {21/24}        kim etasya jñāpane prayojanam .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {22/24}        bābhravaśālaṅkāyanam bābhravaśālaṅkāyanāḥ iti etat siddham bhavati .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {23/24}        atha na atra bhavantaḥ prāṇināḥ .

(1.2.63) P I.231.14 - 232.7  R 110 - 113 {24/24}        prāṇāḥ eva atra bhavantaḥ .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {1/24}           rūpagrahaṇam kimartham .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {2/24}           samānānām ekaśeṣa ekavibhaktau  iti iyati ucyamāne yatra eva sarvam samānam śabdaḥ arthaḥ ca tatra eva syāt : vṛkṣāḥ , plakṣāḥ iti .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {3/24}           iha na syāt : akṣāḥ ,. pādāḥ , māṣāḥ iti .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {4/24}           rūpagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {5/24}           rūpam nimittatvena āśrīyate śrutau ca rūpagrahaṇam .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {6/24}           atha ekagrahaṇam kimartham .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {7/24}           sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ prasajyeta .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {8/24}           ekagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {9/24}           atha śeṣagrahaṇam kimartham .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {10/24}         sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {11/24}         tatra kaḥ doṣaḥ .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {12/24}         aśvaḥ ca asvaḥ ca aśvau : āntaryataḥ dvyudāttavataḥ sthāninaḥ dvyudāttavān ādeśaḥ prasajyeta .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {13/24}         lopyalopitā ca na prakalpeta .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {14/24}         tatra kaḥ doṣaḥ .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {15/24}         gargāḥ , vatsāḥ , bidāḥ , urvāḥ .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {16/24}         yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {17/24}         bhūt evam .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {18/24}         añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {19/24}         na evam śakyam .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {20/24}         iha hi doṣaḥ syāt. : kāśyapapratikṛtayaḥ kāśyapāḥ iti .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {21/24}         ekavibhaktau iti kimartham .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {22/24}         payaḥ payaḥ jarayati .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {23/24}         vāsaḥ vāsaḥ chādayati .

(1.2.64.1) P I.233.2 - 14  R II.114 - 116 {24/24}         brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi iti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {1/22}   kimartham punaḥ idam ucyate .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {2/22}   <V>pratyartham śabdaniveśāt na ekena anekasya abhidhānam </V>. pratyartham śabdāḥ abhiniviśante .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {3/22}   kim idam pratyartham iti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {4/22}   artham artham prati pratyartham .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {5/22}   pratyartham śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya arthasya abhidhānam prāpnoti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {6/22}   tatra kaḥ doṣaḥ .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {7/22}   <V>tatra anekārthābhidhāne anekaśabdatvam</V> .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {8/22}   tatra anekārthābhidhāne anekaśabdatvam prāpnoti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {9/22}   iṣyate ca ekena api anekasya abhidhānam syāt iti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {10/22} tat ca antareṇa yatnam na sidhyati .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {11/22} <V>tasmāt ekaśeṣaḥ</V> .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {12/22} evamartham idam ucyate .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {13/22} asti prayojanam etat .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {14/22} kim tarhi iti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {15/22} kim idam pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām anekaśeṣaḥ ārabhyate .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {16/22} tatra etat syāt : laghīyasī sarūpanivṛttirḥ garīyasī virūpapratipattiḥ iti .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {17/22} tat ca na .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {18/22} laghīyasī virūpapratipattiḥ .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {19/22} kim kāraṇam .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {20/22} yatra hi bahūnām sarūpāṇām ekaḥ śiṣyate tatra avarataḥ dvayoḥ sarūpayoḥ nivṛttiḥ vaktavyā syāt .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {21/22} evam api etasmin sati kim cit ācāryaḥ sukaratarakam manyate .

(1.2.64.2) P I.233.15 - 234.5  R II.117 - 119 {22/22} sukaratarakam ca ekaśeṣārambham manyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {1/186}            kim punaḥ ayam ekavibhaktau ekaśeṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {2/186}            evam bhavitum arhati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {3/186}            <V>ekavibhaktau  iti cet na abhāvād vibhakteḥ </V>. ekavibhaktau  iti cet tat na .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {4/186}            kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {5/186}            abhāvāt vibhakteḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {6/186}            na hi samudāyāt parā vibhaktiḥ asti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {7/186}            kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {8/186}            aprātipadikatvāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {9/186}            nanu ca arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {10/186}          niyamāt na prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {11/186}          arthavatsamudayānām samāsagrahaṇam niyamārtham iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {12/186}          yadi punaḥ pṛthak sarveṣām vibhaktiparāṇām ekaśeṣaḥ ucyeta .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {13/186}          <V>pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ tadāśrayatvāt</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {14/186}          pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {15/186}          kim ucyate ekaśeṣe pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na kevalā prakṛtiḥ prayoktavyā na kevalaḥ pratyayaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {16/186}          tadāśrayatvāt prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {17/186}          yatra hi prakṛtinimittā pratyayanivṛttiḥ tatra apratyayikāyāḥ prakṛteḥ prayogaḥ bhavati agnicit somasut iti yathā .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {18/186}          yatra ca pratyayanimittā prakṛtinivṛttiḥ tatra aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , iyān iti yathā .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {19/186}          astu saṃyogāntalopena siddham .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {20/186}          kutaḥ nu khalu etat parayoḥ vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {21/186}          tatra etat syāt : pūrvanivṛttav api satyām saṃyogādilopena siddham iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {22/186}          na sidhyati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {23/186}          tatra avarataḥ dvayoḥ sakārayoḥ śravaṇam prasajyetayatra ca saṃyogāntalopaḥ na asti tatra ca na sidhyati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {24/186}          kva ca saṃyogāntalopaḥ na asti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {25/186}            dvivacanabahuvacanayoḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {26/186}          yadi punaḥ samāse ekaśeṣaḥ ucyeta .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {27/186}          kim kṛtam bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {28/186}          kaḥ cit vacanalopaḥ parihṛtaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {29/186}          tat tarhi samāsagrahaṇam kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {30/186}          na kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {31/186}          prakṛtam anuvartate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {32/186}          kva prakṛtam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {33/186}          tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {34/186}          <V>samāse iti cet svarasamāsānteṣu doṣaḥ</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {35/186}          samāse iti cet svarasamāsānteṣu doṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {36/186}          svara : aśvaḥ ca aśvaḥ ca aśvausamāsāntodāttatve kṛte ekaśeṣaḥ prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {37/186}          idam iha sampradhāryam : samāsāntodāttattvam kriyatām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {38/186}          kim atra kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {39/186}          paratvāt samāsāntodāttatvam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {40/186}          samāsāntodāttatve ca doṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {41/186}          svara .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {42/186}          samāsānta : ṛk ca ṛk ca ṛcau .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {43/186}          samāsānte kṛte asārūpyāt ekaśeṣaḥ na prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {44/186}          idam iha sampradhāryam : samāsāntaḥ kriyatām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {45/186}          kim atra kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {46/186}          paratvāt samāsāntaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {47/186}          samāsānte ca doṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {48/186}          <V>aṅgāśraye ca ekaśeṣavacanam </V>. aṅgāśraye ca kārye ekaśeṣaḥ vaktavyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {49/186}          svasā ca svasārau ca svasāraḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {50/186}          aṅgāśraye kṛte asārūpyāt ekaśeṣaḥ na prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {51/186}          idam iha sampradhāryam : aṅgāśrayam kriyatām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {52/186}          kim atra kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {53/186}          paratvāt aṅgāśrayam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {54/186}          <V>tiṅsamāse tiṅsamāsavacanam</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {55/186}          tiṅsamāse tiṅsamāsaḥ vaktavyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {56/186}          ekam tiṅgrahaṇam anarthakam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {57/186}          samāse tiṅsamāsaḥ iti eva siddham .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {58/186}          na anarthakam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {59/186}          tiṅsamāse prakṛte tiṅsamāsaḥ vaktavyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {60/186}          <V>tiṅvidhipratiṣedhaḥ ca</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {61/186}          tiṅ ca kaḥ cit vidheyaḥ kaḥ cit pratiṣedhyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {62/186}          pacati ca pacati ca pacataḥ : taḥśabdaḥ vidheyaḥ tiśabdaḥ pratiṣedhyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {63/186}          yadi punaḥ asamāse ekaśeṣaḥ ucyeta .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {64/186}          <V>asamāse vacanalopaḥ</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {65/186}          yadi asamāse vacanalopaḥ vaktavyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {66/186}          nanu ca utpatatā eva vacanalopam coditāḥ smaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {67/186}            dvivacanabahuvacanavidhim dvandvapratiṣedham ca vakṣyati tadartham punaḥ codyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {68/186}            <V>dvivacanabahuvacanavidhiḥ</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {69/186}          dvivacanabahuvacanāni vidheyāni : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {70/186}          <V>dvandvapratiṣedhaḥ ca</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {71/186}          dvandvasya ca pratiṣedhaḥ vaktavyaḥ : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {72/186}          cārthe dvandvaḥ iti dvandvaḥ prāpnoti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {73/186}          na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {74/186}          anavakāśaḥ ekaśeṣaḥ dvandvam bādhiṣyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {75/186}          sāvakāśaḥ ekaśeṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {76/186}          kaḥ avakāśaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {77/186}          tiṅantāni avakāśaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {78/186}          yadi punaḥ pṛthak sarveṣām vibhaktyantānām ekaśeṣaḥ ucyeta .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {79/186}          kim kṛtam bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {80/186}          kaḥ cit vacanalopaḥ parihṛtaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {81/186}          <V>vibhaktyantānām ekaśeṣe </V>vibhaktyantānām ekaśeṣe vibhaktyantānām eva tu nivṛttiḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {82/186}          <V>ekavibhaktyantānām iti tu pṛthagvibhaktipratiṣedhārtham</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {83/186}          ekavibhaktyantānām iti tu vaktavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {84/186}          kim prayojanam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {85/186}            pṛthagvibhaktipratiṣedhārtham .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {86/186}          pṛthagvibhaktyantānām bhūt : brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {87/186}          <V>na arthavipratiṣedhāt yugapadvacanābhāvaḥ</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {88/186}          na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {89/186}          kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {90/186}          arthavipratiṣedhāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {91/186}          vipratiṣiddhau etau arthau kartā sampradānam iti aśakyau yugapat nirdeṣṭum .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {92/186}          tayoḥ vipratiṣiddhatvāt yugapadvacanam na bhaviṣyati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {93/186}          <V>anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {94/186}          anekam artham sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {95/186}          <V>tasmāt na ekaśabdatvam</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {96/186}          tasmāt ekaśabdatvam na bhaviṣyati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {97/186}          ayam tarhi doṣaḥ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {98/186}          yadi punaḥ prātipadikānām ekaśeṣaḥ ucyeta .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {99/186}          kim kṛtam bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {100/186}       vacanalopaḥ parihṛtaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {101/186}       <V>prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ sarūpatvāt </V>. prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ : mātā ca janayitrī mātārau ca dhānyasya mātṛmātāraḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {102/186}       kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {103/186}       sarūpatvāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {104/186}       sarūpāṇi hi etāni prātipadikāni .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {105/186}       kim ucyate prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām ekaśeṣaḥ tena api mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ syāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {106/186}       tasya api hi etāni kva cit vibhaktyantāni sarūpāṇi : mātṛbhyām ca mātṛbhyāṃ ca iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {107/186}       atha matam etat vibhaktyantānām sārūpye bhavitavyam eva ekaśeṣeṇa iti prātipadikānām eva ekaśeṣe doṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {108/186}       evam ca kṛtvā codyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {109/186}            <V>haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam </V>. haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam kartavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {110/186}       haritasya strī hariṇī hariṇasya api hariṇī , hariṇī ca hariṇī ca hariṇyau .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {111/186}       śyetasya strī śyenī śyenasya api śyenī , śyenī ca śyenī ca śyenyau .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {112/186}       rohitasya strī rohiṇī rohiṇasya api rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {113/186}       <V>na padasya arthe prayogāt</V> .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {114/186}       na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {115/186}       kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {116/186}       padasya arthe prayogāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {117/186}       padam arthe prayujyate vibhaktyantam ca padam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {118/186}       rūpam ca iha āśrīyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {119/186}       rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {120/186}       tasmin ca laukike prayoge sarūpāṇi etāni .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {121/186}       aparaḥ āha : na padasya arthe prayogāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {122/186}       na eṣaḥ pakṣaḥ eva asti prātipadikānām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {123/186}       kim kārāṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {124/186}       padasya arthe prayogāt .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {125/186}       padam arthe prayujyate vibhaktyantam ca padam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {126/186}       rūpam ca iha āśrīyate rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {127/186}       tasmin ca laukike prayoge prātipadikānām prayogaḥ na asti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {128/186}       atha anena pakṣeṇa arthaḥ syāt : prātipadikānām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {129/186}       bāḍham arthaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {130/186}       kim  vaktavyam etat .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {131/186}       na hi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {132/186}       katham anucyamānam gaṃsyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {133/186}       etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {134/186}       katham .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {135/186}       vibhaktiḥ sārūpyeṇa āśrīyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {136/186}       anaimittikaḥ ekaśeṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {137/186}       ekavibhaktau yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {138/186}       kva .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {139/186}       yatra tatra iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {140/186}       atha anena pakṣeṇa arthaḥ syāt : vibhaktyantānām ekaśeṣaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {141/186}       bāḍham arthaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {142/186}       kim vaktavyam etat .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {143/186}       na hi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {144/186}       katham anucyamānam gaṃsyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {145/186}       etat api etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {146/186}       katham .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {147/186}       na idam pāribhāṣikyāḥ vibhakteḥ grahaṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {148/186}       kim tarhi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {149/186}       anvarthagrahaṇam : vibhāgaḥ vibhaktiḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {150/186}       ekavibhāge yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {151/186}       nanu ca uktaṃ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {152/186}       na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {153/186}       yat tāvat ucyate kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥiti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {154/186}       sahavivakṣāyām ekaśeṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {155/186}       yugapadvivakṣāyām ekaśeṣeṇa bhavitavyam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {156/186}       na tarhi idānīm idam bhavati : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {157/186}       na etat sahavivakṣāyām bhavati .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {158/186}       atha api nidarśayitum buddhiḥ evam nidarśayitavyam : vṛkṣau ca vṛkṣau ca vṛkṣauvṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {159/186}       yat api ucyate dvandvapratiṣedhaḥ ca vaktavyaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {160/186}       na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {161/186}       anavakāśaḥ ekaśeṣḥ dvandvam bādhiṣyate .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {162/186}       nanu ca uktam sāvakāśaḥ ekaśeṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {163/186}       kaḥ avakāśaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {164/186}       tiṅantāni avakāśaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {165/186}       na tiṅantāni ekaśeṣārambham prayojayanti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {166/186}       kim kāṛaṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {167/186}       yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām ekaśeṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {168/186}       na ca tiṅantānām dvitīyasya padasya prayoge sāmarthyam asti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {169/186}       kim kāraṇam .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {170/186}       ekā hi kriyā .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {171/186}       ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {172/186}       yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidhyanti : pacataḥ pacanti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {173/186}       na etāni kriyāpekṣāṇi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {174/186}       kim tarhi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {175/186}       sādhanāpekṣāṇi .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {176/186}       atha punaḥ astu ekavibhaktau iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {177/186}       nanu ca uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {178/186}       na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {179/186}       parihṛtam etatarthavat prātipadikam iti prātipadikasañjñā bhaviṣyati iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {180/186}       nanu ca uktam niyamāt na prāpnoti arthavatsamudāyānām samāsagrahaṇam niyamārtham iti .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {181/186}       na eṣaḥ doṣaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {182/186}       tulyajātīyasya niyamaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {183/186}       kaḥ ca tulyajātīyaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {184/186}       yathājātīyakānām samāsaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {185/186}       kathañjātīyakānām samāsaḥ .

(1.2.64.3). P I.234.6 - 238.17  R II.119 - 133 {186/186}       subantānām

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {1/30}            <V>sarvatra apatyādiṣu upasaṅkhyānam</V> .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {2/30}            sarveṣu pakṣeṣu apatyādiṣu upasaṅkhyānam kartavyam : bhikṣāṇām samūhaḥ bhaikṣam iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {3/30}            sarvatra iti ucyate prātipadikāṇām ca ekaśeṣe siddham .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {4/30}            apatyādiṣu  iti ucyate bahavaḥ ca apatyādayaḥ : gargasya apatyam bahavaḥ gargāḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {5/30}            ekā prakṛtiḥ bahavaḥ ca yañaḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {6/30}            asārūpyāt ekaśeṣaḥ na prāpnoti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {7/30}            nanu ca yathā eva bahavaḥ yañaḥ evam prakṛtayaḥ api bahvyaḥ syuḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {8/30}            na evam śakyam .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {9/30}            iha hi doṣaḥ syāt : gargāḥ , vatsāḥ , bidāḥ , urvāḥ iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {10/30}          yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {11/30}          bhūt evam .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {12/30}          añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {13/30}          nanu ca uktam : na evam śakyam .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {14/30}          iha hi doṣaḥ syāt : kāśyapapratikṛtayaḥ kāśyapāḥ iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {15/30}          na eṣaḥ doṣaḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {16/30}          laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {17/30}          atha punaḥ astu ekā prakṛtiḥ bahavaḥ ca yañaḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {18/30}          nanu ca uktam : asārūpyāt ekaśeṣaḥ na prāpnoti iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {19/30}          <V>siddham tu samānārthānām ekaśeṣavacanāt</V> .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {20/30}          siddham etat .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {21/30}          katham .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {22/30}          samānārthānām ekaśeṣaḥ bhavati iti vaktavyam .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {23/30}          yadi samānārthānām ekaśeṣaḥ ucyate katham akṣāḥ , pādāḥ , māṣāḥ iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {24/30}          <V>nānārthānām api sarūpāṇām</V> .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {25/30}          nānārthānām api sarūpāṇām ekaśeṣḥ vaktavyaḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {26/30}          <V>ekārthānām api virūpāṇām</V> .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {27/30}          ekārthānām api virūpāṇām ekaśeṣaḥ vaktavyaḥ : vakradaṇḍaḥ ca kuṭiladaṇḍaḥ ca vakradaṇḍau kuṭiladaṇḍāu iti .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {28/30}          <V>svarabhinnānām yasya uttarasvaravidhiḥ</V> .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {29/30}          svarabhinnānām yasya uttarasvaravidhiḥ tasya ekaśeṣaḥ vaktavyaḥ .

(1.2.64.4). P I.238.18 - 239.11  R II.133 - 136 {30/30}          akṣaḥ ca akṣaḥ ca akṣau , mīmaṃsakaḥ ca mīmāṃsakaḥ ca mīmaṃsakau .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {1/40} iha kasmāt na bhavati : ekaḥ ca ekaḥ ca , dvau ca dvau ca iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {2/40} <V>saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca anekaśeṣaḥ</V> .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {3/40} saṅkhyāyāḥ arthāsampratyayāt ekaśeṣaḥ na bhaviṣyati .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {4/40} na hi ekau iti anena arthaḥ gamyate .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {5/40} anyapadārthatvāt ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau  iti arthaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {7/40} dvau ca dvau ca iti asya catvāraḥ iti arthaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {8/40} na etau staḥ parihārau .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {9/40} yat tāvat ucyate saṅkhyāyāḥ arthāsampratyayāt iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {10/40}           arthāsampratyaye api ekaśeṣaḥ bhavati .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {11/40}           tat yathā .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {12/40}           gārgyaḥ ca gārgyāyaṇaḥ ca gārgyau .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {13/40}           na ca ucyate vṛddhayuvānau iti bhavati ca ekaśeṣaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {14/40}           yat api ucyate : anyapadārthatvāt ca iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {15/40}           anyapadārthe api ekaśeṣaḥ bhavati .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {16/40}           tat yathā : viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {17/40}           tayoḥ catvāriṃśat iti arthaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {18/40}           evam tarhi na imau pṛthak parihārau .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {19/40}           ekaparihāraḥ ayam : saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {20/40}           yatra hi arthāsampratyayaḥ eva anyapadārthatā eva bhavati tatra ekaśeṣaḥ gārgyau viṃśatī iti yathā .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {21/40}           atha na ime ekaśeṣaśabdāḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {22/40}           yadi tarhi na ime ekaśeṣaśabdāḥ samudāyaśabdāḥ tarhi bhavanti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {23/40}           tatra kaḥ doṣaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {24/40}           ekavacanam prāpnoti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {25/40}           ekārthāḥ hi samudāyāḥ bhavanti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {26/40}           tat yathā yūtham , śatam , vanam iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {27/40}           santu tarhi ekaśeṣaśabdāḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {28/40}           kiṅkṛtam sārūpyam .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {29/40}           anyonyakṛtam sārūpyam .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {30/40}           santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {31/40}           santi iti āha .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {32/40}           tad yathā mātā pitā bhrātā iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {33/40}           viṣamaḥ upanyāsaḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {34/40}           sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {35/40}           iha punaḥ ekena api apāye na bhavati catvāraḥ iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {36/40}           anyat idānīm etat ucyate sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {37/40}           yat tu bhavān asmān codayati santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ upanyastāḥ .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {38/40}           tatra etat bhavān āha sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {39/40}           etat ca vārttam .

(1.2.64.5) P I.239.12 - 240.11  R II.136 - 139 {40/40}           ekaikaḥ na udyantum bhāram śaknoti yat katham tatra | ekaikaḥ kartā syāt sarve syuḥ katham yuktam || kāraṇam udyamanam cet na udyacchati ca antareṇa tat tulyam | tasmāt pṛthak pṛthak te kartāraḥ savyapekṣāḥ tu ||

(1.2.64.6) P I.240.12 - 15  R II.140 {1/4}         <V>prathamamadhyamottamānām ekaśeṣaḥ sarūpatvāt</V> .

(1.2.64.6) P I.240.12 - 15  R II.140 {2/4}         prathamamadhyamottamānām ekaśeṣaḥ vaktavyaḥpacati ca pacasi ca pacathaḥ , pacasi ca pacāmi ca pacāvaḥ , pacati ca pacasi ca pacāmi ca pacāmaḥ .

(1.2.64.6) P I.240.12 - 15  R II.140 {3/4}         kim punaḥ kāraṇam na sidhyati .

(1.2.64.6) P I.240.12 - 15  R II.140 {4/4}         asarūpatvāt .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {1/61}            <V>dvivacanabahuvacanāprasiddhiḥ ca ekārthatvāt </V>. dvivacanabahuvacanayoḥ ca aprasiddhiḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {2/61}   kim  kāraṇam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {3/61}   ekārthatvāt .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {4/61}   ekaḥ ayam avaśiṣyate .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {5/61}   tena anena tadarthena bhavitavyam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {6/61}   kimarthena .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {7/61}   yadarthaḥ ekaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {8/61}   kimarthaḥ ca ekaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {9/61}   ekaḥ ekārthaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {10/61} na aikārthyam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {11/61} na ayam ekārthaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {12/61} kim tarhi .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {13/61} dvyarthaḥ bahvarthaḥ ca .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {14/61} <V>na aikārthyam iti cet ārambhānarthakyam</V> .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {15/61} na aikārthyam iti cet ekaśeṣārambhaḥ anarthakaḥ syāt .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {16/61} iha hi śabdasya svābhāvikī anekārthatā syāt vācanikī .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {17/61} tat yadi tāvat svābhāvikī <V>aśiṣyaḥ ekaśeṣaḥ ekena uktatvāt </V>. aśiṣyaḥ ekaśeṣaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {18/61} kim kāraṇam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {19/61} ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {20/61} atha vācanikī tat vaktavyam : ekaḥ ayam aviśiṣyate saḥ ca dvyarthaḥ bhavati bahvarthaḥ ca iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {21/61} na vaktavyam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {22/61} siddham ekaśeṣaḥ iti eva .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {23/61} katham punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā bahvarthatā śakyā labdhum .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {24/61} tat ca ekaśeṣakṛtam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {25/61} na hi antareṇa tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {26/61} paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati iti agnicit somasut iti yathā .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {27/61} te manyāmahe : lopakṛtam etat yena atra antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavatiti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {28/61} evam iha api ekaśeṣakṛtam etat yena atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā bahvarthatā bhavati .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {29/61} ucyeta tarhi na tu gamyeta .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {30/61} yaḥ hi gām aśvaḥ iti brūyāt aśvam gauḥ iti na jātu cit sampratyayaḥ syāt .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {31/61} tena anekārthābhidhāne yatnam kurvatā avaśyam lokaḥ pṛṣṭhataḥ anugantavyaḥ : keṣu artheṣu laukikāḥ kān śabdān prayuñjate iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {32/61} loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau iti bahuṣu vṛkṣāḥ iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {33/61} yadi tarhi lokaḥ avaśyam śabdeṣu pramāṇam kimartham ekaśeṣaḥ ārabhyate .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {34/61} atha kimartham lopaḥ ārabhyate .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {35/61} pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ lopam ārabhate .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {36/61} ekaśeṣārambhe punaḥ asya na kim cit prayojanam asti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {37/61} nanu ca uktam : pratyartham śabdaniveśāt na ekena anekasya abhidhānam iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {38/61} yadi ca ekena śabdena anekasya arthasya abhidhānam syāt na pratyartham śabdaniveśaḥ kṛtaḥ syāt .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {39/61} <V>pratyartham śabdaniveśāt ekena anekasya abhidhānāt apratyartham iti cet tat api pratyartham eva</V> .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {40/61} pratyartham śabdaniveśāt ekena anekasyābhidhānāt apratyartham iti cet evam ucyate : yat api ekena anekasya abhidhānam bhavati tat api pratyartham eva .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {41/61} yat api hi arthau arthau prati tat api pratyartham eva .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {42/61} yat api hi arthān arthān prati tat api pratyartham eva .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {43/61} yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {44/61} yāvatām arthānām abhidhānam bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {45/61} <V>yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</V> .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {46/61} yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ api nyāyyaḥ eva yat api ekena api anekasya abhidhānam bhavati .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {47/61} yadi tarhi ekena anekasya abhidhānam bhavati plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ anupapannaḥ .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {48/61} ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {49/61} kim kāraṇam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {50/61} uktārthānām aprayogaḥ iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {51/61} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {52/61} katham anuktaḥ yāvatā idānīm eva uktam ekena api anekasya abhidhānam bhavati iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {53/61} sarūpāṇām ekena api anekasya abhidhānam bhavati na virūpāṇām .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {54/61} kim punaḥ kāraṇam sarūpāṇām ekena api anekasya abhidhānam bhavati na punaḥ virūpāṇām .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {55/61} <V>abhidhānam punaḥ svābhāvikam</V> .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {56/61} svābhāvikam abhidhānam .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {57/61} <V>ubhayadarśanāt ca</V> .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {58/61} ubhayam khalu api dṛśyate : virūpāṇām api ekena anekasya abhidhānam bhavati .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {59/61} tat yathā : dyavā ha kṣamā .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {60/61} dyavā cit asmai pṛthivī namete iti .

(1.2.64.7) P I.240.16 - 242.9  R II.140 - 144 {61/61} virūpāṇām kila nāma ekena anekasya abhidhānam syāt kim punaḥ sarūpāṇām .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {1/54}   <V>ākṛtyabhidhānāt ekam vibhaktau vājapyāyanaḥ</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {2/54}   ākṛtyabhidhānāt ekam śabdam vibhaktau vājapyāyanaḥ ācāryaḥ nyāyyam manyate : ekā ākṛtiḥ ca abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {3/54}   katham punaḥ jñāyate ekā ākṛtiḥ ca abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {4/54}   <V>prakhyāviśeṣāt </V>. na hi gauḥ iti ukte viśeṣaḥ prakhyāyate śuklā nīlā kapilā kapotikā iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {5/54}   yadi api tāvat prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {6/54}   <V>avyapavargagateḥ ca</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {7/54}   avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {8/54}   na hi gauḥ iti ukte vyapavargaḥ gamyate śuklā nīlā kapilā kapotikā iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {9/54}   <V>jñāyate ca ekopadiṣṭam </V>. jñāyate khalu api ekopadiṣṭam .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {10/54} gauḥ asya kadā cit upadiṣṭaḥ bhavati .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {11/54} saḥ tam anyasmin deśe anyasmin kāle anyasyām ca vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {12/54} kaḥ punaḥ asya viśeṣaḥ prakhyāviśeṣāt iti ataḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {13/54} tasya eva upodbalakam etat : prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {14/54} <V>dharmaśāstram ca tathā </V>. evam ca kṛtvā dharmaśāstram pravṛttam : brāhmaṇaḥ na hantavyaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {15/54} surā na peyā iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {16/54} brāhmaṇamātram na hanyate surāmātram ca na pīyate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {17/54} yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {18/54} kaḥ punaḥ asya viśeṣaḥ avyapavargagateḥ ca iti ataḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {19/54} tasya eva upodbalakam etat : avyapavargagateḥ ca dharmaśāstram ca tathā iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {20/54} <V>asti ca ekam anekādhikaraṇastham yugapat</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {21/54} asti khalu api ekam anekādhikaraṇastham yugapat upalabhyate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {22/54} kim .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {23/54} ādityaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {24/54} tad yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {25/54} viṣamaḥ upanyāsaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {26/54} na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat upalabhate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {27/54} evam tarhi <V>itīndravat viṣayaḥ </V>. tat yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {28/54} avaśyam ca etat evam vijñeyam ekam anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {29/54} yaḥ hi manyate na ekam anekādhikaraṇastham yugapad upalabhyate iti ekaśeṣe tasya doṣaḥ syāt .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {30/54} ekaśeṣe api na ekaḥ vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {31/54} avaśyam ca etat evam vijñeyam ākṛtiḥ abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {32/54} <V>dravyābhidhāne hi ākṛtyasampratyayaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {33/54} dravyābhidhāne sati ākṛteḥ asampratyayaḥ syāt .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {34/54} tatra kaḥ doṣaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {35/54} <V>tatra asarvadravyagatiḥ</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {36/54} tatra asarvadravyagatiḥ prāpnoti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {37/54} asarvadravyagatau kaḥ doṣaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {38/54} gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta aparaḥ aśāstroktam .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {39/54} aśāstrokte ca kriyamāṇe viguṇam karma bhavati .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {40/54} viguṇe ca karmaṇi phalānavāptiḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {41/54} nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi anavayavena codyate na ca anubadhyate viguṇam karma bhavati .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {42/54} viguṇe ca karmaṇi phalānavāptiḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {44/54} yat ca asya pakṣasya upādāne prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {45/54} evam tarhi anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {46/54} nanu ca yasya api dravyam padārthaḥ tasya api anavayavena codyate pratyekam ca parisamāpyate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {47/54} ekaśeṣaḥ tvayā vaktavyaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {48/54} tvayā api tarhi dvivacanabahuvacanāni sādhyāni .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {49/54} <V>codanāyām ca ekasya upādhivṛtteḥ</V> .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {50/54} codanāyām ca ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {51/54} āgneyam aṣṭākapālam nirvapet : ekam nirupya dvitīyas tṛtīyaḥ ca nirupyate .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {52/54} yadi ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya tṛtīyasya ca nirvapaṇam na prakalpeta .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {53/54} kaḥ punaḥ etayoḥ jāticodanayoḥ viśeṣaḥ .

(1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {54/54} ekā nirvṛttena aparā nirvartyena .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {1/21}     <V>dravyābhidhānam vyāḍiḥ </V>. dravyābhidhānam vyāḍiḥ ācāryaḥ nyāyyam manyate : dravyam abhidhīyate iti .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {2/21}     <V>tathā ca liṅgavacanasiddhiḥ</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {3/21}     evam ca kṛtvā liṅgavacanāni siddhāni bhavanti : brāhmaṇī brāhmaṇaḥ , brāhmaṇau brāhmaṇāḥ iti .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {4/21}     <V>codanāsu ca tasya ārambhāt</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {5/21}     codanāsu ca tasya ārambhāt manyāmahe dravyam abhidhīyate iti .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {6/21}     gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {7/21}     <V>na ca ekam anekādhikaraṇastham yugapat</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {8/21}     na khalu api ekam anekādhikaraṇastham yugapat upalabhyate .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {9/21}     na hi ekaḥ devadattaḥ yugapat srughne bhavati mathurāyām ca .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {10/21}  <V>vināśe prādurbhāve ca sarvam tathā syāt</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {11/21}  kim .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {12/21}  vinaśyet ca prāduḥ ṣyāt ca .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {13/21}  śvā mṛtaḥ iti śvā nāma loke na pracaret .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {14/21}  gauḥ jātaḥ iti sarvam gobhūtam anavakāśam syāt .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {15/21}  <V>asti ca vairūpyam</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {16/21}  asti khalu api vairūpyam : gauḥ ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {17/21}  <V>tathā ca vigrahaḥ</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {18/21}  evam ca kṛtvā vigrahaḥ upapannaḥ bhavati : gauḥ ca gauḥ ca iti .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {19/21}  <V>vyartheṣu ca muktasaṃśayam</V> .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {20/21}  vyartheṣu ca muktasaṃśayam bhavati .

(1.2.64.9). P I.244.8 - 245.5  R II.150 - 152 {21/21}  ākṛtau api padārthe ekaśeṣaḥ vaktavyaḥ : akṣāḥ , pādāḥ , māṣāḥ iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {1/95} <V>liṅgavacanasiddhiḥ guṇasya anityatvāt</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {2/95} liṅgavacanāni siddhāni bhavanti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {3/95} kutaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {4/95} guṇasya anityatvāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {5/95} anityāḥ guṇāḥ apāyinaḥ upāyinaḥ ca .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {6/95} kim ye ete śuklādayaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {7/95} na iti āha .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {8/95} strīpunnapuṃsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {9/95} kadā cit ākṛtiḥ  ekatvena yujyate kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṃstvena kadācit napuṃsakatvena .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {10/95}           bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {11/95}           yadi hi kadā cit ākṛtiḥ ekatvena yujyate kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {12/95}           yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {13/95}           evam tarhi liṅgavacanasiddhiḥ guṇavivakṣānityatvāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {14/95}           liṅgavacanāni siddhāni bhavanti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {15/95}           kutaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {16/95}           guṇavivakṣāyāḥ anityatvāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {17/95}           anityā guṇavivakṣā .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {18/95}           kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṃstvena kadā cit napuṃsakatvena .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {19/95}           bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {20/95}           yadi kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {21/95}           yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {22/95}           liṅgaparihāraḥ ca api na upapadyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {23/95}           kim kāraṇam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {24/95}           āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt tat liṅgam na jahāti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {25/95}           tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {26/95}           avaśyam kaḥ cit svakṛtāntaḥ āstheyaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {27/95}           kaḥ asau svakṛtāntaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {28/95}           <V>saṃstyānaprasavau liṅgam</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {29/95}           saṃstyānaprasavau liṅgam āstheyau .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {30/95}           kim idam saṃstyānaprasavau iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {31/95}           <V>saṃstyāne styāyateḥ ḍraṭ </V>:<V> strī </V>.<V> sūteḥ sap prasave pumān</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {32/95}           nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {33/95}           adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {34/95}           kartṛsādhanaḥ ca pumān : sūte pumān iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {35/95}           iha punaḥ ubhayam bhāvasādhanam : styānam pravṛttiḥ ca .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {36/95}           kasya punaḥ styānam strī pravṛttiḥ pumān .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {37/95}           guṇānām .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {38/95}           keṣām .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {39/95}            śabdasparśarūparasagandhānām .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {40/95}           sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabdasparśarūparasagandhavatyaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {41/95}           yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {42/95}           rasagandhau na sarvatra .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {43/95}           pravṛttiḥ khalu api nityā .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {44/95}           na hi iha kaḥ cit api svasmin ātmani muhūrtam api avatiṣṭhate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {45/95}           vardhate yāvat anena vardhitavyam apacayena yujyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {46/95}           tat ca ubhayam sarvatra .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {47/95}           yadi ubhayam sarvatra kutaḥ vyavasthā .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {48/95}           vivakṣātaḥsaṃstyānavivakṣāyām strī prasavavivakṣāyām pumān ubhayoḥ api avivakṣāyām napuṃsakam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {49/95}           tatra liṅgavacanasiddhiḥ guṇavivakṣānityatvāt iti liṅgaparihāraḥ upapannaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {50/95}           vacanaparihāraḥ tu na upapadyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {51/95}           vacanaparihāraḥ ca api upapannaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {52/95}           idam tāvat ayam praṣṭavyaḥ : atha yasya dravyam padārthaḥ katham tasya ekavacanadvivacanabahuvacanāni bhavanti iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {53/95}           evam saḥ vakṣyati : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {54/95}           yadi tasya api vācanikāni na svābhāvikāni aham api evam vakṣyāmi : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {55/95}           na hi ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya ākṛtiḥ na padārthaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {56/95}           ubhayoḥ ubhayam padārthaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {57/95}           kasya cit tu kim cit pradhānabhūtam kim cit guṇabhūtam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {58/95}           ākṛtipadārthikasya ākṛtiḥ pradhānabhūtā dravyam guṇabhūtam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {59/95}           dravyapadārthikasya dravyam pradhānabhūtam ākṛtiḥ guṇabhūtā .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {60/95}           <V>guṇavacanavat </V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {61/95}           guṇavacanavat liṅgavacanāni bhaviṣyanti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {62/95}           tat yathā guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {63/95}           yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {64/95}           evam iha api yat asau dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam ca tat ākṛteḥ api bhaviṣyati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {65/95}           <V>adhikaraṇagatiḥ sāhacaryāt</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {66/95}           ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni bhaviṣyanti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {67/95}           <V>na ca ekam anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {68/95}           na khalu api ekam anekādhikaraṇastham yugapat upalabhyate iti ādityavat viṣayaḥ bhaviṣyati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {69/95}           tat yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {70/95}           viṣamaḥ upanyāsaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {71/95}           na ekaḥ draṣṭā anekādhikaraṇastham ādityam yugapat upalabhate .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {72/95}           evam tarhi itīndravat viṣayaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {73/95}           tad yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {74/95}           <V>avināśaḥ anāśritatvāt</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {75/95}           dravyavināśe ākṛteḥ avināśaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {76/95}           kutaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {77/95}           anāśritatvāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {78/95}           anāśritā ākṛtiḥ dravyam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {79/95}           kim ucyate anāśritatvāt iti yat idānīm eva uktam adhikaraṇagatiḥ sāhacaryāt iti .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {80/95}           evam tarhi avināśaḥ anaikātmyāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {81/95}           dravyavināśe ākṛteḥ avināśaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {82/95}           kutaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {83/95}           anaikātmyāt .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {84/95}           anekaḥ ātmā ākṛteḥ dravyasya ca .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {85/95}           tat yathā vṛkṣasthaḥ avatānaḥ vṛkṣe chinne api na vinaśyati .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {86/95}           <V>vairūpyavigrahau dravyabhedāt </V>. vairūpyavigrahau api dravyabhedāt bhaviṣyataḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {87/95}           <V>vyartheṣu ca sāmānyāt siddham</V> .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {88/95}           vibhinnārtheṣu ca sāmānyāt siddham sarvam .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {89/95}           aśnoteḥ akṣaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {90/95}           padyateḥ pādaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {91/95}           mimīteḥ māṣaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {92/95}           tatra kriyāsāmānyāt siddham .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {93/95}           aparaḥ tu āha .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {94/95}           purākalpe etat āsīt ṣoḍaśa māṣāḥ kārṣāpaṇam ṣoḍaśaphalāḥca māṣaśambaṭyaḥ .

(1.2.64.10) P I.245.6 - 247.16  R II.153 - 159 {95/95}           tatra saṅkhyāsāmānyāt siddham .

(1.2.65) P I.247.18 - 20  R II.160 {1/3} iha kasmāt na bhavati : ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ ca iti .

(1.2.65) P I.247.18 - 20  R II.160 {2/3} tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ eva viśeṣaḥ .

(1.2.65) P I.247.18 - 20  R II.160 {3/3} tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {1/7}    idam sarveṣu strīgrahaṇeṣu vicāryate : strīgrahaṇe strīpratyayagrahaṇam syāt stryarthagrahaṇam strīśabdagrahaṇam iti .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {2/7}    kim ca ataḥ .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {3/7}    yadi pratyayagrahaṇam śabdagrahaṇam gārgī ca gārgyāyaṇau ca gargāḥ : kena yaśabdaḥ na śrūyeta .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {4/7}    astriyām iti hi luk ucyate .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {5/7}    iha ca gārgī ca gārgyāyaṇau ca gargān paśya : tasmāt śasaḥ naḥ puṃsi iti natvam na prāpnoti .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {6/7}    atha arthagrahaṇam na doṣaḥ bhavati .

(1.2.66.1) P I.247.22 - 248.3  R II.161 {7/7}    yathā na doṣaḥ tathā astu

(1.2.66.2) P I.248.4 - 6  R II.161 {1/4}  iha kasmāt na bhavati : ajā ca barkaraḥ ca , vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti .

(1.2.66.2) P I.248.4 - 6  R II.161 {2/4}  tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .

(1.2.66.2) P I.248.4 - 6  R II.161 {3/4}  na ca atra tallakṣaṇaḥ eva viśeṣaḥ .

(1.2.66.2) P I.248.4 - 6  R II.161 {4/4}  tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ .

(1.2.67) P I.248.8 - 10  R II.162 {1/4}   iha kasmāt na bhavati : haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti .

(1.2.67) P I.248.8 - 10  R II.162 {2/4}   tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .

(1.2.67) P I.248.8 - 10  R II.162 {3/4}   na ca atra tallakṣaṇaḥ eva viśeṣaḥ .

(1.2.67) P I.248.8 - 10  R II.162 {4/4}   tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ .

(1.2.68.1) P I.248.12 - 18  R II.162 {1/11}       kimartham idam ucyate na pumān striyā iti eva siddham .

(1.2.68.1) P I.248.12 - 18  R II.162 {2/11}       na sidhyati .

(1.2.68.1) P I.248.12 - 18  R II.162 {3/11}       tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .

(1.2.68.1) P I.248.12 - 18  R II.162 {4/11}       na ca atra tallakṣaṇaḥ eva viśeṣaḥ .

(1.2.68.1) P I.248.12 - 18  R II.162 {5/11}       tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ .

(1.2.68.1) P I.248.12 - 18  R II.162 {6/11}       evam tarhi siddhe sati yat imam yogam śāsti tat jñāpayati ācāryaḥ : yatra ūrdhvam prakṛteḥ tallakṣaṇaḥ eva viśeṣaḥ tatra ekaśeṣaḥ bhavati iti .

(1.2.68.1) P I.248.12 - 18  R II.162 {7/11}       kim etasya jñāpane prayojanam .

(1.2.68.1) P I.248.12 - 18  R II.162 {8/11}       haṃsaḥ ca varaṭā ca , kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati .

(1.2.68.1) P I.248.12 - 18  R II.162 {9/11}       pūrvayoḥ yogayoḥ bhūyān parihāraḥ .

(1.2.68.1) P I.248.12 - 18  R II.162 {10/11}     yāvat brūyāt gotram yūnā iti tāvat vṛddhaḥ yūnā iti .

(1.2.68.1) P I.248.12 - 18  R II.162 {11/11}     pūrvasūtre gotrasya vṛddham iti sañjñā kriyate .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {1/27} <V>asarūpāṇām yuvasthavirastrīpuṃsānām viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt siddham </V>. asarūpāṇām yuvasthavirastrīpuṃsānām viśeṣaḥ ca avivakṣitaḥ sāmānyam ca vivakṣitam .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {2/27} viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt sarūpāṇām ekaśeṣaḥ ekavibhaktau iti eva siddham .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {3/27} pumān striyā iha kasmāt na bhavati : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {4/27}            <V>brāhmaṇavatsābrāhmaṇīvatsayoḥ vibhaktiparasya viśeṣavācakatvāt anekaśeṣaḥ</V> .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {5/27}            brāhmaṇavatsābrāhmaṇīvatsayoḥ liṅgasya vibhaktiparasya viśeṣavācakatvāt ekaśeṣaḥ na bhaviṣyati .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {6/27} yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {7/27} na atra liṅgam vibhaktiparam eva viśeṣavācakam .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {8/27} yadi tarhi yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati iha na prāpnoti : kārakaḥ ca kārikā ca kārakau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {9/27} na hi atra liṅgam vibhaktiparam eva viśeṣavācakam .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {10/27}           katham punaḥ idam vijñāyate : śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti āhosvit arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {11/27}           kim ca ataḥ .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {12/27}           yadi vijñāyate śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham kārakaḥ ca kārikā ca kārakau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {13/27}           idam tu na sidhyati : gomān ca gomatī ca gomantau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {14/27}           atha vijñāyate arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham gomān ca gomatī ca gomantau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {15/27}           idam tu na sidhyati : kārakaḥ ca kārikā ca kārakau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {16/27}           ubhayathā api paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {17/27}           evam tarhi na evam vijñāyate śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ iti .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {18/27}           katham tarhi .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {19/27}           śabdārthau strī tatsadbhāvena ca tallakṣaṇaḥ viśeṣaḥ āśrīyate .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {20/27}           evam ca kṛtvā iha api prāptiḥ : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {21/27}           evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {22/27}           kim .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {23/27}           tat iti anuvartate .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {24/27}           tat iti anena prakṛtau strīpuṃsau pratinirdiśyete .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {25/27}           kau ca prakṛtau .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {26/27}           pradhāne .

(1.2.68.2) P I.248.19 - 249.20  R II.163 - 165 {27/27}           pradhānam śabdastrī pradhānam arthastrī iti .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {1/17}    ayam yogaḥ śakyaḥ avaktum .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {2/17}    katham śuklaḥ ca kambalaḥ śuklam ca vastram tat idam śuklam , te* ime śukle , śuklaḥ ca kambalaḥ śuklā ca bṛhatikā śuklam ca vastram tat idam śuklam , tāni imani śuklāni .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {3/17}    <V>pradhāne kāryasampratyayāt śeṣaḥ</V> .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {4/17}    pradhāne kāryasampratyayāt śeṣaḥ bhaviṣyati .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {5/17}    kim ca pradhānam .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {6/17}    napuṃsakam .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {7/17}    katham punaḥ jñāyate napuṃsakam pradhānam iti .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {8/17}    evam hi dṛśyate loke : anirjñāte arthe guṇasandehe ca napuṃsakaliṅgam prayujyate .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {9/17}    kim jātam iti ucyate .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {10/17}  dvayam ca eva hi jāyate strī pumān .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {11/17}  tathā vidūre avyaktam ārūpam dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam iva brāhmaṇīrūpam iva .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {12/17}  pradhāne kāryasampratyayāt napuṃsakasya śeṣaḥ bhaviṣyati .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {13/17}  idam tarhi prayojanam : ekavat ca asya anyatarasyām iti vakṣyāmi iti .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {14/17}  etat api na asti prayojanam .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {15/17}  <V>ākṛtivācitvāt ekavacanam</V> .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {16/17}  ākṛtivācitvāt ekavacanam bhaviṣyati .

(1.2.69) P I.249.22 - 250.10  R II.166 - 167 {17/17}  yadā dravyābhidhānam tadā dvivacanabahuvacane bhaviṣyataḥ .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {1/27}    kimartham idam ucyate na pumān striyā iti eva siddham .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {2/27}            bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {3/27}            bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {4/27}            <V>bhrātṛputrapitṛśvaśurāṇām kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</V> .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {5/27}    yadi tāvat bibharti iti bhrātā svasari api etat bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {6/27}    tathā yadi punāti prīṇāti iti putraḥ duhitari api etat bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {7/27}    tathā yadi pāti pālayati iti pitā mātari api etat bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {8/27}    tathā yadi āśu āptavyaḥ śvaśuraḥ śvaśrvām api etat bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {9/27}    darśanam vai hetuḥ .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {10/27}  na hi svasari bhrātṛśabdaḥ dṛśyate .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {11/27}  <V>darśanam hetuḥ iti cet tulyam</V> .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {12/27}  darśanam hetuḥ iti cet tulyam etat bhavati .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {13/27}  svasari api bhrātṛśabdaḥ dṛśyatām .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {14/27}  tulyam hi kāraṇam .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {15/27}  na vai eṣaḥ loke sampratyayaḥ .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {16/27}  na hi loke bhrātā ānīyatām iti ukte svasā ānīyate .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {17/27}  <V>tadviṣayam ca</V> .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {18/27}  tadviṣayam ca etat draṣṭavyam bhavati : svasari bhrātṛtvam .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {19/27}  kiṃviṣayam .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {20/27}  ekaśeṣaviṣayam .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {21/27}  yuktam punaḥ yat niyataviṣayāḥ śabdāḥ syuḥ .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {22/27}  bāḍham yuktam .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {23/27}  <V>anyatra api tadviṣayadarśanāt</V> .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {24/27}  anyatra api tadviṣayāḥ śabdāḥ dṛśyante .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {25/27}  tat yathā : samāne rakte varṇe gauḥ lohitaḥ iti bhavati aśvaḥ śoṇaḥ iti .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {26/27}  samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .

(1.2.68, 70 - 71) P I.250.13 - 251.7  R II.168 - 169 {27/27}  samāne ca śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {1/8}  <V>tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni</V> .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {2/8}  tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni bhavanti .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {3/8}  ca devadattaḥ ca tau ca kuṇḍe ca tāni .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {4/8}            <V>advandvatatpuruṣaviśeṣaṇānām</V> .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {5/8}  advandvatatpuruṣaviśeṣaṇānām iti vaktavyam .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {6/8}  iha bhūt .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {7/8}  saḥ ca kukkuṭaḥ ca mayūrī kukkuṭamayūryau te .

(1.2.72.1) P I.251.9 - 14  R II.169 - 170 {8/8}  ardham pippalyāḥ tat ardhapippalī ca ardhapippalyau te .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {1/31} ayam api yogaḥ śakyaḥ avaktum .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {2/31} katham .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {3/31} <V>tyadādīnām sāmānyārthatvāt</V> .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {4/31} tyadādīnām sāmānyam arthaḥ .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {5/31} ātaḥ ca sāmānyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {6/31} devadatte api hi saḥ iti etat bhavati yajñadatte api .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {7/31} tyadādīnām sāmānyārthatvāt śeṣaḥ bhaviṣyati .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {8/31} idam tarhi prayojanam : parasya śeṣam vakṣyāmi iti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {9/31} <V>parasya ca ubhayavācitvāt</V> .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {10/31}           ubhayavāci param .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {11/31}           <V>pūrvaśeṣadarśanāt ca</V> .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {12/31}           pūrvasya khalu api śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , yau ānaya iti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {13/31}           idam tarhi prayojanam :dvandvaḥ bhūt iti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {14/31}           etat api na asti prayojanam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {15/31}            <V>sāmānyaviśeṣavācinoḥ ca dvandvābhāvāt siddham </V>. sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {16/31}           yadi sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram , gobalīvardam , tṛṇolapam iti na sidhyati .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {17/31}           na eṣaḥ doṣaḥ .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {18/31}           iha tāvat śūdrābhīram iti : ābhīrāḥ jātyantarāṇi .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {19/31}           gobalīvardam iti : gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {20/31}           striyaḥ eva avaśiṣyante .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {21/31}           tṛṇolapam iti : apām ulapam iti nāmadheyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {22/31}           tat tarhi vaktavyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {23/31}           na vaktavyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {24/31}           sāmānyena uktatvāt viśeṣasya prayogaḥ na bhaviṣyati .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {25/31}           sāmānyena uktatvāt tasya arthasya viśeṣasya prayogeṇa na bhavitavyam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {26/31}           kim kāraṇam .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {27/31}           uktārthānām aprayogaḥ iti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {28/31}           na tarhi idānīm idam bhavati : tam brāhmaṇam ānaya gārgyam iti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {29/31}           bhavati yadā niyogataḥ tasya eva ānayanam bhavati .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {30/31}           evam tarhi yena eva khalu api hetunā etat vākyam bhavati tam brāhmaṇam ānaya gārgyam iti tena eva hetunā vṛttiḥ api prāpnoti .

(1.2.72.2) P I.251.15 - 252.11  R II.170 - 171 {31/31}           tasmāt sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam .

(1.2.73) P I.252.13 - 23  R II.172 {1/19}          ayam api yogaḥ śakyaḥ avaktum .

(1.2.73) P I.252.13 - 23  R II.172 {2/19}          katham gāvaḥ imāḥ caranti , ajāḥ imāḥ caranti .

(1.2.73) P I.252.13 - 23  R II.172 {3/19}          gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca .

(1.2.73) P I.252.13 - 23  R II.172 {4/19}          striyaḥ eva avaśiṣyante .

(1.2.73) P I.252.13 - 23  R II.172 {5/19}          idam tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti .

(1.2.73) P I.252.13 - 23  R II.172 {6/19}          iha bhūt : nyaṅkavaḥ ime , śūkarāḥ ime iti .

(1.2.73) P I.252.13 - 23  R II.172 {7/19}          kaḥ punaḥ arhati agrāmyāṇām puṃsaḥ utkālayitum ye grahītum aśakyāḥ .

(1.2.73) P I.252.13 - 23  R II.172 {8/19}          kutaḥ eva vāhāya ca vikrayāya ca .

(1.2.73) P I.252.13 - 23  R II.172 {9/19}          idam tarhi prayojanam : paśuṣu iti vakṣyāmi iti .

(1.2.73) P I.252.13 - 23  R II.172 {10/19}        iha bhūt : brāhmaṇāḥ ime , vṛṣalāḥ ime .

(1.2.73) P I.252.13 - 23  R II.172 {11/19}        kaḥ punaḥ arhati apaśūnām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .

(1.2.73) P I.252.13 - 23  R II.172 {12/19}        idam tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti .

(1.2.73) P I.252.13 - 23  R II.172 {13/19}        iha bhūt : etau gāvaḥ carataḥ .

(1.2.73) P I.252.13 - 23  R II.172 {14/19}        kaḥ punaḥ arhati nirjñāte arthe anyathā prayoktum .

(1.2.73) P I.252.13 - 23  R II.172 {15/19}        idam tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti .

(1.2.73) P I.252.13 - 23  R II.172 {16/19}        iha bhūt : uraṇakāḥ ime , barkarāḥ ime iti .

(1.2.73) P I.252.13 - 23  R II.172 {17/19}        kaḥ punaḥ arhati taruṇānām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .

(1.2.73) P I.252.13 - 23  R II.172 {18/19}        anekaśapheṣu iti vaktavyam iha bhūt : aśvāḥ caranti .

(1.2.73) P I.252.13 - 23  R II.172 {19/19}        gardabhāḥ caranti iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License