Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {1/54} <V>ṅitkidvacane tayoḥ abhāvāt aprasiddhiḥ</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {2/54} ṅitkidvacane tayoḥ abhāvāt , ṅakārakakārayoḥ abhāvāt , ṅittvakittvayoḥ aprasiddhiḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {3/54} satā hi abhisambandhaḥ śakyate kartum na ca atra ṅakārakakārau itau paśyāmaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {4/54} tat yathā citraguḥ devadattaḥ iti : yasya tāḥ gāvaḥ santi saḥ eva tābhyām śabdābhyām śakyate abhisambandhum . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {5/54} bhāvyete tarhi anena . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {6/54} gāṅkuṭādibhyaḥ añṇit ṅit bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {7/54} asaṃyogāt liṭ kit bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {8/54} <V>bhavati iti cet ādeśapratiṣedhaḥ</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {9/54} bhavati iti cet ādeśasya pratiṣedhaḥ vaktavyaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {10/54} ṅakārakakārau itau ādeśau prāpnutaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {11/54} katham punaḥ itsañjñaḥ nāma ādeśaḥ syāt . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {12/54} kim hi vacanāt na bhavati . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {13/54} evam tarhi ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {14/54} gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {15/54} sañjñākaraṇam tarhi idam . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {16/54} gāṅkuṭādibhyaḥ añṇit ṅitsañjñaḥ bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {17/54} asaṃyogāt liṭ kitsañjñaḥ bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {18/54} <V>sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ śabdabhedāt</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {19/54} sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ syāt . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {20/54} kim kāraṇam . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {21/54} śabdabhedāt . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {22/54} anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti ca . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {23/54} tathā kidgrahaṇeṣu ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ syāt . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {24/54} tadvadatideśaḥ tarhi ayam : gāṅkuṭādibhyaḥ añṇit ṅidvat bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {25/54} asaṃyogāt liṭ kidvat bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {26/54} saḥ tarhi vatinirdeśaḥ kartavyaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {27/54} na hi antareṇa vatim atideśaḥ gamyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {28/54} antareṇa api vatim atideśaḥ gamyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {29/54} tat yathā : eṣaḥ brahmadattaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {30/54} abrahmadattam brahmadattaḥ iti āha . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {31/54} te manyāmahe brahmadattavat ayam bhavati iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {32/54} evam iha api aṅitam ṅit iti āha . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {33/54} ṅidvat iti gamyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {34/54} akitam kit iti āha . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {35/54} kidvat iti gamyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {36/54} <V>tadvadatideśe akidvidhiprasaṅgaḥ </V>. tadvadatideśe akidvidhiḥ api prāpnoti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {37/54} sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : akillakṣaṇaḥ amāgamaḥ prāpnoti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {38/54} <V>siddham tu prasajyapratiṣedhāt</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {39/54} siddham etat . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {40/54} katham . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {41/54} prasajya ayam pratiṣedhaḥ kriyate : kiti na iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {42/54} <V>sarvatra sanantāt ātmanepadapratiṣedhaḥ</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {43/54} sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {44/54} uccukuṭiṣati nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {45/54} tasya pratiṣedhaḥ vaktavyaḥ . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {46/54} <V>siddham tu pūrvasya kāryātideśāt</V> . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {47/54} siddham etat . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {48/54} katham . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {49/54} pūrvasya yat kāryam tat atidiśyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {50/54} kim vaktavyam etat . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {51/54} na hi . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {52/54} katham anucyamānam gaṃsyate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {53/54} saptamyarthe api vatiḥ bhavati . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {54/54} tat yathā : mathurāyām iva mathurāvat pāṭaliputre iva pāṭaliputravat evam ṅiti iva ṅidvat . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {1/35} atha kimartham pṛthak ṅitkitau kriyete na sarvam kit eva vā syāt ṅit eva vā . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {2/35} <V>pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātukacaṅādiṣu</V> . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {3/35} pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātuke caṅādiṣu ca. sārvadhātuke prayojanam : yathā iha bhavati suptaḥ , suptavān iti evam svapitaḥ , svapithaḥ : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {4/35} caṅādiṣu prayojanam . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {5/35} ke punaḥ caṅādayaḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {6/35} caṅaṅnajiṅṅvanibathaṅnaṅaḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {7/35} caṅ : yathā iha bhavati śūnaḥ , śūnavān iti evam aśiśviyat : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {8/35} aṅ : yathā iha bhavati śūnaḥ , uktaḥ iti evam aśvat , avocat : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {9/35} najiṅ : yathā iha bhavati suptaḥ iti evam svapnak : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {10/35} ṅvanip : yathā iha bhavati iṣṭaḥ iti evam yajvā : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {11/35} athaṅ : yathā iha bhavati uṣitaḥ iti evam āvasathaḥ : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {12/35} naṅ : yathā iha bhavati iṣṭam evam yajñaḥ : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {13/35} <V>jāgraḥ aguṇavidhiḥ</V> . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {14/35} jāgarteḥ aguṇavidhiḥ prayojanam . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {15/35} yathā iha bhavati jāgṛtaḥ , jāgṛthaḥ iti aṅiti iti paryudāsaḥ evam jāgaritaḥ, jāgaritavān iti atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {16/35} aparaḥ āha : jāgraḥ guṇavidhiḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {17/35} jāgarteḥ guṇavidhiḥ prayojanam . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {18/35} yathā iha bhavati jāgaritaḥ , jāgaritavān evam jāgṛtaḥ jāgṛthaḥ iti atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {19/35} <V>kuṭādīnām iṭpratiṣedhaḥ</V> . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {20/35} kuṭādīnām iṭpratiṣedhaḥ prayojanam . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {21/35} yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitā dhuvitā : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {22/35} <V>ktvāyām kitpratiṣedhaḥ ca</V> . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {23/35} ktvāyām kitpratiṣedhaḥ ca prayojanam . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {24/35} kim ca . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {25/35} iṭpratiṣedhaḥ ca . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {26/35} na iti āha . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {27/35} adeśe ayam caḥ paṭhitaḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {28/35} ktvāyām ca kitpratiṣedhaḥ iti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {29/35} yathā iha bhavati devitvā sevitvā na ktvā seṭ iti pratiṣedhaḥ evam kuṭitvā puṭitvā : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {30/35} atha vā deśe eva ayam caḥ paṭhitaḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {31/35} ktvāyām kitpratiṣedhaḥ ca iṭpratiṣedhaḥ ca . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {32/35} iṭpratiṣedhaḥ : yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitvā dhuvitvā : atra api prāpnoti . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {33/35} syāt etat prayojanam yadi atra niyogataḥ ātideśikena ṅittvena aupadeśikam kittvam bādhyeta . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {34/35} sati api tu ṅittve kit eva eṣaḥ . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {35/35} tasmāt nūtvā dhūtvā iti eva bhavitavyam . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {1/13} sārvadhātukagrahaṇam kimartham . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {2/13} apit iti iyati ucyamāne ārdhadhātukasya api apitaḥ ṅittvam prasajyeta : kartā hartā . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {3/13} na eṣaḥ doṣaḥ . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {4/13} ācāryapravṛttiḥ jñāpayati na anena ārdhadhātukasya ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit ṅitaḥ karoti : caṅaṅnajiṅṅvanibathaṅnaṅaḥ . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {5/13} sārvadhātuke api etat jñāpakam syāt . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {6/13} na iti āha . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {7/13} tulyajātīyasya jñāpakam . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {8/13} kaḥ ca tulyajātīyaḥ . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {9/13} yathājātīyakāḥ caṅaṅnajiṅṅvanibathaṅnaṅaḥ . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {10/13} kathañjātīyakāḥ ca ete . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {11/13} ārdhadhātukāḥ . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {12/13} yadi etat asti tulyajātīyasya jñāpakam iti caṅaṅau luṅvikaraṇānam jñāpakau syātām najiṅ vartamānakālānām ṅvanip bhūtakālānām athaṅśabdaḥ auṇādikānām naṅśabdaḥ ghañarthānām . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {13/13} tasmāt sārvadhātukagrahaṇam kartavyam . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {1/19} kim punaḥ ayam paryudāsaḥ : yat anyat pitaḥ , āhosvit prasajya ayam pratiṣedhaḥ : pit na iti . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {2/19} kaḥ ca atra viśeṣaḥ . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {3/19} <V>apit ṅit iti cet śabdekādeśapratiṣedhaḥ ādivattvāt</V> . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {4/19} apit ṅit iti cet śabdekādeśe pratiṣedhaḥ vaktavyaḥ : cyavante plavante . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {5/19} kim kāraṇam . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {6/19} ādivattvāt . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {7/19} pidapitoḥ ekādeśaḥ apitaḥ ādivat syāt . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {8/19} asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {9/19} astu tarhi prasajyapratiṣedhaḥ : pit na iti . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {10/19} <V>na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ</V> . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {11/19} pit na iti cet uttamaikādeśe pratiṣedhaḥ prāpnoti : tudāni likhāni . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {12/19} kim kāraṇam . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {13/19} ādivattvāt eva . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {14/19} pidapitoḥ ekādeśaḥ pitaḥ ādivat syāt . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {15/19} tatra pit na iti pratiṣedhaḥ prāpnoti . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {16/19} yathā icchasi tathā astu . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {17/19} nanu ca uktam ubhayathā api doṣaḥ iti . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {18/19} ubhayathā api na doṣaḥ . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {19/19} ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam . (1.2.5) P I.194.9 - 16 R II.12 - 13 {1/14} ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt vipratiṣedhena</V> . (1.2.5) P I.194.9 - 16 R II.12 - 13 {2/14} ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt bhavati vipratiṣedhena : vavṛte vavṛdhe . (1.2.5) P I.194.9 - 16 R II.12 - 13 {3/14} <V>uktam vā</V> . (1.2.5) P I.194.9 - 16 R II.12 - 13 {4/14} kim uktam . (1.2.5) P I.194.9 - 16 R II.12 - 13 {5/14} na vā ksasya anavakāśatvāt apavādaḥ guṇasya iti . (1.2.5) P I.194.9 - 16 R II.12 - 13 {6/14} viṣamaḥ upanyāsaḥ . (1.2.5) P I.194.9 - 16 R II.12 - 13 {7/14} yuktam tatra yat anavakāśam kitkaraṇam guṇam bādhate . (1.2.5) P I.194.9 - 16 R II.12 - 13 {8/14} iha punaḥ ubhayam sāvakāśam . (1.2.5) P I.194.9 - 16 R II.12 - 13 {9/14} kitkaraṇasya avakāśaḥ: ījatuḥ ījuḥ . (1.2.5) P I.194.9 - 16 R II.12 - 13 {10/14} guṇasya avakāśaḥ : vartitvā vardhitvā . (1.2.5) P I.194.9 - 16 R II.12 - 13 {11/14} iha ubhayam prāpnoti : vavṛte vavṛdhe . (1.2.5) P I.194.9 - 16 R II.12 - 13 {12/14} paratvāt guṇaḥ prāpnoti . (1.2.5) P I.194.9 - 16 R II.12 - 13 {13/14} idam tarhi uktam : iṣṭavācī paraśabdaḥ . (1.2.5) P I.194.9 - 16 R II.12 - 13 {14/14} vipratiṣedhe param yat iṣṭam tat bhavati itI . (1.2.6) P I.194.18 - 195.2 R II.14 {1/13} kimartham idam ucyate . (1.2.6) P I.194.18 - 195.2 R II.14 {2/13} indheḥ samyogārtham vacanam bhavateḥ pidartham . (1.2.6) P I.194.18 - 195.2 R II.14 {3/13} ayam yogaḥ śakyaḥ avaktum . (1.2.6) P I.194.18 - 195.2 R II.14 {4/13} katham . (1.2.6) P I.194.18 - 195.2 R II.14 {5/13} <V>indheḥ chandoviṣayatvāt bhuvaḥ vukaḥ nityatvāt tābhyām kidvacanānarthakyam</V> . (1.2.6) P I.194.18 - 195.2 R II.14 {6/13} indheḥ chandoviṣayaḥ liṭ . (1.2.6) P I.194.18 - 195.2 R II.14 {7/13} na hi antareṇa chandaḥ indheḥ anantaraḥ liṭ labhyaḥ . (1.2.6) P I.194.18 - 195.2 R II.14 {8/13} āmā bhāṣāyām bhavitavyam . (1.2.6) P I.194.18 - 195.2 R II.14 {9/13} bhuvaḥ vukaḥ nityatvāt . (1.2.6) P I.194.18 - 195.2 R II.14 {10/13} bhavateḥ api nityaḥ vuk . (1.2.6) P I.194.18 - 195.2 R II.14 {11/13} kṛte api prāpnoti akṛte api . (1.2.6) P I.194.18 - 195.2 R II.14 {12/13} tābhyām kidvacanānarthakyam . (1.2.6) P I.194.18 - 195.2 R II.14 {13/13} tābhyām indhibhavitibhyām kidvacanam anarthakam . (1.2.7) P I.195.4 - 12 R II.15 {1/16} kimartham mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate . (1.2.7) P I.195.4 - 12 R II.15 {2/16} kit eva hi ktvā . (1.2.7) P I.195.4 - 12 R II.15 {3/16} na ktvā seṭ iti pratiṣedhaḥ prāpnoti tadbādhanārtham . (1.2.7) P I.195.4 - 12 R II.15 {4/16} yadi tarhi mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate na arthaḥ na ktvā seṭ iti anena kittvapratiṣedhena . (1.2.7) P I.195.4 - 12 R II.15 {5/16} idam niyamārtham bhaviṣyati : mṛḍādibhyaḥ eva parasya ktvaḥ kittvam bhavati na anyebhyaḥ iti . (1.2.7) P I.195.4 - 12 R II.15 {6/16} yadi niyamaḥ kriyate iha api tarhi niyamān na prāpnoti : lūtvā pūtvā . (1.2.7) P I.195.4 - 12 R II.15 {7/16} atra api akittvam prāpnoti . (1.2.7) P I.195.4 - 12 R II.15 {8/16} tulyajātīyasya niyamaḥ . (1.2.7) P I.195.4 - 12 R II.15 {9/16} kaḥ ca tulyajātīyaḥ . (1.2.7) P I.195.4 - 12 R II.15 {10/16} yathājātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā . (1.2.7) P I.195.4 - 12 R II.15 {11/16} kathañjātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā . (1.2.7) P I.195.4 - 12 R II.15 {12/16} seṭ . (1.2.7) P I.195.4 - 12 R II.15 {13/16} evam api asti atra kaḥ cit vibhāṣiteṭ . (1.2.7) P I.195.4 - 12 R II.15 {14/16} saḥ aniṭām niyāmakaḥ syāt . (1.2.7) P I.195.4 - 12 R II.15 {15/16} astu tāvat ye seṭaḥ teṣām grahaṇam niyamāṛtham . (1.2.7) P I.195.4 - 12 R II.15 {16/16} yaḥ idānīm vibhāṣiteṭ tasya grahaṇam vidhyartham bhaviṣyati . (1.2.8) P I.195.14 R II.16 {1/1} svapipracchyoḥ sanartham grahaṇam kit eva hi ktvā . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {1/56} kimartham ikaḥ parasya sanaḥ kittvam ucyate . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {2/56} <V>ikaḥ kittvam guṇaḥ mā bhūt</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {3/56} ikaḥ kittvam ucyate guṇaḥ mā bhūt iti : cicīṣati tuṣṭūṣati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {4/56} na etat asti prayojanam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {5/56} <V>dīrghārambhāt</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {6/56} dīrghatvam atra bādhakam bhaviṣyati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {7/56} <V>kṛte bhavet</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {8/56} kṛte khalu dīrghatve guṇaḥ prāpnoti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {9/56} <V>anarthakam tu</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {10/56} anarthakam evam sati dīrghatvam syāt . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {11/56} na anarthakam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {12/56} <V>hrasvārtham</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {13/56} hrasvānām dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {14/56} bhavet hrasvānām dīrghavacanasāmarthyāt guṇaḥ na syāt . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {15/56} <V>dīrghāṇām tu prasajyate</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {16/56} dīrghāṇām tu khalu guṇaḥ prāpnoti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {17/56} nanu ca dīrghāṇām api dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {18/56} na dīrghāṇām dīrghāḥ prāpnuvanti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {19/56} kim kāraṇam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {20/56} na hi bhuktavān punaḥ bhuṅkte na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {21/56} nanu ca punaḥ pravṛttiḥ api dṛṣṭā . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {22/56} bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {23/56} <V>sāmarthyāt hi punaḥ bhāvyam</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {24/56} sāmarthyāt tatra punaḥ pravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt vā . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {25/56} dīrghāṇām punaḥ dīrghatvavacane na kim cit prayojanam asti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {26/56} akṛtakāri khalu api śāstram agnivat . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {27/56} tat yathā agniḥ yad adagdham tat dahati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {28/56} dīrghāṇām api dīrghavacane etat prayojanam guṇaḥ mā bhūt iti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {29/56} kṛtakāri khalu api śāstram parjanyavat . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {30/56} tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {31/56} yathā eva tarhi dīrghavacanasāmarthyāt guṇaḥ na bhavati evam ṛṛdittvam api na prāpnoti : cikīrṣati jihīrṣati iti. ṛṛdittvam dīrghasaṃśrayam</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {32/56} na akṛte dīrghe ṛṛdittvam prāpnoti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {33/56} kim kāraṇam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {34/56} ṛṛtaḥ iti ucyate . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {35/56} bhavet hrasvānām na akṛte dīrghe ṛṛdittvam syāt dīrghāṇām tu khalu akṛte api dīrghatve ṛṛdittvam prāpnoti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {36/56} <V>dīrghāṇām na akṛte dīrghe</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {37/56} dīrghāṇām api na akṛte dīrghe ṛṛdittvam prāpnoti . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {38/56} yadā dīrghatvena guṇaḥ bādhitaḥ tataḥ uttarakālam ṛṛdittvam bhavati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {39/56} <V>ṇilopaḥ tu prayojanam</V> . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {40/56} idam tarhi prayojanam : ṇilopaḥ yathā syāt iti : jñīpsati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {41/56} kva astāḥ kva nipatitāḥ kva kittvam kva ṇilopaḥ . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {42/56} kaḥ vā abhisambandhaḥ yat sati kittve ṇilopaḥ syāt asati na syāt . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {43/56} eṣaḥ abhisambandhaḥ yat sati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {44/56} asati punaḥ kittve anavakāśam dīrghatvam yathā eva guṇam bādhate evam ṇilopam api bādheta . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {45/56} tatra ṇilopasya avakāśaḥ : kāraṇā hāraṇā . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {46/56} dīrghatvasya avakāśaḥ : cicīṣati tuṣṭūṣati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {47/56} iha ubhayam prāpnoti : jñīpsati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {48/56} paratvāt ṇilopaḥ . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {49/56} asati api kittve sāvakāśam dīrghatvam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {50/56} kaḥ avakāśaḥ . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {51/56} isbhāvaḥ . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {52/56} nimitsati pramitsati . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {53/56} mīnātiminotyoḥ dīrghatve kṛte mīgrahaṇena grahaṇam yathā syāt . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {54/56} yathā eva tarhi asati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate evam guṇaḥ api bādheta . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {55/56} tasmāt kittvam vaktavyam . (1.2.9). P I.195.16 - 197.11 R II.16 - 21 {56/56} ikaḥ kittvam guṇaḥ mā bhūt dīrghārambhāt kṛte bhavet | anarthakam tu hrasvārtham dīrghāṇām tu prasajyate || sāmarthyāt hi punaḥ bhāvyam ṛṛdittvam dīrghasaṃśrayam dīrghāṇām na akṛte dīrghe ṇilopaḥ tu prayojanam . (1.2.10) P I.197.13 - 22 R II.22 - 23 {1/22} ayuktaḥ ayam nirdeśaḥ . (1.2.10) P I.197.13 - 22 R II.22 - 23 {2/22} katham hi ikaḥ nāma hal antaḥ syāt anyasya anyaḥ . (1.2.10) P I.197.13 - 22 R II.22 - 23 {3/22} katham tarhi nirdeśaḥ kartavyaḥ . (1.2.10) P I.197.13 - 22 R II.22 - 23 {4/22} igvataḥ halaḥ iti . (1.2.10) P I.197.13 - 22 R II.22 - 23 {5/22} yadi evam yiyakṣati atra api prāpnoti . (1.2.10) P I.197.13 - 22 R II.22 - 23 {6/22} evam tarhi igupadhāt halantāt iti vakṣyāmi . (1.2.10) P I.197.13 - 22 R II.22 - 23 {7/22} evam api dambheḥ na prāpnoti . (1.2.10) P I.197.13 - 22 R II.22 - 23 {8/22} sūtram ca bhidyate . (1.2.10) P I.197.13 - 22 R II.22 - 23 {9/22} yathānyāsam eva astu . (1.2.10) P I.197.13 - 22 R II.22 - 23 {10/22} nanu ca uktam ayuktaḥ ayam nirdeśaḥ iti . (1.2.10) P I.197.13 - 22 R II.22 - 23 {11/22} na ayuktaḥ . (1.2.10) P I.197.13 - 22 R II.22 - 23 {12/22} antaśabdaḥ ayam asti eva avayavavācī . (1.2.10) P I.197.13 - 22 R II.22 - 23 {13/22} tat yathā vastrāntaḥ , vasanāntaḥ : vastrāvayavaḥ , vasanāvayavaḥ iti gamyate . (1.2.10) P I.197.13 - 22 R II.22 - 23 {14/22} asti sāmīpye vartate . (1.2.10) P I.197.13 - 22 R II.22 - 23 {15/22} tat yathā udakāntam gataḥ iti . (1.2.10) P I.197.13 - 22 R II.22 - 23 {16/22} udakasamīpam gataḥ iti gamyate . (1.2.10) P I.197.13 - 22 R II.22 - 23 {17/22} tat yaḥ sāmīpye vartate tasya idam grahaṇam . (1.2.10) P I.197.13 - 22 R II.22 - 23 {18/22} evam api dambheḥ na sidhyati . (1.2.10) P I.197.13 - 22 R II.22 - 23 {19/22} yaḥ atra iksamīpe hal na tasmāt uttaraḥ san . (1.2.10) P I.197.13 - 22 R II.22 - 23 {20/22} yasmāt uttaraḥ san na asau iksamīpe hal . (1.2.10) P I.197.13 - 22 R II.22 - 23 {21/22} evam tarhi <V>dambheḥ halgrahaṇasya jātivācakatvāt siddham</V> . (1.2.10) P I.197.13 - 22 R II.22 - 23 {22/22} haljātiḥ nirdiśyate : ikaḥ uttarā yā haljātiḥ iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {1/36} katham idam vijñāyate : ātmanepadam yau liṅsicau iti āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {2/36} kim ca ataḥ. yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ sic aviśeṣitaḥ . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {3/36} atha vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ liṅ aviśeṣitaḥ . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {4/36} yathā icchasi tathā astu . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {5/36} astu tāvat ātmanepadam yau liṅsicau iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {6/36} nanu ca uktam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {7/36} liṅ viśeṣitaḥ sic aviśeṣitaḥ iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {8/36} sic ca viśeṣitaḥ . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {9/36} katham . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {10/36} ātmanepadam sic na asti iti kṛtvā ātmanepadapare sici kāryam vijñāsyate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {11/36} atha vā punaḥ astu ātmanepadeṣu parataḥ yau liṅsicau iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {12/36} nanu ca uktam sic viśeṣitaḥ liṅ aviśeṣitaḥ iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {13/36} liṅ ca viśeṣitaḥ . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {14/36} katham . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {15/36} ātmanepadeṣu parataḥ liṅ na asti iti kṛtvā ātmanepade liṅi kāryam vijñāsyate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {16/36} na eva vā punaḥ arthaḥ liṅviśeṣaṇena ātmanepadagrahaṇena . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {17/36} kim kāraṇam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {18/36} jhal iti vartate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {19/36} ātmanepadeṣu ca eva liṅ jhalādiḥ na parasmaipadeṣu . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {20/36} tat etat sijviśeṣaṇam ātmanepadagrahaṇam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {21/36} atha sijviśeṣaṇe ātmanepadagrahaṇe sati kim prayojanam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {22/36} iha mā bhūt : ayākṣīt , avātsīt . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {23/36} na etat asti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {24/36} ikaḥ iti vartate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {25/36} evam api anaiṣīt , acaiṣīt : atra api prāpnoti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {26/36} etat api na asti prayojanam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {27/36} halantāt iti vartate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {28/36} evam api akoṣīt , amoṣīt : atra api prāpnoti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {29/36} na etat asti prayojanam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {30/36} jhal iti vartate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {31/36} evam api abhaitsīt , acchaitsīt : atra api prāpnoti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {32/36} na etat asti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {33/36} iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {34/36} idam tarhi prayojanam : iha mā bhūt : adrākṣīt , asrākṣīt . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {35/36} kim ca syāt . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {36/36} akillakṣaṇaḥ amāgamaḥ na syāt . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {1/13} <V>it ca kasya takārettvam</V> . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {2/13} kasya hetoḥ ikāraḥ taparaḥ kriyate . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {3/13} <V>dīrghaḥ mā bhūt</V> . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {4/13} dīrghaḥ mā bhūt iti . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {5/13} ṛte api saḥ</V> . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {6/13} antareṇa api ārambham siddhaḥ atra dīrghaḥ : ghumāsthāgāpājahāti iti . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {7/13} <V>anantare plutaḥ mā bhūt</V> . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {8/13} idam tarhi prayojanam : anantare plutaḥ mā bhūt iti . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {9/13} kutaḥ nu khalu etat anantarārthe ārambhe hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {10/13} <V>plutaḥ ca viṣaye smṛtaḥ</V> . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {11/13} viṣaye khalu plutaḥ ucyate . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {12/13} yadā ca saḥ viṣayaḥ bhavitavyam eva tadā plutena . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {13/13} <V>it ca kasya takārettvam dīrghaḥ mā bhūt ṛte api saḥ | anantare plutaḥ mā bhūt plutaḥ ca viṣaye smṛtaḥ</V> (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {1/68} <V>na seṭ iti kṛte akittve</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {2/68} na seṭ iti eva siddham . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {3/68} na arthaḥ ktvāgrahaṇena . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {4/68} niṣṭhāyam api tarhi prāpnoti : gudhitaḥ gudhitavān iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {5/68} <V>niṣṭhāyām avadhāraṇāt</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {6/68} niṣṭhāyām avadhāraṇāt na bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {7/68} kim avadhāraṇam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {8/68} niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {9/68} parokṣāyām tarhi prāpnoti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {10/68} kim ca syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {11/68} papiva papima : kṅiti iti ākāralopaḥ na syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {12/68} mā bhūt evam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {13/68} iṭi iti evam bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {14/68} idam tarhi : jagmiva jaghniva . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {15/68} kṅiti iti upadhālopaḥ na syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {16/68} <V>jñāpakāt na parokṣāyām</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {17/68} jñāpakāt parokṣāyām na bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {18/68} kim jñāpakam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {19/68} <V>sani jhalgrahaṇam viduḥ</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {20/68} yat ayam ikaḥ jhal iti jhalgrahaṇam karoti tat jñāpayati ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {21/68} katham kṛtvā jñāpakam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {22/68} jhalgrahaṇasya etat prayojanam : iha mā bhūt : śiśayiṣate iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {23/68} yadi ca atra ātideśikasya kittvasya pratiṣedhaḥ syāt jhalgrahaṇam anarthakam syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {24/68} astu atra kittvam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {25/68} na seṭ iti pratiṣedhaḥ bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {26/68} paśyati tu ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {27/68} tataḥ jhalgrahaṇam karoti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {28/68} na etat asti prayojanam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {29/68} uttarārtham etat syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {30/68} sthāghvoḥ it ca jhalādau yathā syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {31/68} iha mā bhūt : upāsthāyiṣātām upāsthāyiṣata . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {32/68} <V>ittvam kitsanniyogena</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {33/68} kitsanniyogena ittvam ucyate . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {34/68} tena asati kittve ittvam na bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {35/68} <V>reṇa tulyam sudhīvani</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {36/68} tat yathā sudhīvā supīvā : ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {37/68} atha vā astu atra ittvam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {38/68} kā rūpasiddhiḥ . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {39/68} vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {40/68} <V>vasvartham</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {41/68} vasvartham tarhi ktvāgrahaṇam kartavyam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {42/68} vasau hi aupadeśikam kittvam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {43/68} kim ca syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {44/68} papivān papimān : kṅiti iti ākāralopaḥ na syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {45/68} mā bhūt evam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {46/68} iṭi iti evam bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {47/68} idam tarhi : jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {48/68} <V>kidatīdeśāt</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {49/68} astu atra aupadeśikasya kittvasya pratiṣedhaḥ . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {50/68} ātideśikasya kittvam bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {51/68} yatra tarhi tat pratiṣidhyate : añjeḥ ājivān iti . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {52/68} evam tarhi chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api bhavati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {53/68} tatra sārvadhātukam apit ṅit bhavati iti ṅiti upadhālopaḥ bhaviṣyati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {54/68} <V>nigṛhītiḥ</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {55/68} nigṛhītiḥ prayojanam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {56/68} idam tarhi prayojanam : iha mā bhūt : nigṛhītiḥ , upasannihitiḥ , nikucitiḥ . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {57/68} tat tarhi ktvāgrahaṇam kartavyam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {58/68} na kartavyam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {59/68} <V>ktvā ca vigrahāt</V> . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {60/68} upariṣṭāt yogavibhāgaḥ kariṣyate : na seṭ niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {61/68} mṛṣaḥ titikṣāyām . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {62/68} udupadhāt bhāvādikarmaṇoḥ anyatarasyām . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {63/68} tataḥ pūṅaḥ . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {64/68} pūṅaḥ niṣṭhā seṭ na kit bhavati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {65/68} tataḥ ktvā . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {66/68} ktvā ca seṭ na kit bhavati . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {67/68} pūṅ iti nivṛttam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {68/68} <V>na seṭ iti kṛte akittve niṣṭhāyām avadhāraṇāt</V> | <V>jñāpakāt na parokṣāyām sani jhalgrahaṇam viduḥ </V>||<V> ittvam kitsanniyogena reṇa tulyam sudhīvani </V>| <V>vasvartham kidatīdeśāt nigṛhītiḥ ktvā ca vigrahāt</V> || (1.2.21) P I.201.2 - 4 R II.31 {1/4} iha kasmāt na bhavati . (1.2.21) P I.201.2 - 4 R II.31 {2/4} gudhitaḥ gudhitavān iti . (1.2.21) P I.201.2 - 4 R II.31 {3/4} <V>udupadhāt śapaḥ</V> . (1.2.21) P I.201.2 - 4 R II.31 {4/4} śabvikaraṇebhyaḥ iṣyate . (1.2.22) P I.201.6 - 19 R II.31 - 32 {1/21} <V>pūṅaḥ ktvāniṣṭhayoḥ iṭi vāprasaṅgaḥ seṭprakaraṇāt</V> . (1.2.22) P I.201.6 - 19 R II.31 - 32 {2/21} pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā prāpnoti . (1.2.22) P I.201.6 - 19 R II.31 - 32 {3/21} kim kāraṇam . (1.2.22) P I.201.6 - 19 R II.31 - 32 {4/21} seṭprakaraṇāt . (1.2.22) P I.201.6 - 19 R II.31 - 32 {5/21} seṭ iti vartate . (1.2.22) P I.201.6 - 19 R II.31 - 32 {6/21} <V>na vā seṭtvasya akidāśrayatvāt aniṭi vā kittvam</V> . (1.2.22) P I.201.6 - 19 R II.31 - 32 {7/21} na vā eṣaḥ doṣaḥ . (1.2.22) P I.201.6 - 19 R II.31 - 32 {8/21} kim kāraṇam . (1.2.22) P I.201.6 - 19 R II.31 - 32 {9/21} seṭtvasya akidāśrayatvāt . (1.2.22) P I.201.6 - 19 R II.31 - 32 {10/21} akidāśrayam seṭtvam . (1.2.22) P I.201.6 - 19 R II.31 - 32 {11/21} yadā akittvam tadā iṭā bhavitavyam . (1.2.22) P I.201.6 - 19 R II.31 - 32 {12/21} seṭtvasya akidāśrayatvāt aniṭi eva vibhāṣā kittvam bhaviṣyati . (1.2.22) P I.201.6 - 19 R II.31 - 32 {13/21} iḍvidhau pūṅaḥ grahaṇam kriyate . (1.2.22) P I.201.6 - 19 R II.31 - 32 {14/21} tena vacanāt iṭ seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti . (1.2.22) P I.201.6 - 19 R II.31 - 32 {15/21} <V>iḍvidhau hi agrahaṇam</V> . (1.2.22) P I.201.6 - 19 R II.31 - 32 {16/21} iḍvidhau hi pūṅaḥ grahaṇam na kartavyam bhavati . (1.2.22) P I.201.6 - 19 R II.31 - 32 {17/21} bhāradvājīyāḥ paṭhanti : <V>nityam akittvam iḍādyoḥ </V>.<V> ktvāgrahaṇam uttarārtham </V>. nityam akittvam iḍādyoḥ siddham . (1.2.22) P I.201.6 - 19 R II.31 - 32 {18/21} katham. vibhāṣāmadhye ayam yogaḥ kriyate . (1.2.22) P I.201.6 - 19 R II.31 - 32 {19/21} vibhāṣāmadhye ca ye vidhayaḥ te nityāḥ bhavanti . (1.2.22) P I.201.6 - 19 R II.31 - 32 {20/21} kimartham tarhi ktvāgrahaṇam . (1.2.22) P I.201.6 - 19 R II.31 - 32 {21/21} ktvāgrahaṇam uttarārtham<V> </V>. uttarārtham ktvāgrahaṇam kriyate : nopadhāt thapāntāt vā vañciluñcyṛtaḥ ca iti . (1.2.25) P I.201.21 R II.33 {1/2} kāśyapagrahaṇam kimartham. kāśyapagrahaṇam pūjārtham . (1.2.25) P I.201.21 R II.33 {2/2} vā iti eva hi vartate . (1.2.26) P I.202.2 - 7 R II.33 {1/13} kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate . (1.2.26) P I.202.2 - 7 R II.33 {2/13} kim ca ataḥ . (1.2.26) P I.202.2 - 7 R II.33 {3/13} yadi vidhīyate ktvāgrahaṇam anarthakam . (1.2.26) P I.202.2 - 7 R II.33 {4/13} kit eva hi ktvā . (1.2.26) P I.202.2 - 7 R II.33 {5/13} atha pratiṣidhyate sangrahaṇam anarthakam . (1.2.26) P I.202.2 - 7 R II.33 {6/13} akit eva hi san . (1.2.26) P I.202.2 - 7 R II.33 {7/13} ataḥ uttaram paṭhati : <V>ralaḥ ktvāsanoḥ kittvam</V> . (1.2.26) P I.202.2 - 7 R II.33 {8/13} ralaḥ ktvāsanoḥ kittvam vidhīyate . (1.2.26) P I.202.2 - 7 R II.33 {9/13} nanu ca uktam : ktvāgrahaṇam anarthakam . (1.2.26) P I.202.2 - 7 R II.33 {10/13} kit eva hi ktvā iti . (1.2.26) P I.202.2 - 7 R II.33 {11/13} na anarthakam . (1.2.26) P I.202.2 - 7 R II.33 {12/13} na ktvā seṭ iti pratiṣedhaḥ prāpnoti . (1.2.26) P I.202.2 - 7 R II.33 {13/13} tadbādhanārtham . (1.2.27.1) P I.202.9 - 15 R II.34 {1/14} ayuktaḥ ayam nirdeśaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {2/14} ū iti anena kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {3/14} tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam . (1.2.27.1) P I.202.9 - 15 R II.34 {4/14} katham tarhi nirdeśaḥ kartavyaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {5/14} ūkālakālasya iti . (1.2.27.1) P I.202.9 - 15 R II.34 {6/14} kim idam ūkālakālasya iti . (1.2.27.1) P I.202.9 - 15 R II.34 {7/14} ū iti etasya kālaḥ ūkālaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {8/14} ūkālaḥ kālaḥ asya ūkālakālaḥ iti . (1.2.27.1) P I.202.9 - 15 R II.34 {9/14} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {10/14} na kartavyaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {11/14} uttarapadalopaḥ atra draṣṭavyaḥ . (1.2.27.1) P I.202.9 - 15 R II.34 {12/14} tat yathā uṣṭramukham mukham asya uṣṭramukhaḥ , kharamukhaḥ evam ūkālakālaḥ ūkālaḥ iti . (1.2.27.1) P I.202.9 - 15 R II.34 {13/14} atha vā sāhacaryāt tācchabdyam bhaviṣyati . (1.2.27.1) P I.202.9 - 15 R II.34 {14/14} kālasahacaritaḥ varṇaḥ api kālaḥ eva . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {1/91} <V>hrasvādiṣu samasaṅkhyāprasiddhiḥ nirdeśavaiṣamyāt</V> . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {2/91} hrasvādiṣu samasaṅkhyatvasya aprasiddhiḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {3/91} kim kāraṇam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {4/91} nirdeśavaiṣamyāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {5/91} tisraḥ sañjñāḥ ekā sañjñī . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {6/91} vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {7/91} <V>siddham tu samasṅkhyatvāt</V> . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {8/91} siddham etat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {9/91} katham . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {10/91} samasaṅkhyatvāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {11/91} katham samasaṅkhyatvam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {12/91} <V>trayāṇām hi vikāranirdeśaḥ</V> . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {13/91} trayāṇām ayam praśliṣṭanirdeśaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {14/91} katham punaḥ jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {15/91} tisṛṇām sañjñānām karaṇasāmarthyāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {16/91} yadi api tāvat tisṛṇām sañjñānām karaṇasāmarthyāt jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti kutaḥ tu etat : etena ānupūrvyeṇa sanniviṣṭānām sañjñāḥ bhaviṣyanti iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {17/91} ādau mātrikaḥ tataḥ dvimātraḥ tataḥ trimātraḥ iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {18/91} na punaḥ mātrikaḥ madhye vā ante vā syāt tathā dvimātraḥ ādau vā ante vā syāt tathā trimātraḥ ādau vā madhye vā syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {19/91} ayam tāvat trimātraḥ aśakyaḥ ādau vā madhye vā kartum . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {20/91} kutaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {21/91} plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {22/91} mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {23/91} yat tāvat ucyate ayam tāvat trimātraḥ aśakyaḥ ādau vā madhye vā kartum . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {24/91} plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {25/91} plutāśrayaḥ prakṛtibhāvaḥ plutasañjñā ca anena eva . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {26/91} yadi ca trimātraḥ ādau vā madhye vā syāt plutasañjñā eva asya na syāt kutaḥ pratkṛtibhāvaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {27/91} yat api ucyate mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {28/91} hrasvāśrayā hi ghisañjñā hrasvasañjñā ca anena eva. yadi ca mātrikaḥ madhye vā ante vā syāt hrasvasañjñā eva asya na syāt kutaḥ ghisañjñā kutaḥ pūrvanipātaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {29/91} evam eṣā vyavasthā na prakalpate . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {30/91} evam tarhi ācāryapravṛttiḥ jñāpayati na mātrikaḥ ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane heḥ iti mātrikasya plutam śāsti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {31/91} katham kṛtvā jñāpakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {32/91} yaḥ ante saḥ plutasañjñakaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {33/91} yadi ca mātrikaḥ ante syāt plutasañjñā asya syāt. tatra mātrākālasya mātrākālavacanam anarthakam syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {34/91} madhye tarhi syāt iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {35/91} atra api ācāryapravṛttiḥ jñāpayati na mātrikaḥ madhye bhavati iti yat ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {36/91} katham kṛtvā jñāpakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {37/91} yaḥ madhye saḥ dīrghasañjñakaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {38/91} yadi ca mātrikaḥ madhye syāt dīrghasañjñā asya syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {39/91} tatra mātrākālasya mātrākālavacanam anarthakam syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {40/91} dvimātraḥ tarhi ante syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {41/91} atra api ācāryapravṛttiḥ jñāpayati na dvimātraḥ ante bhavati iti yat ayam om abhyādāne iti dvimātrikasya plutam śāsti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {42/91} katham kṛtvā jñāpakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {43/91} yaḥ ante saḥ plutasañjñakaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {44/91} yadi ca dvimātrikaḥ ante syāt plutasañjñā asya syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {45/91} tatra dvimātrakālasya dvimātrakālavacanam anarthakam syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {46/91} mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ iti kṛtvā kva anyatra utsahate bhavitum anyat ataḥ madhyāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {47/91} evam eṣā vyavasthā prakḷptā . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {48/91} bhavet vyavasthā prakḷptā . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {49/91} <V>dīrghaplutayoḥ tu pūrvasañjñāprasaṅgaḥ </V>. dīrghaplutayoḥ api pūrvasañjñā prāpnoti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {50/91} kā . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {51/91} hrasvasañjñā . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {52/91} kim kāraṇam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {53/91} aṇ savarṇān gṛhṇāti iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {54/91} <V>siddham tu taparanirdeśāt</V> . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {55/91} siddham etat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {56/91} katham . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {57/91} taparanirdeśaḥ kartavyaḥ : udūkālaḥ iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {58/91} yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {59/91} <V>drutādiṣu ca uktam</V> . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {60/91} kim utktam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {61/91} siddham tu . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {62/91} avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {63/91} saḥ tarhi taparanirdeśaḥ kartavyaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {64/91} na kartavyaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {65/91} iha kālagrahaṇam kriyate . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {66/91} yāvat ca taparakaraṇam tāvat kālagrahaṇam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {67/91} pratyekam ca kālaśabdaḥ parisamāpyate : ukālaḥ ūkālaḥ ū3kālaḥ iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {68/91} atha vā ekasañjñādhikāre ayam yogaḥ kartavyaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {69/91} tatra ekā sañjñā bhavati yā parā anavakāśā ca iti evam hi dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {70/91} atha vā svam rūpam śabdasya aśabdasañjñā iti ayam yogaḥ pratyākhyāyate . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {71/91} tatra yat etat aśabdasañjñā iti etat yayā vibhaktyā nirdiśyamānam arthavat bhavati tayā nirdiṣṭam anuvartiṣyate : aṇudit savarṇasya ca apratyayaḥ aśabdasañjñāyām iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {72/91} atha vā hrasvasañjñāvacanasāmarthyāt dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {73/91} nanu ca idam prayojanam syāt : sañjñayā vidhāne niyamam vakṣyāmi iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {74/91} hrasvasañjñayā yat ucyate tat acaḥ sthāne yathā syāt iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {75/91} syāt etat prayojanam yadi kiñcitkarāṇi hrasvaśāsanāni syuḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {76/91} yataḥ tu khalu yāvat ajgrahaṇam tāvat hrasvagrahaṇam ataḥ akiñcitkarāṇi hrasvaśāsanāni . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {77/91} idam tarhi prayojanam : ecaḥ ik hrasvādeśe iti vakṣyāmi iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {78/91} anucyamāne hi etasmin hrasvapradeśeṣu ecaḥ ik bhavati iti vaktavyam syāt . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {79/91} hrasvaḥ napuṃsake prātipadikasya ecaḥ ik bhavati iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {80/91} ṇau caṅi upadhāyāḥ hrasvaḥ ecaḥ ik bhavati iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {81/91} hrasvaḥ halādiḥ śeṣaḥ ecaḥ ik bhavati iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {82/91} sañjñā ca nāma yataḥ na laghīyaḥ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {83/91} kutaḥ etat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {84/91} laghvartham hi sañjñākaraṇam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {85/91} laghīyaḥ ca triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti na punaḥ sañjñākaraṇam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {86/91} triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti ṣaṭ grahaṇāni . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {87/91} sañjñākaraṇe punaḥ aṣṭau . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {88/91} hrasvasañjñā vaktavyā . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {89/91} triḥ hrasvapradeśeṣu hrasvagrahaṇam kartavyam hrasvaḥ hrasvaḥ hrasvaḥ iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {90/91} ecaḥ ik hrasvādeśe iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {91/91} saḥ ayam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tasya etat prayojanam dīrghaplutayoḥ tu pūrvasañjñā mā bhūt iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {1/39} kim ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {2/39} katham ca ayam taccheṣaḥ syāt katham vā tadapavādaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {3/39} yadi ekam vākyam tat ca idam ca : alaḥ antyasya vidhayaḥ bhavanti acaḥ hrasvadīrghaplutāḥ antyasya iti tataḥ ayam taccheśaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {4/39} atha nānā vākyam : alaḥ antyasya vidhayaḥ bhavanti , acaḥ hrasvadīrghaplutāḥ antyasya anantyasya ca iti tataḥ ayam tadapavādaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {5/39} kaḥ ca atra viśeṣaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {6/39} <V>hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam</V> . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {7/39} hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam kartavyam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {8/39} vacipracchyoḥ dīrghaḥ acaḥ iti vaktavyam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {9/39} anantyatvāt na prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {10/39} śamādīnām dīrghaḥ acaḥ iti vaktavyam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {11/39} anantyatvāt na prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {12/39} hanigamyoḥ dīrghaḥ acaḥ iti vaktavyam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {13/39} anantyatvāt na prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {14/39} astu tarhi tadapavādaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {15/39} <V>acaḥ cet napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ</V> . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {16/39} acaḥ cet napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ vaktavyaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {17/39} hrasvaḥ napuṃsake prātipadikasya : yathā iha bhavati : rai : atiri nau : atinau evam suvāk brāhmaṇakulam iti atra api prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {18/39} akṛtsārvadhātukayoḥ dīrghaḥ : yathā iha bhavati : cīyate stūyate evam bhidyate atra api prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {19/39} nāmi dīrghaḥ : yathā iha bhavati : agnīnām , vāyūnām evam atra api prāpnoti : ṣaṇṇām . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {20/39} na eṣaḥ doṣaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {21/39} nopadhyāyāḥ iti etat niyamārtham bhaviṣyati . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {22/39} prakṛtasya eṣaḥ niyamaḥ syāt. kim ca prakṛtam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {23/39} nāmi iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {24/39} tena bhavet iha niyamāt na syāt : ṣaṇṇām . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {25/39} anyate tanyate atra api prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {26/39} atha api evam niyamaḥ syāt : nopadhāyāḥ nāmi eva iti evam api bhavet iha niyamāt na syāt : anyate tanyate . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {27/39} ṣaṇṇām iti atra prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {28/39} atha api ubhayataḥ niyamaḥ syāt : nopadhāyāḥ eva nāmi nāmi eva nopadadhyāyāḥ iti evam api bhidyate suvāk brāhmaṇakulam ita atra api prāpnoti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {29/39} evam tarhi hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {30/39} kim kṛtam bhavati . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {31/39} dvitīyā ṣaṣṭhī prāduḥ bhāvyate . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {32/39} tatra kāmacāraḥ : gṛhyamāṇena vā acam viśeṣayitum acā vā gṛhyamāṇaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {33/39} yāvatā kāmacāraḥ iha tāvat vacipracchiśamādiprabhṛtihanigamidīrgheṣu gṛhyamāṇena acam viśeṣayiṣyāmaḥ : eṣām acaḥ dīrghaḥ bhavati iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {34/39} iha idānīm napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu acā gṛhyamāṇam viśeṣayiṣyāmaḥ : napuṃsakasya hrasvaḥ bhavati acaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {35/39} ajantasya iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {36/39} akṛtsārvadhātukayoḥ dīrghaḥ acaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {37/39} ajantasya iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {38/39} nāmi dīrghaḥ bhavati acaḥ . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {39/39} ajantasya iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {1/15} iha kasmāt na bhavati : dyauḥ , panthāḥ , saḥ iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {2/15} <V>sañjñayā vidhāne niyamaḥ</V> . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {3/15} sañjñayā ye vidhīyante teṣu niyamaḥ . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {4/15} kim vaktavyam etat . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {5/15} na hi . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {6/15} katham anucyamānam gaṃsyate . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {7/15} ac iti vartate . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {8/15} tatra evam abhisambandhaḥ kariṣyate : acaḥ ac bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {9/15} atha pūrvasmin yoge ajgrahaṇe sati kim prayojanam . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {10/15} <V>ajgrahaṇam saṃyogācsamudāyanivṛttyartham</V> . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {11/15} ajgrahaṇam kriyate saṃyognivṛttyartham acsamudāyanivṛttyartham ca . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {12/15} saṃyognivṛttyartham tāvat : pratakṣya prarakṣya . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {13/15} hrasvasya piti kṛti tuk iti tuk mā bhūt iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {14/15} acsamudāyanivṛttyartham : titaucchatram , titaucchāyā . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {15/15} dīrghāt padāntāt vā iti vibhāṣā mā bhūt . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {1/23} kim ṣaṣṭhīnirdiṣṭam ajgrahaṇam anuvartate utāho na . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {2/23} kim ca ataḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {3/23} yadi anuvartate halsvaraprāptau vyañjanam avidyamānavat iti paribhāṣā na prakalpate . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {4/23} katham halaḥ nāma svaraprāptiḥ syāt . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {5/23} evam tarhi nivṛttam . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {6/23} bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {7/23} atha prathamānirdiṣṭam ajgrahaṇam anuvartate utāho na . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {8/23} kim ca arthaḥ anuvṛttyā . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {9/23} bāḍham arthaḥ yadi ete vyañjanasya api guṇāḥ lakṣyante . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {10/23} nanu ca pratyakṣam upalabhyante : iṣe tvā ūrje tvā . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {11/23} na ete vyañjanasya guṇāḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {12/23} acaḥ ete guṇāḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {13/23} tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {14/23} tat yathā . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {15/23} dvayoḥ raktayoḥ vastrayoḥ madhye śuklam vastram tadguṇam upalabhyate badarapiṭake riktakaḥ lohakaṃsaḥ tadguṇaḥ upalabhyate . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {16/23} kutaḥ nu khalu etat acaḥ ete guṇāḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {17/23} tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate iti . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {18/23} na punaḥ vyañjanasya ete guṇāḥ syuḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {19/23} tatsāmīpyāt tu ac api tadguṇaḥ upalabhyate iti . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {20/23} antareṇa api vyañjanam acaḥ eva ete guṇāḥ lakṣyante . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {21/23} na punaḥ antareṇa acam vyañjanasya uccāraṇam api bhavati . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {22/23} anvartham khalu api nirvacanam : svayam rājante svarāḥ . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {23/23} anvak bhavati vyañjanam iti . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {1/28} <V>uccanīcasya anavasthitatvāt sañjñāprasiddhiḥ</V> . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {2/28} idam uccanīcam anavasthitapadarthakam . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {3/28} tat eva hi kam cit prati uccaiḥ bhavati kam cit prati nīcaiḥ . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {4/28} evam kam cit kaḥ cit adhīyānam āha : kim uccaiḥ rorūyase . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {5/28} atha nīcaiḥ vartatām iti . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {6/28} tam eva tathā adhīyānam aparaḥ āha : kim antardantakena adhīṣe . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {7/28} uccaiḥ vartatām iti . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {8/28} evam uccanīcam anavasthitapadarthakam . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {9/28} tasya anavasthānāt sañjñāyāḥ aprasiddhiḥ . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {10/28} evam tarhi lakṣaṇam kariṣyate : āyāmaḥ dāruṇyam aṇutā khasya iti uccaiḥkarāṇi śabdasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {11/28} āyāmaḥ gātrāṇām nigrahaḥ . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {12/28} dāruṇyam svarasya dāruṇatā rūkṣatā . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {13/28} aṇutā khasya kaṇṭhasya saṃvṛtatā . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {14/28} uccaiḥkarāṇi śabdasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {15/28} atha nīcaiḥkarāṇi śabdasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {16/28} anvavasargaḥ mārdavam urutā khasya iti nīcaiḥkarāṇi śabdasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {17/28} anvavasargaḥ gātrāṇām śithilatā . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {18/28} mārdavam svarasya mṛdutā snigdhatā . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {19/28} urutā khasya mahattā kaṇṭhasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {20/28} iti nīcaiḥkarāṇi śabdasya . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {21/28} etat api anaikāntikam . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {22/28} yat alpaprāṇasya sarvoccaiḥ tat mahāprāṇasya sarvanīcaiḥ . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {23/28} <V>siddham tu samānaprakramavacanāt</V> . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {24/28} siddham etat . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {25/28} katham . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {26/28} samāne prakrame iti vaktavyam . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {27/28} kaḥ punaḥ prakramaḥ . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {28/28} uraḥ kaṇṭhaḥ śiraḥ iti . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {1/37} samāhāraḥ svaritaḥ iti ucyate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {2/37} kasya samāhāraḥ svaritasañjñaḥ bhavati . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {3/37} acoḥ iti āha . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {4/37} <V>samāhāraḥ acoḥ cet na abhāvāt</V> . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {5/37} samāhāraḥ acoḥ cet tat na . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {6/37} kim kāraṇam . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {7/37} abhāvāt . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {8/37} na hi acoḥ samāhāraḥ asti . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {9/37} nanu ayam asti gāṅgenūpe iti . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {10/37} na eṣaḥ acoḥ samāhāraḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {11/37} anyaḥ ayam udāttānudāttayoḥ sthāne ekaḥ ādiśyate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {12/37} evam tarhi guṇayoḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {13/37} guṇayoḥ cet na acprakaraṇāt . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {14/37} guṇayoḥ samahāraḥ iti cet tat na . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {15/37} kim kāraṇam . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {16/37} acprakaraṇāt . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {17/37} ac iti vartate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {18/37} <V>siddham tu acsamudāyasya abhāvāt tadguṇe sampratyayaḥ</V> . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {19/37} siddham etat . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {20/37} katham . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {21/37} acsamudāyaḥ na asti iti kṛtvā tadguṇasya acaḥ samāhāraguṇasya sampratyayaḥ bhaviṣyati . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {22/37} katham punaḥ samāhāraḥ iti anena ac śakyaḥ pratinirdeṣṭum . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {23/37} matublopaḥ atra draṣṭavyaḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {24/37} tat yathā puṣpakāḥ eṣām te puṣpakāḥ , kālakāḥ eṣām te kālakāḥ iti evam samāhāravān samāhāraḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {25/37} atha vā akāraḥ matvarthīyaḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {26/37} tat yathā tundaḥ , ghāṭaḥ iti . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {27/37} yadi evam traisvaryam na prakalpate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {28/37} tatra kaḥ doṣaḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {29/37} traisvaryam adhīmahe iti etat na upapadyate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {30/37} na etat guṇāpekṣam . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {31/37} kim tarhi . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {32/37} ajapekṣam . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {33/37} traisvaryam adhīmahe : triprakāraiḥ ajbhiḥ adhīmahe kaiḥ cit udāttaguṇaiḥ kaiḥ cit anudāttaguṇaiḥ kaiḥ cit ubhayaguṇaiḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {34/37} tat yathā : śuklaguṇaḥ śuklaḥ kṛṣṇaguṇaḥ kṛṣṇaḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {35/37} yaḥ idānīm ubhayaguṇaḥ saḥ tṛtīyām ākhyām labhate kalmāṣaḥ iti vā sāraṅgaḥ iti vā . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {36/37} evam iha api udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {37/37} yaḥ idānīm ubhayavān sa tṛtīyām ākhyām labhate svaritaḥ iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {1/34} ardhahrasvam iti ucyate . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {2/34} tatra dīrghaplutayoḥ na prāpnoti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {3/34} kanyā śaktike3 śaktike . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {4/34} na eṣaḥ doṣaḥ . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {5/34} mātracaḥ atra lopaḥ draṣṭavyaḥ . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {6/34} ardhahrasvamātram ardhahrasvam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {7/34} kimartham idam ucyate . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {8/34} āmiśrībhūtam iva idam bhavati . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {9/34} tat yathā : kṣīrodake sampṛkte* āmiśrībhūtatvāt na jñāyate : kiyat kṣīram kiyat udakam kasmin avakāśe kṣīram kasmin avakāśe udakam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {10/34} evam iha api āmiśrībhūtatvāt na jñāyate : kiyat udāttam kiyat anudāttam kasmin avakāśe udāttam kasmin avakāśe anudāttam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {11/34} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : iyat udāttam iyat anudāttam asmin avakāśe udāttam asmin avakāśe anudāttam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {12/34} yadi ayam evam suhṛt kim anyāni api evañjātīyakāni na upadiśati . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {13/34} kāni punaḥ tāni . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {14/34} sthānakaraṇānupradānāni . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {15/34} vyākaraṇam nāma iyam uttarā vidyā . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {16/34} saḥ asau chandaḥśāstreṣu abhivinītaḥ upalabdhyā avagantum utsahate . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {17/34} yadi evam na arthaḥ anena . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {18/34} idam api upalabdhyā gamiṣyati . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {19/34} sañjñākaraṇam tarhi idam : tasya svaritasya āditaḥ ardhahrasvam udāttasañjñam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {20/34} kim kṛtam bhavati . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {21/34} triḥ udāttapradeśeṣu svaritagrahaṇam na kartavyam bhavati : udāttasvaritaparasya sannataraḥ , udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya na udāttasvaritodayam iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {22/34} sañjñākaraṇam hi nāma yataḥ na laghīyaḥ . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {23/34} kutaḥ etat . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {24/34} laghvartham hi sañjñākaraṇam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {25/34} laghīyaḥ ca triḥ udāttapradeśeṣu svaritagrahaṇam na punaḥ sañjñākaraṇam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {26/34} triḥ udāttapradeśeṣu svaritagrahaṇe nava akṣarāṇi sañjñākaraṇe punaḥ ekādaśa . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {27/34} evam tarhi ubhayam anena kriyate anvākhyānam ca sañjñā ca . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {28/34} katham punaḥ ekena yatnena ubhayam labhyam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {29/34} labhyam iti āha . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {30/34} katham . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {31/34} anvarthagrahaṇam vijñāsyate : tasya svaritasya āditaḥ ardhahrasvram udāttasañjñam bhavati iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {32/34} ūrdhvam āttam iti ca ataḥ udāttam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {33/34} yadi tarhi sañjñākaraṇam udāttādeḥ yat ucyate tat svaritādeḥ api prāpnoti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {34/34} anvākhyānam eva tarhi idam mandabuddheḥ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {1/29} <V>svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannatarāt ūrdhvam udāttādanudāttasyasvaritāt kāryam svaritāt iti siddhyartham</V> . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {2/29} svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannataraḥ iti etasmāt sūtrāt idam sūtrakāṇḍam ūrdhvam udāttāt anudāttasya svaritaḥ iti ataḥ kāryam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {3/29} kim prayojanam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {4/29} svaritāt iti siddhyartham . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {5/29} svaritāt iti siddhiḥ yathā syāt . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {6/29} svaritāt saṃhitāyām anudāttānām iti : imam me gaṅge yamune sarasvati śutudri . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {7/29} kva tarhi syāt . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {8/29} yaḥ siddhaḥ svaritaḥ : kāryam devadattayajñadattau . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {9/29} <V>svaritodāttārtham ca</V> . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {10/29} svaritodāttārtham ca tatra eva kartavyam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {11/29} na subrahmaṇyāyām svaritasya tu udāttaḥ : indra agaccha . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {12/29} kva tarhi syāt . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {13/29} yaḥ siddhaḥ svaritaḥ : subrahmaṇyom indra agaccha . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {14/29} <V>svaritodāttāt ca asvaritārtham</V> . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {15/29} svaritodāttāt ca asvaritārtham tatra eva kartavyam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {16/29} indra agaccha harivaḥ agaccha . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {17/29} <V>svaritaparasannatarārtham ca</V> . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {18/29} svaritaparasannatarārtham ca tatra eva kartavyam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {19/29} udāttasvaritaparasya sannataraḥ : maṇavaka jaṭilakādhyāpaka nyaṅ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {20/29} kva tarhi syāt . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {21/29} yaḥ siddhaḥ svaritaḥ : maṇavaka jaṭilakābhirūpaka kva . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {22/29} tat tarhi vaktavyam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {23/29} na vaktavyam . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {24/29} <V>devabrahmaṇoḥ anudāttavacanam jñāpakam svaritāt iti siddhatvasya</V> . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {25/29} devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {26/29} yadi etat jñāpyate svaritodāttaparasya anudāttasya svaritatvam prāpnoti . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {27/29} na brūmaḥ devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {28/29} kim tarhi . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {29/29} param etat kāṇḍam iti . (1.2.33.1) P I.210.2 - 4 RII.53 {1/5} kim idam pāribhāṣikyāḥ sambuddheḥ grahaṇam : ekavacanam sambuddhiḥ āhosvit anvarthagrahaṇam : sambodhanam sambuddhiḥ iti . (1.2.33.1) P I.210.2 - 4 RII.53 {2/5} kim ca ataḥ . (1.2.33.1) P I.210.2 - 4 RII.53 {3/5} yadi pāribhāṣikyāḥ devāḥ brahmāṇaḥ iti atra na prāpnoti . (1.2.33.1) P I.210.2 - 4 RII.53 {4/5} atha anvarthagrahaṇam na doṣaḥ . (1.2.33.1) P I.210.2 - 4 RII.53 {5/5} yathā na doṣaḥ tathā astu . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {1/30} kim punaḥ iyam ekaśrutiḥ udāttā āhosvit anudāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {2/30} na udāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {3/30} katham jñāyate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {4/30} yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {5/30} katham kṛtvā jñāpakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {6/30} atantram taranirdeśaḥ . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {7/30} yāvat uccaiḥ tāvat uccaistarām iti . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {8/30} yadi tarhi na udāttā anudāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {9/30} anudāttā ca na . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {10/30} katham jñāyate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {11/30} yat ayam udāttasvaritaparasya sannataraḥ iti āha . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {12/30} katham kṛtvā jñāpakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {13/30} atantram taranirdeśaḥ . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {14/30} yāvat sannaḥ tāvat sannataraḥ iti . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {15/30} sā eṣā jñāpakābhyām udāttānudāttayoḥ madhyam ekaśrutiḥ antarālam hriyate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {16/30} aparaḥ āha : kim punaḥ iyam ekaśrutiḥ udāttā uta anudāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {17/30} udāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {18/30} katham jñāyate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {19/30} yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {20/30} katham kṛtvā jñāpakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {21/30} tantram taranirdeśaḥ . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {22/30} uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {23/30} yadi tarhi udāttā na anudāttā . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {24/30} anudāttā ca . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {25/30} katham jñāyate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {26/30} yat ayam udāttasvaritaparasya sannataraḥ iti āha . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {27/30} katham kṛtvā jñāpakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {28/30} tantram taranirdeśaḥ . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {29/30} sannam dṛṣṭvā sannataraḥ iti etat bhavati . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {30/30} te ete tantre taranirdeśe sapta svarāḥ bhavanti : udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , svarite yaḥ udāttaḥ saḥ anyena viśiṣtaḥ , ekaśrutiḥ saptamaḥ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {1/23} <V>subrahmaṇyāyam okāraḥ udāttaḥ</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {2/23} subrahmaṇyāyam okāraḥ udāttaḥ bhavati : subrahmaṇyom . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {3/23} <V>ākāraḥ ākhyāte parādiḥ ca</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {4/23} ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : indra agaccha . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {5/23} harivaḥ agaccha . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {6/23} <V>vākyādau ca dve dve</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {7/23} vākyādau ca dve dve udātte bhavataḥ : indra agaccha . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {8/23} harivaḥ agaccha . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {9/23} <V>maghavanvarjam </V>. agaccha maghavan . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {10/23} <V>sutyāparāṇām antaḥ</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {11/23} sutyāparāṇām antaḥ udāttaḥ bhavati : dvyahe sutyam . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {12/23} tryahe sutyam . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {13/23} <V>asau iti antaḥ</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {14/23} asau iti antaḥ udāttaḥ bhavati : gārgyaḥ yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {15/23} vātsyaḥ yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {16/23} <V>amuṣya iti antaḥ </V>. amuṣya iti antaḥ : dākṣeḥ pita yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {17/23} <V>syāntasya upottamam ca</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {18/23} syāntasya upottamam udāttam bhavati antaḥ ca . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {19/23} gārgyasya pita yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {20/23} vātsyasya pita yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {21/23} <V>vā nāmadheyasya</V> . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {22/23} vā nāmadheyasya syāntasya upottamam udāttam bhavati : devadattasya pita yajate . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {23/23} devadattasya pita yajate . (1.2.38) P I.211.16 - 17 R II.56 - 57 {1/3} <V>devabrahmaṇoḥ anudāttatvam eke</V> . (1.2.38) P I.211.16 - 17 R II.56 - 57 {2/3} devabrahmaṇoḥ anudāttatvam eke icchanti : devāḥ brahmāṇaḥ . (1.2.38) P I.211.16 - 17 R II.56 - 57 {3/3} devāḥ brahmāṇaḥ . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {1/31} <V>svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam</V> . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {2/31} svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyam vaktavyam : agniveśyaḥ pacati . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {3/31} kim punaḥ kāraṇam na sidhyati . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {4/31} bahuvacanena nirdeśaḥ kriyate . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {5/31} tena bahūnām aikaśrutyam syāt dvyekayoḥ na syāt . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {6/31} na eṣaḥ doṣaḥ . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {7/31} na atra nirdeśaḥ tantram . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {8/31} katham punaḥ tena eva nirdeśaḥ kriyate tat ca atantram syāt . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {9/31} tatkārī ca bhavān taddveṣī ca . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {10/31} nāntarīyakatvāt atra bahuvacanena nirdeśaḥ kriyate : avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ iti . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {11/31} tat yathā : kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {12/31} saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {13/31} tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {14/31} saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {15/31} evam iha api nāntarīyakatvāt bahuvacanena nirdeśaḥ kriyate . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {16/31} aviśeṣeṇa aikaśrutyam . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {17/31} <V>aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aprasiddhiḥ</V> . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {18/31} aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aikaśrutyam na prāpnoti : imam me gaṅge yamune sarasvati śutudri . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {19/31} <V>anekam api iti tu vacanāt siddham</V> . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {20/31} anekam api ekam api svaritāt param saṃhitāyām ekaśruti bhavati iti vaktavyam . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {21/31} sidhyati . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {22/31} sūtram tarhi bhidyate . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {23/31} yathānyāsam eva astu . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {24/31} nanu ca uktam : svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {25/31} aviśeṣeṇa aikaśrutyam vyavahitānām aprasiddhiḥ iti . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {26/31} na eṣaḥ doṣaḥ . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {27/31} katham . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {28/31} ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām iti . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {29/31} evam api ṣaṭprabhṛtīnām eva prāpnoti . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {30/31} ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate . (1.2.39). P I.211.19 - 212.17 R II.57 - 59 {31/31} pratyekam vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {1/53} <V>apṛktasañjñāyām halgrahaṇam svādilope halaḥ agrahaṇārtham</V> . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {2/53} apṛktasañjñāyām halgrahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {3/53} ekahal pratyayaḥ apṛktasañjñaḥ bhavati iti vaktavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {4/53} kim prayojanam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {5/53} svādilope halaḥ agrahaṇārtham . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {6/53} svādilope halaḥ grahaṇam na kartavyam bhavati : halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti apṛktasya iti eva siddham . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {7/53} aṇiñoḥ lugartham algrahaṇam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {8/53} aṇiñoḥ lugartham algrahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {9/53} kim prayojanam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {10/53} aṇiñoḥ luki grahaṇam na kartavyam bhavati : ṇyakṣatriyārṣañitaḥ yūni luk aṇiñoḥ iti apṛktasya iti eva siddham . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {11/53} <V>aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ</V> . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {12/53} aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ bhavati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {13/53} iha api prāpnoti : phāṇṭāhṛteḥ apatyam māṇavakaḥ pḥāṇṭāhṛtaḥ iti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {14/53} ṇavacanasāmārthyāt na bhaviṣyati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {15/53} <V>vacanaprāmāṇyāt iti cet phagnivṛttyartham vacanam</V> . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {16/53} vacanaprāmāṇyāt iti cet phagnivṛttyartham etat syāt : phak ataḥ mā bhūt iti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {17/53} <V>pailādiṣu vacanāt siddham</V> . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {18/53} yadi etāvat prayojanam syāt pailādiṣu eva pāṭham kurvīta . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {19/53} tatra pāṭhāt anyeṣām api phakaḥ nivṛttiḥ bhavati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {20/53} evam siddhe sati yat ayam ṇam śāsti tat jñāpayati ācāryaḥ na asya luk bhavati iti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {21/53} tāni etāni trīṇi grahaṇāni bhavanti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {22/53} apṛktasañjñāyām halgrahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {23/53} svādilope halaḥ grahaṇam na kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {24/53} aṇiñoḥ luki grahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {25/53} algrahaṇe api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {26/53} apṛktasañjñāyām algrahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {27/53} svādilope halaḥ grahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {28/53} aṇiñoḥ luki grahaṇam na kartavyam bhavati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {29/53} apṛktagrahaṇam kartavyam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {30/53} tatra na asti lāghavakṛtaḥ viśeṣaḥ . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {31/53} ayam asti viśeṣaḥ : algrahaṇe kriyamāṇe ekagrahaṇam na kariṣyate . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {32/53} kasmāt na bhavati darviḥ , jāgṛviḥ . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {33/53} al eva yaḥ pratyayaḥ . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {34/53} kim vaktavyam etat . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {35/53} na hi . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {36/53} katham anucyamānam gaṃsyate . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {37/53} algrahaṇasāmarthyāt . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {38/53} yadi yaḥ al ca anyaḥ ca tatra syāt algrahaṇam anarthakam syāt . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {39/53} halgrahaṇe api kriyamāṇe ekagrahaṇam na kariṣyate . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {40/53} kasmāt na bhavati darviḥ jāgṛviḥ . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {41/53} hal eva yaḥ pratyayaḥ . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {42/53} kim vaktavyam etat . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {43/53} na hi . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {44/53} katham anucyamānam gaṃsyate . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {45/53} halgrahaṇasāmarthyāt . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {46/53} yadi yaḥ hal ca anyaḥ ca tatra syāt halgrahaṇam anarthakam syāt . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {47/53} asti anyat halgrahaṇasya prayojanam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {48/53} kim . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {49/53} halantasya yathā syāt alantasya mā bhūt iti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {50/53} evam tarhi siddhe sati yat algrahaṇe kriyamāṇe ekagrahaṇam karoti tat jñāpayati ācāryaḥ anyatra varṇagrahaṇe jātigrahaṇam bhavati iti . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {51/53} kim etasya jñāpane prayojanam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {52/53} dambheḥ halgrahaṇasya jātivācakatvāt siddham iti uktam . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {53/53} tat upapannam bhavati . (1.2.42). P I.214.2 - 11 R II.62 - 63 {1/15} <V>tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ</V> . (1.2.42). P I.214.2 - 11 R II.62 - 63 {2/15} tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt sañjñāyāḥ aprasiddhiḥ . (1.2.42). P I.214.2 - 11 R II.62 - 63 {3/15} ekaḥ ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam . (1.2.42). P I.214.2 - 11 R II.62 - 63 {4/15} <V>siddham tu padasāmānādhikaraṇyāt</V> . (1.2.42). P I.214.2 - 11 R II.62 - 63 {5/15} siddham etat . (1.2.42). P I.214.2 - 11 R II.62 - 63 {6/15} katham . (1.2.42). P I.214.2 - 11 R II.62 - 63 {7/15} tatpuruṣaḥ samānādhikaraṇapadaḥ karmadhārayasañjñaḥ bhavati iti vaktavyam . (1.2.42). P I.214.2 - 11 R II.62 - 63 {8/15} sidhyati . (1.2.42). P I.214.2 - 11 R II.62 - 63 {9/15} sūtram tarhi bhidyate . (1.2.42). P I.214.2 - 11 R II.62 - 63 {10/15} yathānyāsam eva astu . (1.2.42). P I.214.2 - 11 R II.62 - 63 {11/15} nanu ca uktam tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ iti . (1.2.42). P I.214.2 - 11 R II.62 - 63 {12/15} na eṣaḥ doṣaḥ . (1.2.42). P I.214.2 - 11 R II.62 - 63 {13/15} ayam tatpuruṣaḥ asti prāthamakalpikaḥ yasmin aikapadyam aikasvaryam ekavibhaktikatvam ca . (1.2.42). P I.214.2 - 11 R II.62 - 63 {14/15} asti tādarthyāt tācchabdyam ; tatpuruṣārthāni padāni tatpuruṣaḥ iti . (1.2.42). P I.214.2 - 11 R II.62 - 63 {15/15} tat yaḥ tādarthyāt tācchabdyam tasya iha grahaṇam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {1/11} <V>prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāprasiddhiḥ</V> .prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāyāḥ aprasiddhiḥ . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {2/11} na hi kaṣṭādīnām samāse prathamām paśyāmaḥ . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {3/11} <V>siddham tu samāsavidhāne vacanāt</V> . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {4/11} siddham etat . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {5/11} katham . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {6/11} samāsavidhāne prathamānirdiṣṭam upasarjanasañjñam bhavati iti vaktavyam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {7/11} tat tarhi vaktavyam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {8/11} <V>na vā tādarthyāt tācchabdyam</V> . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {9/11} na vā vaktavyam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {10/11} kim kāraṇam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {11/11} tādarthyāt tācchabdyam bhavati. samāsārtham śāstram samāsaḥ iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {1/31} <V>yasya vidhau prathamānirdeśaḥ tataḥ anyatra api upasarjanasañjñāprasaṅgaḥ</V> . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {2/31} yasya vidhau prathamānirdeśaḥ kriyate tataḥ anyatra api tasya upasarjanasañjñā prāpnoti : rajñaḥ kumārīm rājakumārīm śritaḥ . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {3/31} śritādisamāse dvitīyāntam prathamānirdiṣṭam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {4/31} tasya ṣaṣṭhīsamāse api upasarjanasañjñā prāpnoti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {5/31} <V>siddham tu yasya vidhau tam prati iti vacanāt</V> . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {6/31} siddham etat . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {7/31} katham . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {8/31} yasya vidhau yat prathamānirdiṣṭam tam prati tat upasarjanasañjñam bhavati iti vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {9/31} tat tarhi vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {10/31} na vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {11/31} upasarjanam iti mahatī sañjñā kriyate . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {12/31} sañjñā ca nāma yataḥ na laghīyaḥ . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {13/31} kutaḥ etat . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {14/31} laghvartham hi sañjñākaraṇam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {15/31} tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {16/31} apradhānam upasarjanam iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {17/31} pradhānam upasarjanam iti ca sambandhiśabdau etau . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {18/31} tatra sambandhāt etat gantavyam : yam prati yat apradhānam tam prati tat upasarjanasñjñam bhavati iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {19/31} atha yatra dve ṣaṣṭhyante kasmāt tatra pradhānasya upasarjanasañjñā na bhavati : rājñaḥ puruṣasya rājapuruṣasya iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {20/31} ṣaṣṭhyantayoḥ upasarjanatve uktam</V> . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {21/31} kim uktam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {22/31} ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {23/31} evam na ca idam akṛtam bhavet upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {24/31} yadi api tāvat etat upasarjanakāryam parihṛtam idam aparam prāpnoti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {25/31} rājñaḥ kumāryāḥ rājakumāryāḥ . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {26/31} gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {27/31} <V>uktam vā</V> . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {28/31} kim uktam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {29/31} paravat liṅgam iti śabdaśabdārthau iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {30/31} tatra aupadeśikasya hrasvatvam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {31/31} ātideśikasya śravaṇam bhaviṣyati . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {1/15} dvitīyādīnām api anena upasarjanasañjñā prāpnoti . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {2/15} tatra kaḥ doṣaḥ . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {3/15} tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {4/15} na apratiṣedhāt . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {5/15} na ayam prasajyapratiṣedhaḥ : pūrvanipāte na iti . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {6/15} kim tarhi . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {7/15} paryudāsaḥ ayam : yat anyat pūrvanipātāt iti . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {8/15} pūrvanipāte avyāpāraḥ . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {9/15} yadi kena cit prāpnoti tena bhaviṣyati . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {10/15} pūrveṇa ca prāpnoti . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {11/15} tena bhaviṣyati . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {12/15} aprāpteḥ vā . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {13/15} atha vā anantarā yā prāptiḥ sā pratiṣidhyate . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {14/15} kutaḥ etat . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {15/15} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti (1.2.44.2) P I.216.6 - 11 R II.68 {1/8} <V>ekavibhaktau aṣaṣṭhyantavacanam</V> . (1.2.44.2) P I.216.6 - 11 R II.68 {2/8} ekavibhaktau aṣaṣṭhyantānām iti vaktavyam . (1.2.44.2) P I.216.6 - 11 R II.68 {3/8} iha mā bhūt : ardham pippalyāḥ ardhapippalī iti . (1.2.44.2) P I.216.6 - 11 R II.68 {4/8} <V>uktam vā</V> . (1.2.44.2) P I.216.6 - 11 R II.68 {5/8} kim uktam . (1.2.44.2) P I.216.6 - 11 R II.68 {6/8} paravat liṅgam iti śabdaśardārthau iti . (1.2.44.2) P I.216.6 - 11 R II.68 {7/8} tatra aupadeśikasya hrasvatvam . (1.2.44.2) P I.216.6 - 11 R II.68 {8/8} ātideśikasya śravaṇam bhaviṣyati . (1.2.44.3) P I.216.12 - 16 R II.68 {1/7} kāni punaḥ asya yogasya prayojanāni . (1.2.44.3) P I.216.12 - 16 R II.68 {2/7} <V>prayojanam dviguprāptāpannālampūrvopasargāḥ ktārthe</V> . (1.2.44.3) P I.216.12 - 16 R II.68 {3/7} dviguḥ : pañcabhiḥ gobhiḥ krītaḥ pañcaguḥ . (1.2.44.3) P I.216.12 - 16 R II.68 {4/7} prāptāpanna : prāptaḥ jivikām prāptajīvikaḥ . (1.2.44.3) P I.216.12 - 16 R II.68 {5/7} āpannaḥ jīvikām āpannajīvikaḥ . (1.2.44.3) P I.216.12 - 16 R II.68 {6/7} alampūrva : alam kumāryai alaṅkumāriḥ . (1.2.44.3) P I.216.12 - 16 R II.68 {7/7} upasargāḥ ktārthe : niṣkauśāmbiḥ nirvārāṇasiḥ . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {1/15} arthavat iti vyapadeśāya : varṇānām ca mā bhūt iti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {2/15} kim ca syāt . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {3/15} vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {4/15} adhātuḥ iti kimartham . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {5/15} ahan vṛtram iti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {6/15} adhātuḥ iti śakyam akartum . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {7/15} kasmāt na bhavati ahan vṛtram iti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {8/15} ācāryapravṛttiḥ jñāpayati na dhātoḥ prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {9/15} na etat asti jñāpakam . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {10/15} pratiṣiddhārtham etat syāt : api kākaḥ śyenāyate iti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {11/15} apratyayaḥ iti kimartham . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {12/15} kāṇḍe kuḍye . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {13/15} apratyayaḥ iti śakyam akartum . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {14/15} kasmāt na bhavati kāṇḍe kuḍye* iti . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {15/15} kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhavati na anyasya iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {1/66} <V>arthavati anekapadaprasaṅgaḥ</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {2/66} arthavati prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {3/66} samudāyaḥ anarthakaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {4/66} <V>samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam yathā loke</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {5/66} samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ samudāyāḥ api arthavantaḥ bhavanti yathā loke . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {6/66} tat yathā loke āḍhyam idam nagaram , gomat idam nagaram iti ucyate na ca tatra sarve āḍhyāḥ bhavanti sarve vā gomantaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {7/66} yathā loke iti ucyate loke ca avayavāḥ eva arthavantaḥ na samudāyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {8/66} ātaḥ ca avayavāḥ eva arthavantaḥ na samudāyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {9/66} yasya hi tat dravyam bhavati saḥ tena kāryam karoti yasya ca gāvaḥ santi saḥ tāsām kṣīram ghṛtam ca upabhuṅkte . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {10/66} anyaiḥ etat draṣṭum api aśakyam . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {11/66} kā tarhi iyam vācoyuktiḥ : āḍhyam idam nagaram , gomat idam iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {12/66} eṣā eṣā vācoyuktiḥ : iha tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {13/66} gomat idam iti matvantāt matvarthīyaḥ lupyate . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {14/66} evam api <V>vākyapratiṣedhaḥ arthavattvāt</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {15/66} vākyasya prātipadikasñjñāyāḥ pratiṣedhaḥ vaktavyaḥ : devadatta gām abhyāja śuklām . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {16/66} devadatta gām abhyāja kṛṣṇām iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {17/66} kim kāraṇam . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {18/66} arthavattvāt . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {19/66} arthavat hi etat vākyam bhavati . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {20/66} na vai padārthāt anyasya arthasya upalabdhiḥ bhavati vākye . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {21/66} <V>padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya upalabdhiḥ</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {22/66} padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya upalabdhiḥ bhavati vākye . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {23/66} iha devadatta iti ukte kartā nirdiṣṭaḥ karma kriyāguṇau ca anirdiṣṭau . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {24/66} gām iti ukte karma nirdiṣṭam kartā kriyāguṇau ca anirdiṣṭau . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {25/66} abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī guṇaḥ ca anirdiṣṭaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {26/66} śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {27/66} iha idānīm devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati : devadattaḥ eva kartā na anyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {28/66} gauḥ eva karma na anyat . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {29/66} abhyājiḥ eva kriyā na anyā . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {30/66} śuklām eva na kṛṣṇām iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {31/66} eteṣām padānām sāmānye vartamānānām yadviśeṣe avasthānam saḥ vākyārthaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {32/66} <V>tasmāt pratiṣedhaḥ</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {33/66} tasmāt pratiṣedhaḥ vaktavyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {34/66} na vaktavyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {35/66} <V>arthavatsamudāyānām samāsagrahaṇam niyamārtham</V> . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {36/66} arthavatsamudāyānām samāsagrahaṇam niyamārtham bhaviṣyati : samāsaḥ eva arthavatām samudāyāyānām prātipadikasañjñaḥ bhavati na anyaḥ iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {37/66} yadi niyamaḥ kriyate prakṛtipratyayasamudāyasya prātipadikasañjñā na prāpnoti : bahupaṭavaḥ , uccakaiḥ iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {38/66} kim punaḥ atra prātipadikasañjñayā prārthyate . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {39/66} prātipadikāt iti svādyutpattiḥ yathā syāt . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {40/66} na eṣaḥ doṣaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {41/66} yathā eva atra aprātipadikatvāt svādyutpattiḥ na bhavati evam luk api na bhaviṣyati . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {42/66} tatra yā eva antarvartinī vibhaktiḥ tasyāḥ eva śravaṇam bhaviṣyati . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {43/66} na evam śakyam . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {44/66} svare hi doṣaḥ syāt . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {45/66} bahupaṭavaḥ iti evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {46/66} paṭhiṣyati hi ācāryaḥ : citaḥ saprakṛteḥ bahvakajartham iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {47/66} tasyām punaḥ luptāyam yā anyā vibhaktiḥ utpadyate tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {48/66} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {49/66} saḥ ca tadantapratiṣedhaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {50/66} saḥ tarhi jñāpakārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {51/66} nanu ca ayam prāptyarthaḥ api vaktavyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {52/66} na arthaḥ prāptyarthena . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {53/66} kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {54/66} saḥ eṣaḥ ananyārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ prakṛtipratyayasamudāyasya vā prātipadikasañjñā vaktavyā . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {55/66} ubhayam na vaktavyam . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {56/66} tulyajātīyasya niyamaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {57/66} kaḥ ca tulyajātīyaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {58/66} yathājātīyakānām samāsaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {59/66} kathañjātīyakānām samāsaḥ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {60/66} subantānām . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {61/66} suptiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {62/66} suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā bahulam ābhīkṣṇye kartāram ca abhidadhāti iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {63/66} tat niyamārtham bhaviṣyati : etasya eva suptiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {64/66} tiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {65/66} tiṅsamudāyasya api prātipadikasañjñā ārabhyate : ākhyātam ākhyātena kriyāsātatye iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {66/66} tat niyamārtham bhaviṣyati : etasya eva tiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {1/40} <V>arthavattā na upapadyate kevalena avacanāt</V> . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {2/40} arthavattā na upapadyate vṛkṣaśabdasya . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {3/40} kim kāraṇam . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {4/40} kevalena avacanāt . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {5/40} na kevalena vṛkṣaśabdena arthaḥ gamyate . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {6/40} kena tarhi . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {7/40} sapratyayakena . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {8/40} <V>na vā pratyayena nityasambandhāt kevalasya aprayogaḥ</V> . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {9/40} na vā eṣaḥ doṣaḥ . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {10/40} kim kāraṇam . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {11/40} pratyayena nityasambandhāt . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {12/40} nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {13/40} pratyayena nityasambandhāt kevalasya aprayogaḥ na bhaviṣyati . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {14/40} anyat bhavān pṛṣṭaḥ anyat ācaṣṭe . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {15/40} āmrān pṛṣṭaḥ kovidārān ācaṣṭe . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {16/40} arthavattā na upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ kevalasya aprayoge hetum āha . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {17/40} evam ca kila nāma kṛtvā codyate : samudāyasya arthe prayogāt avayavānām aprasiddhiḥ iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {18/40} <V>siddham tu anvayavyatirekābhyām</V> . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {19/40} siddham etat . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {20/40} katham . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {21/40} anvayāt vyatirekāt ca . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {22/40} kaḥ asau anvayaḥ vyatirekaḥ vā . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {23/40} iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ sakārāntaḥ ca pratyayaḥ . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {24/40} arthaḥ api kaḥ cit gamyate : mūlaskandhaphalapalāśavān ekatvam ca . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {25/40} vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : sakāraḥ hīyate , aukāraḥ upajāyate vṛkṣaśabdaḥ akārāntaḥ anvayī . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {26/40} arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : ekatvam hīyate dvitvam upajāyate mūlaskandhaphalapalāśavān anvayī . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {27/40} te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {28/40} yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {29/40} yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī. viṣamaḥ upanyāsaḥ . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {30/40} bahavaḥ hi śabdāḥ ekārthāḥ bhavanti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {31/40} tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {32/40} ekaḥ ca śabdaḥ bahvarthaḥ . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {33/40} tat yathā : akṣāḥ pādāḥ māṣāḥ iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {34/40} ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {35/40} na brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {36/40} tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {37/40} sāmānyaśabdāḥ ete evam syuḥ . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {38/40} sāmānyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam vā viśeṣeṣu avatiṣṭhante . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {39/40} yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin cid arthe pratītiḥ upajāyate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {40/40} na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {1/23} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {2/23} <V>varṇasya arthavadanarthakatve uktam</V> . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {3/23} kim uktam . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {4/23} arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {5/23} varṇavyatyaye ca arthāntaragamanāt . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {6/23} varṇānupalabdhau ca anarthagateḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {7/23} saṅghātārthavattvāt ca . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {8/23} saṅghātasya aikārthyāt subabhāvaḥ varṇāt . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {9/23} anarthakāḥ tu prativarṇam arthānupalabdheḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {10/23} varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {11/23} tatra idam aparihṛtam : saṅghātārthavattvāt ca iti . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {12/23} tasya parihāraḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {13/23} <V>saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena guṇena guṇinaḥ arthabhāvaḥ</V> . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {14/23} saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena guṇinaḥ arthabhāvaḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {15/23} tat yathā . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {16/23} ekaḥ tantuḥ tvaktrāṇe asamarthaḥ tatsamudāyaḥ ca kambalaḥ samarthaḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {17/23} ekaḥ taṇḍulaḥ kṣutpratighāte asamarthaḥ tatsamudāyaḥ ca vardhatikam samarthaḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {18/23} ekaḥ ca balvajaḥ bandhane asamarthaḥ tatsamudāyaḥ ca rajjuḥ samarthā bhavati . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {19/23} viṣamaḥ upanyāsaḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {20/23} bhavati hi tatra yā ca yāvatī ca arthamātrā . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {21/23} bhavati hi kim cit prati ekaḥ tantuḥ tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane samarthaḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {22/23} ime punaḥ varṇāḥ atyantāya eva anarthakāḥ . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {23/23} yathā tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām varṇānām samudāyāḥ arthavantaḥ avayavāḥ anarthakāḥ iti . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {1/21} <V>nipātasya anarthakasya prātipadikatvam</V> . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {2/21} nipātasya anarthakasya prātipadikasañjñā vaktavyā . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {3/21} khañjati nikhañjati lambate pralambate . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {4/21} kim punaḥ atra prātipadikasañjñayā prārthyate . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {5/21} prātipadikāt iti svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ yathā syāt . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {6/21} na etat asti prayojanam . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {7/21} satyām api prātipadikasañjñāyām svādyutpattiḥ na prāpnoti . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {8/21} kim kāraṇam . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {9/21} na hi prātipadikasañjñāyām eva svādyutpattiḥ pratibaddhā . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {10/21} kim tarhi . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {11/21} ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca eṣām ekatvādayaḥ santi . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {12/21} na eṣaḥ doṣaḥ . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {13/21} aviśeṣeṇa utpadyante . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {14/21} utpannānām niyamaḥ kriyate . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {15/21} atha vā prakṛtārthān apekṣya niyamaḥ . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {16/21} ke ca prakṛtāḥ . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {17/21} ekatvādayaḥ . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {18/21} ekasmin eva arthe ekavacanam na dvayoḥ na bahuṣu . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {19/21} dvayoḥ eva dvivacanam na ekasmin na bahuṣu . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {20/21} bahuṣu eva artheṣu bahuvacanam na ekasmin na dvayoḥ iti . (1.2.45.5). P I.220.25 - 221.10 R II.81 - 82 {21/21} atha vā ācāryapravṛttiḥ jñāpayati anarthakānām api eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām karmapravacanīyasañjñām śāsti (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {1/34} kim punaḥ ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : pratyayaḥ na iti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {2/34} kaḥ ca atra viśeṣaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {3/34} <V>apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt</V> . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {4/34} apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ vaktavyaḥ : kāṇḍe kuḍye . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {5/34} kim kāraṇam . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {6/34} antavattvāt . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {7/34} tibatipoḥ ekādeśaḥ atipaḥ antavat syāt . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {8/34} asti anyat tipaḥ iti kṛtvā prātipadikasañjñā prāpnoti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {9/34} astu tarhi prasajyapratiṣedhaḥ : pratyayaḥ na iti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {10/34} <V>na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ ādivattvāt</V> . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {11/34} na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ prāpnoti : brahmabandhūḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {12/34} kim kāraṇam . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {13/34} ādivattvāt . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {14/34} pratyayāpratyayayoḥ pratyayasya ādivat syāt . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {15/34} tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {16/34} na eṣaḥ doṣaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {17/34} ācāryapravṛttiḥ jñāpayati utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham śāśti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {18/34} atha vā dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {19/34} tatra avayavasya yā prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {20/34} <V>sublope ca pratyayalakṣaṇatvāt</V> . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {21/34} sublope ca pratyayalakṣaṇena pratiṣedhaḥ prāpnoti : rājā takṣā . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {22/34} pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {23/34} na eṣaḥ doṣaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {24/34} ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {25/34} atha vā punaḥ astu paryudāsaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {26/34} nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt iti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {27/34} prasajyapratiṣedhe api eṣaḥ doṣaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {28/34} dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {29/34} gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {30/34} tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {31/34} kim ca napuṃsake . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {32/34} napuṃsakam yasya guṇaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {33/34} kasya ca napuṃsakam guṇaḥ . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {34/34} prātipadikasya . (1.2.46) P I.222.9 -11 R II.85 {1/4} samāsagrahaṇam kimartham . (1.2.46) P I.222.9 -11 R II.85 {2/4} <V>samāsagrahaṇe uktam</V> . (1.2.46) P I.222.9 -11 R II.85 {3/4} kim uktam . (1.2.46) P I.222.9 -11 R II.85 {4/4} arthavatsamudāyānām samāsagrahaṇam niyamārtham iti . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {1/34} prātipadikagrahaṇam kimartham . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {2/34} <V>napuṃsakahrasvatve prātipadikagrahaṇam tibnivṛttyartham </V>. napuṃsakahrasvatve prātipadikagrahaṇam kriyate tibnivṛttyartham . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {3/34} tibantasya hrasvatvam mā bhūt : kāṇḍe kuḍye . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {4/34} ramate brāhmaṇakulam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {5/34} <V>avyayapratiṣedhaḥ</V> . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {6/34} avyayānām pratiṣedhaḥ vaktavyaḥ : doṣā brāhmaṇakulam divā brāhmaṇakulam iti . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {7/34} saḥ tarhi vaktavyaḥ . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {8/34} na vaktavyaḥ . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {9/34} na atra avyayam napuṃsake vartate . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {10/34} kim tarhi . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {11/34} adhikaraṇam atra avyayam napuṃsakasya . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {12/34} iha tarhi prāpnoti : kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam iti . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {13/34} <V>na vā liṅgābhāvāt</V> . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {14/34} na vā vaktavyam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {15/34} kim kāraṇam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {16/34} liṅgābhāvāt . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {17/34} aliṅgam avyayam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {18/34} kim punaḥ ayam avyayasya eva parihāraḥ āhosvit tibantasya api . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {19/34} tibantasya api iti āha . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {20/34} katham . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {21/34} avyayam hi kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {22/34} uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {23/34} tibantam ca api kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {24/34} kāṇḍe kuḍye* iti vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {25/34} na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {26/34} avaśyam ca etat evam vijñeyam . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {27/34} kriyamāṇe api hi prātipadikagrahaṇe iha prasajyeta : kāṇḍe kuḍye . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {28/34} dve hi atra prātipadikasañjñe avayavasya api samudāyasya api . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {29/34} gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {30/34} tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {31/34} kim ca napuṃsake . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {32/34} napuṃsakam yasya guṇaḥ . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {33/34} kasya ca napuṃsakam guṇaḥ . (1.2.47.1). P I.222.13 - 223.11 R II.85 - 88 {34/34} prātipadikasya . (1.2.47.2) P I.223.12 - 16 R II.88 {1/6} <V>yañekādeśadīrghaittveṣu pratiṣedhaḥ</V> . (1.2.47.2) P I.223.12 - 16 R II.88 {2/6} yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ . (1.2.47.2) P I.223.12 - 16 R II.88 {3/6} <V>yañekādeśadīrghaittveṣu bahiraṅgalakṣaṇatvāt siddham</V> . (1.2.47.2) P I.223.12 - 16 R II.88 {4/6} bahiraṅgāḥ ete vidhayaḥ . (1.2.47.2) P I.223.12 - 16 R II.88 {5/6} antaraṅgam hrasvatvam . (1.2.47.2) P I.223.12 - 16 R II.88 {6/6} asiddham bahiraṅgam antaraṅge (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {1/10} <V>upasarjanahrasvatve ca</V> . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {2/10} upasarjanahrasvatve ca . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {3/10} kim . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {4/10} yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : atikhaṭvāya atikhaṭvārtham atikhaṭvebhyaḥ . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {5/10} upasarjanahrasvatve ca . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {6/10} kim . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {7/10} bahiraṅgalakṣaṇatvāt siddham iti eva . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {8/10} bahiraṅgāḥ ete vidhayaḥ . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {9/10} antaraṅgam hrasvatvam . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {10/10} asiddham bahiraṅgam antaraṅge (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {1/70} <V>goṭāṅgrahaṇam kṛnnivṛttyartham</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {2/70} goṭāṅgrahaṇam kartavyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {3/70} kim idam ṭāṅ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {4/70} pratyāhāragrahaṇam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {5/70} kva sanniviṣṭānām pratyāhāraḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {6/70} ṭāpaḥ prabhṛti ā ṣyaṅaḥ ṅakārāt . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {7/70} kim prayojanam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {8/70} kṛnnivṛttyartham . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {9/70} kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam mā bhūt iti : atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {10/70} tat tarhi vaktavyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {11/70} na vaktavyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {12/70} strīgrahaṇam svaryate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {13/70} tatra svaritena adhikāragatiḥ bhavati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {14/70} striyām iti evam prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {15/70} svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {16/70} yadi evam pratyayagrahaṇam idam bhavati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {17/70} tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ , atisenānīkumāriḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {18/70} astrīpratyayena iti evam tat . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {19/70} <V>īyasaḥ bahuvrīhau puṃvadvacanam</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {20/70} īyasaḥ bahuvrīhau puṃvadbhāvaḥ vaktavyaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {21/70} bahvyaḥ śreyasyaḥ asya bahuśreyasī vidyamānaśreyasī . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {22/70} <V>pūrvapadasya ca pratiṣedhaḥ gosamāsanivṛttyartham</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {23/70} pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {24/70} kim prayojanam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {25/70} gosamāsanivṛttyartham . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {26/70} gonivṛttyartham samāsanivṛttyartham ca . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {27/70} gonivṛttyartham tāvat : gokulam , gokṣīram , gopālakaḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {28/70} samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {29/70} kim ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim cit pūrvapadam yadarthaḥ pratiṣedhaḥ syāt . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {30/70} stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam stryantam prātipadikam upasarjanam asti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {31/70} nanu ca idam asti : khaṭvāpādaḥ , mālāpādaḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {32/70} ekādeśe kṛte antādivadbhāvāt prāpnoti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {33/70} ubhayataḥ āśraye na antādivat . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {34/70} gonivṛttyarthena tāvat na arthaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {35/70} gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {36/70} nanu ca etat api vyapadeśivadbhāvena gontam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {37/70} vyapadeśivadbhāvaḥ aprātipadikena . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {38/70} samāsanivṛttyarthena ca api na arthaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {39/70} stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {40/70} pradhānam upasarjanam iti ca sambandhiśabdau etau . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {41/70} tatra sambandhāt etat gantavyam : yam prati yat apradhānam tasya cet saḥ antaḥ bhavati iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {42/70} avaśyam ca etat evam vijñeyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {43/70} ucyamāne api hi pratiṣedhe iha prasajyeta : pañca kumāryaḥ priyāḥ asya pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {44/70} <V>kapi ca</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {45/70} kapi ca pratiṣedhaḥ vaktavyaḥ : bahukumārīkaḥ , bahuvṛṣalīkaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {46/70} <V>dvandve ca</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {47/70} dvandve ca pratiṣedhaḥ vaktavyaḥ : kukkuṭamayūryau . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {48/70} <V>uktam vā</V> . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {49/70} kim uktam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {50/70} kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {51/70} na etat asti uktam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {52/70} ke aṇaḥ iti yā hrasvaprāptiḥ tasyāḥ pratiṣedhaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {53/70} kutaḥ etat . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {54/70} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {55/70} avaśyam ca etat evam vijñeyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {56/70} yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ prasajyeta : priyam grāmaṇi brāhmaṇakulam asya priyagrāmaṇikaḥ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {57/70} idam tarhi uktam : kapi kṛte anantyatvāt hrasvatvam na bhaviṣyati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {58/70} idam iha sampradhāryam : kap kriyatām hrasvatvam iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {59/70} kim atra kartavyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {60/70} paratvāt kap . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {61/70} antaraṅgam hrasvatvam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {62/70} antaraṅgataraḥ kap . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {63/70} nanu ca ayam kap samāsāntaḥ ici ucyate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {64/70} tādarthyāt tācchabdyam bhaviṣyati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {65/70} yeṣām padānām samāsaḥ na tāvat teṣām anyat bhavati . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {66/70} kapam tāvat pratīkṣate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {67/70} dvandve api uktam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {68/70} kim uktam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {69/70} paravat liṅgam iti śabdaśabdārthau iti . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {70/70} tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati . (1.2.49) P I.225.16 - 23 R II.95 {1/18} <V>taddhitaluki avantyādīnām pratiṣedhaḥ</V> . (1.2.49) P I.225.16 - 23 R II.95 {2/18} taddhitaluki avantyādīnām pratiṣedhaḥ vaktavyaḥ : avantī kuntī kurūḥ . (1.2.49) P I.225.16 - 23 R II.95 {3/18} <V>taddhitaluki avantyādīnām apratiṣedhaḥ alukparatvāt</V> . (1.2.49) P I.225.16 - 23 R II.95 {4/18} taddhitaluki avantyādīnām apratiṣedhaḥ . (1.2.49) P I.225.16 - 23 R II.95 {5/18} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (1.2.49) P I.225.16 - 23 R II.95 {6/18} luk kasmāt na bhavati . (1.2.49) P I.225.16 - 23 R II.95 {7/18} alukparatvāt . (1.2.49) P I.225.16 - 23 R II.95 {8/18} luki iti ucyate . (1.2.49) P I.225.16 - 23 R II.95 {9/18} na ca atra lukam paśyāmaḥ . (1.2.49) P I.225.16 - 23 R II.95 {10/18} luki iti na eṣā parasaptamī śakyā vijñātum . (1.2.49) P I.225.16 - 23 R II.95 {11/18} na hi lukā paurvāparyam asti . (1.2.49) P I.225.16 - 23 R II.95 {12/18} kā tarhi . (1.2.49) P I.225.16 - 23 R II.95 {13/18} satsaptamī : luki sati iti . (1.2.49) P I.225.16 - 23 R II.95 {14/18} satsaptamī cet prāpnoti . (1.2.49) P I.225.16 - 23 R II.95 {15/18} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . (1.2.49) P I.225.16 - 23 R II.95 {16/18} kim . (1.2.49) P I.225.16 - 23 R II.95 {17/18} upasarjanasya iti vartate . (1.2.49) P I.225.16 - 23 R II.95 {18/18} na ca jātiḥ upasarjanam . (1.2.50) P I.226.2 - 18 R II.96 - 98 {1/20} <V>it goṇyāḥ na iti vaktavyam </V>. goṇyāḥ na iti eva vaktavyam . (1.2.50) P I.226.2 - 18 R II.96 - 98 {2/20} na arthaḥ ittvena . (1.2.50) P I.226.2 - 18 R II.96 - 98 {3/20} kā rūpasiddhiḥ : pañcagoṇiḥ , daśagoṇiḥ . (1.2.50) P I.226.2 - 18 R II.96 - 98 {4/20} <V>hrasvatā hi vidhīyate</V> . (1.2.50) P I.226.2 - 18 R II.96 - 98 {5/20} hrasvatvam atra vidhīyate : gostriyoḥ upasarjanasya iti . (1.2.50) P I.226.2 - 18 R II.96 - 98 {6/20} <V>iti vā vacane tāvat</V> . (1.2.50) P I.226.2 - 18 R II.96 - 98 {7/20} it iti vā ucyeta na iti vā kaḥ nu atra viśeṣaḥ . (1.2.50) P I.226.2 - 18 R II.96 - 98 {8/20} <V>mātrārtham vā kṛtam bhavet </V>. atha vā mātrārtham idam vaktavyam : goṇīmātram idam goṇiḥ . (1.2.50) P I.226.2 - 18 R II.96 - 98 {9/20} aparaḥ āha<V> </V>:<V> goṇyāḥ ittvam prakaraṇāt</V> . (1.2.50) P I.226.2 - 18 R II.96 - 98 {10/20} aśiṣyam goṇyāḥ ittvam . (1.2.50) P I.226.2 - 18 R II.96 - 98 {11/20} kim kāraṇam . (1.2.50) P I.226.2 - 18 R II.96 - 98 {12/20} prakaraṇāt . (1.2.50) P I.226.2 - 18 R II.96 - 98 {13/20} prakṛtam hrasvatvam . (1.2.50) P I.226.2 - 18 R II.96 - 98 {14/20} hrasvaḥ iti vartate . (1.2.50) P I.226.2 - 18 R II.96 - 98 {15/20} nanu sūcyāḥ . (1.2.50) P I.226.2 - 18 R II.96 - 98 {16/20} <V>sūcyādyartham atha api vā</V> . (1.2.50) P I.226.2 - 18 R II.96 - 98 {17/20} sūcyādyartham idam draṣṭavyam : pañcasūciḥ , daśasūcīḥ . (1.2.50) P I.226.2 - 18 R II.96 - 98 {18/20} it goṇyāḥ na iti vaktavyam hrasvatā hi vidhīyate | iti vā vacane tāvat . (1.2.50) P I.226.2 - 18 R II.96 - 98 {19/20} mātrārtham vā kṛtam bhavet || goṇyāḥ ittvam prakaraṇāt . (1.2.50) P I.226.2 - 18 R II.96 - 98 {20/20} sūcyādyartham atha api vā . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {1/21} vyaktivacane iti kimartham . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {2/21} śirīṣāṇām adūrabhavaḥ grāmaḥ śirīṣāḥ . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {3/21} tasya grāmasya vanam śirīṣavanam . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {4/21} kim ca syāt . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {5/21} vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {6/21} aparaḥ āha : kaṭubadaryāḥ adūrabhavaḥ grāmaḥ kaṭubadarī . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {7/21} ṣaṣṭhī yuktavadbhāvena mā bhūt iti . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {8/21} atha vyaktivacane iti api ucyamāne kasmāt eva atra na bhavati . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {9/21} ṣaṣṭhī api hi vacanam . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {10/21} na idam pāribhāṣikasya vacanasya grahaṇam . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {11/21} kim tarhi . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {12/21} anvarthagrahaṇam : ucyate vacanam iti . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {13/21} evam api ṣaṣṭhī prāpnoti . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {14/21} ṣaṣṭhī api hi ucyate . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {15/21} lupā uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {16/21} ātideśikī tarhi prāpnoti . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {17/21} evam tarhi <V>prāk api vṛtteḥ yuktam vṛttam ca api</V> .<V> iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk vṛtteḥ liṅgasaṅkhye ye</V> . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {18/21} prāk api vṛtteḥ yuktam vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ nagaram . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {19/21} vṛtte ca yuktavadbhāvaḥ vidhīyate . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {20/21} kāmacāraḥ ca prayoktuḥ prāk vṛtteḥ ye liṅgasaṅkhye te* atideṣṭum vṛttasya vā ye liṅgasaṅkhye . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {21/21} yāvatā kārmacāraḥ vṛttasya ye liṅgasaṅkhye te* atidiśyete na prāk vṛtteḥ ye . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {1/22} kimartham punaḥ idam ucyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {2/22} <V>anyatra abhidheyavyaktivacanabhāvāt lupi yuktavadanudeśaḥ</V> . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {3/22} anyatra abhidheyavat liṅgavacanāni bhavanti . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {4/22} kva anyatra . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {5/22} luki : lavaṇaḥ supaḥ , lavaṇā yavāguḥ , lavaṇam śākam iti . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {6/22} anyatra abhidheyavat liṅgavacanāni bhavanti luki. iha api anyatra abhidheyavat liṅgavacanāni prāpnuvanti . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {7/22} iṣyante ca abhidhānavat syuḥ iti . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {8/22} tat ca antareṇa yatnam na sidhyati iti lupi yuktavadanudeśaḥ . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {9/22} evamartham idam ucyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {10/22} asti prayojanam etat . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {11/22} kim tarhi iti . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {12/22} <V>lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate</V> . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {13/22} lup nāma iyam adarśanasya sañjñā kriyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {14/22} na ca adarśanasya liṅgasaṅkhye śakyete* atideṣṭum . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {15/22} lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {16/22} <V>na vā adarśanasya aśakyatvāt arthagatiḥ sāhacaryāt</V> . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {17/22} na vā eṣaḥ doṣaḥ . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {18/22} kim kāraṇam . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {19/22} adarśanasya aśakyatvāt . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {20/22} adarśanasya liṅgasaṅkhye* aśakye* atideṣṭum iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {21/22} <V>yogābhāvāt ca anyasya</V> . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {22/22} adarśanena ca yogaḥ na asti iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt (1.2.51.3) P I.228.1 - 3 R II.102 {1/7} <V>samāse uttarapadasya bahuvacanasya lupaḥ</V> . (1.2.51.3) P I.228.1 - 3 R II.102 {2/7} samāse uttarapadasya bahuvacanasya lupaḥ yuktavadbhāvaḥ vaktavyaḥ : madhurāpañcālāḥ . (1.2.51.3) P I.228.1 - 3 R II.102 {3/7} kim prayojanam . (1.2.51.3) P I.228.1 - 3 R II.102 {4/7} niyamārtham . (1.2.51.3) P I.228.1 - 3 R II.102 {5/7} samāse uttarapadasya eva . (1.2.51.3) P I.228.1 - 3 R II.102 {6/7} kva mā bhūt . (1.2.51.3) P I.228.1 - 3 R II.102 {7/7} pañcālamadhure* iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {1/9} katham idam vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {2/9} kim ca ataḥ . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {3/9} yadi vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {4/9} subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti na sidhyati . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {5/9} atha vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {6/9} pañcālāḥ janapadaḥ iti na sidhyati . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {7/9} evam tarhi na evam vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {8/9} katham tarhi . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {9/9} viśeṣaṇānām yuktavadbhāvaḥ bhavati ā jātiprayogāt . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {1/17} kimartham punaḥ idam ucyate . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {2/17} <V>viśeṣaṇānām vacanam jātinivṛttyartham</V> . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {3/17} jātinivṛttyarthaḥ ayam ārambhaḥ . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {4/17} kim ucyate jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api yuktavadbhāvaḥ yathā syāt iti . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {5/17} <V>samānādhikaraṇatvāt siddham</V> . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {6/17} samānādhikaraṇatvāt viśeṣaṇānām yuktavadbhāvaḥ bhaviṣyati . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {7/17} yadi evam na arthaḥ anena . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {8/17} lupaḥ anyatra api jāteḥ yuktavadbhāvaḥ na bhavati . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {9/17} kva anyatra . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {10/17} badarī sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {11/17} kim punaḥ kāraṇam anyatra api jāteḥ yuktavadbhāvaḥ na bhavati . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {12/17} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt na tat liṅgam jahāti . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {13/17} na tarhi idānīm ayam yogaḥ vaktavyaḥ . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {14/17} vaktavyaḥ ca . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {15/17} kim prayojanam . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {16/17} idam tatra tatra ucyate guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {17/17} tat anena kriyate (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {1/5} <V>harītakyādiṣu vyaktiḥ </V>. harītakyādiṣu vyaktiḥ bhavati yuktavadbhāvena : harītakyāḥ phalāni harītakyaḥ phalāni . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {2/5} <V>khalatikādiṣu vacanam</V> . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {3/5} khalatikādiṣu vacanam bhavati yuktavadbhāvena : khalatikasya parvatasya adūrabhavāni vanāni khalatikam vanāni . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {4/5} <V>manuṣyalupi pratiṣedhaḥ</V> . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {5/5} manuṣyalupi pratiṣedhaḥ vaktavyaḥ : cañcā abhirūpaḥ , vadhrikā darśanīyaḥ . (1.2.53) P I.229.7 - 8 R II.106 {1/3} kim yāḥ etāḥ kṛtrimāḥ ṭighubhādisañjñāḥ tatprāmāṇyāt aśiṣyam . (1.2.53) P I.229.7 - 8 R II.106 {2/3} na iti āha . (1.2.53) P I.229.7 - 8 R II.106 {3/3} sañjñānam sañjñā . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {1/53} idam ayuktam vartate . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {2/53} kim atra ayuktam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {3/53} bahavaḥ te arthāḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {4/53} tatra yuktam bahuvacanam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {5/53} tat yat ekavacane śāsitavye bahuvacanam śiṣyate etat ayuktam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {6/53} bahuṣu ekavacanam iti nāma vaktavyam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {7/53} ataḥ uttaram paṭhati : <V>jātyākhyāyām sāmānyābhidhānāt aikārthyam </V>. jātyākhyāyām sāmānyābhidhānāt aikārthyam bhaviṣyati . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {8/53} yat tat vrīhau vrīhitvam yave yavatvam gārgye gārgyatvam tat ekam tac ca vivakṣitam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {9/53} tasya ekatvāt ekavacanam eva prāpnoti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {10/53} iṣyate ca bahuvacanam syāt iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {11/53} tat ca antareṇa yatnam na sidhyati iti jātyākhyāyam ekasmin bahuvacanam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {12/53} evamartham idam ucyate . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {13/53} asti prayojanam etat . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {14/53} kim tarhi iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {15/53} <V>tatra ekavacanādeśe uktam</V> . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {16/53} kim uktam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {17/53} vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti iti guṇaḥ prāpnoti iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {18/53} na eṣaḥ doṣaḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {19/53} <V>arthātideśāt siddham </V>. arthātideśaḥ ayam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {20/53} na idam pāribhāṣikasya vacanasya grahaṇam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {21/53} kim tarhi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {22/53} anvarthagrahaṇam : ucyate vacanam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {23/53} bahūnām arthānām vacanam bahuvacanam iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {24/53} yāvat brūyāt ekaḥ arthaḥ bahuvat bhavati iti tāvat ekasmin bahuvacanam iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {25/53} <V>saṅkhyāprayoge pratiṣedhaḥ </V>. saṅkhyāprayoge pratiṣedhaḥ vaktavyaḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {26/53} ekaḥ vrīhiḥ sampannaḥ subhikṣam karoti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {27/53} <V>asmadaḥ nāmayuvapratyayayoḥ ca </V>. asmadaḥ nāmaprayoge yuvapratyayaprayoge ca pratiṣedhaḥ vaktavyaḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {28/53} nāmaprayoge : aham devadattaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {29/53} aham yajñadattaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {30/53} yuvapratyayaprayoge : ahaṃ gārgyāyaṇaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {31/53} aham vātsyāyanaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {32/53} yuvagrahaṇena nārthaḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {33/53} asmadaḥ nāmapratyayaprayoge na iti eva . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {34/53} idam api siddham bhavati : aham gārgyaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {35/53} aham vātsyaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {36/53} aparaḥ āha : asmadaḥ saviśeṣaṇasya prayoge na iti eva . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {37/53} idam api siddham bhavati : aham paṭuḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {38/53} aham paṇḍitaḥ bravīmi . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {39/53} <V>aśiṣyam vā bahuvat pṛthakttvābhidhānāt</V> . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {40/53} aśiṣyaḥ vā bahuvadbhāvaḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {41/53} kim kāraṇam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {42/53} pṛthaktvābhidhānāt . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {43/53} pṛthaktvena hi dravyāṇi abhidhīyante . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {44/53} bahavaḥ te arthāḥ . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {45/53} tatra yuktam bahuvacanam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {46/53} kim ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam : jātyākhyāyām sāmānyābhidhānāt aikārthyam iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {47/53} <V>jātiśabdena hi dravyābhidhānam </V>. jātiśabdena hi dravyam api abhidhīyate jātiḥ api . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {48/53} katham punaḥ jñāyate jātiśabdena dravyam api abhidhīyate iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {49/53} evam hi kaḥ cit mahati gomaṇḍale gopālakam āsīnam pṛcchati : asti atra kām cid gām paśyasi iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {50/53} saḥ paśyati : paśyati ca ayam gāḥ pṛcchati ca kām cid atra gām paśyasi iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {51/53} nūnam asya dravyam vivakṣitam iti . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {52/53} tat yadā dravyābhidhānam tadā bahuvacanam bhaviṣyati . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {53/53} yadā sāmānyābhidhānam tadā ekavacanam bhaviṣyati . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {1/9} ayam api yogaḥ śakyaḥ avaktum . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {2/9} katham aham bravīmi , āvām brūvaḥ , vayam brūmaḥ . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {3/9} imāni indriyāṇi kadā cit svātantryeṇa vivakṣitāni bhavanti . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {4/9} tat yathā : idam me akṣi suṣṭhu paśyati . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {5/9} ayam me karṇaḥ suṣṭhu śṛṇoti iti . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {6/9} kadā cit pāratantryeṇa :anena akṣṇā suṣṭhu paśyāmi . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {7/9} anena karṇena suṣṭhu śṛṇomi iti . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {8/9} tat yadā svātantryeṇa vivakṣā tadā bahuvacanam bhaviṣyati . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {9/9} yadā pāratantryeṇa tadā ekavacanadvivacane bhaviṣyataḥ . (1.2.60) P I.231.4 - 7 R II.110 {1/6} ayam api yogaḥ śakyaḥ avaktum . (1.2.60) P I.231.4 - 7 R II.110 {2/6} katham udite pūrve phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , udite pūrve proṣṭhapade , uditāḥ pūrvāḥ proṣṭhapadāḥ . (1.2.60) P I.231.4 - 7 R II.110 {3/6} phalgunīsampīpagate candramasi phalgunīśabdaḥ vartate . (1.2.60) P I.231.4 - 7 R II.110 {4/6} bahavaḥ te arthāḥ . (1.2.60) P I.231.4 - 7 R II.110 {5/6} tatra yuktam bahuvacanam . (1.2.60) P I.231.4 - 7 R II.110 {6/6} yadā tayoḥ eva abhidhānam tadā dvivacanam bhaviṣyati . (1.2.61 - 62) P I.231.10 - 12 R II.110 {1/4} imau api yogau śakyau avaktum . (1.2.61 - 62) P I.231.10 - 12 R II.110 {2/4} katham . (1.2.61 - 62) P I.231.10 - 12 R II.110 {3/4} <V>punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti siddham</V> . (1.2.61 - 62) P I.231.10 - 12 R II.110 {4/4} punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti eva siddham (1.2.63) P I.231.14 - 232.7 R 110 - 113 {1/24} tiṣyapunarvasvoḥ iti kimartham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {2/24} kṛttikārohiṇyaḥ . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {3/24} nakṣatra iti kimartham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {4/24} tiṣyaḥ ca māṇavakaḥ punarvasū maṇavakau tiṣyapunarvasavaḥ . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {5/24} atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam kimartham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {6/24} ayam tiṣyapunarvasuśabdaḥ asti eva jyotiṣi vartate . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {7/24} asti ca kālavācī . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {8/24} tat yathā : bahavaḥ tiṣyapunarvasavaḥ atikrāntāḥ . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {9/24} katareṇa tiṣyeṇa gataḥ iti . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {10/24} tat yaḥ jyotiṣi vartate tasya idam grahaṇam . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {11/24} atha vā nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya etat prayojanam : videśastham api tiṣyapunarvasvoḥ kāryam tat api nakṣatrasya eva yathā syāt : tiṣyapuṣyayoḥ nakṣatrāṇi yalopaḥ vaktavyaḥ iti nakṣatragrahaṇam na kartavyam bhavati . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {12/24} atha vā atha vā nakṣatre iti vartamāne punaḥ nakṣatra grahaṇasya etat prayojanam : tiṣyapunarvasuparyāyavācinām api yathā syāt : puṣyapunarvasū sidhyapunarvasū . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {13/24} atha dvandve iti kimartham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {14/24} yaḥ tiṣyaḥ tau punarvasū yeṣām te ime tiṣyapunarvasavaḥ unmugdhāḥ . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {15/24} bahuvacanasya iti kimartham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {16/24} uditam tiṣyapunarvasū . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {17/24} katham ca atra ekavacanam . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {18/24} jātidvandvaḥ ekavat bhavati iti . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {19/24} aprāṇinām iti pratiṣedhaḥ prāpnoti . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {20/24} evam tarhi siddhe sati yat bahuvacanagrahaṇam karoti tat jñāpayati ācāryaḥ : sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {21/24} kim etasya jñāpane prayojanam . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {22/24} bābhravaśālaṅkāyanam bābhravaśālaṅkāyanāḥ iti etat siddham bhavati . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {23/24} atha vā na atra bhavantaḥ prāṇināḥ . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {24/24} prāṇāḥ eva atra bhavantaḥ . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {1/24} rūpagrahaṇam kimartham . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {2/24} samānānām ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva sarvam samānam śabdaḥ arthaḥ ca tatra eva syāt : vṛkṣāḥ , plakṣāḥ iti . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {3/24} iha na syāt : akṣāḥ ,. pādāḥ , māṣāḥ iti . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {4/24} rūpagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {5/24} rūpam nimittatvena āśrīyate śrutau ca rūpagrahaṇam . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {6/24} atha ekagrahaṇam kimartham . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {7/24} sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ prasajyeta . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {8/24} ekagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {9/24} atha śeṣagrahaṇam kimartham . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {10/24} sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {11/24} tatra kaḥ doṣaḥ . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {12/24} aśvaḥ ca asvaḥ ca aśvau : āntaryataḥ dvyudāttavataḥ sthāninaḥ dvyudāttavān ādeśaḥ prasajyeta . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {13/24} lopyalopitā ca na prakalpeta . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {14/24} tatra kaḥ doṣaḥ . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {15/24} gargāḥ , vatsāḥ , bidāḥ , urvāḥ . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {16/24} añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {17/24} mā bhūt evam . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {18/24} añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {19/24} na evam śakyam . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {20/24} iha hi doṣaḥ syāt. : kāśyapapratikṛtayaḥ kāśyapāḥ iti . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {21/24} ekavibhaktau iti kimartham . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {22/24} payaḥ payaḥ jarayati . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {23/24} vāsaḥ vāsaḥ chādayati . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {24/24} brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {1/22} kimartham punaḥ idam ucyate . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {2/22} <V>pratyartham śabdaniveśāt na ekena anekasya abhidhānam </V>. pratyartham śabdāḥ abhiniviśante . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {3/22} kim idam pratyartham iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {4/22} artham artham prati pratyartham . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {5/22} pratyartham śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya arthasya abhidhānam prāpnoti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {6/22} tatra kaḥ doṣaḥ . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {7/22} <V>tatra anekārthābhidhāne anekaśabdatvam</V> . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {8/22} tatra anekārthābhidhāne anekaśabdatvam prāpnoti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {9/22} iṣyate ca ekena api anekasya abhidhānam syāt iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {10/22} tat ca antareṇa yatnam na sidhyati . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {11/22} <V>tasmāt ekaśeṣaḥ</V> . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {12/22} evamartham idam ucyate . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {13/22} asti prayojanam etat . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {14/22} kim tarhi iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {15/22} kim idam pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām anekaśeṣaḥ ārabhyate . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {16/22} tatra etat syāt : laghīyasī sarūpanivṛttirḥ garīyasī virūpapratipattiḥ iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {17/22} tat ca na . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {18/22} laghīyasī virūpapratipattiḥ . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {19/22} kim kāraṇam . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {20/22} yatra hi bahūnām sarūpāṇām ekaḥ śiṣyate tatra avarataḥ dvayoḥ sarūpayoḥ nivṛttiḥ vaktavyā syāt . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {21/22} evam api etasmin sati kim cit ācāryaḥ sukaratarakam manyate . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {22/22} sukaratarakam ca ekaśeṣārambham manyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {1/186} kim punaḥ ayam ekavibhaktau ekaśeṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {2/186} evam bhavitum arhati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {3/186} <V>ekavibhaktau iti cet na abhāvād vibhakteḥ </V>. ekavibhaktau iti cet tat na . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {4/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {5/186} abhāvāt vibhakteḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {6/186} na hi samudāyāt parā vibhaktiḥ asti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {7/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {8/186} aprātipadikatvāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {9/186} nanu ca arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {10/186} niyamāt na prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {11/186} arthavatsamudayānām samāsagrahaṇam niyamārtham iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {12/186} yadi punaḥ pṛthak sarveṣām vibhaktiparāṇām ekaśeṣaḥ ucyeta . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {13/186} <V>pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ tadāśrayatvāt</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {14/186} pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {15/186} kim ucyate ekaśeṣe pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na kevalā prakṛtiḥ prayoktavyā na kevalaḥ pratyayaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {16/186} tadāśrayatvāt prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {17/186} yatra hi prakṛtinimittā pratyayanivṛttiḥ tatra apratyayikāyāḥ prakṛteḥ prayogaḥ bhavati agnicit somasut iti yathā . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {18/186} yatra ca pratyayanimittā prakṛtinivṛttiḥ tatra aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , iyān iti yathā . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {19/186} astu saṃyogāntalopena siddham . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {20/186} kutaḥ nu khalu etat parayoḥ vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {21/186} tatra etat syāt : pūrvanivṛttav api satyām saṃyogādilopena siddham iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {22/186} na sidhyati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {23/186} tatra avarataḥ dvayoḥ sakārayoḥ śravaṇam prasajyeta. yatra ca saṃyogāntalopaḥ na asti tatra ca na sidhyati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {24/186} kva ca saṃyogāntalopaḥ na asti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {25/186} dvivacanabahuvacanayoḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {26/186} yadi punaḥ samāse ekaśeṣaḥ ucyeta . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {27/186} kim kṛtam bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {28/186} kaḥ cit vacanalopaḥ parihṛtaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {29/186} tat tarhi samāsagrahaṇam kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {30/186} na kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {31/186} prakṛtam anuvartate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {32/186} kva prakṛtam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {33/186} tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {34/186} <V>samāse iti cet svarasamāsānteṣu doṣaḥ</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {35/186} samāse iti cet svarasamāsānteṣu doṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {36/186} svara : aśvaḥ ca aśvaḥ ca aśvau. samāsāntodāttatve kṛte ekaśeṣaḥ prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {37/186} idam iha sampradhāryam : samāsāntodāttattvam kriyatām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {38/186} kim atra kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {39/186} paratvāt samāsāntodāttatvam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {40/186} samāsāntodāttatve ca doṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {41/186} svara . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {42/186} samāsānta : ṛk ca ṛk ca ṛcau . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {43/186} samāsānte kṛte asārūpyāt ekaśeṣaḥ na prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {44/186} idam iha sampradhāryam : samāsāntaḥ kriyatām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {45/186} kim atra kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {46/186} paratvāt samāsāntaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {47/186} samāsānte ca doṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {48/186} <V>aṅgāśraye ca ekaśeṣavacanam </V>. aṅgāśraye ca kārye ekaśeṣaḥ vaktavyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {49/186} svasā ca svasārau ca svasāraḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {50/186} aṅgāśraye kṛte asārūpyāt ekaśeṣaḥ na prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {51/186} idam iha sampradhāryam : aṅgāśrayam kriyatām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {52/186} kim atra kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {53/186} paratvāt aṅgāśrayam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {54/186} <V>tiṅsamāse tiṅsamāsavacanam</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {55/186} tiṅsamāse tiṅsamāsaḥ vaktavyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {56/186} ekam tiṅgrahaṇam anarthakam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {57/186} samāse tiṅsamāsaḥ iti eva siddham . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {58/186} na anarthakam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {59/186} tiṅsamāse prakṛte tiṅsamāsaḥ vaktavyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {60/186} <V>tiṅvidhipratiṣedhaḥ ca</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {61/186} tiṅ ca kaḥ cit vidheyaḥ kaḥ cit pratiṣedhyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {62/186} pacati ca pacati ca pacataḥ : taḥśabdaḥ vidheyaḥ tiśabdaḥ pratiṣedhyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {63/186} yadi punaḥ asamāse ekaśeṣaḥ ucyeta . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {64/186} <V>asamāse vacanalopaḥ</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {65/186} yadi asamāse vacanalopaḥ vaktavyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {66/186} nanu ca utpatatā eva vacanalopam coditāḥ smaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {67/186} dvivacanabahuvacanavidhim dvandvapratiṣedham ca vakṣyati tadartham punaḥ codyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {68/186} <V>dvivacanabahuvacanavidhiḥ</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {69/186} dvivacanabahuvacanāni vidheyāni : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {70/186} <V>dvandvapratiṣedhaḥ ca</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {71/186} dvandvasya ca pratiṣedhaḥ vaktavyaḥ : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {72/186} cārthe dvandvaḥ iti dvandvaḥ prāpnoti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {73/186} na eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {74/186} anavakāśaḥ ekaśeṣaḥ dvandvam bādhiṣyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {75/186} sāvakāśaḥ ekaśeṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {76/186} kaḥ avakāśaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {77/186} tiṅantāni avakāśaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {78/186} yadi punaḥ pṛthak sarveṣām vibhaktyantānām ekaśeṣaḥ ucyeta . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {79/186} kim kṛtam bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {80/186} kaḥ cit vacanalopaḥ parihṛtaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {81/186} <V>vibhaktyantānām ekaśeṣe </V>vibhaktyantānām ekaśeṣe vibhaktyantānām eva tu nivṛttiḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {82/186} <V>ekavibhaktyantānām iti tu pṛthagvibhaktipratiṣedhārtham</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {83/186} ekavibhaktyantānām iti tu vaktavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {84/186} kim prayojanam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {85/186} pṛthagvibhaktipratiṣedhārtham . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {86/186} pṛthagvibhaktyantānām mā bhūt : brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {87/186} <V>na vā arthavipratiṣedhāt yugapadvacanābhāvaḥ</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {88/186} na vā eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {89/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {90/186} arthavipratiṣedhāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {91/186} vipratiṣiddhau etau arthau kartā sampradānam iti aśakyau yugapat nirdeṣṭum . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {92/186} tayoḥ vipratiṣiddhatvāt yugapadvacanam na bhaviṣyati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {93/186} <V>anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {94/186} anekam artham sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {95/186} <V>tasmāt na ekaśabdatvam</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {96/186} tasmāt ekaśabdatvam na bhaviṣyati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {97/186} ayam tarhi doṣaḥ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {98/186} yadi punaḥ prātipadikānām ekaśeṣaḥ ucyeta . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {99/186} kim kṛtam bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {100/186} vacanalopaḥ parihṛtaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {101/186} <V>prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ sarūpatvāt </V>. prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ : mātā ca janayitrī mātārau ca dhānyasya mātṛmātāraḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {102/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {103/186} sarūpatvāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {104/186} sarūpāṇi hi etāni prātipadikāni . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {105/186} kim ucyate prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām ekaśeṣaḥ tena api mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ syāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {106/186} tasya api hi etāni kva cit vibhaktyantāni sarūpāṇi : mātṛbhyām ca mātṛbhyāṃ ca iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {107/186} atha matam etat vibhaktyantānām sārūpye bhavitavyam eva ekaśeṣeṇa iti prātipadikānām eva ekaśeṣe doṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {108/186} evam ca kṛtvā codyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {109/186} <V>haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam </V>. haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam kartavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {110/186} haritasya strī hariṇī hariṇasya api hariṇī , hariṇī ca hariṇī ca hariṇyau . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {111/186} śyetasya strī śyenī śyenasya api śyenī , śyenī ca śyenī ca śyenyau . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {112/186} rohitasya strī rohiṇī rohiṇasya api rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {113/186} <V>na vā padasya arthe prayogāt</V> . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {114/186} na vā eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {115/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {116/186} padasya arthe prayogāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {117/186} padam arthe prayujyate vibhaktyantam ca padam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {118/186} rūpam ca iha āśrīyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {119/186} rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {120/186} tasmin ca laukike prayoge sarūpāṇi etāni . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {121/186} aparaḥ āha : na vā padasya arthe prayogāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {122/186} na vā eṣaḥ pakṣaḥ eva asti prātipadikānām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {123/186} kim kārāṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {124/186} padasya arthe prayogāt . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {125/186} padam arthe prayujyate vibhaktyantam ca padam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {126/186} rūpam ca iha āśrīyate rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {127/186} tasmin ca laukike prayoge prātipadikānām prayogaḥ na asti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {128/186} atha anena pakṣeṇa arthaḥ syāt : prātipadikānām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {129/186} bāḍham arthaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {130/186} kim vaktavyam etat . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {131/186} na hi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {132/186} katham anucyamānam gaṃsyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {133/186} etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {134/186} katham . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {135/186} vibhaktiḥ sārūpyeṇa āśrīyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {136/186} anaimittikaḥ ekaśeṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {137/186} ekavibhaktau yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {138/186} kva . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {139/186} yatra vā tatra vā iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {140/186} atha anena pakṣeṇa arthaḥ syāt : vibhaktyantānām ekaśeṣaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {141/186} bāḍham arthaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {142/186} kim vaktavyam etat . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {143/186} na hi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {144/186} katham anucyamānam gaṃsyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {145/186} etat api etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {146/186} katham . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {147/186} na idam pāribhāṣikyāḥ vibhakteḥ grahaṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {148/186} kim tarhi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {149/186} anvarthagrahaṇam : vibhāgaḥ vibhaktiḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {150/186} ekavibhāge yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {151/186} nanu ca uktaṃ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {152/186} na eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {153/186} yat tāvat ucyate kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥiti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {154/186} sahavivakṣāyām ekaśeṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {155/186} yugapadvivakṣāyām ekaśeṣeṇa bhavitavyam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {156/186} na tarhi idānīm idam bhavati : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {157/186} na etat sahavivakṣāyām bhavati . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {158/186} atha api nidarśayitum buddhiḥ evam nidarśayitavyam : vṛkṣau ca vṛkṣau ca vṛkṣau , vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {159/186} yat api ucyate dvandvapratiṣedhaḥ ca vaktavyaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {160/186} na eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {161/186} anavakāśaḥ ekaśeṣḥ dvandvam bādhiṣyate . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {162/186} nanu ca uktam sāvakāśaḥ ekaśeṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {163/186} kaḥ avakāśaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {164/186} tiṅantāni avakāśaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {165/186} na tiṅantāni ekaśeṣārambham prayojayanti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {166/186} kim kāṛaṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {167/186} yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām ekaśeṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {168/186} na ca tiṅantānām dvitīyasya padasya prayoge sāmarthyam asti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {169/186} kim kāraṇam . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {170/186} ekā hi kriyā . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {171/186} ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {172/186} yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidhyanti : pacataḥ pacanti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {173/186} na etāni kriyāpekṣāṇi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {174/186} kim tarhi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {175/186} sādhanāpekṣāṇi . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {176/186} atha vā punaḥ astu ekavibhaktau iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {177/186} nanu ca uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {178/186} na eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {179/186} parihṛtam etat : arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {180/186} nanu ca uktam niyamāt na prāpnoti arthavatsamudāyānām samāsagrahaṇam niyamārtham iti . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {181/186} na eṣaḥ doṣaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {182/186} tulyajātīyasya niyamaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {183/186} kaḥ ca tulyajātīyaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {184/186} yathājātīyakānām samāsaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {185/186} kathañjātīyakānām samāsaḥ . (1.2.64.3). P I.234.6 - 238.17 R II.119 - 133 {186/186} subantānām (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {1/30} <V>sarvatra apatyādiṣu upasaṅkhyānam</V> . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {2/30} sarveṣu pakṣeṣu apatyādiṣu upasaṅkhyānam kartavyam : bhikṣāṇām samūhaḥ bhaikṣam iti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {3/30} sarvatra iti ucyate prātipadikāṇām ca ekaśeṣe siddham . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {4/30} apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ : gargasya apatyam bahavaḥ gargāḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {5/30} ekā prakṛtiḥ bahavaḥ ca yañaḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {6/30} asārūpyāt ekaśeṣaḥ na prāpnoti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {7/30} nanu ca yathā eva bahavaḥ yañaḥ evam prakṛtayaḥ api bahvyaḥ syuḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {8/30} na evam śakyam . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {9/30} iha hi doṣaḥ syāt : gargāḥ , vatsāḥ , bidāḥ , urvāḥ iti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {10/30} añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {11/30} mā bhūt evam . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {12/30} añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {13/30} nanu ca uktam : na evam śakyam . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {14/30} iha hi doṣaḥ syāt : kāśyapapratikṛtayaḥ kāśyapāḥ iti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {15/30} na eṣaḥ doṣaḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {16/30} laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {17/30} atha vā punaḥ astu ekā prakṛtiḥ bahavaḥ ca yañaḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {18/30} nanu ca uktam : asārūpyāt ekaśeṣaḥ na prāpnoti iti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {19/30} <V>siddham tu samānārthānām ekaśeṣavacanāt</V> . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {20/30} siddham etat . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {21/30} katham . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {22/30} samānārthānām ekaśeṣaḥ bhavati iti vaktavyam . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {23/30} yadi samānārthānām ekaśeṣaḥ ucyate katham akṣāḥ , pādāḥ , māṣāḥ iti . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {24/30} <V>nānārthānām api sarūpāṇām</V> . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {25/30} nānārthānām api sarūpāṇām ekaśeṣḥ vaktavyaḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {26/30} <V>ekārthānām api virūpāṇām</V> . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {27/30} ekārthānām api virūpāṇām ekaśeṣaḥ vaktavyaḥ : vakradaṇḍaḥ ca kuṭiladaṇḍaḥ ca vakradaṇḍau kuṭiladaṇḍāu iti vā . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {28/30} <V>svarabhinnānām yasya uttarasvaravidhiḥ</V> . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {29/30} svarabhinnānām yasya uttarasvaravidhiḥ tasya ekaśeṣaḥ vaktavyaḥ . (1.2.64.4). P I.238.18 - 239.11 R II.133 - 136 {30/30} akṣaḥ ca akṣaḥ ca akṣau , mīmaṃsakaḥ ca mīmāṃsakaḥ ca mīmaṃsakau . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {1/40} iha kasmāt na bhavati : ekaḥ ca ekaḥ ca , dvau ca dvau ca iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {2/40} <V>saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca anekaśeṣaḥ</V> . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {3/40} saṅkhyāyāḥ arthāsampratyayāt ekaśeṣaḥ na bhaviṣyati . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {4/40} na hi ekau iti anena arthaḥ gamyate . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {5/40} anyapadārthatvāt ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau iti arthaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {7/40} dvau ca dvau ca iti asya catvāraḥ iti arthaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {8/40} na etau staḥ parihārau . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {9/40} yat tāvat ucyate saṅkhyāyāḥ arthāsampratyayāt iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {10/40} arthāsampratyaye api ekaśeṣaḥ bhavati . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {11/40} tat yathā . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {12/40} gārgyaḥ ca gārgyāyaṇaḥ ca gārgyau . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {13/40} na ca ucyate vṛddhayuvānau iti bhavati ca ekaśeṣaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {14/40} yat api ucyate : anyapadārthatvāt ca iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {15/40} anyapadārthe api ekaśeṣaḥ bhavati . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {16/40} tat yathā : viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {17/40} tayoḥ catvāriṃśat iti arthaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {18/40} evam tarhi na imau pṛthak parihārau . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {19/40} ekaparihāraḥ ayam : saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {20/40} yatra hi arthāsampratyayaḥ eva vā anyapadārthatā eva vā bhavati tatra ekaśeṣaḥ gārgyau viṃśatī iti yathā . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {21/40} atha vā na ime ekaśeṣaśabdāḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {22/40} yadi tarhi na ime ekaśeṣaśabdāḥ samudāyaśabdāḥ tarhi bhavanti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {23/40} tatra kaḥ doṣaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {24/40} ekavacanam prāpnoti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {25/40} ekārthāḥ hi samudāyāḥ bhavanti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {26/40} tat yathā yūtham , śatam , vanam iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {27/40} santu tarhi ekaśeṣaśabdāḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {28/40} kiṅkṛtam sārūpyam . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {29/40} anyonyakṛtam sārūpyam . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {30/40} santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {31/40} santi iti āha . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {32/40} tad yathā mātā pitā bhrātā iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {33/40} viṣamaḥ upanyāsaḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {34/40} sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {35/40} iha punaḥ ekena api apāye na bhavati catvāraḥ iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {36/40} anyat idānīm etat ucyate sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {37/40} yat tu bhavān asmān codayati santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ upanyastāḥ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {38/40} tatra etat bhavān āha sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {39/40} etat ca vārttam . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {40/40} ekaikaḥ na udyantum bhāram śaknoti yat katham tatra | ekaikaḥ kartā syāt sarve vā syuḥ katham yuktam || kāraṇam udyamanam cet na udyacchati ca antareṇa tat tulyam | tasmāt pṛthak pṛthak te kartāraḥ savyapekṣāḥ tu || (1.2.64.6) P I.240.12 - 15 R II.140 {1/4} <V>prathamamadhyamottamānām ekaśeṣaḥ sarūpatvāt</V> . (1.2.64.6) P I.240.12 - 15 R II.140 {2/4} prathamamadhyamottamānām ekaśeṣaḥ vaktavyaḥ : pacati ca pacasi ca pacathaḥ , pacasi ca pacāmi ca pacāvaḥ , pacati ca pacasi ca pacāmi ca pacāmaḥ . (1.2.64.6) P I.240.12 - 15 R II.140 {3/4} kim punaḥ kāraṇam na sidhyati . (1.2.64.6) P I.240.12 - 15 R II.140 {4/4} asarūpatvāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {1/61} <V>dvivacanabahuvacanāprasiddhiḥ ca ekārthatvāt </V>. dvivacanabahuvacanayoḥ ca aprasiddhiḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {2/61} kim kāraṇam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {3/61} ekārthatvāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {4/61} ekaḥ ayam avaśiṣyate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {5/61} tena anena tadarthena bhavitavyam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {6/61} kimarthena . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {7/61} yadarthaḥ ekaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {8/61} kimarthaḥ ca ekaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {9/61} ekaḥ ekārthaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {10/61} na aikārthyam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {11/61} na ayam ekārthaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {12/61} kim tarhi . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {13/61} dvyarthaḥ bahvarthaḥ ca . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {14/61} <V>na aikārthyam iti cet ārambhānarthakyam</V> . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {15/61} na aikārthyam iti cet ekaśeṣārambhaḥ anarthakaḥ syāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {16/61} iha hi śabdasya svābhāvikī vā anekārthatā syāt vācanikī vā . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {17/61} tat yadi tāvat svābhāvikī <V>aśiṣyaḥ ekaśeṣaḥ ekena uktatvāt </V>. aśiṣyaḥ ekaśeṣaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {18/61} kim kāraṇam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {19/61} ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {20/61} atha vācanikī tat vaktavyam : ekaḥ ayam aviśiṣyate saḥ ca dvyarthaḥ bhavati bahvarthaḥ ca iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {21/61} na vaktavyam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {22/61} siddham ekaśeṣaḥ iti eva . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {23/61} katham punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā bahvarthatā vā śakyā labdhum . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {24/61} tat ca ekaśeṣakṛtam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {25/61} na hi antareṇa tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {26/61} paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati iti agnicit somasut iti yathā . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {27/61} te manyāmahe : lopakṛtam etat yena atra antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavatiti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {28/61} evam iha api ekaśeṣakṛtam etat yena atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā bahvarthatā vā bhavati . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {29/61} ucyeta tarhi na tu gamyeta . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {30/61} yaḥ hi gām aśvaḥ iti brūyāt aśvam vā gauḥ iti na jātu cit sampratyayaḥ syāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {31/61} tena anekārthābhidhāne yatnam kurvatā avaśyam lokaḥ pṛṣṭhataḥ anugantavyaḥ : keṣu artheṣu laukikāḥ kān śabdān prayuñjate iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {32/61} loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau iti bahuṣu vṛkṣāḥ iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {33/61} yadi tarhi lokaḥ avaśyam śabdeṣu pramāṇam kimartham ekaśeṣaḥ ārabhyate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {34/61} atha kimartham lopaḥ ārabhyate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {35/61} pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ lopam ārabhate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {36/61} ekaśeṣārambhe punaḥ asya na kim cit prayojanam asti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {37/61} nanu ca uktam : pratyartham śabdaniveśāt na ekena anekasya abhidhānam iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {38/61} yadi ca ekena śabdena anekasya arthasya abhidhānam syāt na pratyartham śabdaniveśaḥ kṛtaḥ syāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {39/61} <V>pratyartham śabdaniveśāt ekena anekasya abhidhānāt apratyartham iti cet tat api pratyartham eva</V> . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {40/61} pratyartham śabdaniveśāt ekena anekasyābhidhānāt apratyartham iti cet evam ucyate : yat api ekena anekasya abhidhānam bhavati tat api pratyartham eva . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {41/61} yat api hi arthau arthau prati tat api pratyartham eva . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {42/61} yat api hi arthān arthān prati tat api pratyartham eva . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {43/61} yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {44/61} yāvatām arthānām abhidhānam bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {45/61} <V>yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</V> . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {46/61} yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ api nyāyyaḥ eva yat api ekena api anekasya abhidhānam bhavati . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {47/61} yadi tarhi ekena anekasya abhidhānam bhavati plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ anupapannaḥ . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {48/61} ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {49/61} kim kāraṇam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {50/61} uktārthānām aprayogaḥ iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {51/61} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {52/61} katham anuktaḥ yāvatā idānīm eva uktam ekena api anekasya abhidhānam bhavati iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {53/61} sarūpāṇām ekena api anekasya abhidhānam bhavati na virūpāṇām . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {54/61} kim punaḥ kāraṇam sarūpāṇām ekena api anekasya abhidhānam bhavati na punaḥ virūpāṇām . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {55/61} <V>abhidhānam punaḥ svābhāvikam</V> . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {56/61} svābhāvikam abhidhānam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {57/61} <V>ubhayadarśanāt ca</V> . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {58/61} ubhayam khalu api dṛśyate : virūpāṇām api ekena anekasya abhidhānam bhavati . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {59/61} tat yathā : dyavā ha kṣamā . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {60/61} dyavā cit asmai pṛthivī namete iti . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {61/61} virūpāṇām kila nāma ekena anekasya abhidhānam syāt kim punaḥ sarūpāṇām . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {1/54} <V>ākṛtyabhidhānāt vā ekam vibhaktau vājapyāyanaḥ</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {2/54} ākṛtyabhidhānāt vā ekam śabdam vibhaktau vājapyāyanaḥ ācāryaḥ nyāyyam manyate : ekā ākṛtiḥ sā ca abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {3/54} katham punaḥ jñāyate ekā ākṛtiḥ sā ca abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {4/54} <V>prakhyāviśeṣāt </V>. na hi gauḥ iti ukte viśeṣaḥ prakhyāyate śuklā nīlā kapilā kapotikā iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {5/54} yadi api tāvat prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat sā abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {6/54} <V>avyapavargagateḥ ca</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {7/54} avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {8/54} na hi gauḥ iti ukte vyapavargaḥ gamyate śuklā nīlā kapilā kapotikā iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {9/54} <V>jñāyate ca ekopadiṣṭam </V>. jñāyate khalu api ekopadiṣṭam . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {10/54} gauḥ asya kadā cit upadiṣṭaḥ bhavati . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {11/54} saḥ tam anyasmin deśe anyasmin kāle anyasyām ca vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {12/54} kaḥ punaḥ asya viśeṣaḥ prakhyāviśeṣāt iti ataḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {13/54} tasya eva upodbalakam etat : prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {14/54} <V>dharmaśāstram ca tathā </V>. evam ca kṛtvā dharmaśāstram pravṛttam : brāhmaṇaḥ na hantavyaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {15/54} surā na peyā iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {16/54} brāhmaṇamātram na hanyate surāmātram ca na pīyate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {17/54} yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {18/54} kaḥ punaḥ asya viśeṣaḥ avyapavargagateḥ ca iti ataḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {19/54} tasya eva upodbalakam etat : avyapavargagateḥ ca dharmaśāstram ca tathā iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {20/54} <V>asti ca ekam anekādhikaraṇastham yugapat</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {21/54} asti khalu api ekam anekādhikaraṇastham yugapat upalabhyate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {22/54} kim . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {23/54} ādityaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {24/54} tad yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {25/54} viṣamaḥ upanyāsaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {26/54} na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat upalabhate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {27/54} evam tarhi <V>itīndravat viṣayaḥ </V>. tat yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {28/54} avaśyam ca etat evam vijñeyam ekam anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {29/54} yaḥ hi manyate na ekam anekādhikaraṇastham yugapad upalabhyate iti ekaśeṣe tasya doṣaḥ syāt . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {30/54} ekaśeṣe api na ekaḥ vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {31/54} avaśyam ca etat evam vijñeyam ākṛtiḥ abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {32/54} <V>dravyābhidhāne hi ākṛtyasampratyayaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {33/54} dravyābhidhāne sati ākṛteḥ asampratyayaḥ syāt . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {34/54} tatra kaḥ doṣaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {35/54} <V>tatra asarvadravyagatiḥ</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {36/54} tatra asarvadravyagatiḥ prāpnoti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {37/54} asarvadravyagatau kaḥ doṣaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {38/54} gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta aparaḥ aśāstroktam . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {39/54} aśāstrokte ca kriyamāṇe viguṇam karma bhavati . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {40/54} viguṇe ca karmaṇi phalānavāptiḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {41/54} nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi anavayavena codyate na ca anubadhyate viguṇam karma bhavati . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {42/54} viguṇe ca karmaṇi phalānavāptiḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {44/54} yat ca asya pakṣasya upādāne prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {45/54} evam tarhi anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {46/54} nanu ca yasya api dravyam padārthaḥ tasya api anavayavena codyate pratyekam ca parisamāpyate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {47/54} ekaśeṣaḥ tvayā vaktavyaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {48/54} tvayā api tarhi dvivacanabahuvacanāni sādhyāni . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {49/54} <V>codanāyām ca ekasya upādhivṛtteḥ</V> . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {50/54} codanāyām ca ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {51/54} āgneyam aṣṭākapālam nirvapet : ekam nirupya dvitīyas tṛtīyaḥ ca nirupyate . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {52/54} yadi ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya tṛtīyasya ca nirvapaṇam na prakalpeta . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {53/54} kaḥ punaḥ etayoḥ jāticodanayoḥ viśeṣaḥ . (1.2.64.8). P I.242.10 - 244.7 R II.144 - 150 {54/54} ekā nirvṛttena aparā nirvartyena . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {1/21} <V>dravyābhidhānam vyāḍiḥ </V>. dravyābhidhānam vyāḍiḥ ācāryaḥ nyāyyam manyate : dravyam abhidhīyate iti . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {2/21} <V>tathā ca liṅgavacanasiddhiḥ</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {3/21} evam ca kṛtvā liṅgavacanāni siddhāni bhavanti : brāhmaṇī brāhmaṇaḥ , brāhmaṇau brāhmaṇāḥ iti . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {4/21} <V>codanāsu ca tasya ārambhāt</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {5/21} codanāsu ca tasya ārambhāt manyāmahe dravyam abhidhīyate iti . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {6/21} gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {7/21} <V>na ca ekam anekādhikaraṇastham yugapat</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {8/21} na khalu api ekam anekādhikaraṇastham yugapat upalabhyate . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {9/21} na hi ekaḥ devadattaḥ yugapat srughne bhavati mathurāyām ca . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {10/21} <V>vināśe prādurbhāve ca sarvam tathā syāt</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {11/21} kim . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {12/21} vinaśyet ca prāduḥ ṣyāt ca . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {13/21} śvā mṛtaḥ iti śvā nāma loke na pracaret . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {14/21} gauḥ jātaḥ iti sarvam gobhūtam anavakāśam syāt . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {15/21} <V>asti ca vairūpyam</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {16/21} asti khalu api vairūpyam : gauḥ ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {17/21} <V>tathā ca vigrahaḥ</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {18/21} evam ca kṛtvā vigrahaḥ upapannaḥ bhavati : gauḥ ca gauḥ ca iti . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {19/21} <V>vyartheṣu ca muktasaṃśayam</V> . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {20/21} vyartheṣu ca muktasaṃśayam bhavati . (1.2.64.9). P I.244.8 - 245.5 R II.150 - 152 {21/21} ākṛtau api padārthe ekaśeṣaḥ vaktavyaḥ : akṣāḥ , pādāḥ , māṣāḥ iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {1/95} <V>liṅgavacanasiddhiḥ guṇasya anityatvāt</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {2/95} liṅgavacanāni siddhāni bhavanti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {3/95} kutaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {4/95} guṇasya anityatvāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {5/95} anityāḥ guṇāḥ apāyinaḥ upāyinaḥ ca . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {6/95} kim ye ete śuklādayaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {7/95} na iti āha . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {8/95} strīpunnapuṃsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {9/95} kadā cit ākṛtiḥ ekatvena yujyate kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṃstvena kadācit napuṃsakatvena . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {10/95} bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {11/95} yadi hi kadā cit ākṛtiḥ ekatvena yujyate kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {12/95} yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {13/95} evam tarhi liṅgavacanasiddhiḥ guṇavivakṣānityatvāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {14/95} liṅgavacanāni siddhāni bhavanti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {15/95} kutaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {16/95} guṇavivakṣāyāḥ anityatvāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {17/95} anityā guṇavivakṣā . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {18/95} kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṃstvena kadā cit napuṃsakatvena . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {19/95} bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {20/95} yadi kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {21/95} yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {22/95} liṅgaparihāraḥ ca api na upapadyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {23/95} kim kāraṇam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {24/95} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt tat liṅgam na jahāti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {25/95} tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {26/95} avaśyam kaḥ cit svakṛtāntaḥ āstheyaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {27/95} kaḥ asau svakṛtāntaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {28/95} <V>saṃstyānaprasavau liṅgam</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {29/95} saṃstyānaprasavau liṅgam āstheyau . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {30/95} kim idam saṃstyānaprasavau iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {31/95} <V>saṃstyāne styāyateḥ ḍraṭ </V>:<V> strī </V>.<V> sūteḥ sap prasave pumān</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {32/95} nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {33/95} adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {34/95} kartṛsādhanaḥ ca pumān : sūte pumān iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {35/95} iha punaḥ ubhayam bhāvasādhanam : styānam pravṛttiḥ ca . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {36/95} kasya punaḥ styānam strī pravṛttiḥ vā pumān . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {37/95} guṇānām . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {38/95} keṣām . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {39/95} śabdasparśarūparasagandhānām . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {40/95} sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabdasparśarūparasagandhavatyaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {41/95} yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {42/95} rasagandhau na sarvatra . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {43/95} pravṛttiḥ khalu api nityā . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {44/95} na hi iha kaḥ cit api svasmin ātmani muhūrtam api avatiṣṭhate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {45/95} vardhate yāvat anena vardhitavyam apacayena vā yujyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {46/95} tat ca ubhayam sarvatra . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {47/95} yadi ubhayam sarvatra kutaḥ vyavasthā . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {48/95} vivakṣātaḥ. saṃstyānavivakṣāyām strī prasavavivakṣāyām pumān ubhayoḥ api avivakṣāyām napuṃsakam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {49/95} tatra liṅgavacanasiddhiḥ guṇavivakṣānityatvāt iti liṅgaparihāraḥ upapannaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {50/95} vacanaparihāraḥ tu na upapadyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {51/95} vacanaparihāraḥ ca api upapannaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {52/95} idam tāvat ayam praṣṭavyaḥ : atha yasya dravyam padārthaḥ katham tasya ekavacanadvivacanabahuvacanāni bhavanti iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {53/95} evam saḥ vakṣyati : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {54/95} yadi tasya api vācanikāni na svābhāvikāni aham api evam vakṣyāmi : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {55/95} na hi ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya vā ākṛtiḥ na padārthaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {56/95} ubhayoḥ ubhayam padārthaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {57/95} kasya cit tu kim cit pradhānabhūtam kim cit guṇabhūtam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {58/95} ākṛtipadārthikasya ākṛtiḥ pradhānabhūtā dravyam guṇabhūtam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {59/95} dravyapadārthikasya dravyam pradhānabhūtam ākṛtiḥ guṇabhūtā . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {60/95} <V>guṇavacanavat vā</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {61/95} guṇavacanavat vā liṅgavacanāni bhaviṣyanti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {62/95} tat yathā guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {63/95} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {64/95} evam iha api yat asau dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam ca tat ākṛteḥ api bhaviṣyati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {65/95} <V>adhikaraṇagatiḥ sāhacaryāt</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {66/95} ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni bhaviṣyanti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {67/95} <V>na ca ekam anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {68/95} na khalu api ekam anekādhikaraṇastham yugapat upalabhyate iti ādityavat viṣayaḥ bhaviṣyati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {69/95} tat yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {70/95} viṣamaḥ upanyāsaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {71/95} na ekaḥ draṣṭā anekādhikaraṇastham ādityam yugapat upalabhate . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {72/95} evam tarhi itīndravat viṣayaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {73/95} tad yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {74/95} <V>avināśaḥ anāśritatvāt</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {75/95} dravyavināśe ākṛteḥ avināśaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {76/95} kutaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {77/95} anāśritatvāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {78/95} anāśritā ākṛtiḥ dravyam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {79/95} kim ucyate anāśritatvāt iti yat idānīm eva uktam adhikaraṇagatiḥ sāhacaryāt iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {80/95} evam tarhi avināśaḥ anaikātmyāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {81/95} dravyavināśe ākṛteḥ avināśaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {82/95} kutaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {83/95} anaikātmyāt . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {84/95} anekaḥ ātmā ākṛteḥ dravyasya ca . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {85/95} tat yathā vṛkṣasthaḥ avatānaḥ vṛkṣe chinne api na vinaśyati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {86/95} <V>vairūpyavigrahau dravyabhedāt </V>. vairūpyavigrahau api dravyabhedāt bhaviṣyataḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {87/95} <V>vyartheṣu ca sāmānyāt siddham</V> . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {88/95} vibhinnārtheṣu ca sāmānyāt siddham sarvam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {89/95} aśnoteḥ akṣaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {90/95} padyateḥ pādaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {91/95} mimīteḥ māṣaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {92/95} tatra kriyāsāmānyāt siddham . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {93/95} aparaḥ tu āha . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {94/95} purākalpe etat āsīt ṣoḍaśa māṣāḥ kārṣāpaṇam ṣoḍaśaphalāḥca māṣaśambaṭyaḥ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {95/95} tatra saṅkhyāsāmānyāt siddham . (1.2.65) P I.247.18 - 20 R II.160 {1/3} iha kasmāt na bhavati : ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ ca iti . (1.2.65) P I.247.18 - 20 R II.160 {2/3} tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ eva viśeṣaḥ . (1.2.65) P I.247.18 - 20 R II.160 {3/3} tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.66.1) P I.247.22 - 248.3 R II.161 {1/7} idam sarveṣu strīgrahaṇeṣu vicāryate : strīgrahaṇe strīpratyayagrahaṇam vā syāt stryarthagrahaṇam vā strīśabdagrahaṇam vā iti . (1.2.66.1) P I.247.22 - 248.3 R II.161 {2/7} kim ca ataḥ . (1.2.66.1) P I.247.22 - 248.3 R II.161 {3/7} yadi pratyayagrahaṇam vā śabdagrahaṇam vā gārgī ca gārgyāyaṇau ca gargāḥ : kena yaśabdaḥ na śrūyeta . (1.2.66.1) P I.247.22 - 248.3 R II.161 {4/7} astriyām iti hi luk ucyate . (1.2.66.1) P I.247.22 - 248.3 R II.161 {5/7} iha ca gārgī ca gārgyāyaṇau ca gargān paśya : tasmāt śasaḥ naḥ puṃsi iti natvam na prāpnoti . (1.2.66.1) P I.247.22 - 248.3 R II.161 {6/7} atha arthagrahaṇam na doṣaḥ bhavati . (1.2.66.1) P I.247.22 - 248.3 R II.161 {7/7} yathā na doṣaḥ tathā astu (1.2.66.2) P I.248.4 - 6 R II.161 {1/4} iha kasmāt na bhavati : ajā ca barkaraḥ ca , vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti . (1.2.66.2) P I.248.4 - 6 R II.161 {2/4} tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . (1.2.66.2) P I.248.4 - 6 R II.161 {3/4} na ca atra tallakṣaṇaḥ eva viśeṣaḥ . (1.2.66.2) P I.248.4 - 6 R II.161 {4/4} tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.67) P I.248.8 - 10 R II.162 {1/4} iha kasmāt na bhavati : haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti . (1.2.67) P I.248.8 - 10 R II.162 {2/4} tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . (1.2.67) P I.248.8 - 10 R II.162 {3/4} na ca atra tallakṣaṇaḥ eva viśeṣaḥ . (1.2.67) P I.248.8 - 10 R II.162 {4/4} tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.68.1) P I.248.12 - 18 R II.162 {1/11} kimartham idam ucyate na pumān striyā iti eva siddham . (1.2.68.1) P I.248.12 - 18 R II.162 {2/11} na sidhyati . (1.2.68.1) P I.248.12 - 18 R II.162 {3/11} tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . (1.2.68.1) P I.248.12 - 18 R II.162 {4/11} na ca atra tallakṣaṇaḥ eva viśeṣaḥ . (1.2.68.1) P I.248.12 - 18 R II.162 {5/11} tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.68.1) P I.248.12 - 18 R II.162 {6/11} evam tarhi siddhe sati yat imam yogam śāsti tat jñāpayati ācāryaḥ : yatra ūrdhvam prakṛteḥ tallakṣaṇaḥ eva viśeṣaḥ tatra ekaśeṣaḥ bhavati iti . (1.2.68.1) P I.248.12 - 18 R II.162 {7/11} kim etasya jñāpane prayojanam . (1.2.68.1) P I.248.12 - 18 R II.162 {8/11} haṃsaḥ ca varaṭā ca , kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati . (1.2.68.1) P I.248.12 - 18 R II.162 {9/11} pūrvayoḥ yogayoḥ bhūyān parihāraḥ . (1.2.68.1) P I.248.12 - 18 R II.162 {10/11} yāvat brūyāt gotram yūnā iti tāvat vṛddhaḥ yūnā iti . (1.2.68.1) P I.248.12 - 18 R II.162 {11/11} pūrvasūtre gotrasya vṛddham iti sañjñā kriyate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {1/27} <V>asarūpāṇām yuvasthavirastrīpuṃsānām viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt siddham </V>. asarūpāṇām yuvasthavirastrīpuṃsānām viśeṣaḥ ca avivakṣitaḥ sāmānyam ca vivakṣitam . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {2/27} viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt sarūpāṇām ekaśeṣaḥ ekavibhaktau iti eva siddham . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {3/27} pumān striyā iha kasmāt na bhavati : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {4/27} <V>brāhmaṇavatsābrāhmaṇīvatsayoḥ vibhaktiparasya viśeṣavācakatvāt anekaśeṣaḥ</V> . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {5/27} brāhmaṇavatsābrāhmaṇīvatsayoḥ liṅgasya vibhaktiparasya viśeṣavācakatvāt ekaśeṣaḥ na bhaviṣyati . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {6/27} yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {7/27} na atra liṅgam vibhaktiparam eva viśeṣavācakam . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {8/27} yadi tarhi yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati iha na prāpnoti : kārakaḥ ca kārikā ca kārakau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {9/27} na hi atra liṅgam vibhaktiparam eva viśeṣavācakam . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {10/27} katham punaḥ idam vijñāyate : śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti āhosvit arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {11/27} kim ca ataḥ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {12/27} yadi vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham kārakaḥ ca kārikā ca kārakau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {13/27} idam tu na sidhyati : gomān ca gomatī ca gomantau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {14/27} atha vijñāyate arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham gomān ca gomatī ca gomantau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {15/27} idam tu na sidhyati : kārakaḥ ca kārikā ca kārakau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {16/27} ubhayathā api paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {17/27} evam tarhi na evam vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {18/27} katham tarhi . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {19/27} śabdārthau yā strī tatsadbhāvena ca tallakṣaṇaḥ viśeṣaḥ āśrīyate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {20/27} evam ca kṛtvā iha api prāptiḥ : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {21/27} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {22/27} kim . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {23/27} tat iti anuvartate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {24/27} tat iti anena prakṛtau strīpuṃsau pratinirdiśyete . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {25/27} kau ca prakṛtau . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {26/27} pradhāne . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {27/27} pradhānam yā śabdastrī pradhānam yā arthastrī iti . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {1/17} ayam yogaḥ śakyaḥ avaktum . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {2/17} katham śuklaḥ ca kambalaḥ śuklam ca vastram tat idam śuklam , te* ime śukle , śuklaḥ ca kambalaḥ śuklā ca bṛhatikā śuklam ca vastram tat idam śuklam , tāni imani śuklāni . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {3/17} <V>pradhāne kāryasampratyayāt śeṣaḥ</V> . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {4/17} pradhāne kāryasampratyayāt śeṣaḥ bhaviṣyati . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {5/17} kim ca pradhānam . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {6/17} napuṃsakam . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {7/17} katham punaḥ jñāyate napuṃsakam pradhānam iti . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {8/17} evam hi dṛśyate loke : anirjñāte arthe guṇasandehe ca napuṃsakaliṅgam prayujyate . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {9/17} kim jātam iti ucyate . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {10/17} dvayam ca eva hi jāyate strī vā pumān vā . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {11/17} tathā vidūre avyaktam ārūpam dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam iva brāhmaṇīrūpam iva . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {12/17} pradhāne kāryasampratyayāt napuṃsakasya śeṣaḥ bhaviṣyati . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {13/17} idam tarhi prayojanam : ekavat ca asya anyatarasyām iti vakṣyāmi iti . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {14/17} etat api na asti prayojanam . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {15/17} <V>ākṛtivācitvāt ekavacanam</V> . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {16/17} ākṛtivācitvāt ekavacanam bhaviṣyati . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {17/17} yadā dravyābhidhānam tadā dvivacanabahuvacane bhaviṣyataḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {1/27} kimartham idam ucyate na pumān striyā iti eva siddham . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {2/27} bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {3/27} bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {4/27} <V>bhrātṛputrapitṛśvaśurāṇām kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</V> . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {5/27} yadi tāvat bibharti iti bhrātā svasari api etat bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {6/27} tathā yadi punāti prīṇāti iti vā putraḥ duhitari api etat bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {7/27} tathā yadi pāti pālayati iti vā pitā mātari api etat bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {8/27} tathā yadi āśu āptavyaḥ śvaśuraḥ śvaśrvām api etat bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {9/27} darśanam vai hetuḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {10/27} na hi svasari bhrātṛśabdaḥ dṛśyate . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {11/27} <V>darśanam hetuḥ iti cet tulyam</V> . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {12/27} darśanam hetuḥ iti cet tulyam etat bhavati . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {13/27} svasari api bhrātṛśabdaḥ dṛśyatām . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {14/27} tulyam hi kāraṇam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {15/27} na vai eṣaḥ loke sampratyayaḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {16/27} na hi loke bhrātā ānīyatām iti ukte svasā ānīyate . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {17/27} <V>tadviṣayam ca</V> . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {18/27} tadviṣayam ca etat draṣṭavyam bhavati : svasari bhrātṛtvam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {19/27} kiṃviṣayam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {20/27} ekaśeṣaviṣayam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {21/27} yuktam punaḥ yat niyataviṣayāḥ śabdāḥ syuḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {22/27} bāḍham yuktam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {23/27} <V>anyatra api tadviṣayadarśanāt</V> . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {24/27} anyatra api tadviṣayāḥ śabdāḥ dṛśyante . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {25/27} tat yathā : samāne rakte varṇe gauḥ lohitaḥ iti bhavati aśvaḥ śoṇaḥ iti . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {26/27} samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {27/27} samāne ca śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {1/8} <V>tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni</V> . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {2/8} tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni bhavanti . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {3/8} sā ca devadattaḥ ca tau sā ca kuṇḍe ca tāni . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {4/8} <V>advandvatatpuruṣaviśeṣaṇānām</V> . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {5/8} advandvatatpuruṣaviśeṣaṇānām iti vaktavyam . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {6/8} iha mā bhūt . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {7/8} saḥ ca kukkuṭaḥ sā ca mayūrī kukkuṭamayūryau te . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {8/8} ardham pippalyāḥ tat ardhapippalī ca sā ardhapippalyau te . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {1/31} ayam api yogaḥ śakyaḥ avaktum . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {2/31} katham . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {3/31} <V>tyadādīnām sāmānyārthatvāt</V> . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {4/31} tyadādīnām sāmānyam arthaḥ . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {5/31} ātaḥ ca sāmānyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {6/31} devadatte api hi saḥ iti etat bhavati yajñadatte api . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {7/31} tyadādīnām sāmānyārthatvāt śeṣaḥ bhaviṣyati . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {8/31} idam tarhi prayojanam : parasya śeṣam vakṣyāmi iti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {9/31} <V>parasya ca ubhayavācitvāt</V> . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {10/31} ubhayavāci param . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {11/31} <V>pūrvaśeṣadarśanāt ca</V> . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {12/31} pūrvasya khalu api śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , yau ānaya iti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {13/31} idam tarhi prayojanam :dvandvaḥ mā bhūt iti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {14/31} etat api na asti prayojanam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {15/31} <V>sāmānyaviśeṣavācinoḥ ca dvandvābhāvāt siddham </V>. sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {16/31} yadi sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram , gobalīvardam , tṛṇolapam iti na sidhyati . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {17/31} na eṣaḥ doṣaḥ . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {18/31} iha tāvat śūdrābhīram iti : ābhīrāḥ jātyantarāṇi . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {19/31} gobalīvardam iti : gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {20/31} striyaḥ eva avaśiṣyante . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {21/31} tṛṇolapam iti : apām ulapam iti nāmadheyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {22/31} tat tarhi vaktavyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {23/31} na vaktavyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {24/31} sāmānyena uktatvāt viśeṣasya prayogaḥ na bhaviṣyati . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {25/31} sāmānyena uktatvāt tasya arthasya viśeṣasya prayogeṇa na bhavitavyam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {26/31} kim kāraṇam . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {27/31} uktārthānām aprayogaḥ iti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {28/31} na tarhi idānīm idam bhavati : tam brāhmaṇam ānaya gārgyam iti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {29/31} bhavati yadā niyogataḥ tasya eva ānayanam bhavati . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {30/31} evam tarhi yena eva khalu api hetunā etat vākyam bhavati tam brāhmaṇam ānaya gārgyam iti tena eva hetunā vṛttiḥ api prāpnoti . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {31/31} tasmāt sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam . (1.2.73) P I.252.13 - 23 R II.172 {1/19} ayam api yogaḥ śakyaḥ avaktum . (1.2.73) P I.252.13 - 23 R II.172 {2/19} katham gāvaḥ imāḥ caranti , ajāḥ imāḥ caranti . (1.2.73) P I.252.13 - 23 R II.172 {3/19} gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca . (1.2.73) P I.252.13 - 23 R II.172 {4/19} striyaḥ eva avaśiṣyante . (1.2.73) P I.252.13 - 23 R II.172 {5/19} idam tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti . (1.2.73) P I.252.13 - 23 R II.172 {6/19} iha mā bhūt : nyaṅkavaḥ ime , śūkarāḥ ime iti . (1.2.73) P I.252.13 - 23 R II.172 {7/19} kaḥ punaḥ arhati agrāmyāṇām puṃsaḥ utkālayitum ye grahītum aśakyāḥ . (1.2.73) P I.252.13 - 23 R II.172 {8/19} kutaḥ eva vāhāya ca vikrayāya ca . (1.2.73) P I.252.13 - 23 R II.172 {9/19} idam tarhi prayojanam : paśuṣu iti vakṣyāmi iti . (1.2.73) P I.252.13 - 23 R II.172 {10/19} iha mā bhūt : brāhmaṇāḥ ime , vṛṣalāḥ ime . (1.2.73) P I.252.13 - 23 R II.172 {11/19} kaḥ punaḥ arhati apaśūnām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . (1.2.73) P I.252.13 - 23 R II.172 {12/19} idam tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti . (1.2.73) P I.252.13 - 23 R II.172 {13/19} iha mā bhūt : etau gāvaḥ carataḥ . (1.2.73) P I.252.13 - 23 R II.172 {14/19} kaḥ punaḥ arhati nirjñāte arthe anyathā prayoktum . (1.2.73) P I.252.13 - 23 R II.172 {15/19} idam tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti . (1.2.73) P I.252.13 - 23 R II.172 {16/19} iha mā bhūt : uraṇakāḥ ime , barkarāḥ ime iti . (1.2.73) P I.252.13 - 23 R II.172 {17/19} kaḥ punaḥ arhati taruṇānām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . (1.2.73) P I.252.13 - 23 R II.172 {18/19} anekaśapheṣu iti vaktavyam iha mā bhūt : aśvāḥ caranti . (1.2.73) P I.252.13 - 23 R II.172 {19/19} gardabhāḥ caranti iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |